Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-4, chapter-53

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
अर्जुन उवाच ।
यत्रैषा काञ्चनी वेदी प्रदीप्ताग्निशिखोपमा ।
उच्छ्रिता काञ्चने दण्डे पताकाभिरलंकृता ।
तत्र मां वह भद्रं ते द्रोणानीकाय मारिष ॥१॥
1. arjuna uvāca ,
yatraiṣā kāñcanī vedī pradīptāgniśikhopamā ,
ucchritā kāñcane daṇḍe patākābhiralaṁkṛtā ,
tatra māṁ vaha bhadraṁ te droṇānīkāya māriṣa.
1. arjuna uvāca | yatra eṣā kāñcanī vedī
pradīptaagniśikhopamā | ucchritā
kāñcane daṇḍe patākābhiḥ alaṃkṛtā | tatra
mām vaha bhadram te droṇānīkāya māriṣa
1. Arjuna said: "O venerable one, carry me to Drona's army where this golden altar, resembling a blazing fire-flame, is raised on a golden staff and adorned with banners. May good fortune be with you."
अश्वाः शोणाः प्रकाशन्ते बृहन्तश्चारुवाहिनः ।
स्निग्धविद्रुमसंकाशास्ताम्रास्याः प्रियदर्शनाः ।
युक्ता रथवरे यस्य सर्वशिक्षाविशारदाः ॥२॥
2. aśvāḥ śoṇāḥ prakāśante bṛhantaścāruvāhinaḥ ,
snigdhavidrumasaṁkāśāstāmrāsyāḥ priyadarśanāḥ ,
yuktā rathavare yasya sarvaśikṣāviśāradāḥ.
2. aśvāḥ śoṇāḥ prakāśante bṛhantaḥ ca
cāruvāhinaḥ | snigdhavidrumasaṃkāśāḥ
tāmrasyāḥ priyadarśanāḥ | yuktāḥ
rathavare yasya sarvaśikṣāviśāradāḥ
2. Whose (Drona's) excellent chariot is yoked with large, red, beautifully-pulling horses that shine, are smooth like coral, have coppery mouths, are pleasant to behold, and are skilled in all kinds of training.
दीर्घबाहुर्महातेजा बलरूपसमन्वितः ।
सर्वलोकेषु विख्यातो भारद्वाजः प्रतापवान् ॥३॥
3. dīrghabāhurmahātejā balarūpasamanvitaḥ ,
sarvalokeṣu vikhyāto bhāradvājaḥ pratāpavān.
3. dīrghabāhuḥ mahātejāḥ balarūpasamanvitaḥ |
sarvalokeṣu vikhyātaḥ bhāradvājaḥ pratāpavān
3. He, the long-armed, greatly radiant, endowed with strength and beauty, is the famous Bharadvaja, majestic throughout all worlds.
बुद्ध्या तुल्यो ह्युशनसा बृहस्पतिसमो नये ।
वेदास्तथैव चत्वारो ब्रह्मचर्यं तथैव च ॥४॥
4. buddhyā tulyo hyuśanasā bṛhaspatisamo naye ,
vedāstathaiva catvāro brahmacaryaṁ tathaiva ca.
4. buddhyā tulyaḥ hi uśanasā bṛhaspatisamaḥ naye |
vedāḥ tathā eva catvāraḥ brahmacaryam tathā eva ca
4. Indeed, he is equal in intellect to Uśanas and like Bṛhaspati in policy. Moreover, he has mastered the four Vedas and also practiced celibacy (brahmacarya).
ससंहाराणि दिव्यानि सर्वाण्यस्त्राणि मारिष ।
धनुर्वेदश्च कार्त्स्न्येन यस्मिन्नित्यं प्रतिष्ठितः ॥५॥
5. sasaṁhārāṇi divyāni sarvāṇyastrāṇi māriṣa ,
dhanurvedaśca kārtsnyena yasminnityaṁ pratiṣṭhitaḥ.
5. saṃsaṃhārāṇi divyāni sarvāṇi astrāṇi māriṣa
dhanurvedaḥ ca kārtsnyena yasmin nityam pratiṣṭhitaḥ
5. O venerable one, in him are all divine weapons along with their powers of withdrawal, and the entire science of archery is always established.
क्षमा दमश्च सत्यं च आनृशंस्यमथार्जवम् ।
एते चान्ये च बहवो गुणा यस्मिन्द्विजोत्तमे ॥६॥
6. kṣamā damaśca satyaṁ ca ānṛśaṁsyamathārjavam ,
ete cānye ca bahavo guṇā yasmindvijottame.
6. kṣamā damaḥ ca satyam ca ānṛśaṃsyam atha ārjavam
ete ca anye ca bahavaḥ guṇāḥ yasmin dvijottame
6. Forgiveness, self-control, truthfulness, compassion, and straightforwardness - these and many other qualities reside in that best of Brahmins.
तेनाहं योद्धुमिच्छामि महाभागेन संयुगे ।
तस्मात्त्वं प्रापयाचार्यं क्षिप्रमुत्तर वाहय ॥७॥
7. tenāhaṁ yoddhumicchāmi mahābhāgena saṁyuge ,
tasmāttvaṁ prāpayācāryaṁ kṣipramuttara vāhaya.
7. tena aham yoddhum icchāmi mahābhāgena saṃyuge
tasmāt tvam prāpaya ācāryam kṣipram uttara vāhaya
7. I desire to fight with that illustrious one in battle. Therefore, O Uttara, quickly take me to the preceptor! Drive [the chariot]!
वैशंपायन उवाच ।
अर्जुनेनैवमुक्तस्तु वैराटिर्हेमभूषितान् ।
चोदयामास तानश्वान्भारद्वाजरथं प्रति ॥८॥
8. vaiśaṁpāyana uvāca ,
arjunenaivamuktastu vairāṭirhemabhūṣitān ,
codayāmāsa tānaśvānbhāradvājarathaṁ prati.
8. vaiśaṃpāyanaḥ uvāca arjunena evam uktaḥ tu vairāṭiḥ
hemabhūṣitān codayāmāsa tān aśvān bhāradvājaratham prati
8. Vaiśampāyana said: Thus addressed by Arjuna, Uttara, the son of Virāṭa, urged those gold-adorned horses towards the chariot of Bhāradvāja.
तमापतन्तं वेगेन पाण्डवं रथिनां वरम् ।
द्रोणः प्रत्युद्ययौ पार्थं मत्तो मत्तमिव द्विपम् ॥९॥
9. tamāpatantaṁ vegena pāṇḍavaṁ rathināṁ varam ,
droṇaḥ pratyudyayau pārthaṁ matto mattamiva dvipam.
9. tam āpatantam vegena pāṇḍavam rathinām varam droṇaḥ
pratyudyayau pārtham mattaḥ mattam iva dvipam
9. Drona advanced to meet that Pandava, the foremost of charioteers, who was swiftly approaching, just as one enraged elephant charges towards another enraged elephant.
ततः प्राध्मापयच्छङ्खं भेरीशतनिनादितम् ।
प्रचुक्षुभे बलं सर्वमुद्धूत इव सागरः ॥१०॥
10. tataḥ prādhmāpayacchaṅkhaṁ bherīśatanināditam ,
pracukṣubhe balaṁ sarvamuddhūta iva sāgaraḥ.
10. tataḥ prādhmāpayat śaṅkhaṃ bherīśatanināditam
pracukṣubhe balaṃ sarvam uddhūtaḥ iva sāgaraḥ
10. Then he blew the conch, which resounded with the sound of hundreds of drums. The entire army was greatly agitated, like a stirred-up ocean.
अथ शोणान्सदश्वांस्तान्हंसवर्णैर्मनोजवैः ।
मिश्रितान्समरे दृष्ट्वा व्यस्मयन्त रणे जनाः ॥११॥
11. atha śoṇānsadaśvāṁstānhaṁsavarṇairmanojavaiḥ ,
miśritānsamare dṛṣṭvā vyasmayanta raṇe janāḥ.
11. atha śoṇān sadaśvān tān haṃsavarṇaiḥ manojavaiḥ
miśritān samare dṛṣṭvā vyasmayanta raṇe janāḥ
11. Then, seeing those reddish-brown excellent horses mingled with the mind-swift, swan-colored ones on the battlefield, people were astonished in the conflict.
तौ रथौ वीर्यसंपन्नौ दृष्ट्वा संग्राममूर्धनि ।
आचार्यशिष्यावजितौ कृतविद्यौ मनस्विनौ ॥१२॥
12. tau rathau vīryasaṁpannau dṛṣṭvā saṁgrāmamūrdhani ,
ācāryaśiṣyāvajitau kṛtavidyau manasvinau.
12. tau rathau vīryasaṃpannau dṛṣṭvā saṃgrāmamūrdhani
ācāryaśiṣyau ajitau kṛtavidyau manasvinau
12. Having seen those two chariots, both endowed with valor, at the forefront of battle, (belonging to) the unconquered teacher and disciple, who were accomplished in knowledge and high-minded.
समाश्लिष्टौ तदान्योन्यं द्रोणपार्थौ महाबलौ ।
दृष्ट्वा प्राकम्पत मुहुर्भरतानां महद्बलम् ॥१३॥
13. samāśliṣṭau tadānyonyaṁ droṇapārthau mahābalau ,
dṛṣṭvā prākampata muhurbharatānāṁ mahadbalam.
13. samāśliṣṭau tadā anyonyam droṇapārthau mahābalau
dṛṣṭvā prākampata muhuḥ bharatānām mahadbalam
13. Then, seeing the mighty Droṇa and Arjuna (Pārtha) embracing each other, the great army (mahā-balam) of the Bhāratas trembled repeatedly.
हर्षयुक्तस्तथा पार्थः प्रहसन्निव वीर्यवान् ।
रथं रथेन द्रोणस्य समासाद्य महारथः ॥१४॥
14. harṣayuktastathā pārthaḥ prahasanniva vīryavān ,
rathaṁ rathena droṇasya samāsādya mahārathaḥ.
14. harṣayuktaḥ tathā pārthaḥ prahasan iva vīryavān
ratham rathena droṇasya samāsādya mahārathaḥ
14. The valiant Arjuna (Pārtha), filled with joy and as if laughing, then, being a great warrior (mahāratha), approached Droṇa's chariot with his own chariot.
अभिवाद्य महाबाहुः सान्त्वपूर्वमिदं वचः ।
उवाच श्लक्ष्णया वाचा कौन्तेयः परवीरहा ॥१५॥
15. abhivādya mahābāhuḥ sāntvapūrvamidaṁ vacaḥ ,
uvāca ślakṣṇayā vācā kaunteyaḥ paravīrahā.
15. abhivādya mahābāhuḥ sāntvapūrvam idam vacaḥ
uvāca ślakṣṇayā vācā kaunteyaḥ paravīrahā
15. Having paid his respects, the mighty-armed Arjuna (Kaunteya), the slayer of hostile heroes, spoke these conciliatory words with a gentle voice.
उषिताः स्म वने वासं प्रतिकर्म चिकीर्षवः ।
कोपं नार्हसि नः कर्तुं सदा समरदुर्जय ॥१६॥
16. uṣitāḥ sma vane vāsaṁ pratikarma cikīrṣavaḥ ,
kopaṁ nārhasi naḥ kartuṁ sadā samaradurjaya.
16. uṣitāḥ sma vane vāsam pratikarma cikīrṣavaḥ
kopam na arhasi naḥ kartum sadā samaradurjaya
16. We have fulfilled our residence in the forest, desiring to take revenge. You, who are ever unconquerable in battle, ought not to direct your anger towards us.
अहं तु प्रहृते पूर्वं प्रहरिष्यामि तेऽनघ ।
इति मे वर्तते बुद्धिस्तद्भवान्कर्तुमर्हति ॥१७॥
17. ahaṁ tu prahṛte pūrvaṁ prahariṣyāmi te'nagha ,
iti me vartate buddhistadbhavānkartumarhati.
17. ahaṃ tu prahṛte pūrvaṃ prahariṣyāmi te anagha
iti me vartate buddhiḥ tat bhavān kartum arhati
17. O sinless one, if I am struck first, I will certainly retaliate against you. This is my firm resolve, and you should act upon it.
ततोऽस्मै प्राहिणोद्द्रोणः शरानधिकविंशतिम् ।
अप्राप्तांश्चैव तान्पार्थश्चिच्छेद कृतहस्तवत् ॥१८॥
18. tato'smai prāhiṇoddroṇaḥ śarānadhikaviṁśatim ,
aprāptāṁścaiva tānpārthaściccheda kṛtahastavat.
18. tataḥ asmai prāhiṇot droṇaḥ śarān adhikaviṃśatim
aprāptān ca eva tān pārthaḥ ciccheda kṛtahastavat
18. Thereupon, Drona discharged more than twenty arrows at him. But Arjuna, with the skill of a practiced hand, intercepted and cut them all down before they could reach their target.
ततः शरसहस्रेण रथं पार्थस्य वीर्यवान् ।
अवाकिरत्ततो द्रोणः शीघ्रमस्त्रं विदर्शयन् ॥१९॥
19. tataḥ śarasahasreṇa rathaṁ pārthasya vīryavān ,
avākirattato droṇaḥ śīghramastraṁ vidarśayan.
19. tataḥ śarasahasreṇa rathaṃ pārthasya vīryavān
avākirat tataḥ droṇaḥ śīghram astraṃ vidarśayan
19. Then, the powerful Drona, swiftly demonstrating his skill in weaponry, showered Arjuna's chariot with a thousand arrows.
एवं प्रववृते युद्धं भारद्वाजकिरीटिनोः ।
समं विमुञ्चतोः संख्ये विशिखान्दीप्ततेजसः ॥२०॥
20. evaṁ pravavṛte yuddhaṁ bhāradvājakirīṭinoḥ ,
samaṁ vimuñcatoḥ saṁkhye viśikhāndīptatejasaḥ.
20. evaṃ pravavṛte yuddhaṃ bhāradvājakiṛīṭinoḥ
samam vimuñcatoḥ saṃkhye viśikhān dīptatejasaḥ
20. Thus began the battle between Drona (the son of Bharadvāja) and Arjuna (the crowned one), as both, with equal prowess, unleashed arrows of blazing splendor in the combat.
तावुभौ ख्यातकर्माणावुभौ वायुसमौ जवे ।
उभौ दिव्यास्त्रविदुषावुभावुत्तमतेजसौ ।
क्षिपन्तौ शरजालानि मोहयामासतुर्नृपान् ॥२१॥
21. tāvubhau khyātakarmāṇāvubhau vāyusamau jave ,
ubhau divyāstraviduṣāvubhāvuttamatejasau ,
kṣipantau śarajālāni mohayāmāsaturnṛpān.
21. tāu ubhau khyātakarmāṇau ubhau
vāyusamau jave ubhau divyāstraviduṣau
ubhāu uttamatejasau kṣipantau
śarajālāni mohayāmāsatuḥ nṛpān
21. Both of them, renowned for their deeds, were equal to the wind in speed. Both were experts in divine weapons and possessed excellent prowess. As they hurled showers of arrows, they bewildered the kings.
व्यस्मयन्त ततो योधाः सर्वे तत्र समागताः ।
शरान्विसृजतोस्तूर्णं साधु साध्विति पूजयन् ॥२२॥
22. vyasmayanta tato yodhāḥ sarve tatra samāgatāḥ ,
śarānvisṛjatostūrṇaṁ sādhu sādhviti pūjayan.
22. vyasmayanta tataḥ yodhāḥ sarve tatra samāgatāḥ
śarān visṛjataḥ tūrṇam sādhu sādhu iti pūjayan
22. All the warriors assembled there were then amazed. They praised the two, saying "Excellent! Excellent!" as they quickly released arrows.
द्रोणं हि समरे कोऽन्यो योद्धुमर्हति फल्गुनात् ।
रौद्रः क्षत्रियधर्मोऽयं गुरुणा यदयुध्यत ।
इत्यब्रुवञ्जनास्तत्र संग्रामशिरसि स्थिताः ॥२३॥
23. droṇaṁ hi samare ko'nyo yoddhumarhati phalgunāt ,
raudraḥ kṣatriyadharmo'yaṁ guruṇā yadayudhyata ,
ityabruvañjanāstatra saṁgrāmaśirasi sthitāḥ.
23. droṇam hi samare kaḥ anyaḥ yoddhum
arhati phalgunāt raudraḥ kṣatriyadharmaḥ
ayam guruṇā yat ayudhyata iti abruvan
janāḥ tatra saṃgrāmaśirasi sthitāḥ
23. "Indeed, who else in battle is capable of fighting Drona apart from Arjuna? This is a fierce duty (dharma) for a warrior (kṣatriya), that one should fight one's preceptor (guru)." Thus spoke the people stationed there at the forefront of the battle.
वीरौ तावपि संरब्धौ संनिकृष्टौ महारथौ ।
छादयेतां शरव्रातैरन्योन्यमपराजितौ ॥२४॥
24. vīrau tāvapi saṁrabdhau saṁnikṛṣṭau mahārathau ,
chādayetāṁ śaravrātairanyonyamaparājitau.
24. vīrau tāu api saṃrabdhau saṃnikṛṣṭau mahārathau
chādayetām śaravrātaiḥ anyonyam aparājitau
24. Even those two enraged heroes, those great charioteers who had approached each other, covered one another with multitudes of arrows, both remaining undefeated.
विस्फार्य सुमहच्चापं हेमपृष्ठं दुरासदम् ।
संरब्धोऽथ भरद्वाजः फल्गुनं प्रत्ययुध्यत ॥२५॥
25. visphārya sumahaccāpaṁ hemapṛṣṭhaṁ durāsadam ,
saṁrabdho'tha bharadvājaḥ phalgunaṁ pratyayudhyata.
25. visphārya sumahat cāpam hemapṛṣṭham durāsadam
saṃrabdhaḥ atha bharadvājaḥ phalgunaṃ prati ayudhyata
25. Then, Bharadvaja, enraged, stretched his very great, gold-backed, formidable bow and fought against Arjuna.
स सायकमयैर्जालैरर्जुनस्य रथं प्रति ।
भानुमद्भिः शिलाधौतैर्भानोः प्रच्छादयत्प्रभाम् ॥२६॥
26. sa sāyakamayairjālairarjunasya rathaṁ prati ,
bhānumadbhiḥ śilādhautairbhānoḥ pracchādayatprabhām.
26. saḥ sāyakamayaiḥ jālaiḥ arjunasya ratham prati
bhānumadbhiḥ śilādhautaiḥ bhānoḥ pracchādayat prabhām
26. He obscured the splendor of the sun with radiant, stone-polished nets of arrows directed at Arjuna's chariot.
पार्थं च स महाबाहुर्महावेगैर्महारथः ।
विव्याध निशितैर्बाणैर्मेघो वृष्ट्येव पर्वतम् ॥२७॥
27. pārthaṁ ca sa mahābāhurmahāvegairmahārathaḥ ,
vivyādha niśitairbāṇairmegho vṛṣṭyeva parvatam.
27. pārtham ca saḥ mahābāhuḥ mahāvegaiḥ mahārathaḥ
vivyādha niśitaiḥ bāṇaiḥ meghaḥ vṛṣṭyā iva parvatam
27. And that mighty-armed, great warrior, with sharp arrows and great force, pierced Arjuna, just as a cloud showers a mountain with rain.
तथैव दिव्यं गाण्डीवं धनुरादाय पाण्डवः ।
शत्रुघ्नं वेगवद्धृष्टो भारसाधनमुत्तमम् ।
विससर्ज शरांश्चित्रान्सुवर्णविकृतान्बहून् ॥२८॥
28. tathaiva divyaṁ gāṇḍīvaṁ dhanurādāya pāṇḍavaḥ ,
śatrughnaṁ vegavaddhṛṣṭo bhārasādhanamuttamam ,
visasarja śarāṁścitrānsuvarṇavikṛtānbahūn.
28. tathā eva divyam gāṇḍīvam dhanuḥ
ādāya pāṇḍavaḥ śatrughnam vegavat
dhṛṣṭaḥ bhārasādhanam uttamam visasarja
śarān citrān suvarṇavikṛtān bahūn
28. In the same way, the emboldened son of Pandu (Arjuna), taking up his divine Gandiva bow - which was foe-slaying, swift, excellent, and capable of accomplishing great tasks - discharged many variegated arrows adorned with gold.
नाशयञ्शरवर्षाणि भारद्वाजस्य वीर्यवान् ।
तूर्णं चापविनिर्मुक्तैस्तदद्भुतमिवाभवत् ॥२९॥
29. nāśayañśaravarṣāṇi bhāradvājasya vīryavān ,
tūrṇaṁ cāpavinirmuktaistadadbhutamivābhavat.
29. nāśayan śaravarṣāṇi bhāradvājasya vīryavān
tūrṇam cāpavinirmuktaiḥ tat adbhutam iva abhavat
29. The valorous one (Arjuna), swiftly destroying Dronācārya's showers of arrows with those released from his own bow, it was truly astonishing.
स रथेन चरन्पार्थः प्रेक्षणीयो धनंजयः ।
युगपद्दिक्षु सर्वासु सर्वशस्त्राण्यदर्शयत् ॥३०॥
30. sa rathena caranpārthaḥ prekṣaṇīyo dhanaṁjayaḥ ,
yugapaddikṣu sarvāsu sarvaśastrāṇyadarśayat.
30. sa rathena caran pārthaḥ prekṣaṇīyaḥ dhanañjayaḥ
yugapat dikṣu sarvāsu sarvaśastrāṇi adarśayat
30. That admirable Pārtha (Arjuna), Dhanañjaya, moving in his chariot, simultaneously displayed all types of weapons in all directions.
एकच्छायमिवाकाशं बाणैश्चक्रे समन्ततः ।
नादृश्यत तदा द्रोणो नीहारेणेव संवृतः ॥३१॥
31. ekacchāyamivākāśaṁ bāṇaiścakre samantataḥ ,
nādṛśyata tadā droṇo nīhāreṇeva saṁvṛtaḥ.
31. ekacchāyam iva ākāśam bāṇaiḥ cakre samantataḥ
na adṛśyata tadā droṇaḥ nīhāreṇa iva saṃvṛtaḥ
31. With arrows, he made the entire sky uniformly covered, as if it had a single shade. Then, Drona was no longer visible, as if enveloped by a dense fog.
तस्याभवत्तदा रूपं संवृतस्य शरोत्तमैः ।
जाज्वल्यमानस्य यथा पर्वतस्येव सर्वतः ॥३२॥
32. tasyābhavattadā rūpaṁ saṁvṛtasya śarottamaiḥ ,
jājvalyamānasya yathā parvatasyeva sarvataḥ.
32. tasya abhavat tadā rūpam saṃvṛtasya śarottamaiḥ
jājvalyamānasya yathā parvatasya iva sarvataḥ
32. Then, Drona's form, (though) covered by excellent arrows, became radiant, just like a blazing mountain (shining) on all sides.
दृष्ट्वा तु पार्थस्य रणे शरैः स्वरथमावृतम् ।
स विस्फार्य धनुश्चित्रं मेघस्तनितनिस्वनम् ॥३३॥
33. dṛṣṭvā tu pārthasya raṇe śaraiḥ svarathamāvṛtam ,
sa visphārya dhanuścitraṁ meghastanitanisvanam.
33. dṛṣṭvā tu pārthasya raṇe śaraiḥ svaratham āvṛtam
saḥ visphārya dhanuḥ citram meghastanitanisvanam
33. Having seen Pārtha's chariot covered with arrows in battle, he (Droṇa) then stretched his wondrous bow, which resonated with a thunderous roar.
अग्निचक्रोपमं घोरं विकर्षन्परमायुधम् ।
व्यशातयच्छरांस्तांस्तु द्रोणः समितिशोभनः ।
महानभूत्ततः शब्दो वंशानामिव दह्यताम् ॥३४॥
34. agnicakropamaṁ ghoraṁ vikarṣanparamāyudham ,
vyaśātayaccharāṁstāṁstu droṇaḥ samitiśobhanaḥ ,
mahānabhūttataḥ śabdo vaṁśānāmiva dahyatām.
34. agnicakropamam ghoram vikarṣan
paramāyudham vyaśātayat śarān tān tu
droṇaḥ samitiśobhanaḥ mahān abhūt
tataḥ śabdaḥ vaṃśānām iva dahyatām
34. Drawing back that terrible, supreme weapon, which resembled a wheel of fire, Droṇa, who shone gloriously in battle, shattered those arrows. Then, a great sound arose, like that of burning bamboos.
जाम्बूनदमयैः पुङ्खैश्चित्रचापवरातिगैः ।
प्राच्छादयदमेयात्मा दिशः सूर्यस्य च प्रभाम् ॥३५॥
35. jāmbūnadamayaiḥ puṅkhaiścitracāpavarātigaiḥ ,
prācchādayadameyātmā diśaḥ sūryasya ca prabhām.
35. jāmbūnadamayaiḥ puṅkhaiḥ citracāpavarātigaiḥ
prācchādayat ameyātmā diśaḥ sūryasya ca prabhām
35. That one of boundless spirit (ātman) then covered the directions and the sun's splendor with golden-shafted arrows that flew exceptionally far from his wondrous, excellent bow.
ततः कनकपुङ्खानां शराणां नतपर्वणाम् ।
वियच्चराणां वियति दृश्यन्ते बहुशः प्रजाः ॥३६॥
36. tataḥ kanakapuṅkhānāṁ śarāṇāṁ nataparvaṇām ,
viyaccarāṇāṁ viyati dṛśyante bahuśaḥ prajāḥ.
36. tataḥ kanakapuṅkhānām śarāṇām nataparvaṇām
viyaccarāṇām viyati dṛśyante bahuśaḥ prajāḥ
36. Then, in the sky, countless multitudes of golden-shafted arrows, with well-notched ends and traversing the atmosphere, were seen.
द्रोणस्य पुङ्खसक्ताश्च प्रभवन्तः शरासनात् ।
एको दीर्घ इवादृश्यदाकाशे संहतः शरः ॥३७॥
37. droṇasya puṅkhasaktāśca prabhavantaḥ śarāsanāt ,
eko dīrgha ivādṛśyadākāśe saṁhataḥ śaraḥ.
37. droṇasya puṅkhasaktāḥ ca prabhavantaḥ śarāsanāt
ekaḥ dīrghaḥ iva adṛśyat ākāśe saṃhataḥ śaraḥ
37. Drona's arrows, which were fixed to the string by their feathered ends and issued from his bow, appeared in the sky as if they were a single, long, dense arrow.
एवं तौ स्वर्णविकृतान्विमुञ्चन्तौ महाशरान् ।
आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः ॥३८॥
38. evaṁ tau svarṇavikṛtānvimuñcantau mahāśarān ,
ākāśaṁ saṁvṛtaṁ vīrāvulkābhiriva cakratuḥ.
38. evaṃ tau svarṇavikṛtān vimuñcantau mahāśarān
ākāśaṃ saṃvṛtaṃ vīrau ulkābhiḥ iva cakratuḥ
38. Thus, those two heroes, releasing great arrows adorned with gold, made the sky covered as if with meteors.
शरास्तयोश्च विबभुः कङ्कबर्हिणवाससः ।
पङ्क्त्यः शरदि खस्थानां हंसानां चरतामिव ॥३९॥
39. śarāstayośca vibabhuḥ kaṅkabarhiṇavāsasaḥ ,
paṅktyaḥ śaradi khasthānāṁ haṁsānāṁ caratāmiva.
39. śarāḥ tayoḥ ca vibabhuḥ kaṅkabarhiṇavāsasaḥ
paṅktayaḥ śaradi khasthānāṃ haṃsānāṃ caratām iva
39. And the arrows of those two, which had vulture and peacock feathers, shone like lines of swans flying in the autumn sky.
युद्धं समभवत्तत्र सुसंरब्धं महात्मनोः ।
द्रोणपाण्डवयोर्घोरं वृत्रवासवयोरिव ॥४०॥
40. yuddhaṁ samabhavattatra susaṁrabdhaṁ mahātmanoḥ ,
droṇapāṇḍavayorghoraṁ vṛtravāsavayoriva.
40. yuddhaṃ samabhavat tatra susaṃrabdhaṃ mahātmanoḥ
droṇapāṇḍavayoḥ ghoraṃ vṛtravāsavayoḥ iva
40. There, a fierce and terrible battle erupted between the two great souls, Drona and the Pandava (Arjuna), just like the one between Vritra and Vasava (Indra).
तौ गजाविव चासाद्य विषाणाग्रैः परस्परम् ।
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥४१॥
41. tau gajāviva cāsādya viṣāṇāgraiḥ parasparam ,
śaraiḥ pūrṇāyatotsṛṣṭairanyonyamabhijaghnatuḥ.
41. tau gajau iva ca āsādya viṣāṇāgraiḥ parasparam
śaraiḥ pūrṇāyatotsṛṣṭaiḥ anyonyam abhijaghnatuḥ
41. They attacked each other, like two elephants striking with the tips of their tusks, and assailed each other with arrows shot after being drawn to their full extent.
तौ व्यवाहरतां शूरौ संरब्धौ रणशोभिनौ ।
उदीरयन्तौ समरे दिव्यान्यस्त्राणि भागशः ॥४२॥
42. tau vyavāharatāṁ śūrau saṁrabdhau raṇaśobhinau ,
udīrayantau samare divyānyastrāṇi bhāgaśaḥ.
42. tau vyavāharatām śūrau saṃrabdhau raṇaśobhinau
udīrayantau samare divyāni astrāṇi bhāgaśaḥ
42. Those two heroes, enraged and glorious in battle, fought, releasing divine weapons one after another in the engagement.
अथ त्वाचार्यमुख्येन शरान्सृष्टाञ्शिलाशितान् ।
न्यवारयच्छितैर्बाणैरर्जुनो जयतां वरः ॥४३॥
43. atha tvācāryamukhyena śarānsṛṣṭāñśilāśitān ,
nyavārayacchitairbāṇairarjuno jayatāṁ varaḥ.
43. atha tu ācāryamukhyena śarān sṛṣṭān śilāśitān
nyavārayat śitaiḥ bāṇaiḥ arjunaḥ jayatām varaḥ
43. Then, Arjuna, the foremost among victors, repelled those stone-sharpened arrows, which had been discharged by the chief preceptor (guru), using his own sharp arrows.
दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः ।
इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत् ॥४४॥
44. darśayannaindrirātmānamugramugraparākramaḥ ,
iṣubhistūrṇamākāśaṁ bahubhiśca samāvṛṇot.
44. darśayan aindriḥ ātmānam ugram ugraparākramaḥ
iṣubhiḥ tūrṇam ākāśam bahubhiḥ ca samāvṛṇot
44. Displaying his formidable self (ātman) and fierce valor, Arjuna, the son of Indra, quickly covered the sky with many arrows.
जिघांसन्तं नरव्याघ्रमर्जुनं तिग्मतेजसम् ।
आचार्यमुख्यः समरे द्रोणः शस्त्रभृतां वरः ।
अर्जुनेन सहाक्रीडच्छरैः संनतपर्वभिः ॥४५॥
45. jighāṁsantaṁ naravyāghramarjunaṁ tigmatejasam ,
ācāryamukhyaḥ samare droṇaḥ śastrabhṛtāṁ varaḥ ,
arjunena sahākrīḍaccharaiḥ saṁnataparvabhiḥ.
45. jighāṃsantaṃ naravyāghram arjunaṃ
tigmatajasam ācāryamukhyaḥ samare
droṇaḥ śastrabhṛtāṃ varaḥ arjunena
saha ākrīḍat śaraiḥ saṃnataparvabhiḥ
45. Drona, the pre-eminent guru (ācārya) and the foremost among weapon-wielders, engaged in battle with Arjuna, that tiger among men, who was fiercely energetic and eager to strike him. Drona, in turn, fought with Arjuna using arrows with well-formed shafts.
दिव्यान्यस्त्राणि मुञ्चन्तं भारद्वाजं महारणे ।
अस्त्रैरस्त्राणि संवार्य फल्गुनः समयोधयत् ॥४६॥
46. divyānyastrāṇi muñcantaṁ bhāradvājaṁ mahāraṇe ,
astrairastrāṇi saṁvārya phalgunaḥ samayodhayat.
46. divyāni astrāṇi muñcantaṃ bhāradvājaṃ mahāraṇe
astraiḥ astrāṇi saṃvārya phalgunaḥ samayodhayat
46. In the great battle, Arjuna (phalguna), having repelled the divine weapons that Drona (bhāradvāja) was continuously discharging, then fought against him with his own weapons.
तयोरासीत्संप्रहारः क्रुद्धयोर्नरसिंहयोः ।
अमर्षिणोस्तदान्योन्यं देवदानवयोरिव ॥४७॥
47. tayorāsītsaṁprahāraḥ kruddhayornarasiṁhayoḥ ,
amarṣiṇostadānyonyaṁ devadānavayoriva.
47. tayoḥ āsīt saṃprahāraḥ kruddhayoḥ narasiṃhayoḥ
amarṣiṇoḥ tadā anyonyam devadānavayoḥ iva
47. Then, a fierce and mutual combat took place between those two enraged and intolerant lions among men, just like the battle between the gods and the dānavas (demons).
ऐन्द्रं वायव्यमाग्नेयमस्त्रमस्त्रेण पाण्डवः ।
द्रोणेन मुक्तं मुक्तं तु ग्रसते स्म पुनः पुनः ॥४८॥
48. aindraṁ vāyavyamāgneyamastramastreṇa pāṇḍavaḥ ,
droṇena muktaṁ muktaṁ tu grasate sma punaḥ punaḥ.
48. aindraṃ vāyavyaṃ āgneyaṃ astraṃ astreṇa pāṇḍavaḥ
droṇena muktaṃ muktaṃ tu grasate sma punaḥ punaḥ
48. Moreover, Arjuna (pāṇḍava), using his own weapons, repeatedly neutralized (literally, 'swallowed') each and every weapon, be it aindra (Indra's weapon), vāyavya (Vāyu's weapon), or āgneya (Agni's weapon), that was released by Drona.
एवं शूरौ महेष्वासौ विसृजन्तौ शिताञ्शरान् ।
एकच्छायं चक्रतुस्तावाकाशं शरवृष्टिभिः ॥४९॥
49. evaṁ śūrau maheṣvāsau visṛjantau śitāñśarān ,
ekacchāyaṁ cakratustāvākāśaṁ śaravṛṣṭibhiḥ.
49. evam śūrau maheṣvāsau visṛjantau śitān śarān
eka-cchāyam cakratuḥ tau ākāśam śara-vṛṣṭibhiḥ
49. Thus, those two valiant warriors, mighty archers, releasing sharp arrows, made the sky appear as a single shade with showers of arrows.
ततोऽर्जुनेन मुक्तानां पततां च शरीरिषु ।
पर्वतेष्विव वज्राणां शराणां श्रूयते स्वनः ॥५०॥
50. tato'rjunena muktānāṁ patatāṁ ca śarīriṣu ,
parvateṣviva vajrāṇāṁ śarāṇāṁ śrūyate svanaḥ.
50. tataḥ arjunena muktānām patatām ca śarīriṣu
parvateṣu iva vajrāṇām śarāṇām śrūyate svanaḥ
50. Then, a roar of arrows, released by Arjuna and falling upon the bodies of the warriors, was heard, like the sound of thunderbolts striking mountains.
ततो नागा रथाश्चैव सादिनश्च विशां पते ।
शोणिताक्ता व्यदृश्यन्त पुष्पिता इव किंशुकाः ॥५१॥
51. tato nāgā rathāścaiva sādinaśca viśāṁ pate ,
śoṇitāktā vyadṛśyanta puṣpitā iva kiṁśukāḥ.
51. tataḥ nāgā rathāḥ ca eva sādinaḥ ca viśām pate
śoṇita-āktā vyadṛśyanta puṣpitāḥ iva kiṃśukāḥ
51. Then, O lord of the people, elephants, chariots, and horsemen, smeared with blood, appeared like blossoming kiṃśuka trees.
बाहुभिश्च सकेयूरैर्विचित्रैश्च महारथैः ।
सुवर्णचित्रैः कवचैर्ध्वजैश्च विनिपातितैः ॥५२॥
52. bāhubhiśca sakeyūrairvicitraiśca mahārathaiḥ ,
suvarṇacitraiḥ kavacairdhvajaiśca vinipātitaiḥ.
52. bāhubhiḥ ca sa-keyūraiḥ vicitraiḥ ca mahā-rathaiḥ
suvarṇa-citraiḥ kavacaiḥ dhvajaiḥ ca vinipātitaiḥ
52. And with arms adorned with armlets, with wonderfully equipped great chariots, with golden-adorned armors, and with fallen banners.
योधैश्च निहतैस्तत्र पार्थबाणप्रपीडितैः ।
बलमासीत्समुद्भ्रान्तं द्रोणार्जुनसमागमे ॥५३॥
53. yodhaiśca nihataistatra pārthabāṇaprapīḍitaiḥ ,
balamāsītsamudbhrāntaṁ droṇārjunasamāgame.
53. yodhaiḥ ca nihataiḥ tatra pārthabāṇaprapīḍitaiḥ
balam āsīt samudbhrāntam droṇārjunasamāgame
53. There, with warriors slain and oppressed by Arjuna's arrows, the army became utterly bewildered during the encounter between Droṇa and Arjuna.
विधुन्वानौ तु तौ वीरौ धनुषी भारसाधने ।
आच्छादयेतामन्योन्यं तितक्षन्तौ रणेषुभिः ॥५४॥
54. vidhunvānau tu tau vīrau dhanuṣī bhārasādhane ,
ācchādayetāmanyonyaṁ titakṣantau raṇeṣubhiḥ.
54. vidhunvānau tu tau vīrau dhanuṣī bhārasādhane
ācchādayetām anyonyam titikṣantau raṇeṣubhiḥ
54. Indeed, those two heroes, wielding their bows which were instruments of great tasks, covered each other with battle-arrows, both desirous of overcoming.
अथान्तरिक्षे नादोऽभूद्द्रोणं तत्र प्रशंसताम् ।
दुष्करं कृतवान्द्रोणो यदर्जुनमयोधयत् ॥५५॥
55. athāntarikṣe nādo'bhūddroṇaṁ tatra praśaṁsatām ,
duṣkaraṁ kṛtavāndroṇo yadarjunamayodhayat.
55. atha antarikṣe nādaḥ abhūt droṇam tatra praśaṃsatām
duṣkaram kṛtavān droṇaḥ yat arjunam ayodhayat
55. Then, a cry arose in the sky from those praising Droṇa, saying, 'Droṇa has accomplished a difficult feat by fighting Arjuna!'
प्रमाथिनं महावीर्यं दृढमुष्टिं दुरासदम् ।
जेतारं देवदैत्यानां सर्पाणां च महारथम् ॥५६॥
56. pramāthinaṁ mahāvīryaṁ dṛḍhamuṣṭiṁ durāsadam ,
jetāraṁ devadaityānāṁ sarpāṇāṁ ca mahāratham.
56. pramāthinam mahāvīryam dṛḍhamuṣṭim durāsadam
jetāram devadaityānām sarpāṇām ca mahāratham
56. (They praised Droṇa for fighting Arjuna,) the destroyer, the greatly valorous, the firm-fisted, the unapproachable, the conqueror of gods, demons, and serpents, and the great charioteer.
अविश्रमं च शिक्षां च लाघवं दूरपातिताम् ।
पार्थस्य समरे दृष्ट्वा द्रोणस्याभूच्च विस्मयः ॥५७॥
57. aviśramaṁ ca śikṣāṁ ca lāghavaṁ dūrapātitām ,
pārthasya samare dṛṣṭvā droṇasyābhūcca vismayaḥ.
57. aviśramam ca śikṣām ca lāghavam dūrapātitām
pārthasya samare dṛṣṭvā droṇasya abhūt ca vismayaḥ
57. Having observed Pārtha's (Arjuna's) tireless dedication, skill, swiftness, and long-range accuracy in battle, Droṇa was filled with astonishment.
अथ गाण्डीवमुद्यम्य दिव्यं धनुरमर्षणः ।
विचकर्ष रणे पार्थो बाहुभ्यां भरतर्षभ ॥५८॥
58. atha gāṇḍīvamudyamya divyaṁ dhanuramarṣaṇaḥ ,
vicakarṣa raṇe pārtho bāhubhyāṁ bharatarṣabha.
58. atha gāṇḍīvam udyamya divyam dhanuḥ amarṣaṇaḥ
vicakarṣa raṇe pārthaḥ bāhubhyām bharatarṣabha
58. Then, O best among Bhāratas (Dhṛtarāṣṭra), the indignant Pārtha (Arjuna), having raised his divine bow Gāṇḍīva, drew it back with both his arms in battle.
तस्य बाणमयं वर्षं शलभानामिवायतम् ।
न च बाणान्तरे वायुरस्य शक्नोति सर्पितुम् ॥५९॥
59. tasya bāṇamayaṁ varṣaṁ śalabhānāmivāyatam ,
na ca bāṇāntare vāyurasya śaknoti sarpitum.
59. tasya bāṇamayam varṣam śalabhānām iva āyatam
na ca bāṇāntare vāyuḥ asya śaknoti sarpitum
59. His (Arjuna's) shower of arrows, vast like a swarm of locusts, was such that not even the wind could penetrate the spaces between the arrows.
अनिशं संदधानस्य शरानुत्सृजतस्तदा ।
ददृशे नान्तरं किंचित्पार्थस्याददतोऽपि च ॥६०॥
60. aniśaṁ saṁdadhānasya śarānutsṛjatastadā ,
dadṛśe nāntaraṁ kiṁcitpārthasyādadato'pi ca.
60. aniśam saṃdadhānasya śarān utsṛjataḥ tadā dadṛśe
na antaram kiñcit pārthasya ādadatoḥ api ca
60. Then, as Pārtha (Arjuna) was ceaselessly fitting arrows to the bow, releasing them, and even taking up more, no interval whatsoever could be perceived.
तथा शीघ्रास्त्रयुद्धे तु वर्तमाने सुदारुणे ।
शीघ्राच्छीघ्रतरं पार्थः शरानन्यानुदीरयत् ॥६१॥
61. tathā śīghrāstrayuddhe tu vartamāne sudāruṇe ,
śīghrācchīghrataraṁ pārthaḥ śarānanyānudīrayat.
61. tathā śīghrāstrayuddhe tu vartamāne sudāruṇe
śīghrāt śīghrataram pārthaḥ śarān anyān udīrayat
61. As that extremely fierce battle involving swift missiles (śīghrāstra-yuddha) raged on, Arjuna (Pārtha) discharged other arrows, each swifter than the last.
ततः शतसहस्राणि शराणां नतपर्वणाम् ।
युगपत्प्रापतंस्तत्र द्रोणस्य रथमन्तिकात् ॥६२॥
62. tataḥ śatasahasrāṇi śarāṇāṁ nataparvaṇām ,
yugapatprāpataṁstatra droṇasya rathamantikāt.
62. tataḥ śatasahasrāṇi śarāṇām nataparvaṇām
yugapat prāpatan tatra droṇasya ratham antikāt
62. Then, hundreds of thousands of arrows with bent shafts simultaneously rained down there near Droṇa's chariot.
अवकीर्यमाणे द्रोणे तु शरैर्गाण्डीवधन्वना ।
हाहाकारो महानासीत्सैन्यानां भरतर्षभ ॥६३॥
63. avakīryamāṇe droṇe tu śarairgāṇḍīvadhanvanā ,
hāhākāro mahānāsītsainyānāṁ bharatarṣabha.
63. avakīryamāṇe droṇe tu śaraiḥ gāṇḍīvadhanvanā
hāhākāraḥ mahān āsīt sainyānām bharatarṣabha
63. Indeed, as Droṇa was being covered by arrows from the wielder of the Gāṇḍīva bow (Gāṇḍīvadhanvan), a great cry of distress (hāhākāra) arose among the armies, O best of the Bharatas (Bharatarṣabha).
पाण्डवस्य तु शीघ्रास्त्रं मघवान्समपूजयत् ।
गन्धर्वाप्सरसश्चैव ये च तत्र समागताः ॥६४॥
64. pāṇḍavasya tu śīghrāstraṁ maghavānsamapūjayat ,
gandharvāpsarasaścaiva ye ca tatra samāgatāḥ.
64. pāṇḍavasya tu śīghrāstram maghavān samapūjayat
gandharvāpsarasaḥ ca eva ye ca tatra samāgatāḥ
64. Indeed, Indra (Maghavan) praised the swift missile (śīghrāstra) of Arjuna (Pāṇḍava), as did the Gandharvas, Apsaras, and all others who had gathered there.
ततो वृन्देन महता रथानां रथयूथपः ।
आचार्यपुत्रः सहसा पाण्डवं प्रत्यवारयत् ॥६५॥
65. tato vṛndena mahatā rathānāṁ rathayūthapaḥ ,
ācāryaputraḥ sahasā pāṇḍavaṁ pratyavārayat.
65. tataḥ vṛndena mahatā rathānām rathayūthapaḥ
ācāryaputraḥ sahasā pāṇḍavam pratyavārayat
65. Then, the preceptor's son, the commander of chariot divisions, suddenly blocked the Pāṇḍava (Arjuna) with a large multitude of chariots.
अश्वत्थामा तु तत्कर्म हृदयेन महात्मनः ।
पूजयामास पार्थस्य कोपं चास्याकरोद्भृशम् ॥६६॥
66. aśvatthāmā tu tatkarma hṛdayena mahātmanaḥ ,
pūjayāmāsa pārthasya kopaṁ cāsyākarodbhṛśam.
66. aśvatthāmā tu tatkarma hṛdayena mahātmanaḥ
pūjayāmāsa pārthasya kopam ca asya akarot bhṛśam
66. Ashwatthama, however, deep in his heart, honored that deed of the noble (Arjuna), and he also greatly intensified Arjuna's anger.
स मन्युवशमापन्नः पार्थमभ्यद्रवद्रणे ।
किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् ॥६७॥
67. sa manyuvaśamāpannaḥ pārthamabhyadravadraṇe ,
kirañśarasahasrāṇi parjanya iva vṛṣṭimān.
67. saḥ manyuvaśam āpannaḥ pārtham abhi adravat
raṇe kiran śarasahasrāṇi parjanyaḥ iva vṛṣṭimān
67. Having fallen under the sway of wrath, he (Ashwatthama) rushed towards Pārtha (Arjuna) in battle, showering thousands of arrows like a rain-cloud that showers rain.
आवृत्य तु महाबाहुर्यतो द्रौणिस्ततो हयान् ।
अन्तरं प्रददौ पार्थो द्रोणस्य व्यपसर्पितुम् ॥६८॥
68. āvṛtya tu mahābāhuryato drauṇistato hayān ,
antaraṁ pradadau pārtho droṇasya vyapasarpitum.
68. āvṛtya tu mahābāhuḥ yataḥ drauṇiḥ tataḥ hayān
antaram pradadau pārthaḥ droṇasya vyapasarpitum
68. But the mighty-armed (Arjuna), having turned his horses away from where Drouṇi (Ashwatthama) was, gave Drona an opportunity to withdraw.
स तु लब्ध्वान्तरं तूर्णमपायाज्जवनैर्हयैः ।
छिन्नवर्मध्वजः शूरो निकृत्तः परमेषुभिः ॥६९॥
69. sa tu labdhvāntaraṁ tūrṇamapāyājjavanairhayaiḥ ,
chinnavarmadhvajaḥ śūro nikṛttaḥ parameṣubhiḥ.
69. saḥ tu labdhvā antaram tūrṇam apāyāt javanaiḥ hayaiḥ
chinnavarmadhvajaḥ śūraḥ nikṛttaḥ parameṣubhiḥ
69. But that hero, whose armor and banner had been cut and who was severely wounded by excellent arrows, quickly found an opportunity and escaped with swift horses.