महाभारतः
mahābhārataḥ
-
book-7, chapter-83
संजय उवाच ।
द्रौपदेयान्महेष्वासान्सौमदत्तिर्महायशाः ।
एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ॥१॥
द्रौपदेयान्महेष्वासान्सौमदत्तिर्महायशाः ।
एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ॥१॥
1. saṁjaya uvāca ,
draupadeyānmaheṣvāsānsaumadattirmahāyaśāḥ ,
ekaikaṁ pañcabhirviddhvā punarvivyādha saptabhiḥ.
draupadeyānmaheṣvāsānsaumadattirmahāyaśāḥ ,
ekaikaṁ pañcabhirviddhvā punarvivyādha saptabhiḥ.
1.
saṃjayaḥ uvāca | draupadeyān maheṣvāsān saumadattiḥ mahāyaśāḥ
| ekaikaṃ pañcabhiḥ viddhvā punaḥ vivyādha saptabhiḥ
| ekaikaṃ pañcabhiḥ viddhvā punaḥ vivyādha saptabhiḥ
1.
saṃjayaḥ uvāca mahāyaśāḥ saumadattiḥ maheṣvāsān draupadeyān
ekaikaṃ pañcabhiḥ viddhvā punaḥ saptabhiḥ vivyādha
ekaikaṃ pañcabhiḥ viddhvā punaḥ saptabhiḥ vivyādha
1.
Sanjaya said: The greatly renowned Saumadatti (Bhurishravas), after piercing each of the great archers, Draupadi's sons, with five arrows, then again struck each of them with seven arrows.
ते पीडिता भृशं तेन रौद्रेण सहसा विभो ।
प्रमूढा नैव विविदुर्मृधे कृत्यं स्म किंचन ॥२॥
प्रमूढा नैव विविदुर्मृधे कृत्यं स्म किंचन ॥२॥
2. te pīḍitā bhṛśaṁ tena raudreṇa sahasā vibho ,
pramūḍhā naiva vividurmṛdhe kṛtyaṁ sma kiṁcana.
pramūḍhā naiva vividurmṛdhe kṛtyaṁ sma kiṁcana.
2.
te pīḍitāḥ bhṛśam tena raudreṇa sahasā vibho |
pramūḍhāḥ na eva vividuḥ mṛdhe kṛtyam sma kiṃcana
pramūḍhāḥ na eva vividuḥ mṛdhe kṛtyam sma kiṃcana
2.
vibho te tena raudreṇa sahasā bhṛśam pīḍitāḥ
pramūḍhāḥ mṛdhe kiṃcana kṛtyam na eva vividuḥ sma
pramūḍhāḥ mṛdhe kiṃcana kṛtyam na eva vividuḥ sma
2.
O lord, those (Draupadi's sons), greatly tormented by that fierce (Saumadatti) with sudden force, became utterly bewildered and did not know what action (kṛtyam) to take in the battle.
नाकुलिस्तु शतानीकः सौमदत्तिं नरर्षभम् ।
द्वाभ्यां विद्ध्वानदद्धृष्टः शराभ्यां शत्रुतापनः ॥३॥
द्वाभ्यां विद्ध्वानदद्धृष्टः शराभ्यां शत्रुतापनः ॥३॥
3. nākulistu śatānīkaḥ saumadattiṁ nararṣabham ,
dvābhyāṁ viddhvānadaddhṛṣṭaḥ śarābhyāṁ śatrutāpanaḥ.
dvābhyāṁ viddhvānadaddhṛṣṭaḥ śarābhyāṁ śatrutāpanaḥ.
3.
nākuliḥ tu śatānīkaḥ saumadattim nararṣabham |
dvābhyām śarābhyām viddhvā anadat dhṛṣṭaḥ śatrutāpanaḥ
dvābhyām śarābhyām viddhvā anadat dhṛṣṭaḥ śatrutāpanaḥ
3.
tu nākuliḥ śatānīkaḥ śatrutāpanaḥ dhṛṣṭaḥ [san]
nararṣabham saumadattim dvābhyām śarābhyām viddhvā anadat
nararṣabham saumadattim dvābhyām śarābhyām viddhvā anadat
3.
But Shatānīka, son of Nakula (Nākuli), the tormentor of foes, audaciously pierced Saumadatti, that bull among men, with two arrows and roared.
तथेतरे रणे यत्तास्त्रिभिस्त्रिभिरजिह्मगैः ।
विव्यधुः समरे तूर्णं सौमदत्तिममर्षणम् ॥४॥
विव्यधुः समरे तूर्णं सौमदत्तिममर्षणम् ॥४॥
4. tathetare raṇe yattāstribhistribhirajihmagaiḥ ,
vivyadhuḥ samare tūrṇaṁ saumadattimamarṣaṇam.
vivyadhuḥ samare tūrṇaṁ saumadattimamarṣaṇam.
4.
tathā itare raṇe yattāḥ tribhiḥ tribhiḥ ajihmagaiḥ
| vivyādhuḥ samare tūrṇam saumadattim amarṣaṇam
| vivyādhuḥ samare tūrṇam saumadattim amarṣaṇam
4.
tathā itare raṇe yattāḥ samare tūrṇam amarṣaṇam
saumadattim tribhiḥ tribhiḥ ajihmagaiḥ vivyādhuḥ
saumadattim tribhiḥ tribhiḥ ajihmagaiḥ vivyādhuḥ
4.
Similarly, the other (Draupadi's sons), poised for battle, quickly struck the intolerant (amarṣaṇam) Saumadatti in the conflict, each with three straight-flying arrows.
स तान्प्रति महाराज चिक्षिपे पञ्च सायकान् ।
एकैकं हृदि चाजघ्ने एकैकेन महायशाः ॥५॥
एकैकं हृदि चाजघ्ने एकैकेन महायशाः ॥५॥
5. sa tānprati mahārāja cikṣipe pañca sāyakān ,
ekaikaṁ hṛdi cājaghne ekaikena mahāyaśāḥ.
ekaikaṁ hṛdi cājaghne ekaikena mahāyaśāḥ.
5.
saḥ tān prati mahārāja cikṣipe pañca sāyakān
ekaikaṃ hṛdi ca ājaghne ekaikena mahāyaśāḥ
ekaikaṃ hṛdi ca ājaghne ekaikena mahāyaśāḥ
5.
mahārāja saḥ mahāyaśāḥ tān prati pañca sāyakān cikṣipe,
ca ekaikena ekaikaṃ hṛdi ājaghne.
ca ekaikena ekaikaṃ hṛdi ājaghne.
5.
O great king, that highly renowned warrior hurled five arrows at them, striking each one in the heart with a single arrow.
ततस्ते भ्रातरः पञ्च शरैर्विद्धा महात्मना ।
परिवार्य रथैर्वीरं विव्यधुः सायकैर्भृशम् ॥६॥
परिवार्य रथैर्वीरं विव्यधुः सायकैर्भृशम् ॥६॥
6. tataste bhrātaraḥ pañca śarairviddhā mahātmanā ,
parivārya rathairvīraṁ vivyadhuḥ sāyakairbhṛśam.
parivārya rathairvīraṁ vivyadhuḥ sāyakairbhṛśam.
6.
tataḥ te bhrātaraḥ pañca śaraiḥ viddhāḥ mahātmanā
parivārya rathaiḥ vīram vivyadhuḥ sāyakaiḥ bhṛśam
parivārya rathaiḥ vīram vivyadhuḥ sāyakaiḥ bhṛśam
6.
tataḥ te pañca bhrātaraḥ mahātmanā śaraiḥ viddhāḥ,
vīram rathaiḥ parivārya,
bhṛśam sāyakaiḥ vivyadhuḥ.
vīram rathaiḥ parivārya,
bhṛśam sāyakaiḥ vivyadhuḥ.
6.
Then, those five brothers, wounded by the great-souled one's arrows, surrounded the hero with their chariots and pierced him intensely with their own arrows.
आर्जुनिस्तु हयांस्तस्य चतुर्भिर्निशितैः शरैः ।
प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति ॥७॥
प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति ॥७॥
7. ārjunistu hayāṁstasya caturbhirniśitaiḥ śaraiḥ ,
preṣayāmāsa saṁkruddho yamasya sadanaṁ prati.
preṣayāmāsa saṁkruddho yamasya sadanaṁ prati.
7.
ārjuniḥ tu hayān tasya caturbhiḥ niśitaiḥ śaraiḥ
preṣayāmāsa saṃkruddhaḥ yamasya sadanaṃ prati
preṣayāmāsa saṃkruddhaḥ yamasya sadanaṃ prati
7.
tu saṃkruddhaḥ ārjuniḥ tasya hayān caturbhiḥ niśitaiḥ śaraiḥ yamasya sadanaṃ prati preṣayāmāsa.
7.
But Arjuna's son, enraged, sent his opponent's horses towards the abode of Yama (the god of death) with four sharp arrows.
भैमसेनिर्धनुश्छित्त्वा सौमदत्तेर्महात्मनः ।
ननाद बलवन्नादं विव्याध च शितैः शरैः ॥८॥
ननाद बलवन्नादं विव्याध च शितैः शरैः ॥८॥
8. bhaimasenirdhanuśchittvā saumadattermahātmanaḥ ,
nanāda balavannādaṁ vivyādha ca śitaiḥ śaraiḥ.
nanāda balavannādaṁ vivyādha ca śitaiḥ śaraiḥ.
8.
bhaimaseniḥ dhanuḥ chittvā saumadatteḥ mahātmanaḥ
nanāda balavat nādaṃ vivyādha ca śitaiḥ śaraiḥ
nanāda balavat nādaṃ vivyādha ca śitaiḥ śaraiḥ
8.
bhaimaseniḥ,
mahātmanaḥ saumadatteḥ dhanuḥ chittvā,
balavat nādaṃ nanāda ca śitaiḥ śaraiḥ vivyādha.
mahātmanaḥ saumadatteḥ dhanuḥ chittvā,
balavat nādaṃ nanāda ca śitaiḥ śaraiḥ vivyādha.
8.
Bhimasena's son, having cut the bow of the great-souled Saumadatti, let out a powerful roar and then pierced him with sharp arrows.
यौधिष्ठिरो ध्वजं तस्य छित्त्वा भूमावपातयत् ।
नाकुलिश्चाश्वयन्तारं रथनीडादपाहरत् ॥९॥
नाकुलिश्चाश्वयन्तारं रथनीडादपाहरत् ॥९॥
9. yaudhiṣṭhiro dhvajaṁ tasya chittvā bhūmāvapātayat ,
nākuliścāśvayantāraṁ rathanīḍādapāharat.
nākuliścāśvayantāraṁ rathanīḍādapāharat.
9.
Yaudhiṣṭhiraḥ dhvajaṃ tasya chittvā bhūmau apātayat
nākuliḥ ca aśvayantāraṃ rathaniḍāt apāharat
nākuliḥ ca aśvayantāraṃ rathaniḍāt apāharat
9.
Yaudhiṣṭhiraḥ tasya dhvajaṃ chittvā bhūmau apātayat
ca nākuliḥ aśvayantāraṃ rathaniḍāt apāharat
ca nākuliḥ aśvayantāraṃ rathaniḍāt apāharat
9.
The son of Yudhishthira, having cut down his opponent's banner, made it fall to the ground. And the son of Nakula dragged the charioteer from his perch in the chariot.
साहदेविस्तु तं ज्ञात्वा भ्रातृभिर्विमुखीकृतम् ।
क्षुरप्रेण शिरो राजन्निचकर्त महामनाः ॥१०॥
क्षुरप्रेण शिरो राजन्निचकर्त महामनाः ॥१०॥
10. sāhadevistu taṁ jñātvā bhrātṛbhirvimukhīkṛtam ,
kṣurapreṇa śiro rājannicakarta mahāmanāḥ.
kṣurapreṇa śiro rājannicakarta mahāmanāḥ.
10.
sāhadevīḥ tu taṃ jñātvā bhrātṛbhiḥ vimukhīkṛtam
kṣurapreṇa śiraḥ rājan nicakart mahāmanāḥ
kṣurapreṇa śiraḥ rājan nicakart mahāmanāḥ
10.
rājan tu mahāmanāḥ sāhadevīḥ taṃ bhrātṛbhiḥ
vimukhīkṛtam jñātvā kṣurapreṇa śiraḥ nicakart
vimukhīkṛtam jñātvā kṣurapreṇa śiraḥ nicakart
10.
But the great-souled son of Sahadeva, O king, realizing that he (the enemy) had been forsaken by his brothers, cut off his head with a razor-sharp arrow.
तच्छिरो न्यपतद्भूमौ तपनीयविभूषितम् ।
भ्राजयन्तं रणोद्देशं बालसूर्यसमप्रभम् ॥११॥
भ्राजयन्तं रणोद्देशं बालसूर्यसमप्रभम् ॥११॥
11. tacchiro nyapatadbhūmau tapanīyavibhūṣitam ,
bhrājayantaṁ raṇoddeśaṁ bālasūryasamaprabham.
bhrājayantaṁ raṇoddeśaṁ bālasūryasamaprabham.
11.
tat śiraḥ ni apatat bhūmau tapanīyavibhūṣitam
bhrājayantaṃ raṇoddeśaṃ bālasūryasamaprabham
bhrājayantaṃ raṇoddeśaṃ bālasūryasamaprabham
11.
tat tapanīyavibhūṣitam bālasūryasamaprabham
śiraḥ bhūmau ni apatat raṇoddeśaṃ bhrājayantaṃ
śiraḥ bhūmau ni apatat raṇoddeśaṃ bhrājayantaṃ
11.
That head, adorned with gold and possessing the radiance of the rising sun, fell to the ground, illuminating the battlefield.
सौमदत्तेः शिरो दृष्ट्वा निपतत्तन्महात्मनः ।
वित्रस्तास्तावका राजन्प्रदुद्रुवुरनेकधा ॥१२॥
वित्रस्तास्तावका राजन्प्रदुद्रुवुरनेकधा ॥१२॥
12. saumadatteḥ śiro dṛṣṭvā nipatattanmahātmanaḥ ,
vitrastāstāvakā rājanpradudruvuranekadhā.
vitrastāstāvakā rājanpradudruvuranekadhā.
12.
saumadatteḥ śiraḥ dṛṣṭvā nipatat tat mahātmanaḥ
vitrastāḥ tāvakāḥ rājan pradudruvuḥ anekadhā
vitrastāḥ tāvakāḥ rājan pradudruvuḥ anekadhā
12.
rājan saumadatteḥ tat mahātmanaḥ nipatat śiraḥ
dṛṣṭvā vitrastāḥ tāvakāḥ anekadhā pradudruvuḥ
dṛṣṭvā vitrastāḥ tāvakāḥ anekadhā pradudruvuḥ
12.
O king, seeing the falling head of that great-souled son of Somadatta, your men, terrified, fled in various directions.
अलम्बुसस्तु समरे भीमसेनं महाबलम् ।
योधयामास संक्रुद्धो लक्ष्मणं रावणिर्यथा ॥१३॥
योधयामास संक्रुद्धो लक्ष्मणं रावणिर्यथा ॥१३॥
13. alambusastu samare bhīmasenaṁ mahābalam ,
yodhayāmāsa saṁkruddho lakṣmaṇaṁ rāvaṇiryathā.
yodhayāmāsa saṁkruddho lakṣmaṇaṁ rāvaṇiryathā.
13.
alambusaḥ tu samare bhīmasenam mahābalam
yodhayāmāsa saṃkruddhaḥ lakṣmaṇam rāvaṇiḥ yathā
yodhayāmāsa saṃkruddhaḥ lakṣmaṇam rāvaṇiḥ yathā
13.
alambusaḥ tu saṃkruddhaḥ samare mahābalam
bhīmasenam yodhayāmāsa rāvaṇiḥ yathā lakṣmaṇam
bhīmasenam yodhayāmāsa rāvaṇiḥ yathā lakṣmaṇam
13.
Indeed, enraged, Alambusa fought the mighty Bhimasena in battle, just as Ravani (Indrajit) fought Lakshmana.
संप्रयुद्धौ रणे दृष्ट्वा तावुभौ नरराक्षसौ ।
विस्मयः सर्वभूतानां प्रहर्षश्चाभवत्तदा ॥१४॥
विस्मयः सर्वभूतानां प्रहर्षश्चाभवत्तदा ॥१४॥
14. saṁprayuddhau raṇe dṛṣṭvā tāvubhau nararākṣasau ,
vismayaḥ sarvabhūtānāṁ praharṣaścābhavattadā.
vismayaḥ sarvabhūtānāṁ praharṣaścābhavattadā.
14.
saṃprayuddhau raṇe dṛṣṭvā tau ubhau nararākṣasau
vismayaḥ sarvabhūtānām praharṣaḥ ca abhavat tadā
vismayaḥ sarvabhūtānām praharṣaḥ ca abhavat tadā
14.
raṇe saṃprayuddhau tau ubhau nararākṣasau dṛṣṭvā
tadā sarvabhūtānām vismayaḥ ca praharṣaḥ abhavat
tadā sarvabhūtānām vismayaḥ ca praharṣaḥ abhavat
14.
When those two, the man and the demon, were seen fighting intensely in battle, astonishment and great joy arose among all beings at that time.
आर्ष्यशृङ्गिं ततो भीमो नवभिर्निशितैः शरैः ।
विव्याध प्रहसन्राजन्राक्षसेन्द्रममर्षणम् ॥१५॥
विव्याध प्रहसन्राजन्राक्षसेन्द्रममर्षणम् ॥१५॥
15. ārṣyaśṛṅgiṁ tato bhīmo navabhirniśitaiḥ śaraiḥ ,
vivyādha prahasanrājanrākṣasendramamarṣaṇam.
vivyādha prahasanrājanrākṣasendramamarṣaṇam.
15.
ārṣyaśṛṅgim tataḥ bhīmaḥ navabhiḥ niśitaiḥ śaraiḥ
vivyādha prahasan rājan rākṣasendram amarṣaṇam
vivyādha prahasan rājan rākṣasendram amarṣaṇam
15.
tataḥ rājan bhīmaḥ prahasan navabhiḥ niśitaiḥ
śaraiḥ amarṣaṇam ārṣyaśṛṅgim rākṣasendram vivyādha
śaraiḥ amarṣaṇam ārṣyaśṛṅgim rākṣasendram vivyādha
15.
Then, O King, Bhima, laughing, pierced the intolerant king of demons, the son of Ṛṣyaśṛṅga (ārṣyaśṛṅgi), with nine sharp arrows.
तद्रक्षः समरे विद्धं कृत्वा नादं भयावहम् ।
अभ्यद्रवत्ततो भीमं ये च तस्य पदानुगाः ॥१६॥
अभ्यद्रवत्ततो भीमं ये च तस्य पदानुगाः ॥१६॥
16. tadrakṣaḥ samare viddhaṁ kṛtvā nādaṁ bhayāvaham ,
abhyadravattato bhīmaṁ ye ca tasya padānugāḥ.
abhyadravattato bhīmaṁ ye ca tasya padānugāḥ.
16.
tat rakṣaḥ samare viddham kṛtvā nādam bhayāvaham
abhyadravat tataḥ bhīmam ye ca tasya padānugāḥ
abhyadravat tataḥ bhīmam ye ca tasya padānugāḥ
16.
samare viddham tat rakṣaḥ bhayāvaham nādam kṛtvā
tataḥ bhīmam abhyadravat ca ye tasya padānugāḥ
tataḥ bhīmam abhyadravat ca ye tasya padānugāḥ
16.
Wounded in battle, that demon (rakṣas), having let out a terrifying roar, then rushed towards Bhima, and those who were his followers also rushed.
स भीमं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः ।
भीमानुगाञ्जघानाशु रथांस्त्रिंशदरिंदमः ।
पुनश्चतुःशतान्हत्वा भीमं विव्याध पत्रिणा ॥१७॥
भीमानुगाञ्जघानाशु रथांस्त्रिंशदरिंदमः ।
पुनश्चतुःशतान्हत्वा भीमं विव्याध पत्रिणा ॥१७॥
17. sa bhīmaṁ pañcabhirviddhvā śaraiḥ saṁnataparvabhiḥ ,
bhīmānugāñjaghānāśu rathāṁstriṁśadariṁdamaḥ ,
punaścatuḥśatānhatvā bhīmaṁ vivyādha patriṇā.
bhīmānugāñjaghānāśu rathāṁstriṁśadariṁdamaḥ ,
punaścatuḥśatānhatvā bhīmaṁ vivyādha patriṇā.
17.
saḥ bhīmaṃ pañcabhiḥ viddhvā śaraiḥ
saṃnataparvabhiḥ bhīmānugān jaghāna
āśu rathān triṃśat ariṃdamaḥ punaḥ
catuḥśatān hatvā bhīmaṃ vivyādha patriṇā
saṃnataparvabhiḥ bhīmānugān jaghāna
āśu rathān triṃśat ariṃdamaḥ punaḥ
catuḥśatān hatvā bhīmaṃ vivyādha patriṇā
17.
saḥ ariṃdamaḥ pañcabhiḥ saṃnataparvabhiḥ
śaraiḥ bhīmaṃ viddhvā āśu bhīmānugān
triṃśat rathān jaghāna punaḥ
catuḥśatān hatvā bhīmaṃ patriṇā vivyādha
śaraiḥ bhīmaṃ viddhvā āśu bhīmānugān
triṃśat rathān jaghāna punaḥ
catuḥśatān hatvā bhīmaṃ patriṇā vivyādha
17.
That subduer of enemies (Alambuṣa), having pierced Bhīma with five arrows possessing well-jointed shafts, quickly killed thirty charioteers who were Bhīma's followers. Again, having killed four hundred (men), he (Alambuṣa) struck Bhīma with an arrow.
सोऽतिविद्धस्तदा भीमो राक्षसेन महाबलः ।
निषसाद रथोपस्थे मूर्छयाभिपरिप्लुतः ॥१८॥
निषसाद रथोपस्थे मूर्छयाभिपरिप्लुतः ॥१८॥
18. so'tividdhastadā bhīmo rākṣasena mahābalaḥ ,
niṣasāda rathopasthe mūrchayābhipariplutaḥ.
niṣasāda rathopasthe mūrchayābhipariplutaḥ.
18.
saḥ atividdhaḥ tadā bhīmaḥ rākṣasena mahābalaḥ
niṣasāda rathopasthe mūrcchayā abhipariplutaḥ
niṣasāda rathopasthe mūrcchayā abhipariplutaḥ
18.
tadā mahābalaḥ bhīmaḥ rākṣasena atividdhaḥ
mūrcchayā abhipariplutaḥ rathopasthe niṣasāda
mūrcchayā abhipariplutaḥ rathopasthe niṣasāda
18.
Then, the mighty (mahābala) Bhīma, having been deeply pierced (atividdha) by the demon (rākṣasa), sat down on the platform of his chariot, overwhelmed (abhiparipluta) by unconsciousness (mūrcchā).
प्रतिलभ्य ततः संज्ञां मारुतिः क्रोधमूर्छितः ।
विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम् ।
अलम्बुसं शरैस्तीक्ष्णैरर्दयामास सर्वतः ॥१९॥
विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम् ।
अलम्बुसं शरैस्तीक्ष्णैरर्दयामास सर्वतः ॥१९॥
19. pratilabhya tataḥ saṁjñāṁ mārutiḥ krodhamūrchitaḥ ,
vikṛṣya kārmukaṁ ghoraṁ bhārasādhanamuttamam ,
alambusaṁ śaraistīkṣṇairardayāmāsa sarvataḥ.
vikṛṣya kārmukaṁ ghoraṁ bhārasādhanamuttamam ,
alambusaṁ śaraistīkṣṇairardayāmāsa sarvataḥ.
19.
pratilabhyā tataḥ saṃjñāṃ mārutiḥ
krodhamūrcchitaḥ vikṛṣya kārmukaṃ
ghoraṃ bhārasādhanam uttamam alambusaṃ
śaraiḥ tīkṣṇaiḥ ardayāmāsa sarvataḥ
krodhamūrcchitaḥ vikṛṣya kārmukaṃ
ghoraṃ bhārasādhanam uttamam alambusaṃ
śaraiḥ tīkṣṇaiḥ ardayāmāsa sarvataḥ
19.
tataḥ saṃjñāṃ pratilabhyā krodhamūrcchitaḥ
mārutiḥ ghoraṃ bhārasādhanam
uttamam kārmukaṃ vikṛṣya tīkṣṇaiḥ
śaraiḥ sarvataḥ alambusaṃ ardayāmāsa
mārutiḥ ghoraṃ bhārasādhanam
uttamam kārmukaṃ vikṛṣya tīkṣṇaiḥ
śaraiḥ sarvataḥ alambusaṃ ardayāmāsa
19.
Then, having regained his consciousness (saṃjñā), Bhīma (māruti), overcome by rage (krodhamūrcchita), drew his terrible, excellent bow, which was the means of accomplishing the task (bhārasādhana). He then tormented Alambuṣa from all sides with sharp arrows.
स विद्धो बहुभिर्बाणैर्नीलाञ्जनचयोपमः ।
शुशुभे सर्वतो राजन्प्रदीप्त इव किंशुकः ॥२०॥
शुशुभे सर्वतो राजन्प्रदीप्त इव किंशुकः ॥२०॥
20. sa viddho bahubhirbāṇairnīlāñjanacayopamaḥ ,
śuśubhe sarvato rājanpradīpta iva kiṁśukaḥ.
śuśubhe sarvato rājanpradīpta iva kiṁśukaḥ.
20.
saḥ viddhaḥ bahubhiḥ bāṇaiḥ nīlāñjanacayopamaḥ
śuśubhe sarvataḥ rājan pradīptaḥ iva kiṃśukaḥ
śuśubhe sarvataḥ rājan pradīptaḥ iva kiṃśukaḥ
20.
rājan saḥ bahubhiḥ bāṇaiḥ viddhaḥ nīlāñjanacayopamaḥ
sarvataḥ pradīptaḥ kiṃśukaḥ iva śuśubhe
sarvataḥ pradīptaḥ kiṃśukaḥ iva śuśubhe
20.
That (Alambuṣa), O King, pierced by many arrows, and resembling a heap of blue collyrium (nīlāñjanacayopama), shone brightly all over, like a blazing palāśa (kiṃśuka) tree.
स वध्यमानः समरे भीमचापच्युतैः शरैः ।
स्मरन्भ्रातृवधं चैव पाण्डवेन महात्मना ॥२१॥
स्मरन्भ्रातृवधं चैव पाण्डवेन महात्मना ॥२१॥
21. sa vadhyamānaḥ samare bhīmacāpacyutaiḥ śaraiḥ ,
smaranbhrātṛvadhaṁ caiva pāṇḍavena mahātmanā.
smaranbhrātṛvadhaṁ caiva pāṇḍavena mahātmanā.
21.
saḥ vadhyamānaḥ samare bhīmacāpacyutaiḥ śaraiḥ
smaran bhrātṛvadham ca eva pāṇḍavena mahātmanā
smaran bhrātṛvadham ca eva pāṇḍavena mahātmanā
21.
saḥ samare bhīmacāpacyutaiḥ śaraiḥ vadhyamānaḥ
ca eva mahātmanā pāṇḍavena bhrātṛvadham smaran
ca eva mahātmanā pāṇḍavena bhrātṛvadham smaran
21.
Being struck in battle by arrows released from Bhīma's bow, he remembered the slaying of his brother by that great-souled (mahātman) Pāṇḍava.
घोरं रूपमथो कृत्वा भीमसेनमभाषत ।
तिष्ठेदानीं रणे पार्थ पश्य मेऽद्य पराक्रमम् ॥२२॥
तिष्ठेदानीं रणे पार्थ पश्य मेऽद्य पराक्रमम् ॥२२॥
22. ghoraṁ rūpamatho kṛtvā bhīmasenamabhāṣata ,
tiṣṭhedānīṁ raṇe pārtha paśya me'dya parākramam.
tiṣṭhedānīṁ raṇe pārtha paśya me'dya parākramam.
22.
ghoram rūpam atha u kṛtvā bhīmasenam abhāṣata
tiṣṭha idānīm raṇe pārtha paśya me adya parākramam
tiṣṭha idānīm raṇe pārtha paśya me adya parākramam
22.
atha u ghoram rūpam kṛtvā bhīmasenam abhāṣata
pārtha idānīm raṇe tiṣṭha adya me parākramam paśya
pārtha idānīm raṇe tiṣṭha adya me parākramam paśya
22.
Then, having assumed a terrible form, he spoke to Bhīmasena: "Stop now in battle, O Pārtha! Behold my prowess today!"
बको नाम सुदुर्बुद्धे राक्षसप्रवरो बली ।
परोक्षं मम तद्वृत्तं यद्भ्राता मे हतस्त्वया ॥२३॥
परोक्षं मम तद्वृत्तं यद्भ्राता मे हतस्त्वया ॥२३॥
23. bako nāma sudurbuddhe rākṣasapravaro balī ,
parokṣaṁ mama tadvṛttaṁ yadbhrātā me hatastvayā.
parokṣaṁ mama tadvṛttaṁ yadbhrātā me hatastvayā.
23.
bakaḥ nāma sudurbuddhe rākṣasapravaraḥ balī
parokṣam mama tat vṛttam yat bhrātā me hataḥ tvayā
parokṣam mama tat vṛttam yat bhrātā me hataḥ tvayā
23.
sudurbuddhe bakaḥ nāma balī rākṣasapravaraḥ
me bhrātā tvayā mama parokṣam yat tat vṛttam
me bhrātā tvayā mama parokṣam yat tat vṛttam
23.
O wicked-minded one! That event, that my brother, the mighty chief of rākṣasas named Baka, was killed by you in my absence—
एवमुक्त्वा ततो भीममन्तर्धानगतस्तदा ।
महाता शरवर्षेण भृशं तं समवाकिरत् ॥२४॥
महाता शरवर्षेण भृशं तं समवाकिरत् ॥२४॥
24. evamuktvā tato bhīmamantardhānagatastadā ,
mahātā śaravarṣeṇa bhṛśaṁ taṁ samavākirat.
mahātā śaravarṣeṇa bhṛśaṁ taṁ samavākirat.
24.
evam uktvā tataḥ bhīmam antardhānagataḥ tadā
mahatā śaravarṣeṇa bhṛśam tam samavākirat
mahatā śaravarṣeṇa bhṛśam tam samavākirat
24.
evam uktvā tataḥ tadā antardhānagataḥ mahatā
śaravarṣeṇa bhīmam tam bhṛśam samavākirat
śaravarṣeṇa bhīmam tam bhṛśam samavākirat
24.
Having spoken thus, he then, becoming invisible at that moment, greatly assailed Bhīma with a vast shower of arrows.
भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा ।
आकाशं पूरयामास शरैः संनतपर्वभिः ॥२५॥
आकाशं पूरयामास शरैः संनतपर्वभिः ॥२५॥
25. bhīmastu samare rājannadṛśye rākṣase tadā ,
ākāśaṁ pūrayāmāsa śaraiḥ saṁnataparvabhiḥ.
ākāśaṁ pūrayāmāsa śaraiḥ saṁnataparvabhiḥ.
25.
bhīmaḥ tu samare rājan adṛśye rākṣase tadā
ākāśam pūrayāmāsa śaraiḥ sannataparvabhiḥ
ākāśam pūrayāmāsa śaraiḥ sannataparvabhiḥ
25.
rājan tadā samare adṛśye rākṣase bhīmaḥ
śaraiḥ sannataparvabhiḥ ākāśam pūrayāmāsa
śaraiḥ sannataparvabhiḥ ākāśam pūrayāmāsa
25.
O king, when that demon became invisible in battle, Bhima then filled the sky with arrows that had bent shafts.
स वध्यमानो भीमेन निमेषाद्रथमास्थितः ।
जगाम धरणीं क्षुद्रः खं चैव सहसागमत् ॥२६॥
जगाम धरणीं क्षुद्रः खं चैव सहसागमत् ॥२६॥
26. sa vadhyamāno bhīmena nimeṣādrathamāsthitaḥ ,
jagāma dharaṇīṁ kṣudraḥ khaṁ caiva sahasāgamat.
jagāma dharaṇīṁ kṣudraḥ khaṁ caiva sahasāgamat.
26.
saḥ vadhyamānaḥ bhīmena nimeṣāt ratham āsthitaḥ
jagāma dharaṇīm kṣudraḥ kham ca eva sahasā agamat
jagāma dharaṇīm kṣudraḥ kham ca eva sahasā agamat
26.
bhīmena vadhyamānaḥ saḥ kṣudraḥ nimeṣāt ratham
āsthitaḥ dharaṇīm jagāma ca eva sahasā kham agamat
āsthitaḥ dharaṇīm jagāma ca eva sahasā kham agamat
26.
That vile demon, being struck by Bhima, instantly mounted his chariot, then went down to the earth, and suddenly ascended into the sky.
उच्चावचानि रूपाणि चकार सुबहूनि च ।
उच्चावचास्तथा वाचो व्याजहार समन्ततः ॥२७॥
उच्चावचास्तथा वाचो व्याजहार समन्ततः ॥२७॥
27. uccāvacāni rūpāṇi cakāra subahūni ca ,
uccāvacāstathā vāco vyājahāra samantataḥ.
uccāvacāstathā vāco vyājahāra samantataḥ.
27.
uccāvacāni rūpāṇi cakāra subahūni ca
uccāvacāḥ tathā vācaḥ vyājahāra samantataḥ
uccāvacāḥ tathā vācaḥ vyājahāra samantataḥ
27.
(saḥ) subahūni ca uccāvacāni rūpāṇi cakāra
tathā ca samantataḥ uccāvacāḥ vācaḥ vyājahāra
tathā ca samantataḥ uccāvacāḥ vācaḥ vyājahāra
27.
He assumed very many and various forms, and similarly, he uttered various cries all around.
तेन पाण्डवसैन्यानां मृदिता युधि वारणाः ।
हयाश्च बहवो राजन्पत्तयश्च तथा पुनः ।
रथेभ्यो रथिनः पेतुस्तस्य नुन्नाः स्म सायकैः ॥२८॥
हयाश्च बहवो राजन्पत्तयश्च तथा पुनः ।
रथेभ्यो रथिनः पेतुस्तस्य नुन्नाः स्म सायकैः ॥२८॥
28. tena pāṇḍavasainyānāṁ mṛditā yudhi vāraṇāḥ ,
hayāśca bahavo rājanpattayaśca tathā punaḥ ,
rathebhyo rathinaḥ petustasya nunnāḥ sma sāyakaiḥ.
hayāśca bahavo rājanpattayaśca tathā punaḥ ,
rathebhyo rathinaḥ petustasya nunnāḥ sma sāyakaiḥ.
28.
tena pāṇḍavasainyānām mṛditā yudhi
vāraṇāḥ hayāḥ ca bahavaḥ rājan pattayaḥ
ca tathā punaḥ rathebhyoḥ rathinaḥ
petuḥ tasya nunnāḥ sma sāyakaiḥ
vāraṇāḥ hayāḥ ca bahavaḥ rājan pattayaḥ
ca tathā punaḥ rathebhyoḥ rathinaḥ
petuḥ tasya nunnāḥ sma sāyakaiḥ
28.
rājan tena yudhi pāṇḍavasainyānām vāraṇāḥ mṛditāḥ (āsan).
ca bahavaḥ hayāḥ ca pattayaḥ tathā punaḥ (mṛditāḥ āsan).
tasya sāyakaiḥ nunnāḥ rathinaḥ rathebhyoḥ sma petuḥ.
ca bahavaḥ hayāḥ ca pattayaḥ tathā punaḥ (mṛditāḥ āsan).
tasya sāyakaiḥ nunnāḥ rathinaḥ rathebhyoḥ sma petuḥ.
28.
O king, by that demon, the elephants of the Pandava armies were crushed in battle. Many horses and foot soldiers were similarly devastated. Moreover, charioteers, struck by his arrows, fell from their chariots.
शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् ।
छत्रहंसां कर्दमिनीं बाहुपन्नगसंकुलाम् ॥२९॥
छत्रहंसां कर्दमिनीं बाहुपन्नगसंकुलाम् ॥२९॥
29. śoṇitodāṁ rathāvartāṁ hastigrāhasamākulām ,
chatrahaṁsāṁ kardaminīṁ bāhupannagasaṁkulām.
chatrahaṁsāṁ kardaminīṁ bāhupannagasaṁkulām.
29.
śoṇitodām rathāvartām hastigrāhasamākulām
chatrahaṃsām kardaminīm bāhupannagasaṃkulām
chatrahaṃsām kardaminīm bāhupannagasaṃkulām
29.
śoṇitodām rathāvartām hastigrāhasamākulām
chatrahaṃsām kardaminīm bāhupannagasaṃkulām
chatrahaṃsām kardaminīm bāhupannagasaṃkulām
29.
It was like a river with blood as its water, chariots as its whirlpools, teeming with elephants like alligators, where umbrellas floated like swans, which was muddy, and was swarming with arms like snakes.
नदीं प्रवर्तयामास रक्षोगणसमाकुलाम् ।
वहन्तीं बहुधा राजंश्चेदिपाञ्चालसृञ्जयान् ॥३०॥
वहन्तीं बहुधा राजंश्चेदिपाञ्चालसृञ्जयान् ॥३०॥
30. nadīṁ pravartayāmāsa rakṣogaṇasamākulām ,
vahantīṁ bahudhā rājaṁścedipāñcālasṛñjayān.
vahantīṁ bahudhā rājaṁścedipāñcālasṛñjayān.
30.
nadīm pravartayāmāsa rakṣogaṇasamākulām
vahantīm bahudhā rājan cedipāñcālasṛñjayān
vahantīm bahudhā rājan cedipāñcālasṛñjayān
30.
rājan nadīm rakṣogaṇasamākulām vahantīm
bahudhā cedipāñcālasṛñjayān pravartayāmāsa
bahudhā cedipāñcālasṛñjayān pravartayāmāsa
30.
O King, he caused a river to flow, which was crowded with hosts of Rākṣasas and carried away the Chedis, Pañcālas, and Sṛñjayas in many ways.
तं तथा समरे राजन्विचरन्तमभीतवत् ।
पाण्डवा भृशसंविग्नाः प्रापश्यंस्तस्य विक्रमम् ॥३१॥
पाण्डवा भृशसंविग्नाः प्रापश्यंस्तस्य विक्रमम् ॥३१॥
31. taṁ tathā samare rājanvicarantamabhītavat ,
pāṇḍavā bhṛśasaṁvignāḥ prāpaśyaṁstasya vikramam.
pāṇḍavā bhṛśasaṁvignāḥ prāpaśyaṁstasya vikramam.
31.
tam tathā samare rājan vicarantam abhītavat
pāṇḍavāḥ bhṛśasaṃvignāḥ prāpaśyan tasya vikramam
pāṇḍavāḥ bhṛśasaṃvignāḥ prāpaśyan tasya vikramam
31.
rājan,
bhṛśasaṃvignāḥ pāṇḍavāḥ tam tathā samare abhītavat vicarantam tasya vikramam prāpaśyan
bhṛśasaṃvignāḥ pāṇḍavāḥ tam tathā samare abhītavat vicarantam tasya vikramam prāpaśyan
31.
O King, the Pāṇḍavas, greatly agitated, observed his valor (vikrama) as he moved about fearlessly in battle.
तावकानां तु सैन्यानां प्रहर्षः समजायत ।
वादित्रनिनदश्चोग्रः सुमहाँल्लोमहर्षणः ॥३२॥
वादित्रनिनदश्चोग्रः सुमहाँल्लोमहर्षणः ॥३२॥
32. tāvakānāṁ tu sainyānāṁ praharṣaḥ samajāyata ,
vāditraninadaścograḥ sumahāँllomaharṣaṇaḥ.
vāditraninadaścograḥ sumahāँllomaharṣaṇaḥ.
32.
tāvakānām tu sainyānām praharṣaḥ samajāyata
vāditraninadaḥ ca ugraḥ sumahān lomaharṣaṇaḥ
vāditraninadaḥ ca ugraḥ sumahān lomaharṣaṇaḥ
32.
tu tāvakānām sainyānām praharṣaḥ samajāyata
ca ugraḥ sumahān lomaharṣaṇaḥ vāditraninadaḥ
ca ugraḥ sumahān lomaharṣaṇaḥ vāditraninadaḥ
32.
However, great joy arose among your armies, accompanied by a fierce, very great, and hair-raising sound of musical instruments.
तं श्रुत्वा निनदं घोरं तव सैन्यस्य पाण्डवः ।
नामृष्यत यथा नागस्तलशब्दं समीरितम् ॥३३॥
नामृष्यत यथा नागस्तलशब्दं समीरितम् ॥३३॥
33. taṁ śrutvā ninadaṁ ghoraṁ tava sainyasya pāṇḍavaḥ ,
nāmṛṣyata yathā nāgastalaśabdaṁ samīritam.
nāmṛṣyata yathā nāgastalaśabdaṁ samīritam.
33.
tam śrutvā ninadam ghoram tava sainyasya pāṇḍavaḥ
na amṛṣyata yathā nāgaḥ talaśabdam samīritam
na amṛṣyata yathā nāgaḥ talaśabdam samīritam
33.
pāṇḍavaḥ tava sainyasya tam ghoram ninadam śrutvā
yathā nāgaḥ samīritam talaśabdam na amṛṣyata
yathā nāgaḥ samīritam talaśabdam na amṛṣyata
33.
Having heard that terrible roar from your army, the Pāṇḍava (Arjuna) could not tolerate it, just as a serpent cannot endure a loud slapping sound.
ततः क्रोधाभिताम्राक्षो निर्दहन्निव पावकः ।
संदधे त्वाष्ट्रमस्त्रं स स्वयं त्वष्टेव मारिष ॥३४॥
संदधे त्वाष्ट्रमस्त्रं स स्वयं त्वष्टेव मारिष ॥३४॥
34. tataḥ krodhābhitāmrākṣo nirdahanniva pāvakaḥ ,
saṁdadhe tvāṣṭramastraṁ sa svayaṁ tvaṣṭeva māriṣa.
saṁdadhe tvāṣṭramastraṁ sa svayaṁ tvaṣṭeva māriṣa.
34.
tataḥ krodha abhitāmrākṣaḥ nirdahan iva pāvakaḥ
samdadhe tvāṣṭram astram sa svayam tvaṣṭā iva māriṣa
samdadhe tvāṣṭram astram sa svayam tvaṣṭā iva māriṣa
34.
tataḥ māriṣa sa krodha abhitāmrākṣaḥ pāvakaḥ iva
nirdahan svayam tvaṣṭā iva tvāṣṭram astram samdadhe
nirdahan svayam tvaṣṭā iva tvāṣṭram astram samdadhe
34.
Then, with his eyes reddened by rage, as if he were a blazing fire, he (Arjuna) himself wielded the Tvaṣṭra weapon, just like Tvaṣṭā, the divine architect, O respected one.
ततः शरसहस्राणि प्रादुरासन्समन्ततः ।
तैः शरैस्तव सैन्यस्य विद्रावः सुमहानभूत् ॥३५॥
तैः शरैस्तव सैन्यस्य विद्रावः सुमहानभूत् ॥३५॥
35. tataḥ śarasahasrāṇi prādurāsansamantataḥ ,
taiḥ śaraistava sainyasya vidrāvaḥ sumahānabhūt.
taiḥ śaraistava sainyasya vidrāvaḥ sumahānabhūt.
35.
tataḥ śarasahasrāṇi prādurāsan samantataḥ taiḥ
śaraiḥ tava sainyasya vidrāvaḥ sumahān abhūt
śaraiḥ tava sainyasya vidrāvaḥ sumahān abhūt
35.
tataḥ śarasahasrāṇi samantataḥ prādurāsan taiḥ
śaraiḥ tava sainyasya sumahān vidrāvaḥ abhūt
śaraiḥ tava sainyasya sumahān vidrāvaḥ abhūt
35.
Then, thousands of arrows manifested from all directions. By those arrows, a massive rout of your army took place.
तदस्त्रं प्रेषितं तेन भीमसेनेन संयुगे ।
राक्षसस्य महामायां हत्वा राक्षसमार्दयत् ॥३६॥
राक्षसस्य महामायां हत्वा राक्षसमार्दयत् ॥३६॥
36. tadastraṁ preṣitaṁ tena bhīmasenena saṁyuge ,
rākṣasasya mahāmāyāṁ hatvā rākṣasamārdayat.
rākṣasasya mahāmāyāṁ hatvā rākṣasamārdayat.
36.
tat astram preṣitam tena bhīmasenena saṃyuge
rākṣasasya mahāmāyām hatvā rākṣasam ārdayat
rākṣasasya mahāmāyām hatvā rākṣasam ārdayat
36.
saṃyuge tena bhīmasenena preṣitam tat astram
rākṣasasya mahāmāyām hatvā rākṣasam ārdayat
rākṣasasya mahāmāyām hatvā rākṣasam ārdayat
36.
That weapon, dispatched by Bhīmasena in battle, destroyed the great illusion (māyā) of the Rākṣasa and then tormented the Rākṣasa.
स वध्यमानो बहुधा भीमसेनेन राक्षसः ।
संत्यज्य संयुगे भीमं द्रोणानीकमुपाद्रवत् ॥३७॥
संत्यज्य संयुगे भीमं द्रोणानीकमुपाद्रवत् ॥३७॥
37. sa vadhyamāno bahudhā bhīmasenena rākṣasaḥ ,
saṁtyajya saṁyuge bhīmaṁ droṇānīkamupādravat.
saṁtyajya saṁyuge bhīmaṁ droṇānīkamupādravat.
37.
sa vadhyamānaḥ bahudhā bhīmasenena rākṣasaḥ
saṃtyajya saṃyuge bhīmaṃ droṇānīkaṃ upādravat
saṃtyajya saṃyuge bhīmaṃ droṇānīkaṃ upādravat
37.
sa rākṣasaḥ bhīmasenena bahudhā vadhyamānaḥ
saṃyuge bhīmaṃ saṃtyajya droṇānīkaṃ upādravat
saṃyuge bhīmaṃ saṃtyajya droṇānīkaṃ upādravat
37.
That demon, being continuously struck in many ways by Bhimasena, abandoned Bhima in battle and rushed towards Drona's army.
तस्मिंस्तु निर्जिते राजन्राक्षसेन्द्रे महात्मना ।
अनादयन्सिंहनादैः पाण्डवाः सर्वतोदिशम् ॥३८॥
अनादयन्सिंहनादैः पाण्डवाः सर्वतोदिशम् ॥३८॥
38. tasmiṁstu nirjite rājanrākṣasendre mahātmanā ,
anādayansiṁhanādaiḥ pāṇḍavāḥ sarvatodiśam.
anādayansiṁhanādaiḥ pāṇḍavāḥ sarvatodiśam.
38.
tasmin tu nirjite rājan rākṣasendre mahātmanā
anādayan siṃhanādaiḥ pāṇḍavāḥ sarvatodiśam
anādayan siṃhanādaiḥ pāṇḍavāḥ sarvatodiśam
38.
rājan mahātmanā tasmin rākṣasendre nirjite
pāṇḍavāḥ sarvatodiśam siṃhanādaiḥ anādayan
pāṇḍavāḥ sarvatodiśam siṃhanādaiḥ anādayan
38.
But, O King, when that chief of demons was defeated by the great-souled one, the Pāṇḍavas roared with lion-like roars in all directions.
अपूजयन्मारुतिं च संहृष्टास्ते महाबलम् ।
प्रह्रादं समरे जित्वा यथा शक्रं मरुद्गणाः ॥३९॥
प्रह्रादं समरे जित्वा यथा शक्रं मरुद्गणाः ॥३९॥
39. apūjayanmārutiṁ ca saṁhṛṣṭāste mahābalam ,
prahrādaṁ samare jitvā yathā śakraṁ marudgaṇāḥ.
prahrādaṁ samare jitvā yathā śakraṁ marudgaṇāḥ.
39.
apūjayan mārutiṃ ca saṃhṛṣṭāḥ te mahābalaṃ
prahrādaṃ samare jitvā yathā śakraṃ marudgaṇāḥ
prahrādaṃ samare jitvā yathā śakraṃ marudgaṇāḥ
39.
ca te saṃhṛṣṭāḥ mahābalaṃ mārutiṃ apūjayan
yathā marudgaṇāḥ samare prahrādaṃ jitvā śakraṃ
yathā marudgaṇāḥ samare prahrādaṃ jitvā śakraṃ
39.
And they, greatly delighted, honored the mighty Maruti (Bhima), just as the hosts of Maruts, having conquered Prahlada in battle, honor Indra.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83 (current chapter)
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47