Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-105

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
लोमश उवाच ।
एतच्छ्रुत्वान्तरिक्षाच्च स राजा राजसत्तम ।
यथोक्तं तच्चकाराथ श्रद्दधद्भरतर्षभ ॥१॥
1. lomaśa uvāca ,
etacchrutvāntarikṣācca sa rājā rājasattama ,
yathoktaṁ taccakārātha śraddadhadbharatarṣabha.
1. lomaśaḥ uvāca etat śrutvā antarikṣāt ca sa rājā rājasattama
yathoktam tat ca cakāra atha śraddhat bharatarṣabha
1. Lomaśa said: O best among the Bhāratas, hearing this from the sky, that king, the most excellent of kings, then performed (the ritual) exactly as instructed, having faith (śraddhā).
षष्टिः पुत्रसहस्राणि तस्याप्रतिमतेजसः ।
रुद्रप्रसादाद्राजर्षेः समजायन्त पार्थिव ॥२॥
2. ṣaṣṭiḥ putrasahasrāṇi tasyāpratimatejasaḥ ,
rudraprasādādrājarṣeḥ samajāyanta pārthiva.
2. ṣaṣṭiḥ putrasahasrāṇi tasya apratimatejasaḥ
rudraprasādāt rājarṣeḥ samajāyanta pārthiva
2. O King, sixty thousand sons were born to that royal sage of unparalleled splendor through the grace of Rudra.
ते घोराः क्रूरकर्माण आकाशपरिसर्पिणः ।
बहुत्वाच्चावजानन्तः सर्वाँल्लोकान्सहामरान् ॥३॥
3. te ghorāḥ krūrakarmāṇa ākāśaparisarpiṇaḥ ,
bahutvāccāvajānantaḥ sarvāँllokānsahāmarān.
3. te ghorāḥ krūrakarmāṇaḥ ākāśaparisarpiṇaḥ
bahutvāt ca avajānantaḥ sarvān lokān sahāmarān
3. They were dreadful and performed cruel deeds, soaring through the skies. Due to their vast numbers, they scorned all the worlds, including the immortals.
त्रिदशांश्चाप्यबाधन्त तथा गन्धर्वराक्षसान् ।
सर्वाणि चैव भूतानि शूराः समरशालिनः ॥४॥
4. tridaśāṁścāpyabādhanta tathā gandharvarākṣasān ,
sarvāṇi caiva bhūtāni śūrāḥ samaraśālinaḥ.
4. tridaśān ca api abādhanta tathā gandharvarākṣasān
sarvāṇi ca eva bhūtāni śūrāḥ samaraśālinaḥ
4. They harassed the gods (tridaśa), and likewise the Gandharvas and Rākṣasas. Indeed, these valiant ones, splendid in battle, troubled all other creatures.
वध्यमानास्ततो लोकाः सागरैर्मन्दबुद्धिभिः ।
ब्रह्माणं शरणं जग्मुः सहिताः सर्वदैवतैः ॥५॥
5. vadhyamānāstato lokāḥ sāgarairmandabuddhibhiḥ ,
brahmāṇaṁ śaraṇaṁ jagmuḥ sahitāḥ sarvadaivataiḥ.
5. vadhyamānāḥ tataḥ lokāḥ sāgaraiḥ mandabuddhibhiḥ
brahmāṇam śaraṇam jagmuḥ sahitāḥ sarvadaivataiḥ
5. Then, the worlds, being tormented by the foolish Sagara's sons, sought refuge with Brahmā, accompanied by all the deities.
तानुवाच महाभागः सर्वलोकपितामहः ।
गच्छध्वं त्रिदशाः सर्वे लोकैः सार्धं यथागतम् ॥६॥
6. tānuvāca mahābhāgaḥ sarvalokapitāmahaḥ ,
gacchadhvaṁ tridaśāḥ sarve lokaiḥ sārdhaṁ yathāgatam.
6. tān uvāca mahābhāgaḥ sarvalokapitāmahaḥ gacchadhvaṃ
tridaśāḥ sarve lokaiḥ sārdhaṃ yathāgatam
6. The greatly glorious grandfather of all worlds (Brahma) spoke to them: "O all you gods, go back to your worlds, together with the people, just as you came."
नातिदीर्घेण कालेन सागराणां क्षयो महान् ।
भविष्यति महाघोरः स्वकृतैः कर्मभिः सुराः ॥७॥
7. nātidīrgheṇa kālena sāgarāṇāṁ kṣayo mahān ,
bhaviṣyati mahāghoraḥ svakṛtaiḥ karmabhiḥ surāḥ.
7. na atidīrgheṇa kālena sāgarāṇāṃ kṣayaḥ mahān
bhaviṣyati mahāghoraḥ svakṛtaiḥ karmabhiḥ surāḥ
7. O gods, in not too long a time, a great and extremely terrible destruction of the oceans will occur, caused by their own past actions (karma).
एवमुक्तास्ततो देवा लोकाश्च मनुजेश्वर ।
पितामहमनुज्ञाप्य विप्रजग्मुर्यथागतम् ॥८॥
8. evamuktāstato devā lokāśca manujeśvara ,
pitāmahamanujñāpya viprajagmuryathāgatam.
8. evam uktāḥ tataḥ devāḥ lokāḥ ca manujeśvara
pitāmaham anujñāpya viprajagmuḥ yathāgatam
8. O lord of men (manujeśvara), thus addressed, the gods and the people, having obtained permission from the grandfather (Brahma), departed just as they had arrived.
ततः काले बहुतिथे व्यतीते भरतर्षभ ।
दीक्षितः सगरो राजा हयमेधेन वीर्यवान् ।
तस्याश्वो व्यचरद्भूमिं पुत्रैः सुपरिरक्षितः ॥९॥
9. tataḥ kāle bahutithe vyatīte bharatarṣabha ,
dīkṣitaḥ sagaro rājā hayamedhena vīryavān ,
tasyāśvo vyacaradbhūmiṁ putraiḥ suparirakṣitaḥ.
9. tataḥ kāle bahutithe vyatīte
bharatarṣabha | dīkṣitaḥ sagaraḥ rājā
hayamedhena vīryavān | tasya aśvaḥ
vyacarat bhūmim putraiḥ suparirakṣitaḥ
9. bharatarṣabha tataḥ bahutithe kāle
vyatīte vīryavān rājā sagaraḥ
hayamedhena dīkṣitaḥ tasya aśvaḥ putraiḥ
suparirakṣitaḥ bhūmim vyacarat
9. Then, after a very long time had passed, O best of Bharatas, the mighty King Sagara was initiated for a horse Vedic ritual (yajña). His horse roamed the earth, very well protected by his sons.
समुद्रं स समासाद्य निस्तोयं भीमदर्शनम् ।
रक्ष्यमाणः प्रयत्नेन तत्रैवान्तरधीयत ॥१०॥
10. samudraṁ sa samāsādya nistoyaṁ bhīmadarśanam ,
rakṣyamāṇaḥ prayatnena tatraivāntaradhīyata.
10. samudram sa samāsādya nistoyam bhīmadarśanam
rakṣyamāṇaḥ prayatnena tatra eva antaradhīyata
10. He, having reached the ocean, which was waterless and terrifying to behold, vanished right there, being protected with great effort.
ततस्ते सागरास्तात हृतं मत्वा हयोत्तमम् ।
आगम्य पितुराचख्युरदृश्यं तुरगं हृतम् ।
तेनोक्ता दिक्षु सर्वासु सर्वे मार्गत वाजिनम् ॥११॥
11. tataste sāgarāstāta hṛtaṁ matvā hayottamam ,
āgamya piturācakhyuradṛśyaṁ turagaṁ hṛtam ,
tenoktā dikṣu sarvāsu sarve mārgata vājinam.
11. tatas te sāgarāḥ tāta hṛtam matvā
hayottamam āgamya pituḥ ācakhyuḥ
adṛśyam turagam hṛtam tena uktāḥ
dikṣu sarvāsu sarve mārgata vājinam
11. Then, those sons of Sagara, dear father, considering the excellent horse to have been stolen, came and reported to their father that the invisible horse had been taken. He (the father) instructed them: 'All of you, search for the horse in all directions.'
ततस्ते पितुराज्ञाय दिक्षु सर्वासु तं हयम् ।
अमार्गन्त महाराज सर्वं च पृथिवीतलम् ॥१२॥
12. tataste piturājñāya dikṣu sarvāsu taṁ hayam ,
amārganta mahārāja sarvaṁ ca pṛthivītalam.
12. tatas te pituḥ ājñāya dikṣu sarvāsu tam hayam
amārganta mahārāja sarvam ca pṛthivītalam
12. Then, those (sons), having received their father's command, searched for that horse in all directions, O great king, and (they searched) the entire surface of the earth.
ततस्ते सागराः सर्वे समुपेत्य परस्परम् ।
नाध्यगच्छन्त तुरगमश्वहर्तारमेव च ॥१३॥
13. tataste sāgarāḥ sarve samupetya parasparam ,
nādhyagacchanta turagamaśvahartārameva ca.
13. tatas te sāgarāḥ sarve samupetya parasparam
na adhyagacchan turagam aśvahartāram eva ca
13. Then, all those sons of Sagara, having come together, could not find the horse, nor indeed the horse-thief.
आगम्य पितरं चोचुस्ततः प्राञ्जलयोऽग्रतः ।
ससमुद्रवनद्वीपा सनदीनदकन्दरा ।
सपर्वतवनोद्देशा निखिलेन मही नृप ॥१४॥
14. āgamya pitaraṁ cocustataḥ prāñjalayo'grataḥ ,
sasamudravanadvīpā sanadīnadakandarā ,
saparvatavanoddeśā nikhilena mahī nṛpa.
14. āgamya pitaram ca ūcuḥ tataḥ
prāñjalayaḥ agrataḥ sasamudravanadvīpā
sanadīnadakandarā
saparvatavanoddeśā nikhilena mahī nṛpa
14. Having approached their father, they then, with folded hands, spoke before him: 'O King, the entire earth, along with its oceans, forests, and islands, its rivers, streams, and caves, and its mountains and forest regions, has been completely searched.'
अस्माभिर्विचिता राजञ्शासनात्तव पार्थिव ।
न चाश्वमधिगच्छामो नाश्वहर्तारमेव च ॥१५॥
15. asmābhirvicitā rājañśāsanāttava pārthiva ,
na cāśvamadhigacchāmo nāśvahartārameva ca.
15. asmābhiḥ vicītā rājan śāsanāt tava pārthiva na
ca aśvam adhigacchāmaḥ na aśvahartāram eva ca
15. O King, O ruler of the earth, we have searched (the earth) at your command. But we have found neither the horse nor its abductor.
श्रुत्वा तु वचनं तेषां स राजा क्रोधमूर्छितः ।
उवाच वचनं सर्वांस्तदा दैववशान्नृप ॥१६॥
16. śrutvā tu vacanaṁ teṣāṁ sa rājā krodhamūrchitaḥ ,
uvāca vacanaṁ sarvāṁstadā daivavaśānnṛpa.
16. śrutvā tu vacanam teṣām sa rājā krodhamūrcchitaḥ
uvāca vacanam sarvān tadā daivavaśāt nṛpa
16. Upon hearing their words, that king, overcome with anger, then spoke to all of them, O king, under the sway of destiny.
अनागमाय गच्छध्वं भूयो मार्गत वाजिनम् ।
यज्ञियं तं विना ह्यश्वं नागन्तव्यं हि पुत्रकाः ॥१७॥
17. anāgamāya gacchadhvaṁ bhūyo mārgata vājinam ,
yajñiyaṁ taṁ vinā hyaśvaṁ nāgantavyaṁ hi putrakāḥ.
17. anāgamāya gacchadhvam bhūyaḥ mārgata vājinam |
yajñiyam tam vinā hi aśvam na āgantavyam hi putrakāḥ
17. putrakāḥ,
anāgamāya gacchadhvam,
bhūyaḥ vājinam mārgata tam yajñiyam aśvam vinā hi na āgantavyam hi
17. Go forth (and do not return without it)! Search for the horse again. Indeed, without that horse, which is fit for the Vedic ritual (yajña), you must not return, O sons!
प्रतिगृह्य तु संदेशं ततस्ते सगरात्मजाः ।
भूय एव महीं कृत्स्नां विचेतुमुपचक्रमुः ॥१८॥
18. pratigṛhya tu saṁdeśaṁ tataste sagarātmajāḥ ,
bhūya eva mahīṁ kṛtsnāṁ vicetumupacakramuḥ.
18. pratigṛhya tu saṃdeśam tataḥ te sagarātmajāḥ
bhūyaḥ eva mahīm kṛtsnām vicetum upacakramuḥ
18. Upon receiving the message, the sons of Sagara then again began to search the entire earth.
अथापश्यन्त ते वीराः पृथिवीमवदारिताम् ।
समासाद्य बिलं तच्च खनन्तः सगरात्मजाः ।
कुद्दालैर्ह्रेषुकैश्चैव समुद्रमखनंस्तदा ॥१९॥
19. athāpaśyanta te vīrāḥ pṛthivīmavadāritām ,
samāsādya bilaṁ tacca khanantaḥ sagarātmajāḥ ,
kuddālairhreṣukaiścaiva samudramakhanaṁstadā.
19. atha apaśyanta te vīrāḥ pṛthivīm
avadāritām samāsādya bilam tat ca
khanantaḥ sagarātmajāḥ kuddālaiḥ
hreṣukaiḥ ca eva samudram akhanan tadā
19. Then, those heroes saw the earth torn open. Having reached that cavern, the sons of Sagara, while digging, then indeed dug the ocean (samudra) with pickaxes and shovels.
स खन्यमानः सहितैः सागरैर्वरुणालयः ।
अगच्छत्परमामार्तिं दार्यमाणः समन्ततः ॥२०॥
20. sa khanyamānaḥ sahitaiḥ sāgarairvaruṇālayaḥ ,
agacchatparamāmārtiṁ dāryamāṇaḥ samantataḥ.
20. saḥ khanyamānaḥ sahitaiḥ sāgaraiḥ varuṇālayaḥ
agacchat paramām ārtim dāryamāṇaḥ samantataḥ
20. The ocean (varuṇālaya), while being dug by the sons of Sagara and torn apart on all sides, experienced extreme distress.
असुरोरगरक्षांसि सत्त्वानि विविधानि च ।
आर्तनादमकुर्वन्त वध्यमानानि सागरैः ॥२१॥
21. asuroragarakṣāṁsi sattvāni vividhāni ca ,
ārtanādamakurvanta vadhyamānāni sāgaraiḥ.
21. asura uraga rakṣāṃsi sattvāni vividhāni ca
ārtanādam akurvanta vadhyamānāni sāgaraiḥ
21. Demons (asura), serpents (uraga), and rākṣasas, along with various other creatures, cried out in distress as they were being killed by the sons of Sagara.
छिन्नशीर्षा विदेहाश्च भिन्नजान्वस्थिमस्तकाः ।
प्राणिनः समदृश्यन्त शतशोऽथ सहस्रशः ॥२२॥
22. chinnaśīrṣā videhāśca bhinnajānvasthimastakāḥ ,
prāṇinaḥ samadṛśyanta śataśo'tha sahasraśaḥ.
22. chinnaśīrṣāḥ videhāḥ ca bhinnajānvastimastakāḥ
prāṇinaḥ samadṛśyanta śataśaḥ atha sahasraśaḥ
22. Creatures with severed heads, those without bodies, and those with shattered knees, bones, and heads were seen in hundreds and then in thousands.
एवं हि खनतां तेषां समुद्रं मकरालयम् ।
व्यतीतः सुमहान्कालो न चाश्वः समदृश्यत ॥२३॥
23. evaṁ hi khanatāṁ teṣāṁ samudraṁ makarālayam ,
vyatītaḥ sumahānkālo na cāśvaḥ samadṛśyata.
23. evam hi khanatām teṣām samudram makarālayam
vyatītaḥ sumahān kālaḥ na ca aśvaḥ samadṛśyata
23. Indeed, while they were thus digging into the ocean, the abode of crocodiles and marine creatures (makara), a very great deal of time passed, and still, the horse was not seen.
ततः पूर्वोत्तरे देशे समुद्रस्य महीपते ।
विदार्य पातालमथ संक्रुद्धाः सगरात्मजाः ।
अपश्यन्त हयं तत्र विचरन्तं महीतले ॥२४॥
24. tataḥ pūrvottare deśe samudrasya mahīpate ,
vidārya pātālamatha saṁkruddhāḥ sagarātmajāḥ ,
apaśyanta hayaṁ tatra vicarantaṁ mahītale.
24. tataḥ pūrvottare deśe samudrasya
mahīpate vidārya pātālam atha
saṃkruddhāḥ sagarātmajāḥ apaśyanta
hayam tatra vicarantaṃ mahītale
24. Then, O king, in the northeastern region of the ocean, having torn open the netherworld (pātāla), the enraged sons of Sagara (sagarātmaja) saw the horse wandering there on the surface of the earth.
कपिलं च महात्मानं तेजोराशिमनुत्तमम् ।
तपसा दीप्यमानं तं ज्वालाभिरिव पावकम् ॥२५॥
25. kapilaṁ ca mahātmānaṁ tejorāśimanuttamam ,
tapasā dīpyamānaṁ taṁ jvālābhiriva pāvakam.
25. kapilam ca mahātmānam tejorāśim anuttamam
tapasā dīpyamānam tam jvālābhiḥ iva pāvakam
25. And they saw Kapila, the great-souled one (mahātman), an unsurpassed mass of effulgence, blazing with asceticism (tapas) like fire with its flames.