Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-2, chapter-13

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
श्रीकृष्ण उवाच ।
सर्वैर्गुणैर्महाराज राजसूयं त्वमर्हसि ।
जानतस्त्वेव ते सर्वं किंचिद्वक्ष्यामि भारत ॥१॥
1. śrīkṛṣṇa uvāca ,
sarvairguṇairmahārāja rājasūyaṁ tvamarhasi ,
jānatastveva te sarvaṁ kiṁcidvakṣyāmi bhārata.
1. śrīkṛṣṇa uvāca sarvaiḥ guṇaiḥ mahārāja rājasūyam tvam
arhasi jānataḥ tu eva te sarvam kiñcit vakṣyāmi bhārata
1. Śrī Kṛṣṇa said: O great king, by all your virtues, you are indeed worthy of the Rājasūya sacrifice. Even though you already know everything, O descendant of Bharata, I will explain a few things to you.
जामदग्न्येन रामेण क्षत्रं यदवशेषितम् ।
तस्मादवरजं लोके यदिदं क्षत्रसंज्ञितम् ॥२॥
2. jāmadagnyena rāmeṇa kṣatraṁ yadavaśeṣitam ,
tasmādavarajaṁ loke yadidaṁ kṣatrasaṁjñitam.
2. jāmadagnyena rāmeṇa kṣatram yat avaśeṣitam
tasmāt avarajam loke yat idam kṣatrasaṃjñitam
2. Whatever warrior class (kṣatra) was spared by Rāma, the son of Jamadagni, from that stock descended what is now called the warrior class (kṣatra) in this world.
कृतोऽयं कुलसंकल्पः क्षत्रियैर्वसुधाधिप ।
निदेशवाग्भिस्तत्ते ह विदितं भरतर्षभ ॥३॥
3. kṛto'yaṁ kulasaṁkalpaḥ kṣatriyairvasudhādhipa ,
nideśavāgbhistatte ha viditaṁ bharatarṣabha.
3. kṛtaḥ ayam kulasankalpaḥ kṣatriyaiḥ vasudhādhipa
nideśavāgbhiḥ tat te ha viditam bharatarṣabha
3. O ruler of the earth, this resolution (saṃkalpa) concerning the lineage has been made by the kṣatriyas. This is indeed known to you, O best of Bharatas, through these words of instruction.
ऐलस्येक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते ।
राजानः श्रेणिबद्धाश्च ततोऽन्ये क्षत्रिया भुवि ॥४॥
4. ailasyekṣvākuvaṁśasya prakṛtiṁ paricakṣate ,
rājānaḥ śreṇibaddhāśca tato'nye kṣatriyā bhuvi.
4. ailasya ikṣvākuvaṃśasya prakṛtim paricakṣate
rājānaḥ śreṇibaddhāḥ ca tataḥ anye kṣatriyāḥ bhuvi
4. They declare the Aila and Ikṣvāku dynasties to be the foundational stock (prakṛti). All other kings and kṣatriyas on Earth are then arranged in ranks according to these (lineages).
ऐलवंश्यास्तु ये राजंस्तथैवेक्ष्वाकवो नृपाः ।
तानि चैकशतं विद्धि कुलानि भरतर्षभ ॥५॥
5. ailavaṁśyāstu ye rājaṁstathaivekṣvākavo nṛpāḥ ,
tāni caikaśataṁ viddhi kulāni bharatarṣabha.
5. ailavaṃśyāḥ tu ye rājan tathā eva ikṣvākavaḥ
nṛpāḥ tāni ca ekaśatam viddhi kulāni bharatarṣabha
5. O King, O best among the Bharatas, know that those kings who are of the Aila lineage, and similarly the Ikshvakus, comprise these one hundred and one clans.
ययातेस्त्वेव भोजानां विस्तरोऽतिगुणो महान् ।
भजते च महाराज विस्तरः स चतुर्दिशम् ॥६॥
6. yayātestveva bhojānāṁ vistaro'tiguṇo mahān ,
bhajate ca mahārāja vistaraḥ sa caturdiśam.
6. yayāteḥ tu eva bhojānām vistaraḥ atiguṇaḥ mahān
bhajate ca mahārāja vistaraḥ saḥ caturdiśam
6. O great king, indeed, the lineage of Yayati, [which comprises] the Bhojas, is very extensive and possessed of excellent qualities. That widespread lineage extends in all four directions.
तेषां तथैव तां लक्ष्मीं सर्वक्षत्रमुपासते ।
सोऽवनीं मध्यमां भुक्त्वा मिथोभेदेष्वमन्यत ॥७॥
7. teṣāṁ tathaiva tāṁ lakṣmīṁ sarvakṣatramupāsate ,
so'vanīṁ madhyamāṁ bhuktvā mithobhedeṣvamanyata.
7. teṣām tathā eva tām lakṣmīm sarvakṣatram upāsate
saḥ avanīm madhyamām bhuktvā mithaḥ bhedeṣu amanyata
7. Similarly, all the warrior class (kṣatra) attended upon their glory and prosperity (lakṣmī). Having ruled the central earth (avanī), he then engaged in mutual divisions.
चतुर्युस्त्वपरो राजा यस्मिन्नेकशतोऽभवत् ।
स साम्राज्यं जरासंधः प्राप्तो भवति योनितः ॥८॥
8. caturyustvaparo rājā yasminnekaśato'bhavat ,
sa sāmrājyaṁ jarāsaṁdhaḥ prāpto bhavati yonitaḥ.
8. caturyuḥ tu aparaḥ rājā yasmin ekaśataḥ abhavat
saḥ sāmrājyam jarāsaṃdhaḥ prāptaḥ bhavati yonitaḥ
8. There was another king, Caturyu, in whose reign there were one hundred and one [clans]. That Jarasandha obtained the empire by birthright (yonitaḥ).
तं स राजा महाप्राज्ञ संश्रित्य किल सर्वशः ।
राजन्सेनापतिर्जातः शिशुपालः प्रतापवान् ॥९॥
9. taṁ sa rājā mahāprājña saṁśritya kila sarvaśaḥ ,
rājansenāpatirjātaḥ śiśupālaḥ pratāpavān.
9. tam sa rājā mahāprājña saṃśritya kila sarvaśaḥ
rājan senāpatiḥ jātaḥ śiśupālaḥ pratāpavān
9. Indeed, having completely sought refuge with him, that greatly wise King Śiśupāla became a mighty commander-in-chief, O King.
तमेव च महाराज शिष्यवत्समुपस्थितः ।
वक्रः करूषाधिपतिर्मायायोधी महाबलः ॥१०॥
10. tameva ca mahārāja śiṣyavatsamupasthitaḥ ,
vakraḥ karūṣādhipatirmāyāyodhī mahābalaḥ.
10. tam eva ca mahārāja śiṣyavat samupasthitaḥ
vakraḥ karūṣādhipatiḥ māyāyodhī mahābalaḥ
10. And that Vakra, the ruler of Karūṣa, who fought with illusion and possessed great strength, also attended upon him like a disciple, O great King.
अपरौ च महावीर्यौ महात्मानौ समाश्रितौ ।
जरासंधं महावीर्यं तौ हंसडिभकावुभौ ॥११॥
11. aparau ca mahāvīryau mahātmānau samāśritau ,
jarāsaṁdhaṁ mahāvīryaṁ tau haṁsaḍibhakāvubhau.
11. aparau ca mahāvīryau mahātmānau samāśritau
jarāsaṃdham mahāvīryam tau haṃsaḍimbakau ubhau
11. Also, those two others, Haṃsa and Ḍimbaka, both exceedingly mighty and magnanimous, sought refuge with the immensely powerful Jarāsandha.
दन्तवक्रः करूषश्च कलभो मेघवाहनः ।
मूर्ध्ना दिव्यं मणिं बिभ्रद्यं तं भूतमणिं विदुः ॥१२॥
12. dantavakraḥ karūṣaśca kalabho meghavāhanaḥ ,
mūrdhnā divyaṁ maṇiṁ bibhradyaṁ taṁ bhūtamaṇiṁ viduḥ.
12. dantavakraḥ karūṣaḥ ca kalabhaḥ meghavāhanaḥ mūrdhnā
divyam maṇim bibhrat yam tam bhūtamaṇim viduḥ
12. Dantavakra, Karūṣa, Kalabha, and Meghavāhana, the latter bearing on his head a divine gem which they know as the 'Bhūtamaṇi'.
मुरं च नरकं चैव शास्ति यो यवनाधिपौ ।
अपर्यन्तबलो राजा प्रतीच्यां वरुणो यथा ॥१३॥
13. muraṁ ca narakaṁ caiva śāsti yo yavanādhipau ,
aparyantabalo rājā pratīcyāṁ varuṇo yathā.
13. muram ca narakam ca eva śāsti yaḥ yavana-adhipau
aparyanta-balaḥ rājā pratīcyām varuṇaḥ yathā
13. He who governs Murā and Naraka, the two Yavana chiefs, is a king of boundless strength, just like Varuṇa in the western direction.
भगदत्तो महाराज वृद्धस्तव पितुः सखा ।
स वाचा प्रणतस्तस्य कर्मणा चैव भारत ॥१४॥
14. bhagadatto mahārāja vṛddhastava pituḥ sakhā ,
sa vācā praṇatastasya karmaṇā caiva bhārata.
14. bhagadattaḥ mahārāja vṛddhaḥ tava pituḥ sakhā
saḥ vācā praṇataḥ tasya karmaṇā ca eva bhārata
14. O great king, Bhagadatta is an elder and a friend of your father. He is devoted to him (Duryodhana) by both word and deed (karma), O Bhārata.
स्नेहबद्धस्तु पितृवन्मनसा भक्तिमांस्त्वयि ।
प्रतीच्यां दक्षिणं चान्तं पृथिव्याः पाति यो नृपः ॥१५॥
15. snehabaddhastu pitṛvanmanasā bhaktimāṁstvayi ,
pratīcyāṁ dakṣiṇaṁ cāntaṁ pṛthivyāḥ pāti yo nṛpaḥ.
15. sneha-baddhaḥ tu pitṛvat manasā bhaktimān tvayi
pratīcyām dakṣiṇam ca antam pṛthivyāḥ pāti yaḥ nṛpaḥ
15. Though bound by affection and like a father, he is devoted (bhakti) to you in his heart. He is the king who protects the western and southern regions of the earth.
मातुलो भवतः शूरः पुरुजित्कुन्तिवर्धनः ।
स ते संनतिमानेकः स्नेहतः शत्रुतापनः ॥१६॥
16. mātulo bhavataḥ śūraḥ purujitkuntivardhanaḥ ,
sa te saṁnatimānekaḥ snehataḥ śatrutāpanaḥ.
16. mātulaḥ bhavataḥ śūraḥ purujitkuntivardhanaḥ
saḥ te saṃnatimānekaḥ snehatas śatru-tāpanaḥ
16. Your valorous maternal uncle, Purujit, who augments Kunti's glory, is uniquely respectful towards you due to his affection, and he is a tormentor of enemies.
जरासंधं गतस्त्वेवं पुरा यो न मया हतः ।
पुरुषोत्तमविज्ञातो योऽसौ चेदिषु दुर्मतिः ॥१७॥
17. jarāsaṁdhaṁ gatastvevaṁ purā yo na mayā hataḥ ,
puruṣottamavijñāto yo'sau cediṣu durmatiḥ.
17. jarāsaṃdham gataḥ tu evam purā yaḥ na mayā hataḥ
puruṣottama-vijñātaḥ yaḥ asau cediṣu durmatiḥ
17. That evil-minded one among the Cedis, who was formerly not killed by me when he went to Jarāsandha, is now known as the supreme person (puruṣa).
आत्मानं प्रतिजानाति लोकेऽस्मिन्पुरुषोत्तमम् ।
आदत्ते सततं मोहाद्यः स चिह्नं च मामकम् ॥१८॥
18. ātmānaṁ pratijānāti loke'sminpuruṣottamam ,
ādatte satataṁ mohādyaḥ sa cihnaṁ ca māmakam.
18. ātmānam pratijānāti loke asmin puruṣottamam
ādatte satatam mohāt yaḥ saḥ cihnam ca māmakam
18. In this world, he who declares himself to be the supreme person (puruṣa) and, out of delusion, constantly assumes my emblem as well.
वङ्गपुण्ड्रकिरातेषु राजा बलसमन्वितः ।
पौण्ड्रको वासुदेवेति योऽसौ लोकेषु विश्रुतः ॥१९॥
19. vaṅgapuṇḍrakirāteṣu rājā balasamanvitaḥ ,
pauṇḍrako vāsudeveti yo'sau lokeṣu viśrutaḥ.
19. vaṅga-puṇḍra-kirāteṣu rājā bala-samanvitaḥ
pauṇḍrakaḥ vāsudeva iti yaḥ asau lokeṣu viśrutaḥ
19. This Puṇḍraka, a mighty king among the Vaṅgas, Puṇḍras, and Kirātas, is the one who is renowned in the world as 'Vāsudeva'.
चतुर्युः स महाराज भोज इन्द्रसखो बली ।
विद्याबलाद्यो व्यजयत्पाण्ड्यक्रथककैशिकान् ॥२०॥
20. caturyuḥ sa mahārāja bhoja indrasakho balī ,
vidyābalādyo vyajayatpāṇḍyakrathakakaiśikān.
20. caturyuḥ saḥ mahārāja bhojaḥ indrasakhaḥ balī
vidyā-balāt yaḥ vyajayat pāṇḍya-krathaka-kaiśikān
20. He, O great king, is Bhoja, the powerful friend of Indra, who, with his four-fold might, conquered the Pāṇḍyas, Krathakas, and Kaiśikas by the strength of his knowledge.
भ्राता यस्याहृतिः शूरो जामदग्न्यसमो युधि ।
स भक्तो मागधं राजा भीष्मकः परवीरहा ॥२१॥
21. bhrātā yasyāhṛtiḥ śūro jāmadagnyasamo yudhi ,
sa bhakto māgadhaṁ rājā bhīṣmakaḥ paravīrahā.
21. bhrātā yasya āhṛtiḥ śūraḥ jāmadagnyasamaḥ yudhi
saḥ bhaktaḥ māgadham rājā bhīṣmakaḥ paravīrahā
21. King Bhīṣmaka, the slayer of enemy heroes, whose brother is valiant and whose might (āhṛti) in battle is equal to that of Paraśurāma (Jāmadagnya), is a follower of the Magadhan king (Jarāsandha).
प्रियाण्याचरतः प्रह्वान्सदा संबन्धिनः सतः ।
भजतो न भजत्यस्मानप्रियेषु व्यवस्थितः ॥२२॥
22. priyāṇyācarataḥ prahvānsadā saṁbandhinaḥ sataḥ ,
bhajato na bhajatyasmānapriyeṣu vyavasthitaḥ.
22. priyāṇi ācarataḥ prahvān sadā saṃbandhinaḥ sataḥ
bhajataḥ na bhajati asmān apriyeṣu vyavasthitaḥ
22. Even though we perform favors, are always kinsmen (saṃbandhin), are good, and are devoted (bhakti), he, being engaged in disagreeable matters, does not favor us, who are humble (prahva).
न कुलं न बलं राजन्नभिजानंस्तथात्मनः ।
पश्यमानो यशो दीप्तं जरासंधमुपाश्रितः ॥२३॥
23. na kulaṁ na balaṁ rājannabhijānaṁstathātmanaḥ ,
paśyamāno yaśo dīptaṁ jarāsaṁdhamupāśritaḥ.
23. na kulam na balam rājan abhijānan tathā ātmanaḥ
paśyamānaḥ yaśaḥ dīptam jarāsaṃdham upāśritaḥ
23. O King, not recognizing his own lineage (kula), nor his own strength (bala), nor his true nature (ātman), and seeing the brilliant fame (yaśas) of Jarāsandha, he sought refuge with him.
उदीच्यभोजाश्च तथा कुलान्यष्टादशाभिभो ।
जरासंधभयादेव प्रतीचीं दिशमाश्रिताः ॥२४॥
24. udīcyabhojāśca tathā kulānyaṣṭādaśābhibho ,
jarāsaṁdhabhayādeva pratīcīṁ diśamāśritāḥ.
24. udīcyabhojāḥ ca tathā kulāni aṣṭādaśa abhibhoḥ
jarāsaṃdhabhayāt eva pratīcīm diśam āśritāḥ
24. And also, O Lord (abhibho), the Northern Bhojas (udīcyabhoja) and eighteen other tribes, out of fear of Jarāsandha, resorted to the western direction.
शूरसेना भद्रकारा बोधाः शाल्वाः पटच्चराः ।
सुस्थराश्च सुकुट्टाश्च कुणिन्दाः कुन्तिभिः सह ॥२५॥
25. śūrasenā bhadrakārā bodhāḥ śālvāḥ paṭaccarāḥ ,
sustharāśca sukuṭṭāśca kuṇindāḥ kuntibhiḥ saha.
25. śūrasenā bhadrakārā bodhāḥ śālvāḥ paṭaccārāḥ
sustharāḥ ca sukuṭṭāḥ ca kuṇindāḥ kuntibhiḥ saha
25. The Śūrasenas, Bhadrakāras, Bodhas, Śālvas, Paṭaccaras, Sustharas, and Sukuṭṭas, along with the Kuṇindas and Kuntis (people).
शाल्वेयानां च राजानः सोदर्यानुचरैः सह ।
दक्षिणा ये च पाञ्चालाः पूर्वाः कुन्तिषु कोशलाः ॥२६॥
26. śālveyānāṁ ca rājānaḥ sodaryānucaraiḥ saha ,
dakṣiṇā ye ca pāñcālāḥ pūrvāḥ kuntiṣu kośalāḥ.
26. śālveyānām ca rājānaḥ sodaryānucaraiḥ saha
dakṣiṇāḥ ye ca pāñcālāḥ pūrvāḥ kuntiṣu kośalāḥ
26. And the kings of the Śālveyas, along with their brothers and followers, (as well as) the southern Pañcālas and the eastern Kosalas residing among the Kuntis (people).
तथोत्तरां दिशं चापि परित्यज्य भयार्दिताः ।
मत्स्याः संन्यस्तपादाश्च दक्षिणां दिशमाश्रिताः ॥२७॥
27. tathottarāṁ diśaṁ cāpi parityajya bhayārditāḥ ,
matsyāḥ saṁnyastapādāśca dakṣiṇāṁ diśamāśritāḥ.
27. tathā uttarām diśam ca api parityajya bhayārditāḥ
matsyāḥ saṃnyastapādāḥ ca dakṣiṇām diśam āśritāḥ
27. Thus, afflicted by fear, the Matsyas, having abandoned the northern region and having settled elsewhere, also took refuge in the southern region.
तथैव सर्वपाञ्चाला जरासंधभयार्दिताः ।
स्वराष्ट्रं संपरित्यज्य विद्रुताः सर्वतोदिशम् ॥२८॥
28. tathaiva sarvapāñcālā jarāsaṁdhabhayārditāḥ ,
svarāṣṭraṁ saṁparityajya vidrutāḥ sarvatodiśam.
28. tathā eva sarvapāñcālāḥ jarāsaṃdhabhayārditāḥ
svarāṣṭram saṃparityajya vidrutāḥ sarvatodiśam
28. In the same way, all the Pañcālas, afflicted by fear of Jarāsaṃdha, completely abandoned their own kingdom and scattered in all directions.
कस्यचित्त्वथ कालस्य कंसो निर्मथ्य बान्धवान् ।
बार्हद्रथसुते देव्यावुपागच्छद्वृथामतिः ॥२९॥
29. kasyacittvatha kālasya kaṁso nirmathya bāndhavān ,
bārhadrathasute devyāvupāgacchadvṛthāmatiḥ.
29. kasya cit tu atha kālasya kaṃsaḥ nirmathya bāndhavān
bārhadratasute devyau upāgacchat vṛthāmatiḥ
29. Then, after some time, Kaṃsa, having subjugated his relatives, approached the two daughters of Bṛhadratha, as his intellect was misguided.
अस्तिः प्राप्तिश्च नाम्ना ते सहदेवानुजेऽबले ।
बलेन तेन स ज्ञातीनभिभूय वृथामतिः ॥३०॥
30. astiḥ prāptiśca nāmnā te sahadevānuje'bale ,
balena tena sa jñātīnabhibhūya vṛthāmatiḥ.
30. astiḥ prāptiḥ ca nāmnā te sahadevānuje abale
balena tena sa jñātīn abhibhūya vṛthāmatiḥ
30. They were Asti and Prāpti by name, the two powerless younger sisters of Sahadeva. With that strength, he (Kaṃsa), being of misguided intellect, overpowered his kinsmen.
श्रैष्ठ्यं प्राप्तः स तस्यासीदतीवापनयो महान् ।
भोजराजन्यवृद्धैस्तु पीड्यमानैर्दुरात्मना ॥३१॥
31. śraiṣṭhyaṁ prāptaḥ sa tasyāsīdatīvāpanayo mahān ,
bhojarājanyavṛddhaistu pīḍyamānairdurātmanā.
31. śraiṣṭhyam prāptaḥ sa tasya āsīt atīva apanayaḥ
mahān bhojarājanyavṛddhaiḥ tu pīḍyamānaiḥ durātmanā
31. Having attained supremacy, he became a very great source of misconduct for her. Indeed, he was a wicked person, tormenting the elders of the Bhoja and other royal families.
ज्ञातित्राणमभीप्सद्भिरस्मत्संभावना कृता ।
दत्त्वाक्रूराय सुतनुं तामाहुकसुतां तदा ॥३२॥
32. jñātitrāṇamabhīpsadbhirasmatsaṁbhāvanā kṛtā ,
dattvākrūrāya sutanuṁ tāmāhukasutāṁ tadā.
32. jñātitrāṇam abhīpsadbhiḥ asmat saṃbhāvanā kṛtā
dattvā akrūrāya sutanum tām āhukasutām tadā
32. Wishing for the protection of kinsmen, an appeal was made to us. Therefore, giving that fair-limbed daughter of Āhuka to Akrūra then...
संकर्षणद्वितीयेन ज्ञातिकार्यं मया कृतम् ।
हतौ कंससुनामानौ मया रामेण चाप्युत ॥३३॥
33. saṁkarṣaṇadvitīyena jñātikāryaṁ mayā kṛtam ,
hatau kaṁsasunāmānau mayā rāmeṇa cāpyuta.
33. saṅkarṣaṇadvitīyena jñātikāryam mayā kṛtam
hatau kaṃsasunāmānau mayā rāmeṇa ca api uta
33. I, accompanied by Saṅkarṣaṇa, have fulfilled the duty (dharma) towards our kinsmen. Kaṃsa and Sunāman were killed by me, and indeed also by Rāma.
भये तु समुपक्रान्ते जरासंधे समुद्यते ।
मन्त्रोऽयं मन्त्रितो राजन्कुलैरष्टादशावरैः ॥३४॥
34. bhaye tu samupakrānte jarāsaṁdhe samudyate ,
mantro'yaṁ mantrito rājankulairaṣṭādaśāvaraiḥ.
34. bhaye tu samupakrānte jarāsaṃdhe samudyate
mantraḥ ayam mantritaḥ rājan kulaiḥ aṣṭādaśāvaraiḥ
34. But when fear approached and Jarāsaṃdha rose in readiness for battle, O King, this counsel (mantra) was deliberated upon by the eighteen clans.
अनारमन्तो निघ्नन्तो महास्त्रैः शतघातिभिः ।
न हन्याम वयं तस्य त्रिभिर्वर्षशतैर्बलम् ॥३५॥
35. anāramanto nighnanto mahāstraiḥ śataghātibhiḥ ,
na hanyāma vayaṁ tasya tribhirvarṣaśatairbalam.
35. anāramantaḥ nighnantaḥ mahāstraiḥ śataghātibhiḥ
na hanyāma vayam tasya tribhiḥ varṣaśataiḥ balam
35. Even if we were to continuously engage in battle, striking with powerful weapons that can slay hundreds, we would still not be able to destroy his army (balam) even in three hundred years.
तस्य ह्यमरसंकाशौ बलेन बलिनां वरौ ।
नामभ्यां हंसडिभकावित्यास्तां योधसत्तमौ ॥३६॥
36. tasya hyamarasaṁkāśau balena balināṁ varau ,
nāmabhyāṁ haṁsaḍibhakāvityāstāṁ yodhasattamau.
36. tasya hi amarasaṃkāśau balena balinām varau
nāmabhyām haṃsaḍibhakau iti āstām yodhasattamau
36. Indeed, among his (Jarāsaṃdha's) men, there were two excellent warriors (yodhasattamau) named Haṃsa and Ḍibhaka, who were like gods and foremost in strength among the powerful.
तावुभौ सहितौ वीरौ जरासंधश्च वीर्यवान् ।
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः ॥३७॥
37. tāvubhau sahitau vīrau jarāsaṁdhaśca vīryavān ,
trayastrayāṇāṁ lokānāṁ paryāptā iti me matiḥ.
37. tau ubhau sahitau vīrau jarāsaṃdhaḥ ca vīryavān
trayaḥ trayāṇām lokānām paryāptāḥ iti me matiḥ
37. Those two heroes, united, along with the powerful Jarasandha - these three, I believe, are formidable enough to contend with the three worlds.
न हि केवलमस्माकं यावन्तोऽन्ये च पार्थिवाः ।
तथैव तेषामासीच्च बुद्धिर्बुद्धिमतां वर ॥३८॥
38. na hi kevalamasmākaṁ yāvanto'nye ca pārthivāḥ ,
tathaiva teṣāmāsīcca buddhirbuddhimatāṁ vara.
38. na hi kevalam asmākam yāvantaḥ anye ca pārthivāḥ
tatha eva teṣām āsīt ca buddhiḥ buddhimatām vara
38. It was not only our opinion, but also the opinion of many other kings, O best among the intelligent (buddhimatām vara).
अथ हंस इति ख्यातः कश्चिदासीन्महान्नृपः ।
स चान्यैः सहितो राजन्संग्रामेऽष्टादशावरैः ॥३९॥
39. atha haṁsa iti khyātaḥ kaścidāsīnmahānnṛpaḥ ,
sa cānyaiḥ sahito rājansaṁgrāme'ṣṭādaśāvaraiḥ.
39. atha haṃsaḥ iti khyātaḥ kaścit āsīt mahān nṛpaḥ
saḥ ca anyaiḥ sahitaḥ rājan saṃgrāme aṣṭādaśāvaraiḥ
39. Now, there was a great king renowned as Haṃsa. He, O King, along with other (kings), with eighteen (allies) or fewer, in battle...
हतो हंस इति प्रोक्तमथ केनापि भारत ।
तच्छ्रुत्वा डिभको राजन्यमुनाम्भस्यमज्जत ॥४०॥
40. hato haṁsa iti proktamatha kenāpi bhārata ,
tacchrutvā ḍibhako rājanyamunāmbhasyamajjata.
40. hataḥ haṃsaḥ iti proktam atha kena api bhārata
tat śrutvā ḍimakaḥ rājan yamunāmbhasi amajjata
40. Someone then said, 'Haṃsa is killed,' O Bhārata. Hearing that, Diṃbhaka, O King, drowned himself in the waters of the Yamuna.
विना हंसेन लोकेऽस्मिन्नाहं जीवितुमुत्सहे ।
इत्येतां मतिमास्थाय डिभको निधनं गतः ॥४१॥
41. vinā haṁsena loke'sminnāhaṁ jīvitumutsahe ,
ityetāṁ matimāsthāya ḍibhako nidhanaṁ gataḥ.
41. vinā haṃsena loke asmin na aham jīvitum utsahe
| iti etām matim āsthāya ḍibhakaḥ nidhanam gataḥ
41. “Without Haṃsa, I cannot bear to live in this world.” Having adopted this resolve, Diṃbhaka died.
तथा तु डिभकं श्रुत्वा हंसः परपुरंजयः ।
प्रपेदे यमुनामेव सोऽपि तस्यां न्यमज्जत ॥४२॥
42. tathā tu ḍibhakaṁ śrutvā haṁsaḥ parapuraṁjayaḥ ,
prapede yamunāmeva so'pi tasyāṁ nyamajjata.
42. tathā tu ḍibhakam śrutvā haṃsaḥ parapurañjayaḥ
| prapede yamunām eva saḥ api tasyām nyamajjata
42. Indeed, having heard about Diṃbhaka, Haṃsa, the conqueror of enemy cities, himself went to the Yamunā, and he also drowned in it.
तौ स राजा जरासंधः श्रुत्वाप्सु निधनं गतौ ।
स्वपुरं शूरसेनानां प्रययौ भरतर्षभ ॥४३॥
43. tau sa rājā jarāsaṁdhaḥ śrutvāpsu nidhanaṁ gatau ,
svapuraṁ śūrasenānāṁ prayayau bharatarṣabha.
43. tau saḥ rājā jarāsaṃdhaḥ śrutvā apsu nidhanam
gatau | svapuram śūrasenānām prayayau bharatarṣabha
43. O best of Bharatas, that king Jarāsaṃdha, having heard that those two (Haṃsa and Diṃbhaka) had died in the waters, returned to his own city, the city of the Śūrasenas.
ततो वयममित्रघ्न तस्मिन्प्रतिगते नृपे ।
पुनरानन्दिताः सर्वे मथुरायां वसामहे ॥४४॥
44. tato vayamamitraghna tasminpratigate nṛpe ,
punarānanditāḥ sarve mathurāyāṁ vasāmahe.
44. tataḥ vayam amitraghna tasmin pratigate nṛpe
| punaḥ ānanditāḥ sarve mathurāyām vasāmahe
44. O slayer of enemies, then, after that king had departed, all of us, gladdened once again, reside in Mathurā.
यदा त्वभ्येत्य पितरं सा वै राजीवलोचना ।
कंसभार्या जरासंधं दुहिता मागधं नृपम् ॥४५॥
45. yadā tvabhyetya pitaraṁ sā vai rājīvalocanā ,
kaṁsabhāryā jarāsaṁdhaṁ duhitā māgadhaṁ nṛpam.
45. yadā tu abhyetya pitaram sā vai rājīvalocanā
kaṃsabhāryā jarāsaṃdham duhitā māgadham nṛpam
45. When, however, she, the lotus-eyed one, Kamsa's wife and Jarasandha's daughter, approached her father, King Jarasandha of Magadha.
चोदयत्येव राजेन्द्र पतिव्यसनदुःखिता ।
पतिघ्नं मे जहीत्येवं पुनः पुनररिंदम ॥४६॥
46. codayatyeva rājendra pativyasanaduḥkhitā ,
patighnaṁ me jahītyevaṁ punaḥ punarariṁdama.
46. codayati eva rājendra pativyasanaduhkhitā
patighnam me jahi iti evam punaḥ punaḥ arindama
46. Distressed by the calamity of her husband, she repeatedly urges, 'Slay my husband's killer!' thus, O King of kings, O destroyer of enemies.
ततो वयं महाराज तं मन्त्रं पूर्वमन्त्रितम् ।
संस्मरन्तो विमनसो व्यपयाता नराधिप ॥४७॥
47. tato vayaṁ mahārāja taṁ mantraṁ pūrvamantritam ,
saṁsmaranto vimanaso vyapayātā narādhipa.
47. tataḥ vayam mahārāja tam mantram pūrvamantritam
saṃsmarantaḥ vimanasaḥ vyapayātāḥ narādhipa
47. Then, O great king, O lord of men, remembering that previously discussed counsel (mantra), we became disheartened and departed.
पृथक्त्वेन द्रुता राजन्संक्षिप्य महतीं श्रियम् ।
प्रपतामो भयात्तस्य सधनज्ञातिबान्धवाः ॥४८॥
48. pṛthaktvena drutā rājansaṁkṣipya mahatīṁ śriyam ,
prapatāmo bhayāttasya sadhanajñātibāndhavāḥ.
48. pṛthaktvena drutāḥ rājan saṃkṣipya mahatīm śriyam
prapatāmaḥ bhayāt tasya sadhanajñātibāndhavāḥ
48. Scattered individually, O king, having abandoned our great prosperity (śrī), we fled out of fear of him, along with our wealth, kinsmen, and relatives.
इति संचिन्त्य सर्वे स्म प्रतीचीं दिशमाश्रिताः ।
कुशस्थलीं पुरीं रम्यां रैवतेनोपशोभिताम् ॥४९॥
49. iti saṁcintya sarve sma pratīcīṁ diśamāśritāḥ ,
kuśasthalīṁ purīṁ ramyāṁ raivatenopaśobhitām.
49. iti saṃcintya sarve sma pratīcīm diśam āśritāḥ
kuśasthalīm purīm ramyām raivatena upaśobhitām
49. Having thoroughly considered this, all of us resorted to the western direction, settling in the charming city of Kuśasthalī, which was adorned by Mount Raivata.
पुनर्निवेशनं तस्यां कृतवन्तो वयं नृप ।
तथैव दुर्गसंस्कारं देवैरपि दुरासदम् ॥५०॥
50. punarniveśanaṁ tasyāṁ kṛtavanto vayaṁ nṛpa ,
tathaiva durgasaṁskāraṁ devairapi durāsadam.
50. punaḥ niveśanam tasyām kṛtavantaḥ vayam nṛpa
tathā eva durgasaṃskāram devaiḥ api durāsadam
50. O King, we re-established our settlement in that city and similarly constructed fortifications (saṃskāra) that were impregnable even for the gods.
स्त्रियोऽपि यस्यां युध्येयुः किं पुनर्वृष्णिपुंगवाः ।
तस्यां वयममित्रघ्न निवसामोऽकुतोभयाः ॥५१॥
51. striyo'pi yasyāṁ yudhyeyuḥ kiṁ punarvṛṣṇipuṁgavāḥ ,
tasyāṁ vayamamitraghna nivasāmo'kutobhayāḥ.
51. striyaḥ api yasyām yudhyeyuḥ kim punaḥ vṛṣṇipuṃgavāḥ
tasyām vayam amitr-aghna nivasāmaḥ akutobhayāḥ
51. In that city, even women would be capable of fighting, let alone the foremost warriors among the Vṛṣṇis! O slayer of enemies, we dwell there, fearless from all directions.
आलोक्य गिरिमुख्यं तं माधवीतीर्थमेव च ।
माधवाः कुरुशार्दूल परां मुदमवाप्नुवन् ॥५२॥
52. ālokya girimukhyaṁ taṁ mādhavītīrthameva ca ,
mādhavāḥ kuruśārdūla parāṁ mudamavāpnuvan.
52. ālokya girimukhyam tam mādhavītīrtham eva ca
mādhavāḥ kuru-śārdūla parām mudam avāpnuvan
52. Having seen that chief mountain (Mount Raivata) and also the sacred bathing place of Mādhava (mādhavītīrtha), the Vṛṣṇis (Mādhavas), O tiger among the Kurus, attained supreme joy.
एवं वयं जरासंधादादितः कृतकिल्बिषाः ।
सामर्थ्यवन्तः संबन्धाद्भवन्तं समुपाश्रिताः ॥५३॥
53. evaṁ vayaṁ jarāsaṁdhādāditaḥ kṛtakilbiṣāḥ ,
sāmarthyavantaḥ saṁbandhādbhavantaṁ samupāśritāḥ.
53. evam vayam jarāsaṃdhāt āditaḥ kṛtakilbiṣāḥ
sāmarthyavantaḥ saṃbandhāt bhavantam samupāśritāḥ
53. Thus, we, having committed offenses against Jarāsandha from the very beginning, have, being powerful through our connection, sought refuge in you.
त्रियोजनायतं सद्म त्रिस्कन्धं योजनादधि ।
योजनान्ते शतद्वारं विक्रमक्रमतोरणम् ।
अष्टादशावरैर्नद्धं क्षत्रियैर्युद्धदुर्मदैः ॥५४॥
54. triyojanāyataṁ sadma triskandhaṁ yojanādadhi ,
yojanānte śatadvāraṁ vikramakramatoraṇam ,
aṣṭādaśāvarairnaddhaṁ kṣatriyairyuddhadurmadaiḥ.
54. trijojanāyatam sadma triskandham
yojanāt adhi yojanānte śatadvāram
vikramakramatoraṇam aṣṭādaśa avaraiḥ
naddham kṣatriyaiḥ yuddhadurmadaiḥ
54. The abode (sadma) is three yojanas long, three-storied, and more than a yojana tall. It has a hundred gates at a distance of one yojana, with archways marking valorous steps. It is fortified by no fewer than eighteen warriors (kṣatriyas) who are fiercely proud in battle.
अष्टादश सहस्राणि व्रातानां सन्ति नः कुले ।
आहुकस्य शतं पुत्रा एकैकस्त्रिशतावरः ॥५५॥
55. aṣṭādaśa sahasrāṇi vrātānāṁ santi naḥ kule ,
āhukasya śataṁ putrā ekaikastriśatāvaraḥ.
55. aṣṭādaśa sahasrāṇi vrātānām santi naḥ kule
āhukasya śatam putrāḥ ekaikaḥ triśatāvaraḥ
55. There are eighteen thousand troops in our clan. Āhuka has a hundred sons, each of whom commands no fewer than three hundred (warriors).
चारुदेष्णः सह भ्रात्रा चक्रदेवोऽथ सात्यकिः ।
अहं च रौहिणेयश्च साम्बः शौरिसमो युधि ॥५६॥
56. cārudeṣṇaḥ saha bhrātrā cakradevo'tha sātyakiḥ ,
ahaṁ ca rauhiṇeyaśca sāmbaḥ śaurisamo yudhi.
56. cārudeṣṇaḥ saha bhrātrā cakradevaḥ atha sātyakiḥ
aham ca rauhiṇeyaḥ ca sāmbaḥ śaurisamaḥ yudhi
56. Cārudeṣṇa with his brother, Cakradeva, and Sātyaki; and I, along with Rauhiṇeya (Balarāma) and Sāmba, are equal to Śauri (Kṛṣṇa) in battle.
एवमेते रथाः सप्त राजन्नन्यान्निबोध मे ।
कृतवर्मा अनाधृष्टिः समीकः समितिंजयः ॥५७॥
57. evamete rathāḥ sapta rājannanyānnibodha me ,
kṛtavarmā anādhṛṣṭiḥ samīkaḥ samitiṁjayaḥ.
57. evam ete rathāḥ sapta rājan anyān nibodha me
kṛtavarmā anādhṛṣṭiḥ samīkaḥ samitiṃjayaḥ
57. O King, I have thus described these seven charioteers. Now, learn from me about others: Kṛtavarmā, Anādhṛṣṭi, Samīka, and Samitiṃjaya.
कह्वः शङ्कुर्निदान्तश्च सप्तैवैते महारथाः ।
पुत्रौ चान्धकभोजस्य वृद्धो राजा च ते दश ॥५८॥
58. kahvaḥ śaṅkurnidāntaśca saptaivaite mahārathāḥ ,
putrau cāndhakabhojasya vṛddho rājā ca te daśa.
58. kahvaḥ śaṅkuḥ nidāntaḥ ca sapta eva ete mahārathāḥ
putrau ca andhakabhojasya vṛddhaḥ rājā ca te daśa
58. Kahva, Śaṅku, and Nidānta - these seven are indeed great charioteers. And the two sons of Andhaka-Bhoja, along with the old king, make a total of ten.
लोकसंहनना वीरा वीर्यवन्तो महाबलाः ।
स्मरन्तो मध्यमं देशं वृष्णिमध्ये गतव्यथाः ॥५९॥
59. lokasaṁhananā vīrā vīryavanto mahābalāḥ ,
smaranto madhyamaṁ deśaṁ vṛṣṇimadhye gatavyathāḥ.
59. lokasaṃhananāḥ vīrāḥ vīryavantaḥ mahābalāḥ
smarantaḥ madhyamam deśam vṛṣṇimadhye gatavyathāḥ
59. These heroes, who are the strength of the world, are valiant and immensely powerful. Residing among the Vṛṣṇis, they are free from distress and ever mindful of the central region.
स त्वं सम्राड्गुणैर्युक्तः सदा भरतसत्तम ।
क्षत्रे सम्राजमात्मानं कर्तुमर्हसि भारत ॥६०॥
60. sa tvaṁ samrāḍguṇairyuktaḥ sadā bharatasattama ,
kṣatre samrājamātmānaṁ kartumarhasi bhārata.
60. sa tvam samrāṭ guṇaiḥ yuktaḥ sadā bharatasattama
kṣatre samrājam ātmānam kartum arhasi bhārata
60. O best among the Bharatas, you are indeed that sovereign (samrāṭ), always endowed with [noble] qualities. O Bhārata, you ought to establish yourself as an emperor (samrāṭ) in the realm of kingship (kṣatra).
न तु शक्यं जरासंधे जीवमाने महाबले ।
राजसूयस्त्वया प्राप्तुमेषा राजन्मतिर्मम ॥६१॥
61. na tu śakyaṁ jarāsaṁdhe jīvamāne mahābale ,
rājasūyastvayā prāptumeṣā rājanmatirmama.
61. na tu śakyam jarāsaṃdhe jīvamāne mahābale
rājasūyaḥ tvayā prāptum eṣā rājan matiḥ mama
61. O King, it is not possible for you to obtain the royal consecration (rājasūya) while the mighty Jarāsandha is alive. This is my opinion.
तेन रुद्धा हि राजानः सर्वे जित्वा गिरिव्रजे ।
कन्दरायां गिरीन्द्रस्य सिंहेनेव महाद्विपाः ॥६२॥
62. tena ruddhā hi rājānaḥ sarve jitvā girivraje ,
kandarāyāṁ girīndrasya siṁheneva mahādvipāḥ.
62. tena ruddhāḥ hi rājānaḥ sarve jitvā girivraje
kandarāyām giriīndrasya siṃhena iva mahādviīpāḥ
62. Indeed, all those kings, having been conquered by him in Girivraja, are imprisoned in a mountain cave, just as mighty elephants are (imprisoned) by a lion.
सोऽपि राजा जरासंधो यियक्षुर्वसुधाधिपैः ।
आराध्य हि महादेवं निर्जितास्तेन पार्थिवाः ॥६३॥
63. so'pi rājā jarāsaṁdho yiyakṣurvasudhādhipaiḥ ,
ārādhya hi mahādevaṁ nirjitāstena pārthivāḥ.
63. saḥ api rājā jarāsaṃdhaḥ yiyakṣuḥ vasudhādhipaiḥ
ārādhya hi mahādevaṃ nirjitāḥ tena pārthivāḥ
63. That King Jarāsandha, intending to offer rulers as a Vedic ritual (yajña), indeed conquered those kings after propitiating Mahādeva.
स हि निर्जित्य निर्जित्य पार्थिवान्पृतनागतान् ।
पुरमानीय बद्ध्वा च चकार पुरुषव्रजम् ॥६४॥
64. sa hi nirjitya nirjitya pārthivānpṛtanāgatān ,
puramānīya baddhvā ca cakāra puruṣavrajam.
64. saḥ hi nirjitya nirjitya pārthivān pṛtanāgatān
puram ānīya baddhvā ca cakāra puruṣavrajam
64. Indeed, after repeatedly conquering the kings who advanced with their armies, he brought them to his city, bound them, and created a multitude of human captives.
वयं चैव महाराज जरासंधभयात्तदा ।
मथुरां संपरित्यज्य गता द्वारवतीं पुरीम् ॥६५॥
65. vayaṁ caiva mahārāja jarāsaṁdhabhayāttadā ,
mathurāṁ saṁparityajya gatā dvāravatīṁ purīm.
65. vayam ca eva mahārāja jarāsaṃdhabhayāt tadā
mathurām saṃparityajya gatāḥ dvāravatīm purīm
65. And indeed, O great king, at that time, out of fear of Jarāsaṃdha, we completely abandoned Mathurā and went to the city of Dvāravatī.
यदि त्वेनं महाराज यज्ञं प्राप्तुमिहेच्छसि ।
यतस्व तेषां मोक्षाय जरासंधवधाय च ॥६६॥
66. yadi tvenaṁ mahārāja yajñaṁ prāptumihecchasi ,
yatasva teṣāṁ mokṣāya jarāsaṁdhavadhāya ca.
66. yadi tu enam mahārāja yajñam prāptum iha icchasi
yatasva teṣām mokṣāya jarāsaṃdhavadhāya ca
66. mahārāja,
yadi tu iha enam yajñam prāptum icchasi,
teṣām mokṣāya jarāsaṃdhavadhāya ca yatasva.
66. O great king, if you truly desire to perform this (Vedic ritual) (yajña) here, then strive for the liberation (mokṣa) of those (kings) and for the killing of Jarāsaṃdha.
समारम्भो हि शक्योऽयं नान्यथा कुरुनन्दन ।
राजसूयस्य कार्त्स्न्येन कर्तुं मतिमतां वर ॥६७॥
67. samārambho hi śakyo'yaṁ nānyathā kurunandana ,
rājasūyasya kārtsnyena kartuṁ matimatāṁ vara.
67. samārambhaḥ hi śakyaḥ ayam na anyathā kurunandana
rājasūyasya kārtsnyena kartum matimatām vara
67. Indeed, this undertaking, O delight of the Kurus, is possible only in this way, and not otherwise. It is the best way for the wise to perform the Rājasūya sacrifice completely.
इत्येषा मे मती राजन्यथा वा मन्यसेऽनघ ।
एवं गते ममाचक्ष्व स्वयं निश्चित्य हेतुभिः ॥६८॥
68. ityeṣā me matī rājanyathā vā manyase'nagha ,
evaṁ gate mamācakṣva svayaṁ niścitya hetubhiḥ.
68. iti eṣā me matiḥ rājan yathā vā manyase anagha
evam gate mama ācakṣva svayam niścitya hetubhiḥ
68. This is my opinion, O king. Or, O sinless one, whatever you yourself consider fitting, after you have thus personally ascertained with reasons, please tell me.