महाभारतः
mahābhārataḥ
-
book-7, chapter-162
संजय उवाच ।
ते तथैव महाराज दंशिता रणमूर्धनि ।
संध्यागतं सहस्रांशुमादित्यमुपतस्थिरे ॥१॥
ते तथैव महाराज दंशिता रणमूर्धनि ।
संध्यागतं सहस्रांशुमादित्यमुपतस्थिरे ॥१॥
1. saṁjaya uvāca ,
te tathaiva mahārāja daṁśitā raṇamūrdhani ,
saṁdhyāgataṁ sahasrāṁśumādityamupatasthire.
te tathaiva mahārāja daṁśitā raṇamūrdhani ,
saṁdhyāgataṁ sahasrāṁśumādityamupatasthire.
1.
saṃjaya uvāca te tathā eva mahārāja daṃśitāḥ raṇamūrdhani
sandhyāgatam sahasrāṃśum ādityam upatasthire
sandhyāgatam sahasrāṃśum ādityam upatasthire
1.
saṃjaya uvāca mahārāja te daṃśitāḥ tathā eva raṇamūrdhani
sandhyāgatam sahasrāṃśum ādityam upatasthire
sandhyāgatam sahasrāṃśum ādityam upatasthire
1.
Sañjaya said: "O great king, they, armored and positioned at the forefront of the battle, indeed stood before the sun, the thousand-rayed (āditya), as it was reaching its twilight setting."
उदिते तु सहस्रांशौ तप्तकाञ्चनसप्रभे ।
प्रकाशितेषु लोकेषु पुनर्युद्धमवर्तत ॥२॥
प्रकाशितेषु लोकेषु पुनर्युद्धमवर्तत ॥२॥
2. udite tu sahasrāṁśau taptakāñcanasaprabhe ,
prakāśiteṣu lokeṣu punaryuddhamavartata.
prakāśiteṣu lokeṣu punaryuddhamavartata.
2.
udite tu sahasrāṃśau taptakāñcanasaprabhe
prakāśiteṣu lokeṣu punaḥ yuddham avartata
prakāśiteṣu lokeṣu punaḥ yuddham avartata
2.
tu sahasrāṃśau taptakāñcanasaprabhe udite
lokeṣu prakāśiteṣu punaḥ yuddham avartata
lokeṣu prakāśiteṣu punaḥ yuddham avartata
2.
But when the thousand-rayed sun had risen, with a splendor like heated gold, and the worlds were illuminated, the battle resumed.
द्वंद्वानि यानि तत्रासन्संसक्तानि पुरोदयात् ।
तान्येवाभ्युदिते सूर्ये समसज्जन्त भारत ॥३॥
तान्येवाभ्युदिते सूर्ये समसज्जन्त भारत ॥३॥
3. dvaṁdvāni yāni tatrāsansaṁsaktāni purodayāt ,
tānyevābhyudite sūrye samasajjanta bhārata.
tānyevābhyudite sūrye samasajjanta bhārata.
3.
dvandvāni yāni tatra āsan saṃsaktāni purodayāt
tāni eva abhyudite sūrye samasajjanta bhārata
tāni eva abhyudite sūrye samasajjanta bhārata
3.
bhārata yāni dvandvāni tatra purodayāt saṃsaktāni
āsan tāni eva sūrye abhyudite samasajjanta
āsan tāni eva sūrye abhyudite samasajjanta
3.
O descendant of Bharata, the pairs of combatants who were engaged there before sunrise became fully re-engaged when the sun (sūrya) rose.
रथैर्हया हयैर्नागाः पादाताश्चापि कुञ्जरैः ।
हया हयैः समाजग्मुः पादाताश्च पदातिभिः ।
संसक्ताश्च वियुक्ताश्च योधाः संन्यपतन्रणे ॥४॥
हया हयैः समाजग्मुः पादाताश्च पदातिभिः ।
संसक्ताश्च वियुक्ताश्च योधाः संन्यपतन्रणे ॥४॥
4. rathairhayā hayairnāgāḥ pādātāścāpi kuñjaraiḥ ,
hayā hayaiḥ samājagmuḥ pādātāśca padātibhiḥ ,
saṁsaktāśca viyuktāśca yodhāḥ saṁnyapatanraṇe.
hayā hayaiḥ samājagmuḥ pādātāśca padātibhiḥ ,
saṁsaktāśca viyuktāśca yodhāḥ saṁnyapatanraṇe.
4.
rathaiḥ hayāḥ hayaiḥ nāgāḥ pādātāḥ ca
api kuñjaraiḥ hayāḥ hayaiḥ samājagmuḥ
pādātāḥ ca padātibhiḥ saṃsaktāḥ
ca viyuktāḥ ca yodhāḥ sannyapatan raṇe
api kuñjaraiḥ hayāḥ hayaiḥ samājagmuḥ
pādātāḥ ca padātibhiḥ saṃsaktāḥ
ca viyuktāḥ ca yodhāḥ sannyapatan raṇe
4.
hayāḥ rathaiḥ,
nāgāḥ hayaiḥ,
ca api pādātāḥ kuñjaraiḥ.
hayāḥ hayaiḥ samājagmuḥ,
ca pādātāḥ padātibhiḥ.
saṃsaktāḥ ca viyuktāḥ ca yodhāḥ raṇe sannyapatan.
nāgāḥ hayaiḥ,
ca api pādātāḥ kuñjaraiḥ.
hayāḥ hayaiḥ samājagmuḥ,
ca pādātāḥ padātibhiḥ.
saṃsaktāḥ ca viyuktāḥ ca yodhāḥ raṇe sannyapatan.
4.
Horses clashed with chariots, elephants with horses, and foot soldiers also with elephants. Horses met horses, and foot soldiers engaged with other foot soldiers. Warriors, both entangled in combat and separated, fell in the battle.
ते रात्रौ कृतकर्माणः श्रान्ताः सूर्यस्य तेजसा ।
क्षुत्पिपासापरीताङ्गा विसंज्ञा बहवोऽभवन् ॥५॥
क्षुत्पिपासापरीताङ्गा विसंज्ञा बहवोऽभवन् ॥५॥
5. te rātrau kṛtakarmāṇaḥ śrāntāḥ sūryasya tejasā ,
kṣutpipāsāparītāṅgā visaṁjñā bahavo'bhavan.
kṣutpipāsāparītāṅgā visaṁjñā bahavo'bhavan.
5.
te rātrau kṛtakarmāṇaḥ śrāntāḥ sūryasya tejasā
kṣutpipāsāparītāṅgāḥ visaṃjñāḥ bahavaḥ abhavan
kṣutpipāsāparītāṅgāḥ visaṃjñāḥ bahavaḥ abhavan
5.
rātrau kṛtakarmāṇaḥ te sūryasya tejasā śrāntāḥ
kṣutpipāsāparītāṅgāḥ bahavaḥ visaṃjñāḥ abhavan
kṣutpipāsāparītāṅgāḥ bahavaḥ visaṃjñāḥ abhavan
5.
Many of them, who had performed their actions (karma) during the night, became exhausted by the sun's (sūrya) intense heat (tejas). Their bodies overcome by hunger and thirst, they became senseless.
शङ्खभेरीमृदङ्गानां कुञ्जराणां च गर्जताम् ।
विस्फारितविकृष्टानां कार्मुकाणां च कूजताम् ॥६॥
विस्फारितविकृष्टानां कार्मुकाणां च कूजताम् ॥६॥
6. śaṅkhabherīmṛdaṅgānāṁ kuñjarāṇāṁ ca garjatām ,
visphāritavikṛṣṭānāṁ kārmukāṇāṁ ca kūjatām.
visphāritavikṛṣṭānāṁ kārmukāṇāṁ ca kūjatām.
6.
śaṅkhabherīmṛdaṅgānām kuñjarāṇām ca garjatām
visphāritavikṛṣṭānām kārmukāṇām ca kūjatām
visphāritavikṛṣṭānām kārmukāṇām ca kūjatām
6.
śaṅkhabherīmṛdaṅgānām ca garjatām kuñjarāṇām
ca visphāritavikṛṣṭānām kūjatām kārmukāṇām
ca visphāritavikṛṣṭānām kūjatām kārmukāṇām
6.
There were (sounds) of conch shells, drums, and mṛdaṅgas; and of trumpeting elephants; and of twanging, stretched and drawn bows.
शब्दः समभवद्राजन्दिविस्पृग्भरतर्षभ ।
द्रवतां च पदातीनां शस्त्राणां विनिपात्यताम् ॥७॥
द्रवतां च पदातीनां शस्त्राणां विनिपात्यताम् ॥७॥
7. śabdaḥ samabhavadrājandivispṛgbharatarṣabha ,
dravatāṁ ca padātīnāṁ śastrāṇāṁ vinipātyatām.
dravatāṁ ca padātīnāṁ śastrāṇāṁ vinipātyatām.
7.
śabdaḥ samabhavat rājan divispṛk bharatarṣabha
dravatām ca padātīnām śastrāṇām vinipātyatām
dravatām ca padātīnām śastrāṇām vinipātyatām
7.
rājan bharatarṣabha divispṛk śabdaḥ samabhavat
dravatām padātīnām ca śastrāṇām vinipātyatām
dravatām padātīnām ca śastrāṇām vinipātyatām
7.
O King, O best of Bharatas, a sky-piercing sound arose from the running foot-soldiers and the striking down of weapons.
हयानां हेषतां चैव रथानां च निवर्तताम् ।
क्रोशतां गर्जतां चैव तदासीत्तुमुलं महत् ॥८॥
क्रोशतां गर्जतां चैव तदासीत्तुमुलं महत् ॥८॥
8. hayānāṁ heṣatāṁ caiva rathānāṁ ca nivartatām ,
krośatāṁ garjatāṁ caiva tadāsīttumulaṁ mahat.
krośatāṁ garjatāṁ caiva tadāsīttumulaṁ mahat.
8.
hayānām heṣatām ca eva rathānām ca nivartatām
krośatām garjatām ca eva tadā āsīt tumulam mahat
krośatām garjatām ca eva tadā āsīt tumulam mahat
8.
ca eva tadā tumulam mahat āsīt hayānām heṣatām
ca rathānām nivartatām ca eva krośatām garjatām
ca rathānām nivartatām ca eva krośatām garjatām
8.
And indeed, at that time, there was a great and tumultuous sound from the neighing of the horses, the turning back of the chariots, and the shrieking and roaring.
विवृद्धस्तुमुलः शब्दो द्यामगच्छन्महास्वनः ।
नानायुधनिकृत्तानां चेष्टतामातुरः स्वनः ॥९॥
नानायुधनिकृत्तानां चेष्टतामातुरः स्वनः ॥९॥
9. vivṛddhastumulaḥ śabdo dyāmagacchanmahāsvanaḥ ,
nānāyudhanikṛttānāṁ ceṣṭatāmāturaḥ svanaḥ.
nānāyudhanikṛttānāṁ ceṣṭatāmāturaḥ svanaḥ.
9.
vivṛddhaḥ tumulaḥ śabdaḥ dyām agacchat mahāsvanaḥ
nānāyudhanikṛttānām ceṣṭatām āturaḥ svanaḥ
nānāyudhanikṛttānām ceṣṭatām āturaḥ svanaḥ
9.
vivṛddhaḥ tumulaḥ mahāsvanaḥ śabdaḥ dyām agacchat
nānāyudhanikṛttānām ceṣṭatām āturaḥ svanaḥ
nānāyudhanikṛttānām ceṣṭatām āturaḥ svanaḥ
9.
The tumultuous sound, greatly increased and a mighty roar, reached the sky. There was also a distressed groan from those who were cut down by various weapons and struggling.
भूमावश्रूयत महांस्तदासीत्कृपणं महत् ।
पततां पतितानां च पत्त्यश्वरथहस्तिनाम् ॥१०॥
पततां पतितानां च पत्त्यश्वरथहस्तिनाम् ॥१०॥
10. bhūmāvaśrūyata mahāṁstadāsītkṛpaṇaṁ mahat ,
patatāṁ patitānāṁ ca pattyaśvarathahastinām.
patatāṁ patitānāṁ ca pattyaśvarathahastinām.
10.
bhūmāv aśrūyata mahān tadā āsīt kṛpaṇam mahat
patatām patitānām ca pattyaśvarathahastinām
patatām patitānām ca pattyaśvarathahastinām
10.
bhūmāv mahān kṛpaṇam aśrūyata tadā āsīt mahat
patatām patitānām ca pattyaśvarathahastinām
patatām patitānām ca pattyaśvarathahastinām
10.
On the ground, a great and lamentable sound was heard; then there was a great and pitiful sound from the foot-soldiers, horses, chariots, and elephants who were falling and had fallen.
तेषु सर्वेष्वनीकेषु व्यतिषक्तेष्वनेकशः ।
स्वे स्वाञ्जघ्नुः परे स्वांश्च स्वे परांश्च परान्परे ॥११॥
स्वे स्वाञ्जघ्नुः परे स्वांश्च स्वे परांश्च परान्परे ॥११॥
11. teṣu sarveṣvanīkeṣu vyatiṣakteṣvanekaśaḥ ,
sve svāñjaghnuḥ pare svāṁśca sve parāṁśca parānpare.
sve svāñjaghnuḥ pare svāṁśca sve parāṁśca parānpare.
11.
teṣu sarveṣu anīkeṣu vyatiṣakteṣu anekaśaḥ sve
svān jaghnuḥ pare svān ca sve parān ca parān pare
svān jaghnuḥ pare svān ca sve parān ca parān pare
11.
teṣu sarveṣu anīkeṣu vyatiṣakteṣu anekaśaḥ sve
svān jaghnuḥ pare svān ca sve parān ca parān pare
svān jaghnuḥ pare svān ca sve parān ca parān pare
11.
In those numerous, thoroughly intermingled armies, their own people killed their own kinsmen; the opposing forces also killed their own; their own people killed the opposing forces; and the opposing forces killed other opposing forces.
वीरबाहुविसृष्टाश्च योधेषु च गजेषु च ।
असयः प्रत्यदृश्यन्त वाससां नेजनेष्विव ॥१२॥
असयः प्रत्यदृश्यन्त वाससां नेजनेष्विव ॥१२॥
12. vīrabāhuvisṛṣṭāśca yodheṣu ca gajeṣu ca ,
asayaḥ pratyadṛśyanta vāsasāṁ nejaneṣviva.
asayaḥ pratyadṛśyanta vāsasāṁ nejaneṣviva.
12.
vīrabāhuvisṛṣṭāḥ ca yodheṣu ca gajeṣu ca
asayaḥ pratyadṛśyanta vāsasām nejaneṣu iva
asayaḥ pratyadṛśyanta vāsasām nejaneṣu iva
12.
vīrabāhuvisṛṣṭāḥ asayaḥ yodheṣu ca gajeṣu
ca pratyadṛśyanta vāsasām nejaneṣu iva
ca pratyadṛśyanta vāsasām nejaneṣu iva
12.
Swords, wielded by heroic arms, were seen among warriors and elephants, moving rapidly and appearing like clothes being vigorously washed.
उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः ।
स एव शब्दस्तद्रूपो वाससां निज्यतामिव ॥१३॥
स एव शब्दस्तद्रूपो वाससां निज्यतामिव ॥१३॥
13. udyatapratipiṣṭānāṁ khaḍgānāṁ vīrabāhubhiḥ ,
sa eva śabdastadrūpo vāsasāṁ nijyatāmiva.
sa eva śabdastadrūpo vāsasāṁ nijyatāmiva.
13.
udyatapratipiṣṭānām khaḍgānām vīrabāhubhiḥ
saḥ eva śabdaḥ tadrūpaḥ vāsasām nijyatām iva
saḥ eva śabdaḥ tadrūpaḥ vāsasām nijyatām iva
13.
vīrabāhubhiḥ udyatapratipiṣṭānām khaḍgānām
saḥ eva śabdaḥ vāsasām nijyatām iva tadrūpaḥ
saḥ eva śabdaḥ vāsasām nijyatām iva tadrūpaḥ
13.
The very sound produced by swords, raised and clashed by heroic arms, was identical to the sound of clothes being washed.
अर्धासिभिस्तथा खड्गैस्तोमरैः सपरश्वधैः ।
निकृष्टयुद्धं संसक्तं महदासीत्सुदारुणम् ॥१४॥
निकृष्टयुद्धं संसक्तं महदासीत्सुदारुणम् ॥१४॥
14. ardhāsibhistathā khaḍgaistomaraiḥ saparaśvadhaiḥ ,
nikṛṣṭayuddhaṁ saṁsaktaṁ mahadāsītsudāruṇam.
nikṛṣṭayuddhaṁ saṁsaktaṁ mahadāsītsudāruṇam.
14.
ardhāsibhiḥ tathā khaḍgaiḥ tomaraiḥ saparaśvadhaiḥ
nikṛṣṭayuddham saṃsaktam mahat āsīt sudāruṇam
nikṛṣṭayuddham saṃsaktam mahat āsīt sudāruṇam
14.
ardhāsibhiḥ tathā khaḍgaiḥ tomaraiḥ saparaśvadhaiḥ
nikṛṣṭayuddham saṃsaktam mahat sudāruṇam āsīt
nikṛṣṭayuddham saṃsaktam mahat sudāruṇam āsīt
14.
A great, exceedingly fierce, and desperate battle, involving continuous combat, ensued with broken swords, (whole) swords, lances, and axes.
गजाश्वकायप्रभवां नरदेहप्रवाहिनीम् ।
शस्त्रमत्स्यसुसंपूर्णां मांसशोणितकर्दमाम् ॥१५॥
शस्त्रमत्स्यसुसंपूर्णां मांसशोणितकर्दमाम् ॥१५॥
15. gajāśvakāyaprabhavāṁ naradehapravāhinīm ,
śastramatsyasusaṁpūrṇāṁ māṁsaśoṇitakardamām.
śastramatsyasusaṁpūrṇāṁ māṁsaśoṇitakardamām.
15.
gajāśvakāyaprabhavām naradehapravāhinīm
śastramatsyasuṣampūrṇām māṃsaśoṇitakardamām
śastramatsyasuṣampūrṇām māṃsaśoṇitakardamām
15.
gajāśvakāyaprabhavām naradehapravāhinīm
śastramatsyasuṣampūrṇām māṃsaśoṇitakardamām
śastramatsyasuṣampūrṇām māṃsaśoṇitakardamām
15.
They created a river originating from the bodies of elephants and horses, flowing with human bodies, teeming with weapons like fish, and having mud composed of flesh and blood.
आर्तनादस्वनवतीं पताकावस्त्रफेनिलाम् ।
नदीं प्रावर्तयन्वीराः परलोकप्रवाहिनीम् ॥१६॥
नदीं प्रावर्तयन्वीराः परलोकप्रवाहिनीम् ॥१६॥
16. ārtanādasvanavatīṁ patākāvastraphenilām ,
nadīṁ prāvartayanvīrāḥ paralokapravāhinīm.
nadīṁ prāvartayanvīrāḥ paralokapravāhinīm.
16.
ārtanādasvanavatīm patākāvastraphenilām
nadīm prāvartayan vīrāḥ paralokapravāhinīm
nadīm prāvartayan vīrāḥ paralokapravāhinīm
16.
vīrāḥ ārtanādasvanavatīm patākāvastraphenilām
paralokapravāhinīm nadīm prāvartayan
paralokapravāhinīm nadīm prāvartayan
16.
The heroes caused this river to flow, a river marked by the sound of cries of distress, foamy with banners and garments, and flowing towards the other world.
शरशक्त्यर्दिताः क्लान्ता रात्रिमूढाल्पचेतसः ।
विष्टभ्य सर्वगात्राणि व्यतिष्ठन्गजवाजिनः ।
संशुष्कवदना वीराः शिरोभिश्चारुकुण्डलैः ॥१७॥
विष्टभ्य सर्वगात्राणि व्यतिष्ठन्गजवाजिनः ।
संशुष्कवदना वीराः शिरोभिश्चारुकुण्डलैः ॥१७॥
17. śaraśaktyarditāḥ klāntā rātrimūḍhālpacetasaḥ ,
viṣṭabhya sarvagātrāṇi vyatiṣṭhangajavājinaḥ ,
saṁśuṣkavadanā vīrāḥ śirobhiścārukuṇḍalaiḥ.
viṣṭabhya sarvagātrāṇi vyatiṣṭhangajavājinaḥ ,
saṁśuṣkavadanā vīrāḥ śirobhiścārukuṇḍalaiḥ.
17.
śaraśaktyarditāḥ klāntāḥ
rātrimūḍhālpaceṭasaḥ viṣṭabhya sarvagātrāṇi
vyatiṣṭhan gajavājinaḥ saṃśuṣkavadanāḥ
vīrāḥ śirobhiḥ cārukuṇḍalaiḥ
rātrimūḍhālpaceṭasaḥ viṣṭabhya sarvagātrāṇi
vyatiṣṭhan gajavājinaḥ saṃśuṣkavadanāḥ
vīrāḥ śirobhiḥ cārukuṇḍalaiḥ
17.
śaraśaktyarditāḥ klāntāḥ
rātrimūḍhālpaceṭasaḥ saṃśuṣkavadanāḥ śirobhiḥ
cārukuṇḍalaiḥ vīrāḥ gajavājinaḥ
ca sarvagātrāṇi viṣṭabhya vyatiṣṭhan
rātrimūḍhālpaceṭasaḥ saṃśuṣkavadanāḥ śirobhiḥ
cārukuṇḍalaiḥ vīrāḥ gajavājinaḥ
ca sarvagātrāṇi viṣṭabhya vyatiṣṭhan
17.
Wounded by arrows and spears, exhausted, and bewildered by the night with little consciousness, the heroes, with parched faces and heads adorned with beautiful earrings, stood firm, holding all their limbs, as did the elephants and horses.
युद्धोपकरणैश्चान्यैस्तत्र तत्र प्रकाशितैः ।
क्रव्यादसंघैराकीर्णं मृतैरर्धमृतैरपि ।
नासीद्रथपथस्तत्र सर्वमायोधनं प्रति ॥१८॥
क्रव्यादसंघैराकीर्णं मृतैरर्धमृतैरपि ।
नासीद्रथपथस्तत्र सर्वमायोधनं प्रति ॥१८॥
18. yuddhopakaraṇaiścānyaistatra tatra prakāśitaiḥ ,
kravyādasaṁghairākīrṇaṁ mṛtairardhamṛtairapi ,
nāsīdrathapathastatra sarvamāyodhanaṁ prati.
kravyādasaṁghairākīrṇaṁ mṛtairardhamṛtairapi ,
nāsīdrathapathastatra sarvamāyodhanaṁ prati.
18.
yuddhopakaraṇaiḥ ca anyaiḥ tatra tatra
prakāśitaiḥ kravyādasaṃghaiḥ ākīrṇam
mṛtaiḥ ardhamṛtaiḥ api na āsīt
rathapathaḥ tatra sarvam āyodhanam prati
prakāśitaiḥ kravyādasaṃghaiḥ ākīrṇam
mṛtaiḥ ardhamṛtaiḥ api na āsīt
rathapathaḥ tatra sarvam āyodhanam prati
18.
sarvam āyodhanam tatra tatra prakāśitaiḥ anyaiḥ ca yuddhopakaraṇaiḥ,
kravyādasaṃghaiḥ mṛtaiḥ ardhamṛtaiḥ api ākīrṇam (āsīt).
tatra rathapathaḥ na āsīt.
kravyādasaṃghaiḥ mṛtaiḥ ardhamṛtaiḥ api ākīrṇam (āsīt).
tatra rathapathaḥ na āsīt.
18.
The entire battlefield was strewn here and there with implements of war and other things, and covered with hosts of flesh-eaters, as well as the dead and the half-dead. There was no path for chariots anywhere in that entire battleground.
मज्जत्सु चक्रेषु रथान्सत्त्वमास्थाय वाजिनः ।
कथंचिदवहञ्श्रान्ता वेपमानाः शरार्दिताः ।
कुलसत्त्वबलोपेता वाजिनो वारणोपमाः ॥१९॥
कथंचिदवहञ्श्रान्ता वेपमानाः शरार्दिताः ।
कुलसत्त्वबलोपेता वाजिनो वारणोपमाः ॥१९॥
19. majjatsu cakreṣu rathānsattvamāsthāya vājinaḥ ,
kathaṁcidavahañśrāntā vepamānāḥ śarārditāḥ ,
kulasattvabalopetā vājino vāraṇopamāḥ.
kathaṁcidavahañśrāntā vepamānāḥ śarārditāḥ ,
kulasattvabalopetā vājino vāraṇopamāḥ.
19.
majjatsu cakreṣu rathān sattvam
āsthāya vājinaḥ kathaṃcit avahan śrāntāḥ
vepamānāḥ śara-arditāḥ
kula-sattva-bala-upetāḥ vājinaḥ vāraṇa-upamāḥ
āsthāya vājinaḥ kathaṃcit avahan śrāntāḥ
vepamānāḥ śara-arditāḥ
kula-sattva-bala-upetāḥ vājinaḥ vāraṇa-upamāḥ
19.
vājinaḥ śrāntāḥ vepamānāḥ
śara-arditāḥ majjatsu cakreṣu rathān
kathaṃcit avahan kula-sattva-bala-upetāḥ
vāraṇa-upamāḥ vājinaḥ
śara-arditāḥ majjatsu cakreṣu rathān
kathaṃcit avahan kula-sattva-bala-upetāḥ
vāraṇa-upamāḥ vājinaḥ
19.
The horses, exhausted, trembling, and afflicted by arrows, somehow managed to pull the chariots even as their wheels sank. Relying on their intrinsic nature (sattva), these horses, endowed with noble lineage, courage, and strength, were like mighty elephants.
विह्वलं तत्समुद्भ्रान्तं सभयं भारतातुरम् ।
बलमासीत्तदा सर्वमृते द्रोणार्जुनावुभौ ॥२०॥
बलमासीत्तदा सर्वमृते द्रोणार्जुनावुभौ ॥२०॥
20. vihvalaṁ tatsamudbhrāntaṁ sabhayaṁ bhāratāturam ,
balamāsīttadā sarvamṛte droṇārjunāvubhau.
balamāsīttadā sarvamṛte droṇārjunāvubhau.
20.
vihvalam tat samuddhbrāntam sabhayam bhārata āturam
balam āsīt tadā sarvam ṛte droṇa-arjunau ubhau
balam āsīt tadā sarvam ṛte droṇa-arjunau ubhau
20.
bhārata! tadā droṇa-arjunau ubhau ṛte sarvam tat
balam vihvalam samuddhbrāntam sabhayam āturam āsīt
balam vihvalam samuddhbrāntam sabhayam āturam āsīt
20.
O Bhārata, at that time, the entire army was bewildered, greatly agitated, fearful, and distressed, with the sole exception of both Droṇa and Arjuna.
तावेवास्तां निलयनं तावार्तायनमेव च ।
तावेवान्ये समासाद्य जग्मुर्वैवस्वतक्षयम् ॥२१॥
तावेवान्ये समासाद्य जग्मुर्वैवस्वतक्षयम् ॥२१॥
21. tāvevāstāṁ nilayanaṁ tāvārtāyanameva ca ,
tāvevānye samāsādya jagmurvaivasvatakṣayam.
tāvevānye samāsādya jagmurvaivasvatakṣayam.
21.
tau eva āstām nilayanam tau eva ārtāyanam eva ca
tau eva anye samāsādya jagmuḥ vaivasvata-kṣayam
tau eva anye samāsādya jagmuḥ vaivasvata-kṣayam
21.
tau eva nilayanam āstām ca tau eva ārtāyanam eva
(āstām) anye tau eva samāsādya vaivasvata-kṣayam jagmuḥ
(āstām) anye tau eva samāsādya vaivasvata-kṣayam jagmuḥ
21.
They both indeed served as a refuge and a means of deliverance. As for others, having approached these two, they went to the abode of Yama (vaivasvata-kṣayam), meaning they met their death.
आविग्नमभवत्सर्वं कौरवाणां महद्बलम् ।
पाञ्चालानां च संसक्तं न प्राज्ञायत किंचन ॥२२॥
पाञ्चालानां च संसक्तं न प्राज्ञायत किंचन ॥२२॥
22. āvignamabhavatsarvaṁ kauravāṇāṁ mahadbalam ,
pāñcālānāṁ ca saṁsaktaṁ na prājñāyata kiṁcana.
pāñcālānāṁ ca saṁsaktaṁ na prājñāyata kiṁcana.
22.
āvignam abhavat sarvam kauravāṇām mahat balam
pāñcālānām ca saṃsaktam na prājñāyata kim cana
pāñcālānām ca saṃsaktam na prājñāyata kim cana
22.
kauravāṇām mahat sarvam balam āvignam abhavat ca
pāñcālānām saṃsaktam (balam) kim cana na prājñāyata
pāñcālānām saṃsaktam (balam) kim cana na prājñāyata
22.
The entire great army of the Kauravas became agitated. And being engaged with the Pañcālas' forces, nothing at all could be discerned.
अन्तकाक्रीडसदृशे भीरूणां भयवर्धने ।
पृथिव्यां राजवंशानामुत्थिते महति क्षये ॥२३॥
पृथिव्यां राजवंशानामुत्थिते महति क्षये ॥२३॥
23. antakākrīḍasadṛśe bhīrūṇāṁ bhayavardhane ,
pṛthivyāṁ rājavaṁśānāmutthite mahati kṣaye.
pṛthivyāṁ rājavaṁśānāmutthite mahati kṣaye.
23.
antakākīḍasadṛśe bhīrūṇām bhayavardhane
pṛthivyām rājavaṃśānām utthite mahati kṣaye
pṛthivyām rājavaṃśānām utthite mahati kṣaye
23.
pṛthivyām rājavaṃśānām utthite mahati kṣaye
antakākīḍasadṛśe bhīrūṇām bhayavardhane
antakākīḍasadṛśe bhīrūṇām bhayavardhane
23.
During that great destruction on earth, which had arisen among the royal dynasties, resembled the sport of Death, and amplified the fear of the timid.
न तत्र कर्णं न द्रोणं नार्जुनं न युधिष्ठिरम् ।
न भीमसेनं न यमौ न पाञ्चाल्यं न सात्यकिम् ॥२४॥
न भीमसेनं न यमौ न पाञ्चाल्यं न सात्यकिम् ॥२४॥
24. na tatra karṇaṁ na droṇaṁ nārjunaṁ na yudhiṣṭhiram ,
na bhīmasenaṁ na yamau na pāñcālyaṁ na sātyakim.
na bhīmasenaṁ na yamau na pāñcālyaṁ na sātyakim.
24.
na tatra karṇam na droṇam na arjunam na yudhiṣṭhiram
na bhīmasenam na yamau na pāñcālyam na sātyakim
na bhīmasenam na yamau na pāñcālyam na sātyakim
24.
tatra karṇam na,
droṇam na,
arjunam na,
yudhiṣṭhiram na,
bhīmasenam na,
yamau na,
pāñcālyam na,
sātyakim na
droṇam na,
arjunam na,
yudhiṣṭhiram na,
bhīmasenam na,
yamau na,
pāñcālyam na,
sātyakim na
24.
There, neither Karṇa, nor Droṇa, nor Arjuna, nor Yudhiṣṭhira, nor Bhīmasena, nor the twins (Nakula and Sahadeva), nor Pāñcālya (Dhṛṣṭadyumna), nor Sātyaki (were seen).
न च दुःशासनं द्रौणिं न दुर्योधनसौबलौ ।
न कृपं मद्रराजं वा कृतवर्माणमेव च ॥२५॥
न कृपं मद्रराजं वा कृतवर्माणमेव च ॥२५॥
25. na ca duḥśāsanaṁ drauṇiṁ na duryodhanasaubalau ,
na kṛpaṁ madrarājaṁ vā kṛtavarmāṇameva ca.
na kṛpaṁ madrarājaṁ vā kṛtavarmāṇameva ca.
25.
na ca duḥśāsanam drauṇim na duryodhanasaubalau
na kṛpam madrarājam vā kṛtavarmāṇam eva ca
na kṛpam madrarājam vā kṛtavarmāṇam eva ca
25.
duḥśāsanam ca na,
drauṇim na,
duryodhanasaubalau na,
kṛpam na,
madrarājam vā na,
kṛtavarmāṇam eva ca na
drauṇim na,
duryodhanasaubalau na,
kṛpam na,
madrarājam vā na,
kṛtavarmāṇam eva ca na
25.
Nor Duḥśāsana, nor Drauṇi (Aśvatthāmā), nor Duryodhana and Saubala (Śakuni), nor Kṛpa, nor the king of Madra (Śalya), nor indeed Kṛtavarmā.
न चान्यान्नैव चात्मानं न क्षितिं न दिशस्तथा ।
पश्याम राजन्संसक्तान्सैन्येन रजसावृतान् ॥२६॥
पश्याम राजन्संसक्तान्सैन्येन रजसावृतान् ॥२६॥
26. na cānyānnaiva cātmānaṁ na kṣitiṁ na diśastathā ,
paśyāma rājansaṁsaktānsainyena rajasāvṛtān.
paśyāma rājansaṁsaktānsainyena rajasāvṛtān.
26.
na ca anyān na eva ca ātmānam na kṣitim na diśaḥ
tathā paśyāma rājan saṃsaktān sainyena rajasā āvṛtān
tathā paśyāma rājan saṃsaktān sainyena rajasā āvṛtān
26.
rājan,
sainyena rajasā saṃsaktān āvṛtān anyān ca na,
ātmānam ca eva na,
kṣitim na,
tathā diśaḥ na paśyāma
sainyena rajasā saṃsaktān āvṛtān anyān ca na,
ātmānam ca eva na,
kṣitim na,
tathā diśaḥ na paśyāma
26.
O King, we could not see others, nor even ourselves (ātman), nor the earth, nor the directions, because they were enveloped and obscured by the dust of the army.
संभ्रान्ते तुमुले घोरे रजोमेघे समुत्थिते ।
द्वितीयामिव संप्राप्ताममन्यन्त निशां तदा ॥२७॥
द्वितीयामिव संप्राप्ताममन्यन्त निशां तदा ॥२७॥
27. saṁbhrānte tumule ghore rajomeghe samutthite ,
dvitīyāmiva saṁprāptāmamanyanta niśāṁ tadā.
dvitīyāmiva saṁprāptāmamanyanta niśāṁ tadā.
27.
saṃbhrānte tumule ghore rajomeghe samutthite
dvitīyām iva saṃprāptām amanyanta niśām tadā
dvitīyām iva saṃprāptām amanyanta niśām tadā
27.
tadā ghore tumule samutthite rajomeghe saṃbhrānte
dvitīyām niśām iva saṃprāptām amanyanta
dvitīyām niśām iva saṃprāptām amanyanta
27.
At that time, when a terrifying, tumultuous cloud of dust had risen, they considered it as if a second night had arrived.
न ज्ञायन्ते कौरवेया न पाञ्चाला न पाण्डवाः ।
न दिशो न दिवं नोर्वीं न समं विषमं तथा ॥२८॥
न दिशो न दिवं नोर्वीं न समं विषमं तथा ॥२८॥
28. na jñāyante kauraveyā na pāñcālā na pāṇḍavāḥ ,
na diśo na divaṁ norvīṁ na samaṁ viṣamaṁ tathā.
na diśo na divaṁ norvīṁ na samaṁ viṣamaṁ tathā.
28.
na jñāyante kauraveyāḥ na pāñcālāḥ na pāṇḍavāḥ na
diśaḥ na divam na urvīm na samam viṣamam tathā
diśaḥ na divam na urvīm na samam viṣamam tathā
28.
na kauraveyāḥ na pāñcālāḥ na pāṇḍavāḥ jñāyante na
diśaḥ na divam na urvīm na samam na viṣamam tathā
diśaḥ na divam na urvīm na samam na viṣamam tathā
28.
Neither the Kauravas, nor the Pancalas, nor the Pandavas could be distinguished. Similarly, neither the directions, nor the sky, nor the earth, nor even or uneven ground could be perceived.
हस्तसंस्पर्शमापन्नान्परान्वाप्यथ वा स्वकान् ।
न्यपातयंस्तदा युद्धे नराः स्म विजयैषिणः ॥२९॥
न्यपातयंस्तदा युद्धे नराः स्म विजयैषिणः ॥२९॥
29. hastasaṁsparśamāpannānparānvāpyatha vā svakān ,
nyapātayaṁstadā yuddhe narāḥ sma vijayaiṣiṇaḥ.
nyapātayaṁstadā yuddhe narāḥ sma vijayaiṣiṇaḥ.
29.
hastasaṃsparśam āpannān parān vā api atha vā svakān
nyapātayan tadā yuddhe narāḥ sma vijayaiṣiṇaḥ
nyapātayan tadā yuddhe narāḥ sma vijayaiṣiṇaḥ
29.
tadā yuddhe vijayaiṣiṇaḥ narāḥ hastasaṃsparśam
āpannān parān vā atha vā svakān api nyapātayan sma
āpannān parān vā atha vā svakān api nyapātayan sma
29.
Then, in that battle, warriors intent on victory struck down opponents, or even their own kin, once they came within hand's reach.
उद्धूतत्वात्तु रजसः प्रसेकाच्छोणितस्य च ।
प्रशशाम रजो भौमं शीघ्रत्वादनिलस्य च ॥३०॥
प्रशशाम रजो भौमं शीघ्रत्वादनिलस्य च ॥३०॥
30. uddhūtatvāttu rajasaḥ prasekācchoṇitasya ca ,
praśaśāma rajo bhaumaṁ śīghratvādanilasya ca.
praśaśāma rajo bhaumaṁ śīghratvādanilasya ca.
30.
uddhūtatvāt tu rajasaḥ prasekāt śoṇitasya ca
praśaśāma rajaḥ bhaumam śīghratvāt anilasya ca
praśaśāma rajaḥ bhaumam śīghratvāt anilasya ca
30.
tu rajasaḥ uddhūtatvāt ca śoṇitasya prasekāt
ca anilasya śīghratvāt bhaumam rajaḥ praśaśāma
ca anilasya śīghratvāt bhaumam rajaḥ praśaśāma
30.
However, the earthly dust subsided both because it had been stirred up and because of the showering of blood, and also due to the swiftness of the wind.
तत्र नागा हया योधा रथिनोऽथ पदातयः ।
पारिजातवनानीव व्यरोचन्रुधिरोक्षिताः ॥३१॥
पारिजातवनानीव व्यरोचन्रुधिरोक्षिताः ॥३१॥
31. tatra nāgā hayā yodhā rathino'tha padātayaḥ ,
pārijātavanānīva vyarocanrudhirokṣitāḥ.
pārijātavanānīva vyarocanrudhirokṣitāḥ.
31.
tatra nāgāḥ hayāḥ yodhāḥ rathinaḥ atha padātayaḥ
pārijātavanāni iva vyarocan rudhirokṣitāḥ
pārijātavanāni iva vyarocan rudhirokṣitāḥ
31.
tatra nāgāḥ hayāḥ yodhāḥ rathinaḥ atha padātayaḥ
rudhirokṣitāḥ pārijātavanāni iva vyarocan
rudhirokṣitāḥ pārijātavanāni iva vyarocan
31.
There, elephants, horses, warriors, charioteers, and foot soldiers, drenched in blood, gleamed like Parijata forests.
ततो दुर्योधनः कर्णो द्रोणो दुःशासनस्तथा ।
पाण्डवैः समसज्जन्त चतुर्भिश्चतुरो रथाः ॥३२॥
पाण्डवैः समसज्जन्त चतुर्भिश्चतुरो रथाः ॥३२॥
32. tato duryodhanaḥ karṇo droṇo duḥśāsanastathā ,
pāṇḍavaiḥ samasajjanta caturbhiścaturo rathāḥ.
pāṇḍavaiḥ samasajjanta caturbhiścaturo rathāḥ.
32.
tataḥ Duryodhanaḥ Karṇaḥ Droṇaḥ Duḥśāsanaḥ tathā
Pāṇḍavaiḥ samasajjanta caturbhiḥ caturaḥ rathāḥ
Pāṇḍavaiḥ samasajjanta caturbhiḥ caturaḥ rathāḥ
32.
tataḥ Duryodhanaḥ Karṇaḥ Droṇaḥ Duḥśāsanaḥ tathā
Pāṇḍavaiḥ caturbhiḥ caturaḥ rathāḥ samasajjanta
Pāṇḍavaiḥ caturbhiḥ caturaḥ rathāḥ samasajjanta
32.
Then Duryodhana, Karna, Drona, and Duḥśāsana engaged in battle with the Pāṇḍavas, four charioteers against four.
दुर्योधनः सह भ्रात्रा यमाभ्यां समसज्जत ।
वृकोदरेण राधेयो भारद्वाजेन चार्जुनः ॥३३॥
वृकोदरेण राधेयो भारद्वाजेन चार्जुनः ॥३३॥
33. duryodhanaḥ saha bhrātrā yamābhyāṁ samasajjata ,
vṛkodareṇa rādheyo bhāradvājena cārjunaḥ.
vṛkodareṇa rādheyo bhāradvājena cārjunaḥ.
33.
Duryodhanaḥ saha bhrātrā yamābhyām samasajjata
Vṛkodareṇa Rādheyaḥ Bhāradvājena ca Arjunaḥ
Vṛkodareṇa Rādheyaḥ Bhāradvājena ca Arjunaḥ
33.
Duryodhanaḥ saha bhrātrā yamābhyām samasajjata Rādheyaḥ
Vṛkodareṇa (samasajjata) ca Arjunaḥ Bhāradvājena (samasajjata)
Vṛkodareṇa (samasajjata) ca Arjunaḥ Bhāradvājena (samasajjata)
33.
Duryodhana, along with his brother (Duḥśāsana), engaged with the two Yamas (Nakula and Sahadeva); Karna (Rādheya) fought with Vṛkodara (Bhīma); and Arjuna with Droṇa (Bhāradvāja).
तद्घोरं महदाश्चर्यं सर्वे प्रैक्षन्समन्ततः ।
रथर्षभाणामुग्राणां संनिपातममानुषम् ॥३४॥
रथर्षभाणामुग्राणां संनिपातममानुषम् ॥३४॥
34. tadghoraṁ mahadāścaryaṁ sarve praikṣansamantataḥ ,
ratharṣabhāṇāmugrāṇāṁ saṁnipātamamānuṣam.
ratharṣabhāṇāmugrāṇāṁ saṁnipātamamānuṣam.
34.
tat ghoram mahat āścaryam sarve praikṣan samantataḥ
ratharṣabhāṇām ugrāṇām sannipātam amānuṣam
ratharṣabhāṇām ugrāṇām sannipātam amānuṣam
34.
sarve samantataḥ ugrāṇām ratharṣabhāṇām tat ghoram
mahat āścaryam amānuṣam sannipātam praikṣan
mahat āścaryam amānuṣam sannipātam praikṣan
34.
From all sides, everyone watched that dreadful, great wonder: the superhuman clash of fierce, chief charioteers.
रथमार्गैर्विचित्रैश्च विचित्ररथसंकुलम् ।
अपश्यन्रथिनो युद्धं विचित्रं चित्रयोधिनाम् ॥३५॥
अपश्यन्रथिनो युद्धं विचित्रं चित्रयोधिनाम् ॥३५॥
35. rathamārgairvicitraiśca vicitrarathasaṁkulam ,
apaśyanrathino yuddhaṁ vicitraṁ citrayodhinām.
apaśyanrathino yuddhaṁ vicitraṁ citrayodhinām.
35.
rathamārgaiḥ vicitraiḥ ca vicitrarathasaṅkulam
apaśyan rathinaḥ yuddham vicitram citrayodhinām
apaśyan rathinaḥ yuddham vicitram citrayodhinām
35.
rathinaḥ citrayodhinām vicitraiḥ rathamārgaiḥ ca
vicitrarathasaṅkulam vicitram yuddham apaśyan
vicitrarathasaṅkulam vicitram yuddham apaśyan
35.
They observed the extraordinary battle of skilled warriors, characterized by diverse chariot maneuvers and crowded with many different chariots.
यतमानाः पराक्रान्ताः परस्परजिगीषवः ।
जीमूता इव घर्मान्ते शरवर्षैरवाकिरन् ॥३६॥
जीमूता इव घर्मान्ते शरवर्षैरवाकिरन् ॥३६॥
36. yatamānāḥ parākrāntāḥ parasparajigīṣavaḥ ,
jīmūtā iva gharmānte śaravarṣairavākiran.
jīmūtā iva gharmānte śaravarṣairavākiran.
36.
yatamanāḥ parākrāntāḥ parasparajigīṣavaḥ
jīmūtāḥ iva gharmānte śaravarṣaiḥ avākirann
jīmūtāḥ iva gharmānte śaravarṣaiḥ avākirann
36.
yatamanāḥ parākrāntāḥ parasparajigīṣavaḥ
gharmānte jīmūtāḥ iva śaravarṣaiḥ avākirann
gharmānte jīmūtāḥ iva śaravarṣaiḥ avākirann
36.
Striving and valorous, eager to conquer each other, they showered arrows just like clouds pour down rain at the end of the hot season.
ते रथान्सूर्यसंकाशानास्थिताः पुरुषर्षभाः ।
अशोभन्त यथा मेघाः शारदाः समुपस्थिताः ॥३७॥
अशोभन्त यथा मेघाः शारदाः समुपस्थिताः ॥३७॥
37. te rathānsūryasaṁkāśānāsthitāḥ puruṣarṣabhāḥ ,
aśobhanta yathā meghāḥ śāradāḥ samupasthitāḥ.
aśobhanta yathā meghāḥ śāradāḥ samupasthitāḥ.
37.
te rathān sūryasaṅkāśān āsthitāḥ puruṣarṣabhāḥ
aśobhanta yathā meghāḥ śāradāḥ samupasthitāḥ
aśobhanta yathā meghāḥ śāradāḥ samupasthitāḥ
37.
sūryasaṅkāśān rathān āsthitāḥ te puruṣarṣabhāḥ
samupasthitāḥ śāradāḥ meghāḥ yathā aśobhanta
samupasthitāḥ śāradāḥ meghāḥ yathā aśobhanta
37.
Those foremost among men (puruṣa), mounted on chariots as brilliant as the sun, appeared splendid, just like autumnal clouds that have gathered.
स्पर्धिनस्ते महेष्वासाः कृतयत्ना धनुर्धराः ।
अभ्यगच्छंस्तथान्योन्यं मत्ता गजवृषा इव ॥३८॥
अभ्यगच्छंस्तथान्योन्यं मत्ता गजवृषा इव ॥३८॥
38. spardhinaste maheṣvāsāḥ kṛtayatnā dhanurdharāḥ ,
abhyagacchaṁstathānyonyaṁ mattā gajavṛṣā iva.
abhyagacchaṁstathānyonyaṁ mattā gajavṛṣā iva.
38.
spardhinaḥ te maheṣvāsāḥ kṛtayatnāḥ dhanurdharāḥ
abhyagacchan tathā anyonyam mattāḥ gajavṛṣāḥ iva
abhyagacchan tathā anyonyam mattāḥ gajavṛṣāḥ iva
38.
te spardhinaḥ maheṣvāsāḥ kṛtayatnāḥ dhanurdharāḥ
mattāḥ gajavṛṣāḥ iva tathā anyonyam abhyagacchan
mattāḥ gajavṛṣāḥ iva tathā anyonyam abhyagacchan
38.
Those rival archers, skilled with mighty bows and well-prepared, advanced towards each other like enraged bull elephants.
न नूनं देहभेदोऽस्ति काले तस्मिन्समागते ।
यत्र सर्वे न युगपद्व्यशीर्यन्त महारथाः ॥३९॥
यत्र सर्वे न युगपद्व्यशीर्यन्त महारथाः ॥३९॥
39. na nūnaṁ dehabhedo'sti kāle tasminsamāgate ,
yatra sarve na yugapadvyaśīryanta mahārathāḥ.
yatra sarve na yugapadvyaśīryanta mahārathāḥ.
39.
na nūnam dehabhedaḥ asti kāle tasmin samāgate
yatra sarve na yugapat vyaśīryanta mahārathāḥ
yatra sarve na yugapat vyaśīryanta mahārathāḥ
39.
tasmin kāle samāgate yatra sarve mahārathāḥ yugapat na vyaśīryanta,
na nūnam dehabhedaḥ asti
na nūnam dehabhedaḥ asti
39.
Indeed, when that critical time arrived, there was certainly no distinction between bodies, [so fierce was the battle] that not all the great warriors (mahārathaḥ) perished simultaneously.
बाहुभिश्चरणैश्छिन्नैः शिरोभिश्चारुकुण्डलैः ।
कार्मुकैर्विशिखैः प्रासैः खड्गैः परशुपट्टिशैः ॥४०॥
कार्मुकैर्विशिखैः प्रासैः खड्गैः परशुपट्टिशैः ॥४०॥
40. bāhubhiścaraṇaiśchinnaiḥ śirobhiścārukuṇḍalaiḥ ,
kārmukairviśikhaiḥ prāsaiḥ khaḍgaiḥ paraśupaṭṭiśaiḥ.
kārmukairviśikhaiḥ prāsaiḥ khaḍgaiḥ paraśupaṭṭiśaiḥ.
40.
bāhubhiḥ caraṇaiḥ chinnaiḥ śirobhiḥ ca cārukuṇḍalaiḥ
kārmukaiḥ viśikhaiḥ prāsaiḥ khaḍgaiḥ paraśupaṭṭiśaiḥ
kārmukaiḥ viśikhaiḥ prāsaiḥ khaḍgaiḥ paraśupaṭṭiśaiḥ
40.
chinnaiḥ bāhubhiḥ caraṇaiḥ ca cārukuṇḍalaiḥ śirobhiḥ
kārmukaiḥ viśikhaiḥ prāsaiḥ khaḍgaiḥ paraśupaṭṭiśaiḥ
kārmukaiḥ viśikhaiḥ prāsaiḥ khaḍgaiḥ paraśupaṭṭiśaiḥ
40.
With severed arms and feet, with heads adorned with beautiful earrings; with bows, arrows, spears, swords, axes, and pattiśas (a type of weapon).
नालीकक्षुरनाराचैर्नखरैः शक्तितोमरैः ।
अन्यैश्च विविधाकारैर्धौतैः प्रहरणोत्तमैः ॥४१॥
अन्यैश्च विविधाकारैर्धौतैः प्रहरणोत्तमैः ॥४१॥
41. nālīkakṣuranārācairnakharaiḥ śaktitomaraiḥ ,
anyaiśca vividhākārairdhautaiḥ praharaṇottamaiḥ.
anyaiśca vividhākārairdhautaiḥ praharaṇottamaiḥ.
41.
nālīkakṣuranārācaiḥ nakharaiḥ śaktitomaraiḥ
anyaiḥ ca vividhākāraiḥ dhautaiḥ praharaṇottamaiḥ
anyaiḥ ca vividhākāraiḥ dhautaiḥ praharaṇottamaiḥ
41.
nālīkakṣuranārācaiḥ nakharaiḥ śaktitomaraiḥ ca
anyaiḥ vividhākāraiḥ dhautaiḥ praharaṇottamaiḥ
anyaiḥ vividhākāraiḥ dhautaiḥ praharaṇottamaiḥ
41.
With nālīka-arrows, kṣura-arrows, and nārāca-arrows; with claw-shaped weapons (nakhara) and with spears (śakti) and javelins (tomara); and with other excellent, polished weapons of various shapes.
चित्रैश्च विविधाकारैः शरीरावरणैरपि ।
विचित्रैश्च रथैर्भग्नैर्हतैश्च गजवाजिभिः ॥४२॥
विचित्रैश्च रथैर्भग्नैर्हतैश्च गजवाजिभिः ॥४२॥
42. citraiśca vividhākāraiḥ śarīrāvaraṇairapi ,
vicitraiśca rathairbhagnairhataiśca gajavājibhiḥ.
vicitraiśca rathairbhagnairhataiśca gajavājibhiḥ.
42.
citraiḥ ca vividhākāraiḥ śarīrāvaraṇaiḥ api
vicitraiḥ ca rathaiḥ bhagnaiḥ hataiḥ ca gajavājibhiḥ
vicitraiḥ ca rathaiḥ bhagnaiḥ hataiḥ ca gajavājibhiḥ
42.
ca citraiḥ ca vividhākāraiḥ śarīrāvaraṇaiḥ api ca
vicitraiḥ bhagnaiḥ rathaiḥ ca hataiḥ gajavājibhiḥ
vicitraiḥ bhagnaiḥ rathaiḥ ca hataiḥ gajavājibhiḥ
42.
And with variegated body armor of various shapes; and also with wonderfully varied, broken chariots; and with killed elephants and horses.
शून्यैश्च नगराकारैर्हतयोधध्वजै रथैः ।
अमनुष्यैर्हयैस्त्रस्तैः कृष्यमाणैस्ततस्ततः ॥४३॥
अमनुष्यैर्हयैस्त्रस्तैः कृष्यमाणैस्ततस्ततः ॥४३॥
43. śūnyaiśca nagarākārairhatayodhadhvajai rathaiḥ ,
amanuṣyairhayaistrastaiḥ kṛṣyamāṇaistatastataḥ.
amanuṣyairhayaistrastaiḥ kṛṣyamāṇaistatastataḥ.
43.
śūnyaiḥ ca nagarākāraiḥ hata-yodha-dhvajaiḥ rathaiḥ
| amanuṣyaiḥ hayaiḥ trastaiḥ kṛṣyamāṇaiḥ tataḥ tataḥ
| amanuṣyaiḥ hayaiḥ trastaiḥ kṛṣyamāṇaiḥ tataḥ tataḥ
43.
rathaiḥ śūnyaiḥ ca nagarākāraiḥ hata-yodha-dhvajaiḥ
hayaiḥ amanuṣyaiḥ trastaiḥ kṛṣyamāṇaiḥ tataḥ tataḥ
hayaiḥ amanuṣyaiḥ trastaiḥ kṛṣyamāṇaiḥ tataḥ tataḥ
43.
The battlefield was filled with empty, city-like chariots, their warriors slain and banners fallen; and with unmanned, terrified horses being dragged here and there.
वातायमानैरसकृद्धतवीरैरलंकृतैः ।
व्यजनैः कङ्कटैश्चैव ध्वजैश्च विनिपातितैः ॥४४॥
व्यजनैः कङ्कटैश्चैव ध्वजैश्च विनिपातितैः ॥४४॥
44. vātāyamānairasakṛddhatavīrairalaṁkṛtaiḥ ,
vyajanaiḥ kaṅkaṭaiścaiva dhvajaiśca vinipātitaiḥ.
vyajanaiḥ kaṅkaṭaiścaiva dhvajaiśca vinipātitaiḥ.
44.
vātāyamānaiḥ asakṛt hata-vīraiḥ alaṃkṛtaiḥ |
vyajanaiḥ kaṅkaṭaiḥ ca eva dhvajaiḥ ca vinipātitaiḥ
vyajanaiḥ kaṅkaṭaiḥ ca eva dhvajaiḥ ca vinipātitaiḥ
44.
vyajanaiḥ dhvajaiḥ vātāyamānaiḥ asakṛt ca eva
kaṅkaṭaiḥ alaṃkṛtaiḥ hata-vīraiḥ ca vinipātitaiḥ
kaṅkaṭaiḥ alaṃkṛtaiḥ hata-vīraiḥ ca vinipātitaiḥ
44.
It was (also filled) with repeatedly waving (fans and banners), and with fallen banners, as well as with armor that had adorned slain heroes.
छत्रैराभरणैर्वस्त्रैर्माल्यैश्च सुसुगन्धिभिः ।
हारैः किरीटैर्मुकुटैरुष्णीषैः किङ्किणीगणैः ॥४५॥
हारैः किरीटैर्मुकुटैरुष्णीषैः किङ्किणीगणैः ॥४५॥
45. chatrairābharaṇairvastrairmālyaiśca susugandhibhiḥ ,
hāraiḥ kirīṭairmukuṭairuṣṇīṣaiḥ kiṅkiṇīgaṇaiḥ.
hāraiḥ kirīṭairmukuṭairuṣṇīṣaiḥ kiṅkiṇīgaṇaiḥ.
45.
chatraiḥ ābharaṇaiḥ vastraiḥ mālyaiḥ ca susu-gandhibhiḥ
| hāraiḥ kirīṭaiḥ mukuṭaiḥ uṣṇīṣaiḥ kiṅkiṇī-gaṇaiḥ
| hāraiḥ kirīṭaiḥ mukuṭaiḥ uṣṇīṣaiḥ kiṅkiṇī-gaṇaiḥ
45.
chatraiḥ ābharaṇaiḥ vastraiḥ mālyaiḥ ca susu-gandhibhiḥ
hāraiḥ kirīṭaiḥ mukuṭaiḥ uṣṇīṣaiḥ kiṅkiṇī-gaṇaiḥ
hāraiḥ kirīṭaiḥ mukuṭaiḥ uṣṇīṣaiḥ kiṅkiṇī-gaṇaiḥ
45.
Scattered everywhere were parasols, ornaments, garments, and very fragrant garlands; with necklaces, crowns, tiaras, turbans, and clusters of small bells.
उरस्यैर्मणिभिर्निष्कैश्चूडामणिभिरेव च ।
आसीदायोधनं तत्र नभस्तारागणैरिव ॥४६॥
आसीदायोधनं तत्र नभस्तारागणैरिव ॥४६॥
46. urasyairmaṇibhirniṣkaiścūḍāmaṇibhireva ca ,
āsīdāyodhanaṁ tatra nabhastārāgaṇairiva.
āsīdāyodhanaṁ tatra nabhastārāgaṇairiva.
46.
urasyaiḥ maṇibhiḥ niṣkaiḥ cūḍā-maṇibhiḥ eva ca
| āsīt āyodhanam tatra nabhaḥ tāra-gaṇaiḥ iva
| āsīt āyodhanam tatra nabhaḥ tāra-gaṇaiḥ iva
46.
tatra āyodhanam urasyaiḥ maṇibhiḥ niṣkaiḥ
cūḍā-maṇibhiḥ ca eva tāra-gaṇaiḥ iva nabhaḥ āsīt
cūḍā-maṇibhiḥ ca eva tāra-gaṇaiḥ iva nabhaḥ āsīt
46.
And with chest-gems, golden necklaces, and crest-jewels, that battlefield became like the sky filled with constellations of stars.
ततो दुर्योधनस्यासीन्नकुलेन समागमः ।
अमर्षितेन क्रुद्धस्य क्रुद्धेनामर्षितस्य च ॥४७॥
अमर्षितेन क्रुद्धस्य क्रुद्धेनामर्षितस्य च ॥४७॥
47. tato duryodhanasyāsīnnakulena samāgamaḥ ,
amarṣitena kruddhasya kruddhenāmarṣitasya ca.
amarṣitena kruddhasya kruddhenāmarṣitasya ca.
47.
tataḥ duryodhanasya āsīt nakulena samāgamaḥ
amarṣitena kruddhasya kruddhena amarṣitasya ca
amarṣitena kruddhasya kruddhena amarṣitasya ca
47.
tataḥ duryodhanasya nakulena samāgamaḥ āsīt
amarṣitena kruddhasya ca kruddhena amarṣitasya
amarṣitena kruddhasya ca kruddhena amarṣitasya
47.
Then there was an encounter between Duryodhana and Nakula. It was a confrontation of the enraged Nakula with the furious Duryodhana, and of the furious Duryodhana with the enraged Nakula.
अपसव्यं चकाराथ माद्रीपुत्रस्तवात्मजम् ।
किरञ्शरशतैर्हृष्टस्तत्र नादो महानभूत् ॥४८॥
किरञ्शरशतैर्हृष्टस्तत्र नादो महानभूत् ॥४८॥
48. apasavyaṁ cakārātha mādrīputrastavātmajam ,
kirañśaraśatairhṛṣṭastatra nādo mahānabhūt.
kirañśaraśatairhṛṣṭastatra nādo mahānabhūt.
48.
apasavyam cakāra atha mādrīputraḥ tava ātmajam
kiran śaraśataiḥ hṛṣṭaḥ tatra nādaḥ mahān abhūt
kiran śaraśataiḥ hṛṣṭaḥ tatra nādaḥ mahān abhūt
48.
atha mādrīputraḥ hṛṣṭaḥ tava ātmajam apasavyam
śaraśataiḥ kiran cakāra tatra mahān nādaḥ abhūt
śaraśataiḥ kiran cakāra tatra mahān nādaḥ abhūt
48.
Then, the son of Madri, Nakula, delighted, maneuvered to your son Duryodhana's left side, showering him with hundreds of arrows. A great roar then arose there.
अपसव्यं कृतः संख्ये भ्रातृव्येनात्यमर्षिणा ।
सोऽमर्षितस्तमप्याजौ प्रतिचक्रेऽपसव्यतः ॥४९॥
सोऽमर्षितस्तमप्याजौ प्रतिचक्रेऽपसव्यतः ॥४९॥
49. apasavyaṁ kṛtaḥ saṁkhye bhrātṛvyenātyamarṣiṇā ,
so'marṣitastamapyājau praticakre'pasavyataḥ.
so'marṣitastamapyājau praticakre'pasavyataḥ.
49.
apasavyam kṛtaḥ saṅkhye bhrātṛvyena atyamarṣiṇā
saḥ amarṣitaḥ tam api ājau praticakre apasavyataḥ
saḥ amarṣitaḥ tam api ājau praticakre apasavyataḥ
49.
saṅkhye atyamarṣiṇā bhrātṛvyena apasavyam kṛtaḥ
saḥ amarṣitaḥ api tam ājau apasavyataḥ praticakre
saḥ amarṣitaḥ api tam ājau apasavyataḥ praticakre
49.
When subjected to a left-sided maneuver in battle by his exceedingly furious (atyamarṣin) cousin (Nakula), he (Duryodhana), himself enraged (amarṣita), also counter-maneuvered him (Nakula) from the left in that very battle.
ततः प्रतिचिकीर्षन्तमपसव्यं तु ते सुतम् ।
न्यवारयत तेजस्वी नकुलश्चित्रमार्गवित् ॥५०॥
न्यवारयत तेजस्वी नकुलश्चित्रमार्गवित् ॥५०॥
50. tataḥ praticikīrṣantamapasavyaṁ tu te sutam ,
nyavārayata tejasvī nakulaścitramārgavit.
nyavārayata tejasvī nakulaścitramārgavit.
50.
tataḥ praticikīrṣantam apasavyam tu te sutam
nyavārayat tejasvī nakulaḥ citramārgavit
nyavārayat tejasvī nakulaḥ citramārgavit
50.
tataḥ tu tejasvī citramārgavit nakulaḥ te
sutam apasavyam praticikīrṣantam nyavārayat
sutam apasavyam praticikīrṣantam nyavārayat
50.
Then, the energetic (tejasvin) Nakula, who was skilled in diverse maneuvers (citramārgavit), prevented your son (Duryodhana) from attempting to return the left-sided maneuver.
सर्वतो विनिवार्यैनं शरजालेन पीडयन् ।
विमुखं नकुलश्चक्रे तत्सैन्याः समपूजयन् ॥५१॥
विमुखं नकुलश्चक्रे तत्सैन्याः समपूजयन् ॥५१॥
51. sarvato vinivāryainaṁ śarajālena pīḍayan ,
vimukhaṁ nakulaścakre tatsainyāḥ samapūjayan.
vimukhaṁ nakulaścakre tatsainyāḥ samapūjayan.
51.
sarvataḥ vinivārya enam śarajālena pīḍayan
vimukham nakulaḥ cakre tatsainyāḥ samapūjayan
vimukham nakulaḥ cakre tatsainyāḥ samapūjayan
51.
nakulaḥ sarvataḥ enam vinivārya śarajālena pīḍayan vimukham cakre,
tatsainyāḥ samapūjayan
tatsainyāḥ samapūjayan
51.
Having checked him from all directions and afflicting him with a volley of arrows, Nakula made him turn away. His (Duryodhana's) soldiers then applauded.
तिष्ठ तिष्ठेति नकुलो बभाषे तनयं तव ।
संस्मृत्य सर्वदुःखानि तव दुर्मन्त्रितेन च ॥५२॥
संस्मृत्य सर्वदुःखानि तव दुर्मन्त्रितेन च ॥५२॥
52. tiṣṭha tiṣṭheti nakulo babhāṣe tanayaṁ tava ,
saṁsmṛtya sarvaduḥkhāni tava durmantritena ca.
saṁsmṛtya sarvaduḥkhāni tava durmantritena ca.
52.
tiṣṭha tiṣṭha iti nakulaḥ babhāṣe tanayam tava
saṃsmṛtya sarvaduḥkhāni tava durmantritena ca
saṃsmṛtya sarvaduḥkhāni tava durmantritena ca
52.
nakulaḥ,
tava tanayam,
"tiṣṭha tiṣṭha" iti babhāṣe,
tava durmantritena sarvaduḥkhāni ca saṃsmṛtya
tava tanayam,
"tiṣṭha tiṣṭha" iti babhāṣe,
tava durmantritena sarvaduḥkhāni ca saṃsmṛtya
52.
"Stop! Stop!" thus Nakula spoke to your son, remembering all the sufferings caused by your evil counsel.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162 (current chapter)
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47