Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-83

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
द्रौपदेयान्महेष्वासान्सौमदत्तिर्महायशाः ।
एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ॥१॥
1. saṁjaya uvāca ,
draupadeyānmaheṣvāsānsaumadattirmahāyaśāḥ ,
ekaikaṁ pañcabhirviddhvā punarvivyādha saptabhiḥ.
1. saṃjayaḥ uvāca | draupadeyān maheṣvāsān saumadattiḥ mahāyaśāḥ
| ekaikaṃ pañcabhiḥ viddhvā punaḥ vivyādha saptabhiḥ
1. saṃjayaḥ uvāca mahāyaśāḥ saumadattiḥ maheṣvāsān draupadeyān
ekaikaṃ pañcabhiḥ viddhvā punaḥ saptabhiḥ vivyādha
1. Sanjaya said: The greatly renowned Saumadatti (Bhurishravas), after piercing each of the great archers, Draupadi's sons, with five arrows, then again struck each of them with seven arrows.
ते पीडिता भृशं तेन रौद्रेण सहसा विभो ।
प्रमूढा नैव विविदुर्मृधे कृत्यं स्म किंचन ॥२॥
2. te pīḍitā bhṛśaṁ tena raudreṇa sahasā vibho ,
pramūḍhā naiva vividurmṛdhe kṛtyaṁ sma kiṁcana.
2. te pīḍitāḥ bhṛśam tena raudreṇa sahasā vibho |
pramūḍhāḥ na eva vividuḥ mṛdhe kṛtyam sma kiṃcana
2. vibho te tena raudreṇa sahasā bhṛśam pīḍitāḥ
pramūḍhāḥ mṛdhe kiṃcana kṛtyam na eva vividuḥ sma
2. O lord, those (Draupadi's sons), greatly tormented by that fierce (Saumadatti) with sudden force, became utterly bewildered and did not know what action (kṛtyam) to take in the battle.
नाकुलिस्तु शतानीकः सौमदत्तिं नरर्षभम् ।
द्वाभ्यां विद्ध्वानदद्धृष्टः शराभ्यां शत्रुतापनः ॥३॥
3. nākulistu śatānīkaḥ saumadattiṁ nararṣabham ,
dvābhyāṁ viddhvānadaddhṛṣṭaḥ śarābhyāṁ śatrutāpanaḥ.
3. nākuliḥ tu śatānīkaḥ saumadattim nararṣabham |
dvābhyām śarābhyām viddhvā anadat dhṛṣṭaḥ śatrutāpanaḥ
3. tu nākuliḥ śatānīkaḥ śatrutāpanaḥ dhṛṣṭaḥ [san]
nararṣabham saumadattim dvābhyām śarābhyām viddhvā anadat
3. But Shatānīka, son of Nakula (Nākuli), the tormentor of foes, audaciously pierced Saumadatti, that bull among men, with two arrows and roared.
तथेतरे रणे यत्तास्त्रिभिस्त्रिभिरजिह्मगैः ।
विव्यधुः समरे तूर्णं सौमदत्तिममर्षणम् ॥४॥
4. tathetare raṇe yattāstribhistribhirajihmagaiḥ ,
vivyadhuḥ samare tūrṇaṁ saumadattimamarṣaṇam.
4. tathā itare raṇe yattāḥ tribhiḥ tribhiḥ ajihmagaiḥ
| vivyādhuḥ samare tūrṇam saumadattim amarṣaṇam
4. tathā itare raṇe yattāḥ samare tūrṇam amarṣaṇam
saumadattim tribhiḥ tribhiḥ ajihmagaiḥ vivyādhuḥ
4. Similarly, the other (Draupadi's sons), poised for battle, quickly struck the intolerant (amarṣaṇam) Saumadatti in the conflict, each with three straight-flying arrows.
स तान्प्रति महाराज चिक्षिपे पञ्च सायकान् ।
एकैकं हृदि चाजघ्ने एकैकेन महायशाः ॥५॥
5. sa tānprati mahārāja cikṣipe pañca sāyakān ,
ekaikaṁ hṛdi cājaghne ekaikena mahāyaśāḥ.
5. saḥ tān prati mahārāja cikṣipe pañca sāyakān
ekaikaṃ hṛdi ca ājaghne ekaikena mahāyaśāḥ
5. mahārāja saḥ mahāyaśāḥ tān prati pañca sāyakān cikṣipe,
ca ekaikena ekaikaṃ hṛdi ājaghne.
5. O great king, that highly renowned warrior hurled five arrows at them, striking each one in the heart with a single arrow.
ततस्ते भ्रातरः पञ्च शरैर्विद्धा महात्मना ।
परिवार्य रथैर्वीरं विव्यधुः सायकैर्भृशम् ॥६॥
6. tataste bhrātaraḥ pañca śarairviddhā mahātmanā ,
parivārya rathairvīraṁ vivyadhuḥ sāyakairbhṛśam.
6. tataḥ te bhrātaraḥ pañca śaraiḥ viddhāḥ mahātmanā
parivārya rathaiḥ vīram vivyadhuḥ sāyakaiḥ bhṛśam
6. tataḥ te pañca bhrātaraḥ mahātmanā śaraiḥ viddhāḥ,
vīram rathaiḥ parivārya,
bhṛśam sāyakaiḥ vivyadhuḥ.
6. Then, those five brothers, wounded by the great-souled one's arrows, surrounded the hero with their chariots and pierced him intensely with their own arrows.
आर्जुनिस्तु हयांस्तस्य चतुर्भिर्निशितैः शरैः ।
प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति ॥७॥
7. ārjunistu hayāṁstasya caturbhirniśitaiḥ śaraiḥ ,
preṣayāmāsa saṁkruddho yamasya sadanaṁ prati.
7. ārjuniḥ tu hayān tasya caturbhiḥ niśitaiḥ śaraiḥ
preṣayāmāsa saṃkruddhaḥ yamasya sadanaṃ prati
7. tu saṃkruddhaḥ ārjuniḥ tasya hayān caturbhiḥ niśitaiḥ śaraiḥ yamasya sadanaṃ prati preṣayāmāsa.
7. But Arjuna's son, enraged, sent his opponent's horses towards the abode of Yama (the god of death) with four sharp arrows.
भैमसेनिर्धनुश्छित्त्वा सौमदत्तेर्महात्मनः ।
ननाद बलवन्नादं विव्याध च शितैः शरैः ॥८॥
8. bhaimasenirdhanuśchittvā saumadattermahātmanaḥ ,
nanāda balavannādaṁ vivyādha ca śitaiḥ śaraiḥ.
8. bhaimaseniḥ dhanuḥ chittvā saumadatteḥ mahātmanaḥ
nanāda balavat nādaṃ vivyādha ca śitaiḥ śaraiḥ
8. bhaimaseniḥ,
mahātmanaḥ saumadatteḥ dhanuḥ chittvā,
balavat nādaṃ nanāda ca śitaiḥ śaraiḥ vivyādha.
8. Bhimasena's son, having cut the bow of the great-souled Saumadatti, let out a powerful roar and then pierced him with sharp arrows.
यौधिष्ठिरो ध्वजं तस्य छित्त्वा भूमावपातयत् ।
नाकुलिश्चाश्वयन्तारं रथनीडादपाहरत् ॥९॥
9. yaudhiṣṭhiro dhvajaṁ tasya chittvā bhūmāvapātayat ,
nākuliścāśvayantāraṁ rathanīḍādapāharat.
9. Yaudhiṣṭhiraḥ dhvajaṃ tasya chittvā bhūmau apātayat
nākuliḥ ca aśvayantāraṃ rathaniḍāt apāharat
9. Yaudhiṣṭhiraḥ tasya dhvajaṃ chittvā bhūmau apātayat
ca nākuliḥ aśvayantāraṃ rathaniḍāt apāharat
9. The son of Yudhishthira, having cut down his opponent's banner, made it fall to the ground. And the son of Nakula dragged the charioteer from his perch in the chariot.
साहदेविस्तु तं ज्ञात्वा भ्रातृभिर्विमुखीकृतम् ।
क्षुरप्रेण शिरो राजन्निचकर्त महामनाः ॥१०॥
10. sāhadevistu taṁ jñātvā bhrātṛbhirvimukhīkṛtam ,
kṣurapreṇa śiro rājannicakarta mahāmanāḥ.
10. sāhadevīḥ tu taṃ jñātvā bhrātṛbhiḥ vimukhīkṛtam
kṣurapreṇa śiraḥ rājan nicakart mahāmanāḥ
10. rājan tu mahāmanāḥ sāhadevīḥ taṃ bhrātṛbhiḥ
vimukhīkṛtam jñātvā kṣurapreṇa śiraḥ nicakart
10. But the great-souled son of Sahadeva, O king, realizing that he (the enemy) had been forsaken by his brothers, cut off his head with a razor-sharp arrow.
तच्छिरो न्यपतद्भूमौ तपनीयविभूषितम् ।
भ्राजयन्तं रणोद्देशं बालसूर्यसमप्रभम् ॥११॥
11. tacchiro nyapatadbhūmau tapanīyavibhūṣitam ,
bhrājayantaṁ raṇoddeśaṁ bālasūryasamaprabham.
11. tat śiraḥ ni apatat bhūmau tapanīyavibhūṣitam
bhrājayantaṃ raṇoddeśaṃ bālasūryasamaprabham
11. tat tapanīyavibhūṣitam bālasūryasamaprabham
śiraḥ bhūmau ni apatat raṇoddeśaṃ bhrājayantaṃ
11. That head, adorned with gold and possessing the radiance of the rising sun, fell to the ground, illuminating the battlefield.
सौमदत्तेः शिरो दृष्ट्वा निपतत्तन्महात्मनः ।
वित्रस्तास्तावका राजन्प्रदुद्रुवुरनेकधा ॥१२॥
12. saumadatteḥ śiro dṛṣṭvā nipatattanmahātmanaḥ ,
vitrastāstāvakā rājanpradudruvuranekadhā.
12. saumadatteḥ śiraḥ dṛṣṭvā nipatat tat mahātmanaḥ
vitrastāḥ tāvakāḥ rājan pradudruvuḥ anekadhā
12. rājan saumadatteḥ tat mahātmanaḥ nipatat śiraḥ
dṛṣṭvā vitrastāḥ tāvakāḥ anekadhā pradudruvuḥ
12. O king, seeing the falling head of that great-souled son of Somadatta, your men, terrified, fled in various directions.
अलम्बुसस्तु समरे भीमसेनं महाबलम् ।
योधयामास संक्रुद्धो लक्ष्मणं रावणिर्यथा ॥१३॥
13. alambusastu samare bhīmasenaṁ mahābalam ,
yodhayāmāsa saṁkruddho lakṣmaṇaṁ rāvaṇiryathā.
13. alambusaḥ tu samare bhīmasenam mahābalam
yodhayāmāsa saṃkruddhaḥ lakṣmaṇam rāvaṇiḥ yathā
13. alambusaḥ tu saṃkruddhaḥ samare mahābalam
bhīmasenam yodhayāmāsa rāvaṇiḥ yathā lakṣmaṇam
13. Indeed, enraged, Alambusa fought the mighty Bhimasena in battle, just as Ravani (Indrajit) fought Lakshmana.
संप्रयुद्धौ रणे दृष्ट्वा तावुभौ नरराक्षसौ ।
विस्मयः सर्वभूतानां प्रहर्षश्चाभवत्तदा ॥१४॥
14. saṁprayuddhau raṇe dṛṣṭvā tāvubhau nararākṣasau ,
vismayaḥ sarvabhūtānāṁ praharṣaścābhavattadā.
14. saṃprayuddhau raṇe dṛṣṭvā tau ubhau nararākṣasau
vismayaḥ sarvabhūtānām praharṣaḥ ca abhavat tadā
14. raṇe saṃprayuddhau tau ubhau nararākṣasau dṛṣṭvā
tadā sarvabhūtānām vismayaḥ ca praharṣaḥ abhavat
14. When those two, the man and the demon, were seen fighting intensely in battle, astonishment and great joy arose among all beings at that time.
आर्ष्यशृङ्गिं ततो भीमो नवभिर्निशितैः शरैः ।
विव्याध प्रहसन्राजन्राक्षसेन्द्रममर्षणम् ॥१५॥
15. ārṣyaśṛṅgiṁ tato bhīmo navabhirniśitaiḥ śaraiḥ ,
vivyādha prahasanrājanrākṣasendramamarṣaṇam.
15. ārṣyaśṛṅgim tataḥ bhīmaḥ navabhiḥ niśitaiḥ śaraiḥ
vivyādha prahasan rājan rākṣasendram amarṣaṇam
15. tataḥ rājan bhīmaḥ prahasan navabhiḥ niśitaiḥ
śaraiḥ amarṣaṇam ārṣyaśṛṅgim rākṣasendram vivyādha
15. Then, O King, Bhima, laughing, pierced the intolerant king of demons, the son of Ṛṣyaśṛṅga (ārṣyaśṛṅgi), with nine sharp arrows.
तद्रक्षः समरे विद्धं कृत्वा नादं भयावहम् ।
अभ्यद्रवत्ततो भीमं ये च तस्य पदानुगाः ॥१६॥
16. tadrakṣaḥ samare viddhaṁ kṛtvā nādaṁ bhayāvaham ,
abhyadravattato bhīmaṁ ye ca tasya padānugāḥ.
16. tat rakṣaḥ samare viddham kṛtvā nādam bhayāvaham
abhyadravat tataḥ bhīmam ye ca tasya padānugāḥ
16. samare viddham tat rakṣaḥ bhayāvaham nādam kṛtvā
tataḥ bhīmam abhyadravat ca ye tasya padānugāḥ
16. Wounded in battle, that demon (rakṣas), having let out a terrifying roar, then rushed towards Bhima, and those who were his followers also rushed.
स भीमं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः ।
भीमानुगाञ्जघानाशु रथांस्त्रिंशदरिंदमः ।
पुनश्चतुःशतान्हत्वा भीमं विव्याध पत्रिणा ॥१७॥
17. sa bhīmaṁ pañcabhirviddhvā śaraiḥ saṁnataparvabhiḥ ,
bhīmānugāñjaghānāśu rathāṁstriṁśadariṁdamaḥ ,
punaścatuḥśatānhatvā bhīmaṁ vivyādha patriṇā.
17. saḥ bhīmaṃ pañcabhiḥ viddhvā śaraiḥ
saṃnataparvabhiḥ bhīmānugān jaghāna
āśu rathān triṃśat ariṃdamaḥ punaḥ
catuḥśatān hatvā bhīmaṃ vivyādha patriṇā
17. saḥ ariṃdamaḥ pañcabhiḥ saṃnataparvabhiḥ
śaraiḥ bhīmaṃ viddhvā āśu bhīmānugān
triṃśat rathān jaghāna punaḥ
catuḥśatān hatvā bhīmaṃ patriṇā vivyādha
17. That subduer of enemies (Alambuṣa), having pierced Bhīma with five arrows possessing well-jointed shafts, quickly killed thirty charioteers who were Bhīma's followers. Again, having killed four hundred (men), he (Alambuṣa) struck Bhīma with an arrow.
सोऽतिविद्धस्तदा भीमो राक्षसेन महाबलः ।
निषसाद रथोपस्थे मूर्छयाभिपरिप्लुतः ॥१८॥
18. so'tividdhastadā bhīmo rākṣasena mahābalaḥ ,
niṣasāda rathopasthe mūrchayābhipariplutaḥ.
18. saḥ atividdhaḥ tadā bhīmaḥ rākṣasena mahābalaḥ
niṣasāda rathopasthe mūrcchayā abhipariplutaḥ
18. tadā mahābalaḥ bhīmaḥ rākṣasena atividdhaḥ
mūrcchayā abhipariplutaḥ rathopasthe niṣasāda
18. Then, the mighty (mahābala) Bhīma, having been deeply pierced (atividdha) by the demon (rākṣasa), sat down on the platform of his chariot, overwhelmed (abhiparipluta) by unconsciousness (mūrcchā).
प्रतिलभ्य ततः संज्ञां मारुतिः क्रोधमूर्छितः ।
विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम् ।
अलम्बुसं शरैस्तीक्ष्णैरर्दयामास सर्वतः ॥१९॥
19. pratilabhya tataḥ saṁjñāṁ mārutiḥ krodhamūrchitaḥ ,
vikṛṣya kārmukaṁ ghoraṁ bhārasādhanamuttamam ,
alambusaṁ śaraistīkṣṇairardayāmāsa sarvataḥ.
19. pratilabhyā tataḥ saṃjñāṃ mārutiḥ
krodhamūrcchitaḥ vikṛṣya kārmukaṃ
ghoraṃ bhārasādhanam uttamam alambusaṃ
śaraiḥ tīkṣṇaiḥ ardayāmāsa sarvataḥ
19. tataḥ saṃjñāṃ pratilabhyā krodhamūrcchitaḥ
mārutiḥ ghoraṃ bhārasādhanam
uttamam kārmukaṃ vikṛṣya tīkṣṇaiḥ
śaraiḥ sarvataḥ alambusaṃ ardayāmāsa
19. Then, having regained his consciousness (saṃjñā), Bhīma (māruti), overcome by rage (krodhamūrcchita), drew his terrible, excellent bow, which was the means of accomplishing the task (bhārasādhana). He then tormented Alambuṣa from all sides with sharp arrows.
स विद्धो बहुभिर्बाणैर्नीलाञ्जनचयोपमः ।
शुशुभे सर्वतो राजन्प्रदीप्त इव किंशुकः ॥२०॥
20. sa viddho bahubhirbāṇairnīlāñjanacayopamaḥ ,
śuśubhe sarvato rājanpradīpta iva kiṁśukaḥ.
20. saḥ viddhaḥ bahubhiḥ bāṇaiḥ nīlāñjanacayopamaḥ
śuśubhe sarvataḥ rājan pradīptaḥ iva kiṃśukaḥ
20. rājan saḥ bahubhiḥ bāṇaiḥ viddhaḥ nīlāñjanacayopamaḥ
sarvataḥ pradīptaḥ kiṃśukaḥ iva śuśubhe
20. That (Alambuṣa), O King, pierced by many arrows, and resembling a heap of blue collyrium (nīlāñjanacayopama), shone brightly all over, like a blazing palāśa (kiṃśuka) tree.
स वध्यमानः समरे भीमचापच्युतैः शरैः ।
स्मरन्भ्रातृवधं चैव पाण्डवेन महात्मना ॥२१॥
21. sa vadhyamānaḥ samare bhīmacāpacyutaiḥ śaraiḥ ,
smaranbhrātṛvadhaṁ caiva pāṇḍavena mahātmanā.
21. saḥ vadhyamānaḥ samare bhīmacāpacyutaiḥ śaraiḥ
smaran bhrātṛvadham ca eva pāṇḍavena mahātmanā
21. saḥ samare bhīmacāpacyutaiḥ śaraiḥ vadhyamānaḥ
ca eva mahātmanā pāṇḍavena bhrātṛvadham smaran
21. Being struck in battle by arrows released from Bhīma's bow, he remembered the slaying of his brother by that great-souled (mahātman) Pāṇḍava.
घोरं रूपमथो कृत्वा भीमसेनमभाषत ।
तिष्ठेदानीं रणे पार्थ पश्य मेऽद्य पराक्रमम् ॥२२॥
22. ghoraṁ rūpamatho kṛtvā bhīmasenamabhāṣata ,
tiṣṭhedānīṁ raṇe pārtha paśya me'dya parākramam.
22. ghoram rūpam atha u kṛtvā bhīmasenam abhāṣata
tiṣṭha idānīm raṇe pārtha paśya me adya parākramam
22. atha u ghoram rūpam kṛtvā bhīmasenam abhāṣata
pārtha idānīm raṇe tiṣṭha adya me parākramam paśya
22. Then, having assumed a terrible form, he spoke to Bhīmasena: "Stop now in battle, O Pārtha! Behold my prowess today!"
बको नाम सुदुर्बुद्धे राक्षसप्रवरो बली ।
परोक्षं मम तद्वृत्तं यद्भ्राता मे हतस्त्वया ॥२३॥
23. bako nāma sudurbuddhe rākṣasapravaro balī ,
parokṣaṁ mama tadvṛttaṁ yadbhrātā me hatastvayā.
23. bakaḥ nāma sudurbuddhe rākṣasapravaraḥ balī
parokṣam mama tat vṛttam yat bhrātā me hataḥ tvayā
23. sudurbuddhe bakaḥ nāma balī rākṣasapravaraḥ
me bhrātā tvayā mama parokṣam yat tat vṛttam
23. O wicked-minded one! That event, that my brother, the mighty chief of rākṣasas named Baka, was killed by you in my absence—
एवमुक्त्वा ततो भीममन्तर्धानगतस्तदा ।
महाता शरवर्षेण भृशं तं समवाकिरत् ॥२४॥
24. evamuktvā tato bhīmamantardhānagatastadā ,
mahātā śaravarṣeṇa bhṛśaṁ taṁ samavākirat.
24. evam uktvā tataḥ bhīmam antardhānagataḥ tadā
mahatā śaravarṣeṇa bhṛśam tam samavākirat
24. evam uktvā tataḥ tadā antardhānagataḥ mahatā
śaravarṣeṇa bhīmam tam bhṛśam samavākirat
24. Having spoken thus, he then, becoming invisible at that moment, greatly assailed Bhīma with a vast shower of arrows.
भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा ।
आकाशं पूरयामास शरैः संनतपर्वभिः ॥२५॥
25. bhīmastu samare rājannadṛśye rākṣase tadā ,
ākāśaṁ pūrayāmāsa śaraiḥ saṁnataparvabhiḥ.
25. bhīmaḥ tu samare rājan adṛśye rākṣase tadā
ākāśam pūrayāmāsa śaraiḥ sannataparvabhiḥ
25. rājan tadā samare adṛśye rākṣase bhīmaḥ
śaraiḥ sannataparvabhiḥ ākāśam pūrayāmāsa
25. O king, when that demon became invisible in battle, Bhima then filled the sky with arrows that had bent shafts.
स वध्यमानो भीमेन निमेषाद्रथमास्थितः ।
जगाम धरणीं क्षुद्रः खं चैव सहसागमत् ॥२६॥
26. sa vadhyamāno bhīmena nimeṣādrathamāsthitaḥ ,
jagāma dharaṇīṁ kṣudraḥ khaṁ caiva sahasāgamat.
26. saḥ vadhyamānaḥ bhīmena nimeṣāt ratham āsthitaḥ
jagāma dharaṇīm kṣudraḥ kham ca eva sahasā agamat
26. bhīmena vadhyamānaḥ saḥ kṣudraḥ nimeṣāt ratham
āsthitaḥ dharaṇīm jagāma ca eva sahasā kham agamat
26. That vile demon, being struck by Bhima, instantly mounted his chariot, then went down to the earth, and suddenly ascended into the sky.
उच्चावचानि रूपाणि चकार सुबहूनि च ।
उच्चावचास्तथा वाचो व्याजहार समन्ततः ॥२७॥
27. uccāvacāni rūpāṇi cakāra subahūni ca ,
uccāvacāstathā vāco vyājahāra samantataḥ.
27. uccāvacāni rūpāṇi cakāra subahūni ca
uccāvacāḥ tathā vācaḥ vyājahāra samantataḥ
27. (saḥ) subahūni ca uccāvacāni rūpāṇi cakāra
tathā ca samantataḥ uccāvacāḥ vācaḥ vyājahāra
27. He assumed very many and various forms, and similarly, he uttered various cries all around.
तेन पाण्डवसैन्यानां मृदिता युधि वारणाः ।
हयाश्च बहवो राजन्पत्तयश्च तथा पुनः ।
रथेभ्यो रथिनः पेतुस्तस्य नुन्नाः स्म सायकैः ॥२८॥
28. tena pāṇḍavasainyānāṁ mṛditā yudhi vāraṇāḥ ,
hayāśca bahavo rājanpattayaśca tathā punaḥ ,
rathebhyo rathinaḥ petustasya nunnāḥ sma sāyakaiḥ.
28. tena pāṇḍavasainyānām mṛditā yudhi
vāraṇāḥ hayāḥ ca bahavaḥ rājan pattayaḥ
ca tathā punaḥ rathebhyoḥ rathinaḥ
petuḥ tasya nunnāḥ sma sāyakaiḥ
28. rājan tena yudhi pāṇḍavasainyānām vāraṇāḥ mṛditāḥ (āsan).
ca bahavaḥ hayāḥ ca pattayaḥ tathā punaḥ (mṛditāḥ āsan).
tasya sāyakaiḥ nunnāḥ rathinaḥ rathebhyoḥ sma petuḥ.
28. O king, by that demon, the elephants of the Pandava armies were crushed in battle. Many horses and foot soldiers were similarly devastated. Moreover, charioteers, struck by his arrows, fell from their chariots.
शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् ।
छत्रहंसां कर्दमिनीं बाहुपन्नगसंकुलाम् ॥२९॥
29. śoṇitodāṁ rathāvartāṁ hastigrāhasamākulām ,
chatrahaṁsāṁ kardaminīṁ bāhupannagasaṁkulām.
29. śoṇitodām rathāvartām hastigrāhasamākulām
chatrahaṃsām kardaminīm bāhupannagasaṃkulām
29. śoṇitodām rathāvartām hastigrāhasamākulām
chatrahaṃsām kardaminīm bāhupannagasaṃkulām
29. It was like a river with blood as its water, chariots as its whirlpools, teeming with elephants like alligators, where umbrellas floated like swans, which was muddy, and was swarming with arms like snakes.
नदीं प्रवर्तयामास रक्षोगणसमाकुलाम् ।
वहन्तीं बहुधा राजंश्चेदिपाञ्चालसृञ्जयान् ॥३०॥
30. nadīṁ pravartayāmāsa rakṣogaṇasamākulām ,
vahantīṁ bahudhā rājaṁścedipāñcālasṛñjayān.
30. nadīm pravartayāmāsa rakṣogaṇasamākulām
vahantīm bahudhā rājan cedipāñcālasṛñjayān
30. rājan nadīm rakṣogaṇasamākulām vahantīm
bahudhā cedipāñcālasṛñjayān pravartayāmāsa
30. O King, he caused a river to flow, which was crowded with hosts of Rākṣasas and carried away the Chedis, Pañcālas, and Sṛñjayas in many ways.
तं तथा समरे राजन्विचरन्तमभीतवत् ।
पाण्डवा भृशसंविग्नाः प्रापश्यंस्तस्य विक्रमम् ॥३१॥
31. taṁ tathā samare rājanvicarantamabhītavat ,
pāṇḍavā bhṛśasaṁvignāḥ prāpaśyaṁstasya vikramam.
31. tam tathā samare rājan vicarantam abhītavat
pāṇḍavāḥ bhṛśasaṃvignāḥ prāpaśyan tasya vikramam
31. rājan,
bhṛśasaṃvignāḥ pāṇḍavāḥ tam tathā samare abhītavat vicarantam tasya vikramam prāpaśyan
31. O King, the Pāṇḍavas, greatly agitated, observed his valor (vikrama) as he moved about fearlessly in battle.
तावकानां तु सैन्यानां प्रहर्षः समजायत ।
वादित्रनिनदश्चोग्रः सुमहाँल्लोमहर्षणः ॥३२॥
32. tāvakānāṁ tu sainyānāṁ praharṣaḥ samajāyata ,
vāditraninadaścograḥ sumahāँllomaharṣaṇaḥ.
32. tāvakānām tu sainyānām praharṣaḥ samajāyata
vāditraninadaḥ ca ugraḥ sumahān lomaharṣaṇaḥ
32. tu tāvakānām sainyānām praharṣaḥ samajāyata
ca ugraḥ sumahān lomaharṣaṇaḥ vāditraninadaḥ
32. However, great joy arose among your armies, accompanied by a fierce, very great, and hair-raising sound of musical instruments.
तं श्रुत्वा निनदं घोरं तव सैन्यस्य पाण्डवः ।
नामृष्यत यथा नागस्तलशब्दं समीरितम् ॥३३॥
33. taṁ śrutvā ninadaṁ ghoraṁ tava sainyasya pāṇḍavaḥ ,
nāmṛṣyata yathā nāgastalaśabdaṁ samīritam.
33. tam śrutvā ninadam ghoram tava sainyasya pāṇḍavaḥ
na amṛṣyata yathā nāgaḥ talaśabdam samīritam
33. pāṇḍavaḥ tava sainyasya tam ghoram ninadam śrutvā
yathā nāgaḥ samīritam talaśabdam na amṛṣyata
33. Having heard that terrible roar from your army, the Pāṇḍava (Arjuna) could not tolerate it, just as a serpent cannot endure a loud slapping sound.
ततः क्रोधाभिताम्राक्षो निर्दहन्निव पावकः ।
संदधे त्वाष्ट्रमस्त्रं स स्वयं त्वष्टेव मारिष ॥३४॥
34. tataḥ krodhābhitāmrākṣo nirdahanniva pāvakaḥ ,
saṁdadhe tvāṣṭramastraṁ sa svayaṁ tvaṣṭeva māriṣa.
34. tataḥ krodha abhitāmrākṣaḥ nirdahan iva pāvakaḥ
samdadhe tvāṣṭram astram sa svayam tvaṣṭā iva māriṣa
34. tataḥ māriṣa sa krodha abhitāmrākṣaḥ pāvakaḥ iva
nirdahan svayam tvaṣṭā iva tvāṣṭram astram samdadhe
34. Then, with his eyes reddened by rage, as if he were a blazing fire, he (Arjuna) himself wielded the Tvaṣṭra weapon, just like Tvaṣṭā, the divine architect, O respected one.
ततः शरसहस्राणि प्रादुरासन्समन्ततः ।
तैः शरैस्तव सैन्यस्य विद्रावः सुमहानभूत् ॥३५॥
35. tataḥ śarasahasrāṇi prādurāsansamantataḥ ,
taiḥ śaraistava sainyasya vidrāvaḥ sumahānabhūt.
35. tataḥ śarasahasrāṇi prādurāsan samantataḥ taiḥ
śaraiḥ tava sainyasya vidrāvaḥ sumahān abhūt
35. tataḥ śarasahasrāṇi samantataḥ prādurāsan taiḥ
śaraiḥ tava sainyasya sumahān vidrāvaḥ abhūt
35. Then, thousands of arrows manifested from all directions. By those arrows, a massive rout of your army took place.
तदस्त्रं प्रेषितं तेन भीमसेनेन संयुगे ।
राक्षसस्य महामायां हत्वा राक्षसमार्दयत् ॥३६॥
36. tadastraṁ preṣitaṁ tena bhīmasenena saṁyuge ,
rākṣasasya mahāmāyāṁ hatvā rākṣasamārdayat.
36. tat astram preṣitam tena bhīmasenena saṃyuge
rākṣasasya mahāmāyām hatvā rākṣasam ārdayat
36. saṃyuge tena bhīmasenena preṣitam tat astram
rākṣasasya mahāmāyām hatvā rākṣasam ārdayat
36. That weapon, dispatched by Bhīmasena in battle, destroyed the great illusion (māyā) of the Rākṣasa and then tormented the Rākṣasa.
स वध्यमानो बहुधा भीमसेनेन राक्षसः ।
संत्यज्य संयुगे भीमं द्रोणानीकमुपाद्रवत् ॥३७॥
37. sa vadhyamāno bahudhā bhīmasenena rākṣasaḥ ,
saṁtyajya saṁyuge bhīmaṁ droṇānīkamupādravat.
37. sa vadhyamānaḥ bahudhā bhīmasenena rākṣasaḥ
saṃtyajya saṃyuge bhīmaṃ droṇānīkaṃ upādravat
37. sa rākṣasaḥ bhīmasenena bahudhā vadhyamānaḥ
saṃyuge bhīmaṃ saṃtyajya droṇānīkaṃ upādravat
37. That demon, being continuously struck in many ways by Bhimasena, abandoned Bhima in battle and rushed towards Drona's army.
तस्मिंस्तु निर्जिते राजन्राक्षसेन्द्रे महात्मना ।
अनादयन्सिंहनादैः पाण्डवाः सर्वतोदिशम् ॥३८॥
38. tasmiṁstu nirjite rājanrākṣasendre mahātmanā ,
anādayansiṁhanādaiḥ pāṇḍavāḥ sarvatodiśam.
38. tasmin tu nirjite rājan rākṣasendre mahātmanā
anādayan siṃhanādaiḥ pāṇḍavāḥ sarvatodiśam
38. rājan mahātmanā tasmin rākṣasendre nirjite
pāṇḍavāḥ sarvatodiśam siṃhanādaiḥ anādayan
38. But, O King, when that chief of demons was defeated by the great-souled one, the Pāṇḍavas roared with lion-like roars in all directions.
अपूजयन्मारुतिं च संहृष्टास्ते महाबलम् ।
प्रह्रादं समरे जित्वा यथा शक्रं मरुद्गणाः ॥३९॥
39. apūjayanmārutiṁ ca saṁhṛṣṭāste mahābalam ,
prahrādaṁ samare jitvā yathā śakraṁ marudgaṇāḥ.
39. apūjayan mārutiṃ ca saṃhṛṣṭāḥ te mahābalaṃ
prahrādaṃ samare jitvā yathā śakraṃ marudgaṇāḥ
39. ca te saṃhṛṣṭāḥ mahābalaṃ mārutiṃ apūjayan
yathā marudgaṇāḥ samare prahrādaṃ jitvā śakraṃ
39. And they, greatly delighted, honored the mighty Maruti (Bhima), just as the hosts of Maruts, having conquered Prahlada in battle, honor Indra.