महाभारतः
mahābhārataḥ
-
book-2, chapter-13
श्रीकृष्ण उवाच ।
सर्वैर्गुणैर्महाराज राजसूयं त्वमर्हसि ।
जानतस्त्वेव ते सर्वं किंचिद्वक्ष्यामि भारत ॥१॥
सर्वैर्गुणैर्महाराज राजसूयं त्वमर्हसि ।
जानतस्त्वेव ते सर्वं किंचिद्वक्ष्यामि भारत ॥१॥
1. śrīkṛṣṇa uvāca ,
sarvairguṇairmahārāja rājasūyaṁ tvamarhasi ,
jānatastveva te sarvaṁ kiṁcidvakṣyāmi bhārata.
sarvairguṇairmahārāja rājasūyaṁ tvamarhasi ,
jānatastveva te sarvaṁ kiṁcidvakṣyāmi bhārata.
1.
śrīkṛṣṇa uvāca sarvaiḥ guṇaiḥ mahārāja rājasūyam tvam
arhasi jānataḥ tu eva te sarvam kiñcit vakṣyāmi bhārata
arhasi jānataḥ tu eva te sarvam kiñcit vakṣyāmi bhārata
1.
Śrī Kṛṣṇa said: O great king, by all your virtues, you are indeed worthy of the Rājasūya sacrifice. Even though you already know everything, O descendant of Bharata, I will explain a few things to you.
जामदग्न्येन रामेण क्षत्रं यदवशेषितम् ।
तस्मादवरजं लोके यदिदं क्षत्रसंज्ञितम् ॥२॥
तस्मादवरजं लोके यदिदं क्षत्रसंज्ञितम् ॥२॥
2. jāmadagnyena rāmeṇa kṣatraṁ yadavaśeṣitam ,
tasmādavarajaṁ loke yadidaṁ kṣatrasaṁjñitam.
tasmādavarajaṁ loke yadidaṁ kṣatrasaṁjñitam.
2.
jāmadagnyena rāmeṇa kṣatram yat avaśeṣitam
tasmāt avarajam loke yat idam kṣatrasaṃjñitam
tasmāt avarajam loke yat idam kṣatrasaṃjñitam
2.
Whatever warrior class (kṣatra) was spared by Rāma, the son of Jamadagni, from that stock descended what is now called the warrior class (kṣatra) in this world.
कृतोऽयं कुलसंकल्पः क्षत्रियैर्वसुधाधिप ।
निदेशवाग्भिस्तत्ते ह विदितं भरतर्षभ ॥३॥
निदेशवाग्भिस्तत्ते ह विदितं भरतर्षभ ॥३॥
3. kṛto'yaṁ kulasaṁkalpaḥ kṣatriyairvasudhādhipa ,
nideśavāgbhistatte ha viditaṁ bharatarṣabha.
nideśavāgbhistatte ha viditaṁ bharatarṣabha.
3.
kṛtaḥ ayam kulasankalpaḥ kṣatriyaiḥ vasudhādhipa
nideśavāgbhiḥ tat te ha viditam bharatarṣabha
nideśavāgbhiḥ tat te ha viditam bharatarṣabha
3.
O ruler of the earth, this resolution (saṃkalpa) concerning the lineage has been made by the kṣatriyas. This is indeed known to you, O best of Bharatas, through these words of instruction.
ऐलस्येक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते ।
राजानः श्रेणिबद्धाश्च ततोऽन्ये क्षत्रिया भुवि ॥४॥
राजानः श्रेणिबद्धाश्च ततोऽन्ये क्षत्रिया भुवि ॥४॥
4. ailasyekṣvākuvaṁśasya prakṛtiṁ paricakṣate ,
rājānaḥ śreṇibaddhāśca tato'nye kṣatriyā bhuvi.
rājānaḥ śreṇibaddhāśca tato'nye kṣatriyā bhuvi.
4.
ailasya ikṣvākuvaṃśasya prakṛtim paricakṣate
rājānaḥ śreṇibaddhāḥ ca tataḥ anye kṣatriyāḥ bhuvi
rājānaḥ śreṇibaddhāḥ ca tataḥ anye kṣatriyāḥ bhuvi
4.
They declare the Aila and Ikṣvāku dynasties to be the foundational stock (prakṛti). All other kings and kṣatriyas on Earth are then arranged in ranks according to these (lineages).
ऐलवंश्यास्तु ये राजंस्तथैवेक्ष्वाकवो नृपाः ।
तानि चैकशतं विद्धि कुलानि भरतर्षभ ॥५॥
तानि चैकशतं विद्धि कुलानि भरतर्षभ ॥५॥
5. ailavaṁśyāstu ye rājaṁstathaivekṣvākavo nṛpāḥ ,
tāni caikaśataṁ viddhi kulāni bharatarṣabha.
tāni caikaśataṁ viddhi kulāni bharatarṣabha.
5.
ailavaṃśyāḥ tu ye rājan tathā eva ikṣvākavaḥ
nṛpāḥ tāni ca ekaśatam viddhi kulāni bharatarṣabha
nṛpāḥ tāni ca ekaśatam viddhi kulāni bharatarṣabha
5.
O King, O best among the Bharatas, know that those kings who are of the Aila lineage, and similarly the Ikshvakus, comprise these one hundred and one clans.
ययातेस्त्वेव भोजानां विस्तरोऽतिगुणो महान् ।
भजते च महाराज विस्तरः स चतुर्दिशम् ॥६॥
भजते च महाराज विस्तरः स चतुर्दिशम् ॥६॥
6. yayātestveva bhojānāṁ vistaro'tiguṇo mahān ,
bhajate ca mahārāja vistaraḥ sa caturdiśam.
bhajate ca mahārāja vistaraḥ sa caturdiśam.
6.
yayāteḥ tu eva bhojānām vistaraḥ atiguṇaḥ mahān
bhajate ca mahārāja vistaraḥ saḥ caturdiśam
bhajate ca mahārāja vistaraḥ saḥ caturdiśam
6.
O great king, indeed, the lineage of Yayati, [which comprises] the Bhojas, is very extensive and possessed of excellent qualities. That widespread lineage extends in all four directions.
तेषां तथैव तां लक्ष्मीं सर्वक्षत्रमुपासते ।
सोऽवनीं मध्यमां भुक्त्वा मिथोभेदेष्वमन्यत ॥७॥
सोऽवनीं मध्यमां भुक्त्वा मिथोभेदेष्वमन्यत ॥७॥
7. teṣāṁ tathaiva tāṁ lakṣmīṁ sarvakṣatramupāsate ,
so'vanīṁ madhyamāṁ bhuktvā mithobhedeṣvamanyata.
so'vanīṁ madhyamāṁ bhuktvā mithobhedeṣvamanyata.
7.
teṣām tathā eva tām lakṣmīm sarvakṣatram upāsate
saḥ avanīm madhyamām bhuktvā mithaḥ bhedeṣu amanyata
saḥ avanīm madhyamām bhuktvā mithaḥ bhedeṣu amanyata
7.
Similarly, all the warrior class (kṣatra) attended upon their glory and prosperity (lakṣmī). Having ruled the central earth (avanī), he then engaged in mutual divisions.
चतुर्युस्त्वपरो राजा यस्मिन्नेकशतोऽभवत् ।
स साम्राज्यं जरासंधः प्राप्तो भवति योनितः ॥८॥
स साम्राज्यं जरासंधः प्राप्तो भवति योनितः ॥८॥
8. caturyustvaparo rājā yasminnekaśato'bhavat ,
sa sāmrājyaṁ jarāsaṁdhaḥ prāpto bhavati yonitaḥ.
sa sāmrājyaṁ jarāsaṁdhaḥ prāpto bhavati yonitaḥ.
8.
caturyuḥ tu aparaḥ rājā yasmin ekaśataḥ abhavat
saḥ sāmrājyam jarāsaṃdhaḥ prāptaḥ bhavati yonitaḥ
saḥ sāmrājyam jarāsaṃdhaḥ prāptaḥ bhavati yonitaḥ
8.
There was another king, Caturyu, in whose reign there were one hundred and one [clans]. That Jarasandha obtained the empire by birthright (yonitaḥ).
तं स राजा महाप्राज्ञ संश्रित्य किल सर्वशः ।
राजन्सेनापतिर्जातः शिशुपालः प्रतापवान् ॥९॥
राजन्सेनापतिर्जातः शिशुपालः प्रतापवान् ॥९॥
9. taṁ sa rājā mahāprājña saṁśritya kila sarvaśaḥ ,
rājansenāpatirjātaḥ śiśupālaḥ pratāpavān.
rājansenāpatirjātaḥ śiśupālaḥ pratāpavān.
9.
tam sa rājā mahāprājña saṃśritya kila sarvaśaḥ
rājan senāpatiḥ jātaḥ śiśupālaḥ pratāpavān
rājan senāpatiḥ jātaḥ śiśupālaḥ pratāpavān
9.
Indeed, having completely sought refuge with him, that greatly wise King Śiśupāla became a mighty commander-in-chief, O King.
तमेव च महाराज शिष्यवत्समुपस्थितः ।
वक्रः करूषाधिपतिर्मायायोधी महाबलः ॥१०॥
वक्रः करूषाधिपतिर्मायायोधी महाबलः ॥१०॥
10. tameva ca mahārāja śiṣyavatsamupasthitaḥ ,
vakraḥ karūṣādhipatirmāyāyodhī mahābalaḥ.
vakraḥ karūṣādhipatirmāyāyodhī mahābalaḥ.
10.
tam eva ca mahārāja śiṣyavat samupasthitaḥ
vakraḥ karūṣādhipatiḥ māyāyodhī mahābalaḥ
vakraḥ karūṣādhipatiḥ māyāyodhī mahābalaḥ
10.
And that Vakra, the ruler of Karūṣa, who fought with illusion and possessed great strength, also attended upon him like a disciple, O great King.
अपरौ च महावीर्यौ महात्मानौ समाश्रितौ ।
जरासंधं महावीर्यं तौ हंसडिभकावुभौ ॥११॥
जरासंधं महावीर्यं तौ हंसडिभकावुभौ ॥११॥
11. aparau ca mahāvīryau mahātmānau samāśritau ,
jarāsaṁdhaṁ mahāvīryaṁ tau haṁsaḍibhakāvubhau.
jarāsaṁdhaṁ mahāvīryaṁ tau haṁsaḍibhakāvubhau.
11.
aparau ca mahāvīryau mahātmānau samāśritau
jarāsaṃdham mahāvīryam tau haṃsaḍimbakau ubhau
jarāsaṃdham mahāvīryam tau haṃsaḍimbakau ubhau
11.
Also, those two others, Haṃsa and Ḍimbaka, both exceedingly mighty and magnanimous, sought refuge with the immensely powerful Jarāsandha.
दन्तवक्रः करूषश्च कलभो मेघवाहनः ।
मूर्ध्ना दिव्यं मणिं बिभ्रद्यं तं भूतमणिं विदुः ॥१२॥
मूर्ध्ना दिव्यं मणिं बिभ्रद्यं तं भूतमणिं विदुः ॥१२॥
12. dantavakraḥ karūṣaśca kalabho meghavāhanaḥ ,
mūrdhnā divyaṁ maṇiṁ bibhradyaṁ taṁ bhūtamaṇiṁ viduḥ.
mūrdhnā divyaṁ maṇiṁ bibhradyaṁ taṁ bhūtamaṇiṁ viduḥ.
12.
dantavakraḥ karūṣaḥ ca kalabhaḥ meghavāhanaḥ mūrdhnā
divyam maṇim bibhrat yam tam bhūtamaṇim viduḥ
divyam maṇim bibhrat yam tam bhūtamaṇim viduḥ
12.
Dantavakra, Karūṣa, Kalabha, and Meghavāhana, the latter bearing on his head a divine gem which they know as the 'Bhūtamaṇi'.
मुरं च नरकं चैव शास्ति यो यवनाधिपौ ।
अपर्यन्तबलो राजा प्रतीच्यां वरुणो यथा ॥१३॥
अपर्यन्तबलो राजा प्रतीच्यां वरुणो यथा ॥१३॥
13. muraṁ ca narakaṁ caiva śāsti yo yavanādhipau ,
aparyantabalo rājā pratīcyāṁ varuṇo yathā.
aparyantabalo rājā pratīcyāṁ varuṇo yathā.
13.
muram ca narakam ca eva śāsti yaḥ yavana-adhipau
aparyanta-balaḥ rājā pratīcyām varuṇaḥ yathā
aparyanta-balaḥ rājā pratīcyām varuṇaḥ yathā
13.
He who governs Murā and Naraka, the two Yavana chiefs, is a king of boundless strength, just like Varuṇa in the western direction.
भगदत्तो महाराज वृद्धस्तव पितुः सखा ।
स वाचा प्रणतस्तस्य कर्मणा चैव भारत ॥१४॥
स वाचा प्रणतस्तस्य कर्मणा चैव भारत ॥१४॥
14. bhagadatto mahārāja vṛddhastava pituḥ sakhā ,
sa vācā praṇatastasya karmaṇā caiva bhārata.
sa vācā praṇatastasya karmaṇā caiva bhārata.
14.
bhagadattaḥ mahārāja vṛddhaḥ tava pituḥ sakhā
saḥ vācā praṇataḥ tasya karmaṇā ca eva bhārata
saḥ vācā praṇataḥ tasya karmaṇā ca eva bhārata
14.
O great king, Bhagadatta is an elder and a friend of your father. He is devoted to him (Duryodhana) by both word and deed (karma), O Bhārata.
स्नेहबद्धस्तु पितृवन्मनसा भक्तिमांस्त्वयि ।
प्रतीच्यां दक्षिणं चान्तं पृथिव्याः पाति यो नृपः ॥१५॥
प्रतीच्यां दक्षिणं चान्तं पृथिव्याः पाति यो नृपः ॥१५॥
15. snehabaddhastu pitṛvanmanasā bhaktimāṁstvayi ,
pratīcyāṁ dakṣiṇaṁ cāntaṁ pṛthivyāḥ pāti yo nṛpaḥ.
pratīcyāṁ dakṣiṇaṁ cāntaṁ pṛthivyāḥ pāti yo nṛpaḥ.
15.
sneha-baddhaḥ tu pitṛvat manasā bhaktimān tvayi
pratīcyām dakṣiṇam ca antam pṛthivyāḥ pāti yaḥ nṛpaḥ
pratīcyām dakṣiṇam ca antam pṛthivyāḥ pāti yaḥ nṛpaḥ
15.
Though bound by affection and like a father, he is devoted (bhakti) to you in his heart. He is the king who protects the western and southern regions of the earth.
मातुलो भवतः शूरः पुरुजित्कुन्तिवर्धनः ।
स ते संनतिमानेकः स्नेहतः शत्रुतापनः ॥१६॥
स ते संनतिमानेकः स्नेहतः शत्रुतापनः ॥१६॥
16. mātulo bhavataḥ śūraḥ purujitkuntivardhanaḥ ,
sa te saṁnatimānekaḥ snehataḥ śatrutāpanaḥ.
sa te saṁnatimānekaḥ snehataḥ śatrutāpanaḥ.
16.
mātulaḥ bhavataḥ śūraḥ purujitkuntivardhanaḥ
saḥ te saṃnatimānekaḥ snehatas śatru-tāpanaḥ
saḥ te saṃnatimānekaḥ snehatas śatru-tāpanaḥ
16.
Your valorous maternal uncle, Purujit, who augments Kunti's glory, is uniquely respectful towards you due to his affection, and he is a tormentor of enemies.
जरासंधं गतस्त्वेवं पुरा यो न मया हतः ।
पुरुषोत्तमविज्ञातो योऽसौ चेदिषु दुर्मतिः ॥१७॥
पुरुषोत्तमविज्ञातो योऽसौ चेदिषु दुर्मतिः ॥१७॥
17. jarāsaṁdhaṁ gatastvevaṁ purā yo na mayā hataḥ ,
puruṣottamavijñāto yo'sau cediṣu durmatiḥ.
puruṣottamavijñāto yo'sau cediṣu durmatiḥ.
17.
jarāsaṃdham gataḥ tu evam purā yaḥ na mayā hataḥ
puruṣottama-vijñātaḥ yaḥ asau cediṣu durmatiḥ
puruṣottama-vijñātaḥ yaḥ asau cediṣu durmatiḥ
17.
That evil-minded one among the Cedis, who was formerly not killed by me when he went to Jarāsandha, is now known as the supreme person (puruṣa).
आत्मानं प्रतिजानाति लोकेऽस्मिन्पुरुषोत्तमम् ।
आदत्ते सततं मोहाद्यः स चिह्नं च मामकम् ॥१८॥
आदत्ते सततं मोहाद्यः स चिह्नं च मामकम् ॥१८॥
18. ātmānaṁ pratijānāti loke'sminpuruṣottamam ,
ādatte satataṁ mohādyaḥ sa cihnaṁ ca māmakam.
ādatte satataṁ mohādyaḥ sa cihnaṁ ca māmakam.
18.
ātmānam pratijānāti loke asmin puruṣottamam
ādatte satatam mohāt yaḥ saḥ cihnam ca māmakam
ādatte satatam mohāt yaḥ saḥ cihnam ca māmakam
18.
In this world, he who declares himself to be the supreme person (puruṣa) and, out of delusion, constantly assumes my emblem as well.
वङ्गपुण्ड्रकिरातेषु राजा बलसमन्वितः ।
पौण्ड्रको वासुदेवेति योऽसौ लोकेषु विश्रुतः ॥१९॥
पौण्ड्रको वासुदेवेति योऽसौ लोकेषु विश्रुतः ॥१९॥
19. vaṅgapuṇḍrakirāteṣu rājā balasamanvitaḥ ,
pauṇḍrako vāsudeveti yo'sau lokeṣu viśrutaḥ.
pauṇḍrako vāsudeveti yo'sau lokeṣu viśrutaḥ.
19.
vaṅga-puṇḍra-kirāteṣu rājā bala-samanvitaḥ
pauṇḍrakaḥ vāsudeva iti yaḥ asau lokeṣu viśrutaḥ
pauṇḍrakaḥ vāsudeva iti yaḥ asau lokeṣu viśrutaḥ
19.
This Puṇḍraka, a mighty king among the Vaṅgas, Puṇḍras, and Kirātas, is the one who is renowned in the world as 'Vāsudeva'.
चतुर्युः स महाराज भोज इन्द्रसखो बली ।
विद्याबलाद्यो व्यजयत्पाण्ड्यक्रथककैशिकान् ॥२०॥
विद्याबलाद्यो व्यजयत्पाण्ड्यक्रथककैशिकान् ॥२०॥
20. caturyuḥ sa mahārāja bhoja indrasakho balī ,
vidyābalādyo vyajayatpāṇḍyakrathakakaiśikān.
vidyābalādyo vyajayatpāṇḍyakrathakakaiśikān.
20.
caturyuḥ saḥ mahārāja bhojaḥ indrasakhaḥ balī
vidyā-balāt yaḥ vyajayat pāṇḍya-krathaka-kaiśikān
vidyā-balāt yaḥ vyajayat pāṇḍya-krathaka-kaiśikān
20.
He, O great king, is Bhoja, the powerful friend of Indra, who, with his four-fold might, conquered the Pāṇḍyas, Krathakas, and Kaiśikas by the strength of his knowledge.
भ्राता यस्याहृतिः शूरो जामदग्न्यसमो युधि ।
स भक्तो मागधं राजा भीष्मकः परवीरहा ॥२१॥
स भक्तो मागधं राजा भीष्मकः परवीरहा ॥२१॥
21. bhrātā yasyāhṛtiḥ śūro jāmadagnyasamo yudhi ,
sa bhakto māgadhaṁ rājā bhīṣmakaḥ paravīrahā.
sa bhakto māgadhaṁ rājā bhīṣmakaḥ paravīrahā.
21.
bhrātā yasya āhṛtiḥ śūraḥ jāmadagnyasamaḥ yudhi
saḥ bhaktaḥ māgadham rājā bhīṣmakaḥ paravīrahā
saḥ bhaktaḥ māgadham rājā bhīṣmakaḥ paravīrahā
21.
King Bhīṣmaka, the slayer of enemy heroes, whose brother is valiant and whose might (āhṛti) in battle is equal to that of Paraśurāma (Jāmadagnya), is a follower of the Magadhan king (Jarāsandha).
प्रियाण्याचरतः प्रह्वान्सदा संबन्धिनः सतः ।
भजतो न भजत्यस्मानप्रियेषु व्यवस्थितः ॥२२॥
भजतो न भजत्यस्मानप्रियेषु व्यवस्थितः ॥२२॥
22. priyāṇyācarataḥ prahvānsadā saṁbandhinaḥ sataḥ ,
bhajato na bhajatyasmānapriyeṣu vyavasthitaḥ.
bhajato na bhajatyasmānapriyeṣu vyavasthitaḥ.
22.
priyāṇi ācarataḥ prahvān sadā saṃbandhinaḥ sataḥ
bhajataḥ na bhajati asmān apriyeṣu vyavasthitaḥ
bhajataḥ na bhajati asmān apriyeṣu vyavasthitaḥ
22.
Even though we perform favors, are always kinsmen (saṃbandhin), are good, and are devoted (bhakti), he, being engaged in disagreeable matters, does not favor us, who are humble (prahva).
न कुलं न बलं राजन्नभिजानंस्तथात्मनः ।
पश्यमानो यशो दीप्तं जरासंधमुपाश्रितः ॥२३॥
पश्यमानो यशो दीप्तं जरासंधमुपाश्रितः ॥२३॥
23. na kulaṁ na balaṁ rājannabhijānaṁstathātmanaḥ ,
paśyamāno yaśo dīptaṁ jarāsaṁdhamupāśritaḥ.
paśyamāno yaśo dīptaṁ jarāsaṁdhamupāśritaḥ.
23.
na kulam na balam rājan abhijānan tathā ātmanaḥ
paśyamānaḥ yaśaḥ dīptam jarāsaṃdham upāśritaḥ
paśyamānaḥ yaśaḥ dīptam jarāsaṃdham upāśritaḥ
23.
O King, not recognizing his own lineage (kula), nor his own strength (bala), nor his true nature (ātman), and seeing the brilliant fame (yaśas) of Jarāsandha, he sought refuge with him.
उदीच्यभोजाश्च तथा कुलान्यष्टादशाभिभो ।
जरासंधभयादेव प्रतीचीं दिशमाश्रिताः ॥२४॥
जरासंधभयादेव प्रतीचीं दिशमाश्रिताः ॥२४॥
24. udīcyabhojāśca tathā kulānyaṣṭādaśābhibho ,
jarāsaṁdhabhayādeva pratīcīṁ diśamāśritāḥ.
jarāsaṁdhabhayādeva pratīcīṁ diśamāśritāḥ.
24.
udīcyabhojāḥ ca tathā kulāni aṣṭādaśa abhibhoḥ
jarāsaṃdhabhayāt eva pratīcīm diśam āśritāḥ
jarāsaṃdhabhayāt eva pratīcīm diśam āśritāḥ
24.
And also, O Lord (abhibho), the Northern Bhojas (udīcyabhoja) and eighteen other tribes, out of fear of Jarāsandha, resorted to the western direction.
शूरसेना भद्रकारा बोधाः शाल्वाः पटच्चराः ।
सुस्थराश्च सुकुट्टाश्च कुणिन्दाः कुन्तिभिः सह ॥२५॥
सुस्थराश्च सुकुट्टाश्च कुणिन्दाः कुन्तिभिः सह ॥२५॥
25. śūrasenā bhadrakārā bodhāḥ śālvāḥ paṭaccarāḥ ,
sustharāśca sukuṭṭāśca kuṇindāḥ kuntibhiḥ saha.
sustharāśca sukuṭṭāśca kuṇindāḥ kuntibhiḥ saha.
25.
śūrasenā bhadrakārā bodhāḥ śālvāḥ paṭaccārāḥ
sustharāḥ ca sukuṭṭāḥ ca kuṇindāḥ kuntibhiḥ saha
sustharāḥ ca sukuṭṭāḥ ca kuṇindāḥ kuntibhiḥ saha
25.
The Śūrasenas, Bhadrakāras, Bodhas, Śālvas, Paṭaccaras, Sustharas, and Sukuṭṭas, along with the Kuṇindas and Kuntis (people).
शाल्वेयानां च राजानः सोदर्यानुचरैः सह ।
दक्षिणा ये च पाञ्चालाः पूर्वाः कुन्तिषु कोशलाः ॥२६॥
दक्षिणा ये च पाञ्चालाः पूर्वाः कुन्तिषु कोशलाः ॥२६॥
26. śālveyānāṁ ca rājānaḥ sodaryānucaraiḥ saha ,
dakṣiṇā ye ca pāñcālāḥ pūrvāḥ kuntiṣu kośalāḥ.
dakṣiṇā ye ca pāñcālāḥ pūrvāḥ kuntiṣu kośalāḥ.
26.
śālveyānām ca rājānaḥ sodaryānucaraiḥ saha
dakṣiṇāḥ ye ca pāñcālāḥ pūrvāḥ kuntiṣu kośalāḥ
dakṣiṇāḥ ye ca pāñcālāḥ pūrvāḥ kuntiṣu kośalāḥ
26.
And the kings of the Śālveyas, along with their brothers and followers, (as well as) the southern Pañcālas and the eastern Kosalas residing among the Kuntis (people).
तथोत्तरां दिशं चापि परित्यज्य भयार्दिताः ।
मत्स्याः संन्यस्तपादाश्च दक्षिणां दिशमाश्रिताः ॥२७॥
मत्स्याः संन्यस्तपादाश्च दक्षिणां दिशमाश्रिताः ॥२७॥
27. tathottarāṁ diśaṁ cāpi parityajya bhayārditāḥ ,
matsyāḥ saṁnyastapādāśca dakṣiṇāṁ diśamāśritāḥ.
matsyāḥ saṁnyastapādāśca dakṣiṇāṁ diśamāśritāḥ.
27.
tathā uttarām diśam ca api parityajya bhayārditāḥ
matsyāḥ saṃnyastapādāḥ ca dakṣiṇām diśam āśritāḥ
matsyāḥ saṃnyastapādāḥ ca dakṣiṇām diśam āśritāḥ
27.
Thus, afflicted by fear, the Matsyas, having abandoned the northern region and having settled elsewhere, also took refuge in the southern region.
तथैव सर्वपाञ्चाला जरासंधभयार्दिताः ।
स्वराष्ट्रं संपरित्यज्य विद्रुताः सर्वतोदिशम् ॥२८॥
स्वराष्ट्रं संपरित्यज्य विद्रुताः सर्वतोदिशम् ॥२८॥
28. tathaiva sarvapāñcālā jarāsaṁdhabhayārditāḥ ,
svarāṣṭraṁ saṁparityajya vidrutāḥ sarvatodiśam.
svarāṣṭraṁ saṁparityajya vidrutāḥ sarvatodiśam.
28.
tathā eva sarvapāñcālāḥ jarāsaṃdhabhayārditāḥ
svarāṣṭram saṃparityajya vidrutāḥ sarvatodiśam
svarāṣṭram saṃparityajya vidrutāḥ sarvatodiśam
28.
In the same way, all the Pañcālas, afflicted by fear of Jarāsaṃdha, completely abandoned their own kingdom and scattered in all directions.
कस्यचित्त्वथ कालस्य कंसो निर्मथ्य बान्धवान् ।
बार्हद्रथसुते देव्यावुपागच्छद्वृथामतिः ॥२९॥
बार्हद्रथसुते देव्यावुपागच्छद्वृथामतिः ॥२९॥
29. kasyacittvatha kālasya kaṁso nirmathya bāndhavān ,
bārhadrathasute devyāvupāgacchadvṛthāmatiḥ.
bārhadrathasute devyāvupāgacchadvṛthāmatiḥ.
29.
kasya cit tu atha kālasya kaṃsaḥ nirmathya bāndhavān
bārhadratasute devyau upāgacchat vṛthāmatiḥ
bārhadratasute devyau upāgacchat vṛthāmatiḥ
29.
Then, after some time, Kaṃsa, having subjugated his relatives, approached the two daughters of Bṛhadratha, as his intellect was misguided.
अस्तिः प्राप्तिश्च नाम्ना ते सहदेवानुजेऽबले ।
बलेन तेन स ज्ञातीनभिभूय वृथामतिः ॥३०॥
बलेन तेन स ज्ञातीनभिभूय वृथामतिः ॥३०॥
30. astiḥ prāptiśca nāmnā te sahadevānuje'bale ,
balena tena sa jñātīnabhibhūya vṛthāmatiḥ.
balena tena sa jñātīnabhibhūya vṛthāmatiḥ.
30.
astiḥ prāptiḥ ca nāmnā te sahadevānuje abale
balena tena sa jñātīn abhibhūya vṛthāmatiḥ
balena tena sa jñātīn abhibhūya vṛthāmatiḥ
30.
They were Asti and Prāpti by name, the two powerless younger sisters of Sahadeva. With that strength, he (Kaṃsa), being of misguided intellect, overpowered his kinsmen.
श्रैष्ठ्यं प्राप्तः स तस्यासीदतीवापनयो महान् ।
भोजराजन्यवृद्धैस्तु पीड्यमानैर्दुरात्मना ॥३१॥
भोजराजन्यवृद्धैस्तु पीड्यमानैर्दुरात्मना ॥३१॥
31. śraiṣṭhyaṁ prāptaḥ sa tasyāsīdatīvāpanayo mahān ,
bhojarājanyavṛddhaistu pīḍyamānairdurātmanā.
bhojarājanyavṛddhaistu pīḍyamānairdurātmanā.
31.
śraiṣṭhyam prāptaḥ sa tasya āsīt atīva apanayaḥ
mahān bhojarājanyavṛddhaiḥ tu pīḍyamānaiḥ durātmanā
mahān bhojarājanyavṛddhaiḥ tu pīḍyamānaiḥ durātmanā
31.
Having attained supremacy, he became a very great source of misconduct for her. Indeed, he was a wicked person, tormenting the elders of the Bhoja and other royal families.
ज्ञातित्राणमभीप्सद्भिरस्मत्संभावना कृता ।
दत्त्वाक्रूराय सुतनुं तामाहुकसुतां तदा ॥३२॥
दत्त्वाक्रूराय सुतनुं तामाहुकसुतां तदा ॥३२॥
32. jñātitrāṇamabhīpsadbhirasmatsaṁbhāvanā kṛtā ,
dattvākrūrāya sutanuṁ tāmāhukasutāṁ tadā.
dattvākrūrāya sutanuṁ tāmāhukasutāṁ tadā.
32.
jñātitrāṇam abhīpsadbhiḥ asmat saṃbhāvanā kṛtā
dattvā akrūrāya sutanum tām āhukasutām tadā
dattvā akrūrāya sutanum tām āhukasutām tadā
32.
Wishing for the protection of kinsmen, an appeal was made to us. Therefore, giving that fair-limbed daughter of Āhuka to Akrūra then...
संकर्षणद्वितीयेन ज्ञातिकार्यं मया कृतम् ।
हतौ कंससुनामानौ मया रामेण चाप्युत ॥३३॥
हतौ कंससुनामानौ मया रामेण चाप्युत ॥३३॥
33. saṁkarṣaṇadvitīyena jñātikāryaṁ mayā kṛtam ,
hatau kaṁsasunāmānau mayā rāmeṇa cāpyuta.
hatau kaṁsasunāmānau mayā rāmeṇa cāpyuta.
33.
saṅkarṣaṇadvitīyena jñātikāryam mayā kṛtam
hatau kaṃsasunāmānau mayā rāmeṇa ca api uta
hatau kaṃsasunāmānau mayā rāmeṇa ca api uta
33.
I, accompanied by Saṅkarṣaṇa, have fulfilled the duty (dharma) towards our kinsmen. Kaṃsa and Sunāman were killed by me, and indeed also by Rāma.
भये तु समुपक्रान्ते जरासंधे समुद्यते ।
मन्त्रोऽयं मन्त्रितो राजन्कुलैरष्टादशावरैः ॥३४॥
मन्त्रोऽयं मन्त्रितो राजन्कुलैरष्टादशावरैः ॥३४॥
34. bhaye tu samupakrānte jarāsaṁdhe samudyate ,
mantro'yaṁ mantrito rājankulairaṣṭādaśāvaraiḥ.
mantro'yaṁ mantrito rājankulairaṣṭādaśāvaraiḥ.
34.
bhaye tu samupakrānte jarāsaṃdhe samudyate
mantraḥ ayam mantritaḥ rājan kulaiḥ aṣṭādaśāvaraiḥ
mantraḥ ayam mantritaḥ rājan kulaiḥ aṣṭādaśāvaraiḥ
34.
But when fear approached and Jarāsaṃdha rose in readiness for battle, O King, this counsel (mantra) was deliberated upon by the eighteen clans.
अनारमन्तो निघ्नन्तो महास्त्रैः शतघातिभिः ।
न हन्याम वयं तस्य त्रिभिर्वर्षशतैर्बलम् ॥३५॥
न हन्याम वयं तस्य त्रिभिर्वर्षशतैर्बलम् ॥३५॥
35. anāramanto nighnanto mahāstraiḥ śataghātibhiḥ ,
na hanyāma vayaṁ tasya tribhirvarṣaśatairbalam.
na hanyāma vayaṁ tasya tribhirvarṣaśatairbalam.
35.
anāramantaḥ nighnantaḥ mahāstraiḥ śataghātibhiḥ
na hanyāma vayam tasya tribhiḥ varṣaśataiḥ balam
na hanyāma vayam tasya tribhiḥ varṣaśataiḥ balam
35.
Even if we were to continuously engage in battle, striking with powerful weapons that can slay hundreds, we would still not be able to destroy his army (balam) even in three hundred years.
तस्य ह्यमरसंकाशौ बलेन बलिनां वरौ ।
नामभ्यां हंसडिभकावित्यास्तां योधसत्तमौ ॥३६॥
नामभ्यां हंसडिभकावित्यास्तां योधसत्तमौ ॥३६॥
36. tasya hyamarasaṁkāśau balena balināṁ varau ,
nāmabhyāṁ haṁsaḍibhakāvityāstāṁ yodhasattamau.
nāmabhyāṁ haṁsaḍibhakāvityāstāṁ yodhasattamau.
36.
tasya hi amarasaṃkāśau balena balinām varau
nāmabhyām haṃsaḍibhakau iti āstām yodhasattamau
nāmabhyām haṃsaḍibhakau iti āstām yodhasattamau
36.
Indeed, among his (Jarāsaṃdha's) men, there were two excellent warriors (yodhasattamau) named Haṃsa and Ḍibhaka, who were like gods and foremost in strength among the powerful.
तावुभौ सहितौ वीरौ जरासंधश्च वीर्यवान् ।
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः ॥३७॥
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः ॥३७॥
37. tāvubhau sahitau vīrau jarāsaṁdhaśca vīryavān ,
trayastrayāṇāṁ lokānāṁ paryāptā iti me matiḥ.
trayastrayāṇāṁ lokānāṁ paryāptā iti me matiḥ.
37.
tau ubhau sahitau vīrau jarāsaṃdhaḥ ca vīryavān
trayaḥ trayāṇām lokānām paryāptāḥ iti me matiḥ
trayaḥ trayāṇām lokānām paryāptāḥ iti me matiḥ
37.
Those two heroes, united, along with the powerful Jarasandha - these three, I believe, are formidable enough to contend with the three worlds.
न हि केवलमस्माकं यावन्तोऽन्ये च पार्थिवाः ।
तथैव तेषामासीच्च बुद्धिर्बुद्धिमतां वर ॥३८॥
तथैव तेषामासीच्च बुद्धिर्बुद्धिमतां वर ॥३८॥
38. na hi kevalamasmākaṁ yāvanto'nye ca pārthivāḥ ,
tathaiva teṣāmāsīcca buddhirbuddhimatāṁ vara.
tathaiva teṣāmāsīcca buddhirbuddhimatāṁ vara.
38.
na hi kevalam asmākam yāvantaḥ anye ca pārthivāḥ
tatha eva teṣām āsīt ca buddhiḥ buddhimatām vara
tatha eva teṣām āsīt ca buddhiḥ buddhimatām vara
38.
It was not only our opinion, but also the opinion of many other kings, O best among the intelligent (buddhimatām vara).
अथ हंस इति ख्यातः कश्चिदासीन्महान्नृपः ।
स चान्यैः सहितो राजन्संग्रामेऽष्टादशावरैः ॥३९॥
स चान्यैः सहितो राजन्संग्रामेऽष्टादशावरैः ॥३९॥
39. atha haṁsa iti khyātaḥ kaścidāsīnmahānnṛpaḥ ,
sa cānyaiḥ sahito rājansaṁgrāme'ṣṭādaśāvaraiḥ.
sa cānyaiḥ sahito rājansaṁgrāme'ṣṭādaśāvaraiḥ.
39.
atha haṃsaḥ iti khyātaḥ kaścit āsīt mahān nṛpaḥ
saḥ ca anyaiḥ sahitaḥ rājan saṃgrāme aṣṭādaśāvaraiḥ
saḥ ca anyaiḥ sahitaḥ rājan saṃgrāme aṣṭādaśāvaraiḥ
39.
Now, there was a great king renowned as Haṃsa. He, O King, along with other (kings), with eighteen (allies) or fewer, in battle...
हतो हंस इति प्रोक्तमथ केनापि भारत ।
तच्छ्रुत्वा डिभको राजन्यमुनाम्भस्यमज्जत ॥४०॥
तच्छ्रुत्वा डिभको राजन्यमुनाम्भस्यमज्जत ॥४०॥
40. hato haṁsa iti proktamatha kenāpi bhārata ,
tacchrutvā ḍibhako rājanyamunāmbhasyamajjata.
tacchrutvā ḍibhako rājanyamunāmbhasyamajjata.
40.
hataḥ haṃsaḥ iti proktam atha kena api bhārata
tat śrutvā ḍimakaḥ rājan yamunāmbhasi amajjata
tat śrutvā ḍimakaḥ rājan yamunāmbhasi amajjata
40.
Someone then said, 'Haṃsa is killed,' O Bhārata. Hearing that, Diṃbhaka, O King, drowned himself in the waters of the Yamuna.
विना हंसेन लोकेऽस्मिन्नाहं जीवितुमुत्सहे ।
इत्येतां मतिमास्थाय डिभको निधनं गतः ॥४१॥
इत्येतां मतिमास्थाय डिभको निधनं गतः ॥४१॥
41. vinā haṁsena loke'sminnāhaṁ jīvitumutsahe ,
ityetāṁ matimāsthāya ḍibhako nidhanaṁ gataḥ.
ityetāṁ matimāsthāya ḍibhako nidhanaṁ gataḥ.
41.
vinā haṃsena loke asmin na aham jīvitum utsahe
| iti etām matim āsthāya ḍibhakaḥ nidhanam gataḥ
| iti etām matim āsthāya ḍibhakaḥ nidhanam gataḥ
41.
“Without Haṃsa, I cannot bear to live in this world.” Having adopted this resolve, Diṃbhaka died.
तथा तु डिभकं श्रुत्वा हंसः परपुरंजयः ।
प्रपेदे यमुनामेव सोऽपि तस्यां न्यमज्जत ॥४२॥
प्रपेदे यमुनामेव सोऽपि तस्यां न्यमज्जत ॥४२॥
42. tathā tu ḍibhakaṁ śrutvā haṁsaḥ parapuraṁjayaḥ ,
prapede yamunāmeva so'pi tasyāṁ nyamajjata.
prapede yamunāmeva so'pi tasyāṁ nyamajjata.
42.
tathā tu ḍibhakam śrutvā haṃsaḥ parapurañjayaḥ
| prapede yamunām eva saḥ api tasyām nyamajjata
| prapede yamunām eva saḥ api tasyām nyamajjata
42.
Indeed, having heard about Diṃbhaka, Haṃsa, the conqueror of enemy cities, himself went to the Yamunā, and he also drowned in it.
तौ स राजा जरासंधः श्रुत्वाप्सु निधनं गतौ ।
स्वपुरं शूरसेनानां प्रययौ भरतर्षभ ॥४३॥
स्वपुरं शूरसेनानां प्रययौ भरतर्षभ ॥४३॥
43. tau sa rājā jarāsaṁdhaḥ śrutvāpsu nidhanaṁ gatau ,
svapuraṁ śūrasenānāṁ prayayau bharatarṣabha.
svapuraṁ śūrasenānāṁ prayayau bharatarṣabha.
43.
tau saḥ rājā jarāsaṃdhaḥ śrutvā apsu nidhanam
gatau | svapuram śūrasenānām prayayau bharatarṣabha
gatau | svapuram śūrasenānām prayayau bharatarṣabha
43.
O best of Bharatas, that king Jarāsaṃdha, having heard that those two (Haṃsa and Diṃbhaka) had died in the waters, returned to his own city, the city of the Śūrasenas.
ततो वयममित्रघ्न तस्मिन्प्रतिगते नृपे ।
पुनरानन्दिताः सर्वे मथुरायां वसामहे ॥४४॥
पुनरानन्दिताः सर्वे मथुरायां वसामहे ॥४४॥
44. tato vayamamitraghna tasminpratigate nṛpe ,
punarānanditāḥ sarve mathurāyāṁ vasāmahe.
punarānanditāḥ sarve mathurāyāṁ vasāmahe.
44.
tataḥ vayam amitraghna tasmin pratigate nṛpe
| punaḥ ānanditāḥ sarve mathurāyām vasāmahe
| punaḥ ānanditāḥ sarve mathurāyām vasāmahe
44.
O slayer of enemies, then, after that king had departed, all of us, gladdened once again, reside in Mathurā.
यदा त्वभ्येत्य पितरं सा वै राजीवलोचना ।
कंसभार्या जरासंधं दुहिता मागधं नृपम् ॥४५॥
कंसभार्या जरासंधं दुहिता मागधं नृपम् ॥४५॥
45. yadā tvabhyetya pitaraṁ sā vai rājīvalocanā ,
kaṁsabhāryā jarāsaṁdhaṁ duhitā māgadhaṁ nṛpam.
kaṁsabhāryā jarāsaṁdhaṁ duhitā māgadhaṁ nṛpam.
45.
yadā tu abhyetya pitaram sā vai rājīvalocanā
kaṃsabhāryā jarāsaṃdham duhitā māgadham nṛpam
kaṃsabhāryā jarāsaṃdham duhitā māgadham nṛpam
45.
When, however, she, the lotus-eyed one, Kamsa's wife and Jarasandha's daughter, approached her father, King Jarasandha of Magadha.
चोदयत्येव राजेन्द्र पतिव्यसनदुःखिता ।
पतिघ्नं मे जहीत्येवं पुनः पुनररिंदम ॥४६॥
पतिघ्नं मे जहीत्येवं पुनः पुनररिंदम ॥४६॥
46. codayatyeva rājendra pativyasanaduḥkhitā ,
patighnaṁ me jahītyevaṁ punaḥ punarariṁdama.
patighnaṁ me jahītyevaṁ punaḥ punarariṁdama.
46.
codayati eva rājendra pativyasanaduhkhitā
patighnam me jahi iti evam punaḥ punaḥ arindama
patighnam me jahi iti evam punaḥ punaḥ arindama
46.
Distressed by the calamity of her husband, she repeatedly urges, 'Slay my husband's killer!' thus, O King of kings, O destroyer of enemies.
ततो वयं महाराज तं मन्त्रं पूर्वमन्त्रितम् ।
संस्मरन्तो विमनसो व्यपयाता नराधिप ॥४७॥
संस्मरन्तो विमनसो व्यपयाता नराधिप ॥४७॥
47. tato vayaṁ mahārāja taṁ mantraṁ pūrvamantritam ,
saṁsmaranto vimanaso vyapayātā narādhipa.
saṁsmaranto vimanaso vyapayātā narādhipa.
47.
tataḥ vayam mahārāja tam mantram pūrvamantritam
saṃsmarantaḥ vimanasaḥ vyapayātāḥ narādhipa
saṃsmarantaḥ vimanasaḥ vyapayātāḥ narādhipa
47.
Then, O great king, O lord of men, remembering that previously discussed counsel (mantra), we became disheartened and departed.
पृथक्त्वेन द्रुता राजन्संक्षिप्य महतीं श्रियम् ।
प्रपतामो भयात्तस्य सधनज्ञातिबान्धवाः ॥४८॥
प्रपतामो भयात्तस्य सधनज्ञातिबान्धवाः ॥४८॥
48. pṛthaktvena drutā rājansaṁkṣipya mahatīṁ śriyam ,
prapatāmo bhayāttasya sadhanajñātibāndhavāḥ.
prapatāmo bhayāttasya sadhanajñātibāndhavāḥ.
48.
pṛthaktvena drutāḥ rājan saṃkṣipya mahatīm śriyam
prapatāmaḥ bhayāt tasya sadhanajñātibāndhavāḥ
prapatāmaḥ bhayāt tasya sadhanajñātibāndhavāḥ
48.
Scattered individually, O king, having abandoned our great prosperity (śrī), we fled out of fear of him, along with our wealth, kinsmen, and relatives.
इति संचिन्त्य सर्वे स्म प्रतीचीं दिशमाश्रिताः ।
कुशस्थलीं पुरीं रम्यां रैवतेनोपशोभिताम् ॥४९॥
कुशस्थलीं पुरीं रम्यां रैवतेनोपशोभिताम् ॥४९॥
49. iti saṁcintya sarve sma pratīcīṁ diśamāśritāḥ ,
kuśasthalīṁ purīṁ ramyāṁ raivatenopaśobhitām.
kuśasthalīṁ purīṁ ramyāṁ raivatenopaśobhitām.
49.
iti saṃcintya sarve sma pratīcīm diśam āśritāḥ
kuśasthalīm purīm ramyām raivatena upaśobhitām
kuśasthalīm purīm ramyām raivatena upaśobhitām
49.
Having thoroughly considered this, all of us resorted to the western direction, settling in the charming city of Kuśasthalī, which was adorned by Mount Raivata.
पुनर्निवेशनं तस्यां कृतवन्तो वयं नृप ।
तथैव दुर्गसंस्कारं देवैरपि दुरासदम् ॥५०॥
तथैव दुर्गसंस्कारं देवैरपि दुरासदम् ॥५०॥
50. punarniveśanaṁ tasyāṁ kṛtavanto vayaṁ nṛpa ,
tathaiva durgasaṁskāraṁ devairapi durāsadam.
tathaiva durgasaṁskāraṁ devairapi durāsadam.
50.
punaḥ niveśanam tasyām kṛtavantaḥ vayam nṛpa
tathā eva durgasaṃskāram devaiḥ api durāsadam
tathā eva durgasaṃskāram devaiḥ api durāsadam
50.
O King, we re-established our settlement in that city and similarly constructed fortifications (saṃskāra) that were impregnable even for the gods.
स्त्रियोऽपि यस्यां युध्येयुः किं पुनर्वृष्णिपुंगवाः ।
तस्यां वयममित्रघ्न निवसामोऽकुतोभयाः ॥५१॥
तस्यां वयममित्रघ्न निवसामोऽकुतोभयाः ॥५१॥
51. striyo'pi yasyāṁ yudhyeyuḥ kiṁ punarvṛṣṇipuṁgavāḥ ,
tasyāṁ vayamamitraghna nivasāmo'kutobhayāḥ.
tasyāṁ vayamamitraghna nivasāmo'kutobhayāḥ.
51.
striyaḥ api yasyām yudhyeyuḥ kim punaḥ vṛṣṇipuṃgavāḥ
tasyām vayam amitr-aghna nivasāmaḥ akutobhayāḥ
tasyām vayam amitr-aghna nivasāmaḥ akutobhayāḥ
51.
In that city, even women would be capable of fighting, let alone the foremost warriors among the Vṛṣṇis! O slayer of enemies, we dwell there, fearless from all directions.
आलोक्य गिरिमुख्यं तं माधवीतीर्थमेव च ।
माधवाः कुरुशार्दूल परां मुदमवाप्नुवन् ॥५२॥
माधवाः कुरुशार्दूल परां मुदमवाप्नुवन् ॥५२॥
52. ālokya girimukhyaṁ taṁ mādhavītīrthameva ca ,
mādhavāḥ kuruśārdūla parāṁ mudamavāpnuvan.
mādhavāḥ kuruśārdūla parāṁ mudamavāpnuvan.
52.
ālokya girimukhyam tam mādhavītīrtham eva ca
mādhavāḥ kuru-śārdūla parām mudam avāpnuvan
mādhavāḥ kuru-śārdūla parām mudam avāpnuvan
52.
Having seen that chief mountain (Mount Raivata) and also the sacred bathing place of Mādhava (mādhavītīrtha), the Vṛṣṇis (Mādhavas), O tiger among the Kurus, attained supreme joy.
एवं वयं जरासंधादादितः कृतकिल्बिषाः ।
सामर्थ्यवन्तः संबन्धाद्भवन्तं समुपाश्रिताः ॥५३॥
सामर्थ्यवन्तः संबन्धाद्भवन्तं समुपाश्रिताः ॥५३॥
53. evaṁ vayaṁ jarāsaṁdhādāditaḥ kṛtakilbiṣāḥ ,
sāmarthyavantaḥ saṁbandhādbhavantaṁ samupāśritāḥ.
sāmarthyavantaḥ saṁbandhādbhavantaṁ samupāśritāḥ.
53.
evam vayam jarāsaṃdhāt āditaḥ kṛtakilbiṣāḥ
sāmarthyavantaḥ saṃbandhāt bhavantam samupāśritāḥ
sāmarthyavantaḥ saṃbandhāt bhavantam samupāśritāḥ
53.
Thus, we, having committed offenses against Jarāsandha from the very beginning, have, being powerful through our connection, sought refuge in you.
त्रियोजनायतं सद्म त्रिस्कन्धं योजनादधि ।
योजनान्ते शतद्वारं विक्रमक्रमतोरणम् ।
अष्टादशावरैर्नद्धं क्षत्रियैर्युद्धदुर्मदैः ॥५४॥
योजनान्ते शतद्वारं विक्रमक्रमतोरणम् ।
अष्टादशावरैर्नद्धं क्षत्रियैर्युद्धदुर्मदैः ॥५४॥
54. triyojanāyataṁ sadma triskandhaṁ yojanādadhi ,
yojanānte śatadvāraṁ vikramakramatoraṇam ,
aṣṭādaśāvarairnaddhaṁ kṣatriyairyuddhadurmadaiḥ.
yojanānte śatadvāraṁ vikramakramatoraṇam ,
aṣṭādaśāvarairnaddhaṁ kṣatriyairyuddhadurmadaiḥ.
54.
trijojanāyatam sadma triskandham
yojanāt adhi yojanānte śatadvāram
vikramakramatoraṇam aṣṭādaśa avaraiḥ
naddham kṣatriyaiḥ yuddhadurmadaiḥ
yojanāt adhi yojanānte śatadvāram
vikramakramatoraṇam aṣṭādaśa avaraiḥ
naddham kṣatriyaiḥ yuddhadurmadaiḥ
54.
The abode (sadma) is three yojanas long, three-storied, and more than a yojana tall. It has a hundred gates at a distance of one yojana, with archways marking valorous steps. It is fortified by no fewer than eighteen warriors (kṣatriyas) who are fiercely proud in battle.
अष्टादश सहस्राणि व्रातानां सन्ति नः कुले ।
आहुकस्य शतं पुत्रा एकैकस्त्रिशतावरः ॥५५॥
आहुकस्य शतं पुत्रा एकैकस्त्रिशतावरः ॥५५॥
55. aṣṭādaśa sahasrāṇi vrātānāṁ santi naḥ kule ,
āhukasya śataṁ putrā ekaikastriśatāvaraḥ.
āhukasya śataṁ putrā ekaikastriśatāvaraḥ.
55.
aṣṭādaśa sahasrāṇi vrātānām santi naḥ kule
āhukasya śatam putrāḥ ekaikaḥ triśatāvaraḥ
āhukasya śatam putrāḥ ekaikaḥ triśatāvaraḥ
55.
There are eighteen thousand troops in our clan. Āhuka has a hundred sons, each of whom commands no fewer than three hundred (warriors).
चारुदेष्णः सह भ्रात्रा चक्रदेवोऽथ सात्यकिः ।
अहं च रौहिणेयश्च साम्बः शौरिसमो युधि ॥५६॥
अहं च रौहिणेयश्च साम्बः शौरिसमो युधि ॥५६॥
56. cārudeṣṇaḥ saha bhrātrā cakradevo'tha sātyakiḥ ,
ahaṁ ca rauhiṇeyaśca sāmbaḥ śaurisamo yudhi.
ahaṁ ca rauhiṇeyaśca sāmbaḥ śaurisamo yudhi.
56.
cārudeṣṇaḥ saha bhrātrā cakradevaḥ atha sātyakiḥ
aham ca rauhiṇeyaḥ ca sāmbaḥ śaurisamaḥ yudhi
aham ca rauhiṇeyaḥ ca sāmbaḥ śaurisamaḥ yudhi
56.
Cārudeṣṇa with his brother, Cakradeva, and Sātyaki; and I, along with Rauhiṇeya (Balarāma) and Sāmba, are equal to Śauri (Kṛṣṇa) in battle.
एवमेते रथाः सप्त राजन्नन्यान्निबोध मे ।
कृतवर्मा अनाधृष्टिः समीकः समितिंजयः ॥५७॥
कृतवर्मा अनाधृष्टिः समीकः समितिंजयः ॥५७॥
57. evamete rathāḥ sapta rājannanyānnibodha me ,
kṛtavarmā anādhṛṣṭiḥ samīkaḥ samitiṁjayaḥ.
kṛtavarmā anādhṛṣṭiḥ samīkaḥ samitiṁjayaḥ.
57.
evam ete rathāḥ sapta rājan anyān nibodha me
kṛtavarmā anādhṛṣṭiḥ samīkaḥ samitiṃjayaḥ
kṛtavarmā anādhṛṣṭiḥ samīkaḥ samitiṃjayaḥ
57.
O King, I have thus described these seven charioteers. Now, learn from me about others: Kṛtavarmā, Anādhṛṣṭi, Samīka, and Samitiṃjaya.
कह्वः शङ्कुर्निदान्तश्च सप्तैवैते महारथाः ।
पुत्रौ चान्धकभोजस्य वृद्धो राजा च ते दश ॥५८॥
पुत्रौ चान्धकभोजस्य वृद्धो राजा च ते दश ॥५८॥
58. kahvaḥ śaṅkurnidāntaśca saptaivaite mahārathāḥ ,
putrau cāndhakabhojasya vṛddho rājā ca te daśa.
putrau cāndhakabhojasya vṛddho rājā ca te daśa.
58.
kahvaḥ śaṅkuḥ nidāntaḥ ca sapta eva ete mahārathāḥ
putrau ca andhakabhojasya vṛddhaḥ rājā ca te daśa
putrau ca andhakabhojasya vṛddhaḥ rājā ca te daśa
58.
Kahva, Śaṅku, and Nidānta - these seven are indeed great charioteers. And the two sons of Andhaka-Bhoja, along with the old king, make a total of ten.
लोकसंहनना वीरा वीर्यवन्तो महाबलाः ।
स्मरन्तो मध्यमं देशं वृष्णिमध्ये गतव्यथाः ॥५९॥
स्मरन्तो मध्यमं देशं वृष्णिमध्ये गतव्यथाः ॥५९॥
59. lokasaṁhananā vīrā vīryavanto mahābalāḥ ,
smaranto madhyamaṁ deśaṁ vṛṣṇimadhye gatavyathāḥ.
smaranto madhyamaṁ deśaṁ vṛṣṇimadhye gatavyathāḥ.
59.
lokasaṃhananāḥ vīrāḥ vīryavantaḥ mahābalāḥ
smarantaḥ madhyamam deśam vṛṣṇimadhye gatavyathāḥ
smarantaḥ madhyamam deśam vṛṣṇimadhye gatavyathāḥ
59.
These heroes, who are the strength of the world, are valiant and immensely powerful. Residing among the Vṛṣṇis, they are free from distress and ever mindful of the central region.
स त्वं सम्राड्गुणैर्युक्तः सदा भरतसत्तम ।
क्षत्रे सम्राजमात्मानं कर्तुमर्हसि भारत ॥६०॥
क्षत्रे सम्राजमात्मानं कर्तुमर्हसि भारत ॥६०॥
60. sa tvaṁ samrāḍguṇairyuktaḥ sadā bharatasattama ,
kṣatre samrājamātmānaṁ kartumarhasi bhārata.
kṣatre samrājamātmānaṁ kartumarhasi bhārata.
60.
sa tvam samrāṭ guṇaiḥ yuktaḥ sadā bharatasattama
kṣatre samrājam ātmānam kartum arhasi bhārata
kṣatre samrājam ātmānam kartum arhasi bhārata
60.
O best among the Bharatas, you are indeed that sovereign (samrāṭ), always endowed with [noble] qualities. O Bhārata, you ought to establish yourself as an emperor (samrāṭ) in the realm of kingship (kṣatra).
न तु शक्यं जरासंधे जीवमाने महाबले ।
राजसूयस्त्वया प्राप्तुमेषा राजन्मतिर्मम ॥६१॥
राजसूयस्त्वया प्राप्तुमेषा राजन्मतिर्मम ॥६१॥
61. na tu śakyaṁ jarāsaṁdhe jīvamāne mahābale ,
rājasūyastvayā prāptumeṣā rājanmatirmama.
rājasūyastvayā prāptumeṣā rājanmatirmama.
61.
na tu śakyam jarāsaṃdhe jīvamāne mahābale
rājasūyaḥ tvayā prāptum eṣā rājan matiḥ mama
rājasūyaḥ tvayā prāptum eṣā rājan matiḥ mama
61.
O King, it is not possible for you to obtain the royal consecration (rājasūya) while the mighty Jarāsandha is alive. This is my opinion.
तेन रुद्धा हि राजानः सर्वे जित्वा गिरिव्रजे ।
कन्दरायां गिरीन्द्रस्य सिंहेनेव महाद्विपाः ॥६२॥
कन्दरायां गिरीन्द्रस्य सिंहेनेव महाद्विपाः ॥६२॥
62. tena ruddhā hi rājānaḥ sarve jitvā girivraje ,
kandarāyāṁ girīndrasya siṁheneva mahādvipāḥ.
kandarāyāṁ girīndrasya siṁheneva mahādvipāḥ.
62.
tena ruddhāḥ hi rājānaḥ sarve jitvā girivraje
kandarāyām giriīndrasya siṃhena iva mahādviīpāḥ
kandarāyām giriīndrasya siṃhena iva mahādviīpāḥ
62.
Indeed, all those kings, having been conquered by him in Girivraja, are imprisoned in a mountain cave, just as mighty elephants are (imprisoned) by a lion.
सोऽपि राजा जरासंधो यियक्षुर्वसुधाधिपैः ।
आराध्य हि महादेवं निर्जितास्तेन पार्थिवाः ॥६३॥
आराध्य हि महादेवं निर्जितास्तेन पार्थिवाः ॥६३॥
63. so'pi rājā jarāsaṁdho yiyakṣurvasudhādhipaiḥ ,
ārādhya hi mahādevaṁ nirjitāstena pārthivāḥ.
ārādhya hi mahādevaṁ nirjitāstena pārthivāḥ.
63.
saḥ api rājā jarāsaṃdhaḥ yiyakṣuḥ vasudhādhipaiḥ
ārādhya hi mahādevaṃ nirjitāḥ tena pārthivāḥ
ārādhya hi mahādevaṃ nirjitāḥ tena pārthivāḥ
63.
That King Jarāsandha, intending to offer rulers as a Vedic ritual (yajña), indeed conquered those kings after propitiating Mahādeva.
स हि निर्जित्य निर्जित्य पार्थिवान्पृतनागतान् ।
पुरमानीय बद्ध्वा च चकार पुरुषव्रजम् ॥६४॥
पुरमानीय बद्ध्वा च चकार पुरुषव्रजम् ॥६४॥
64. sa hi nirjitya nirjitya pārthivānpṛtanāgatān ,
puramānīya baddhvā ca cakāra puruṣavrajam.
puramānīya baddhvā ca cakāra puruṣavrajam.
64.
saḥ hi nirjitya nirjitya pārthivān pṛtanāgatān
puram ānīya baddhvā ca cakāra puruṣavrajam
puram ānīya baddhvā ca cakāra puruṣavrajam
64.
Indeed, after repeatedly conquering the kings who advanced with their armies, he brought them to his city, bound them, and created a multitude of human captives.
वयं चैव महाराज जरासंधभयात्तदा ।
मथुरां संपरित्यज्य गता द्वारवतीं पुरीम् ॥६५॥
मथुरां संपरित्यज्य गता द्वारवतीं पुरीम् ॥६५॥
65. vayaṁ caiva mahārāja jarāsaṁdhabhayāttadā ,
mathurāṁ saṁparityajya gatā dvāravatīṁ purīm.
mathurāṁ saṁparityajya gatā dvāravatīṁ purīm.
65.
vayam ca eva mahārāja jarāsaṃdhabhayāt tadā
mathurām saṃparityajya gatāḥ dvāravatīm purīm
mathurām saṃparityajya gatāḥ dvāravatīm purīm
65.
And indeed, O great king, at that time, out of fear of Jarāsaṃdha, we completely abandoned Mathurā and went to the city of Dvāravatī.
यदि त्वेनं महाराज यज्ञं प्राप्तुमिहेच्छसि ।
यतस्व तेषां मोक्षाय जरासंधवधाय च ॥६६॥
यतस्व तेषां मोक्षाय जरासंधवधाय च ॥६६॥
66. yadi tvenaṁ mahārāja yajñaṁ prāptumihecchasi ,
yatasva teṣāṁ mokṣāya jarāsaṁdhavadhāya ca.
yatasva teṣāṁ mokṣāya jarāsaṁdhavadhāya ca.
66.
yadi tu enam mahārāja yajñam prāptum iha icchasi
yatasva teṣām mokṣāya jarāsaṃdhavadhāya ca
yatasva teṣām mokṣāya jarāsaṃdhavadhāya ca
66.
mahārāja,
yadi tu iha enam yajñam prāptum icchasi,
teṣām mokṣāya jarāsaṃdhavadhāya ca yatasva.
yadi tu iha enam yajñam prāptum icchasi,
teṣām mokṣāya jarāsaṃdhavadhāya ca yatasva.
66.
O great king, if you truly desire to perform this (Vedic ritual) (yajña) here, then strive for the liberation (mokṣa) of those (kings) and for the killing of Jarāsaṃdha.
समारम्भो हि शक्योऽयं नान्यथा कुरुनन्दन ।
राजसूयस्य कार्त्स्न्येन कर्तुं मतिमतां वर ॥६७॥
राजसूयस्य कार्त्स्न्येन कर्तुं मतिमतां वर ॥६७॥
67. samārambho hi śakyo'yaṁ nānyathā kurunandana ,
rājasūyasya kārtsnyena kartuṁ matimatāṁ vara.
rājasūyasya kārtsnyena kartuṁ matimatāṁ vara.
67.
samārambhaḥ hi śakyaḥ ayam na anyathā kurunandana
rājasūyasya kārtsnyena kartum matimatām vara
rājasūyasya kārtsnyena kartum matimatām vara
67.
Indeed, this undertaking, O delight of the Kurus, is possible only in this way, and not otherwise. It is the best way for the wise to perform the Rājasūya sacrifice completely.
इत्येषा मे मती राजन्यथा वा मन्यसेऽनघ ।
एवं गते ममाचक्ष्व स्वयं निश्चित्य हेतुभिः ॥६८॥
एवं गते ममाचक्ष्व स्वयं निश्चित्य हेतुभिः ॥६८॥
68. ityeṣā me matī rājanyathā vā manyase'nagha ,
evaṁ gate mamācakṣva svayaṁ niścitya hetubhiḥ.
evaṁ gate mamācakṣva svayaṁ niścitya hetubhiḥ.
68.
iti eṣā me matiḥ rājan yathā vā manyase anagha
evam gate mama ācakṣva svayam niścitya hetubhiḥ
evam gate mama ācakṣva svayam niścitya hetubhiḥ
68.
This is my opinion, O king. Or, O sinless one, whatever you yourself consider fitting, after you have thus personally ascertained with reasons, please tell me.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13 (current chapter)
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47