महाभारतः
mahābhārataḥ
-
book-7, chapter-131
संजय उवाच ।
प्रायोपविष्टे तु हते पुत्रे सात्यकिना ततः ।
सोमदत्तो भृशं क्रुद्धः सात्यकिं वाक्यमब्रवीत् ॥१॥
प्रायोपविष्टे तु हते पुत्रे सात्यकिना ततः ।
सोमदत्तो भृशं क्रुद्धः सात्यकिं वाक्यमब्रवीत् ॥१॥
1. saṁjaya uvāca ,
prāyopaviṣṭe tu hate putre sātyakinā tataḥ ,
somadatto bhṛśaṁ kruddhaḥ sātyakiṁ vākyamabravīt.
prāyopaviṣṭe tu hate putre sātyakinā tataḥ ,
somadatto bhṛśaṁ kruddhaḥ sātyakiṁ vākyamabravīt.
1.
sañjayaḥ uvāca | prāya-upaviṣṭe tu hate putre sātyakinā
tataḥ | somadattaḥ bhṛśam kruddhaḥ sātyakim vākyam abravīt
tataḥ | somadattaḥ bhṛśam kruddhaḥ sātyakim vākyam abravīt
1.
sañjayaḥ uvāca: tu (tasya) putre sātyakinā prāya-upaviṣṭe hate (sati),
tataḥ somadattaḥ bhṛśam kruddhaḥ (san) sātyakim vākyam abravīt.
tataḥ somadattaḥ bhṛśam kruddhaḥ (san) sātyakim vākyam abravīt.
1.
Sanjaya said: But when (his) son, who had undertaken a fast unto death, was killed by Satyaki, then Somadatta, greatly enraged, spoke these words to Satyaki.
क्षत्रधर्मः पुरा दृष्टो यस्तु देवैर्महात्मभिः ।
तं त्वं सात्वत संत्यज्य दस्युधर्मे कथं रतः ॥२॥
तं त्वं सात्वत संत्यज्य दस्युधर्मे कथं रतः ॥२॥
2. kṣatradharmaḥ purā dṛṣṭo yastu devairmahātmabhiḥ ,
taṁ tvaṁ sātvata saṁtyajya dasyudharme kathaṁ rataḥ.
taṁ tvaṁ sātvata saṁtyajya dasyudharme kathaṁ rataḥ.
2.
kṣatradharmaḥ purā dṛṣṭaḥ yaḥ tu devaiḥ mahātmabhiḥ
tam tvam sātvata saṃtyajya dasyudharme katham rataḥ
tam tvam sātvata saṃtyajya dasyudharme katham rataḥ
2.
sātvata tvam purā devaiḥ mahātmabhiḥ dṛṣṭaḥ yaḥ
kṣatradharmaḥ tam saṃtyajya dasyudharme katham rataḥ
kṣatradharmaḥ tam saṃtyajya dasyudharme katham rataḥ
2.
O Sātvata, how can you, having completely abandoned that warrior's code (kṣatradharma) — which was established in ancient times by the great-souled gods — now engage in the behavior (dharma) of a brigand?
पराङ्मुखाय दीनाय न्यस्तशस्त्राय याचते ।
क्षत्रधर्मरतः प्राज्ञः कथं नु प्रहरेद्रणे ॥३॥
क्षत्रधर्मरतः प्राज्ञः कथं नु प्रहरेद्रणे ॥३॥
3. parāṅmukhāya dīnāya nyastaśastrāya yācate ,
kṣatradharmarataḥ prājñaḥ kathaṁ nu praharedraṇe.
kṣatradharmarataḥ prājñaḥ kathaṁ nu praharedraṇe.
3.
parāṅmukhāya dīnāya nyastaśastrāya yācate
kṣatradharmarataḥ prājñaḥ katham nu praharet raṇe
kṣatradharmarataḥ prājñaḥ katham nu praharet raṇe
3.
kṣatradharmarataḥ prājñaḥ katham nu raṇe
parāṅmukhāya dīnāya nyastaśastrāya yācate praharet
parāṅmukhāya dīnāya nyastaśastrāya yācate praharet
3.
How indeed would a wise person, devoted to the warrior's code (kṣatradharma), strike in battle one who has turned away, is helpless, has laid down their weapons, and is pleading?
द्वावेव किल वृष्णीनां तत्र ख्यातौ महारथौ ।
प्रद्युम्नश्च महाबाहुस्त्वं चैव युधि सात्वत ॥४॥
प्रद्युम्नश्च महाबाहुस्त्वं चैव युधि सात्वत ॥४॥
4. dvāveva kila vṛṣṇīnāṁ tatra khyātau mahārathau ,
pradyumnaśca mahābāhustvaṁ caiva yudhi sātvata.
pradyumnaśca mahābāhustvaṁ caiva yudhi sātvata.
4.
dvau eva kila vṛṣṇīnām tatra khyātau mahārathau
pradyumnaḥ ca mahābāhuḥ tvam ca eva yudhi sātvata
pradyumnaḥ ca mahābāhuḥ tvam ca eva yudhi sātvata
4.
sātvata kila vṛṣṇīnām tatra yudhi dvau eva khyātau
mahārathau pradyumnaḥ mahābāhuḥ ca tvam ca eva
mahārathau pradyumnaḥ mahābāhuḥ ca tvam ca eva
4.
Indeed, among the Vṛṣṇis, there were only two truly renowned great warriors (mahārathas) in battle: Pradyumna, the mighty-armed, and you, O Sātvata.
कथं प्रायोपविष्टाय पार्थेन छिन्नबाहवे ।
नृशंसं पतनीयं च तादृशं कृतवानसि ॥५॥
नृशंसं पतनीयं च तादृशं कृतवानसि ॥५॥
5. kathaṁ prāyopaviṣṭāya pārthena chinnabāhave ,
nṛśaṁsaṁ patanīyaṁ ca tādṛśaṁ kṛtavānasi.
nṛśaṁsaṁ patanīyaṁ ca tādṛśaṁ kṛtavānasi.
5.
katham prāyopaviṣṭāya pārthena chinnabāhave
nṛśaṃsam patanīyam ca tādṛśam kṛtavān asi
nṛśaṃsam patanīyam ca tādṛśam kṛtavān asi
5.
katham pārthena chinnabāhave prāyopaviṣṭāya
ca nṛśaṃsam patanīyam tādṛśam asi kṛtavān
ca nṛśaṃsam patanīyam tādṛśam asi kṛtavān
5.
How could you have committed such a cruel and disgraceful (pataniya) act against one who had resolved to fast unto death (prāyopaveśa) after his arms were cut off by Arjuna?
शपे सात्वत पुत्राभ्यामिष्टेन सुकृतेन च ।
अनतीतामिमां रात्रिं यदि त्वां वीरमानिनम् ॥६॥
अनतीतामिमां रात्रिं यदि त्वां वीरमानिनम् ॥६॥
6. śape sātvata putrābhyāmiṣṭena sukṛtena ca ,
anatītāmimāṁ rātriṁ yadi tvāṁ vīramāninam.
anatītāmimāṁ rātriṁ yadi tvāṁ vīramāninam.
6.
śape sātvata putrābhyām iṣṭena sukṛtena ca
anatītām imām rātrim yadi tvām vīramāninam
anatītām imām rātrim yadi tvām vīramāninam
6.
śape sātvata putrābhyām iṣṭena sukṛtena ca
yadi imām rātrim anatītām tvām vīramāninam
yadi imām rātrim anatītām tvām vīramāninam
6.
I swear by the two sons of Sātvata and by my most cherished good deeds that if, before this night passes, I do not kill you—who are so proud of being a hero, and who are currently unprotected by Pārtha (Arjuna) Jíṣṇu, along with your son and younger brother—then I shall fall into a dreadful hell, O disgrace among the Vṛṣṇis!
अरक्ष्यमाणं पार्थेन जिष्णुना ससुतानुजम् ।
न हन्यां निरये घोरे पतेयं वृष्णिपांसन ॥७॥
न हन्यां निरये घोरे पतेयं वृष्णिपांसन ॥७॥
7. arakṣyamāṇaṁ pārthena jiṣṇunā sasutānujam ,
na hanyāṁ niraye ghore pateyaṁ vṛṣṇipāṁsana.
na hanyāṁ niraye ghore pateyaṁ vṛṣṇipāṁsana.
7.
arakṣyamāṇam pārthena jiṣṇunā sasutānujam
na hanyām niraye ghore pateyam vṛṣṇipāṃsana
na hanyām niraye ghore pateyam vṛṣṇipāṃsana
7.
vṛṣṇipāṃsana (yadi aham tvām) pārthena jiṣṇunā sasutānujam
arakṣyamāṇam na hanyām (tada) ghore niraye pateyam
arakṣyamāṇam na hanyām (tada) ghore niraye pateyam
7.
I swear by the two sons of Sātvata and by my most cherished good deeds that if, before this night passes, I do not kill you—who are so proud of being a hero, and who are currently unprotected by Pārtha (Arjuna) Jíṣṇu, along with your son and younger brother—then I shall fall into a dreadful hell, O disgrace among the Vṛṣṇis!
एवमुक्त्वा सुसंक्रुद्धः सोमदत्तो महाबलः ।
दध्मौ शङ्खं च तारेण सिंहनादं ननाद च ॥८॥
दध्मौ शङ्खं च तारेण सिंहनादं ननाद च ॥८॥
8. evamuktvā susaṁkruddhaḥ somadatto mahābalaḥ ,
dadhmau śaṅkhaṁ ca tāreṇa siṁhanādaṁ nanāda ca.
dadhmau śaṅkhaṁ ca tāreṇa siṁhanādaṁ nanāda ca.
8.
evam uktvā susaṃkruddhaḥ somadattaḥ mahābalaḥ
dadhmau śaṅkham ca tāreṇa siṃhanādam nanāda ca
dadhmau śaṅkham ca tāreṇa siṃhanādam nanāda ca
8.
evam uktvā susaṃkruddhaḥ mahābalaḥ somadattaḥ
tāreṇa śaṅkham ca dadhmau siṃhanādam ca nanāda
tāreṇa śaṅkham ca dadhmau siṃhanādam ca nanāda
8.
Having spoken in this manner, the exceedingly furious and mighty Somadatta blew his conch-shell loudly and also let out a lion's roar.
ततः कमलपत्राक्षः सिंहदंष्ट्रो महाबलः ।
सात्वतो भृशसंक्रुद्धः सोमदत्तमथाब्रवीत् ॥९॥
सात्वतो भृशसंक्रुद्धः सोमदत्तमथाब्रवीत् ॥९॥
9. tataḥ kamalapatrākṣaḥ siṁhadaṁṣṭro mahābalaḥ ,
sātvato bhṛśasaṁkruddhaḥ somadattamathābravīt.
sātvato bhṛśasaṁkruddhaḥ somadattamathābravīt.
9.
tataḥ kamalapatrākṣaḥ siṃhadaṃṣṭraḥ mahābalaḥ
sātvataḥ bhṛśasaṃkruddhaḥ somadattam atha abravīt
sātvataḥ bhṛśasaṃkruddhaḥ somadattam atha abravīt
9.
tataḥ kamalapatrākṣaḥ siṃhadaṃṣṭraḥ mahābalaḥ
bhṛśasaṃkruddhaḥ sātvataḥ atha somadattam abravīt
bhṛśasaṃkruddhaḥ sātvataḥ atha somadattam abravīt
9.
Thereafter, Sātvata, who was lotus-petal-eyed, lion-toothed, and mighty, became intensely enraged and then spoke to Somadatta.
हतो भूरिश्रवा वीरस्तव पुत्रो महारथः ।
शलश्चैव तथा राजन्भ्रातृव्यसनकर्शितः ॥१०॥
शलश्चैव तथा राजन्भ्रातृव्यसनकर्शितः ॥१०॥
10. hato bhūriśravā vīrastava putro mahārathaḥ ,
śalaścaiva tathā rājanbhrātṛvyasanakarśitaḥ.
śalaścaiva tathā rājanbhrātṛvyasanakarśitaḥ.
10.
hataḥ bhūriśravāḥ vīraḥ tava putraḥ mahārathaḥ
śalaḥ ca eva tathā rājan bhrātṛvyasanakarśitaḥ
śalaḥ ca eva tathā rājan bhrātṛvyasanakarśitaḥ
10.
rājan tava putraḥ mahārathaḥ vīraḥ bhūriśravāḥ
hataḥ tathā ca śalaḥ bhrātṛvyasanakarśitaḥ
hataḥ tathā ca śalaḥ bhrātṛvyasanakarśitaḥ
10.
O King, your son, the great charioteer Bhūriśravas, a hero, has been slain. And similarly, Śala is distressed by the sorrow for his brother.
त्वां चाप्यद्य वधिष्यामि सपुत्रपशुबान्धवम् ।
तिष्ठेदानीं रणे यत्तः कौरवोऽसि विशेषतः ॥११॥
तिष्ठेदानीं रणे यत्तः कौरवोऽसि विशेषतः ॥११॥
11. tvāṁ cāpyadya vadhiṣyāmi saputrapaśubāndhavam ,
tiṣṭhedānīṁ raṇe yattaḥ kauravo'si viśeṣataḥ.
tiṣṭhedānīṁ raṇe yattaḥ kauravo'si viśeṣataḥ.
11.
tvām ca api adya vadhiṣyāmi saputrapashubāndhavam
tiṣṭha idānīm raṇe yattaḥ kauravaḥ asi viśeṣataḥ
tiṣṭha idānīm raṇe yattaḥ kauravaḥ asi viśeṣataḥ
11.
adya tvām ca api saputrapashubāndhavam vadhiṣyāmi
idānīm raṇe yattaḥ tiṣṭha viśeṣataḥ kauravaḥ asi
idānīm raṇe yattaḥ tiṣṭha viśeṣataḥ kauravaḥ asi
11.
Today, I will kill you along with your sons, cattle, and kinsmen. Stand firm now in battle, prepared, especially since you are a Kaurava.
यस्मिन्दानं दमः शौचमहिंसा ह्रीर्धृतिः क्षमा ।
अनपायीनि सर्वाणि नित्यं राज्ञि युधिष्ठिरे ॥१२॥
अनपायीनि सर्वाणि नित्यं राज्ञि युधिष्ठिरे ॥१२॥
12. yasmindānaṁ damaḥ śaucamahiṁsā hrīrdhṛtiḥ kṣamā ,
anapāyīni sarvāṇi nityaṁ rājñi yudhiṣṭhire.
anapāyīni sarvāṇi nityaṁ rājñi yudhiṣṭhire.
12.
yasmin dānam damaḥ śaucam ahiṃsā hrīḥ dhṛtiḥ
kṣamā anapāyīni sarvāṇi nityam rājñi yudhiṣṭhire
kṣamā anapāyīni sarvāṇi nityam rājñi yudhiṣṭhire
12.
rājñi yudhiṣṭhire yasmin dānam damaḥ śaucam
ahiṃsā hrīḥ dhṛtiḥ kṣamā sarvāṇi nityam anapāyīni
ahiṃsā hrīḥ dhṛtiḥ kṣamā sarvāṇi nityam anapāyīni
12.
In King Yudhiṣṭhira, all these qualities—charity (dāna), self-control, purity, non-violence (ahiṃsā), modesty, fortitude, and forgiveness—are eternally present and never diminish.
मृदङ्गकेतोस्तस्य त्वं तेजसा निहतः पुरा ।
सकर्णसौबलः संख्ये विनाशं समुपेष्यसि ॥१३॥
सकर्णसौबलः संख्ये विनाशं समुपेष्यसि ॥१३॥
13. mṛdaṅgaketostasya tvaṁ tejasā nihataḥ purā ,
sakarṇasaubalaḥ saṁkhye vināśaṁ samupeṣyasi.
sakarṇasaubalaḥ saṁkhye vināśaṁ samupeṣyasi.
13.
mṛdaṅgaketoḥ tasya tvam tejasā nihataḥ purā
sakarṇasaubalaḥ saṅkhye vināśam samupeṣyasi
sakarṇasaubalaḥ saṅkhye vināśam samupeṣyasi
13.
purā tvam tasya mṛdaṅgaketoḥ tejasā nihataḥ
sakarṇasaubalaḥ saṅkhye vināśam samupeṣyasi
sakarṇasaubalaḥ saṅkhye vināśam samupeṣyasi
13.
You were previously struck down by the valor of that one whose banner bears a drum. Accompanied by Karṇa and Śakuni (Saubala), you will meet your destruction in battle.
शपेऽहं कृष्णचरणैरिष्टापूर्तेन चैव ह ।
यदि त्वां ससुतं पापं न हन्यां युधि रोषितः ।
अपयास्यसि चेत्त्यक्त्वा ततो मुक्तो भविष्यसि ॥१४॥
यदि त्वां ससुतं पापं न हन्यां युधि रोषितः ।
अपयास्यसि चेत्त्यक्त्वा ततो मुक्तो भविष्यसि ॥१४॥
14. śape'haṁ kṛṣṇacaraṇairiṣṭāpūrtena caiva ha ,
yadi tvāṁ sasutaṁ pāpaṁ na hanyāṁ yudhi roṣitaḥ ,
apayāsyasi cettyaktvā tato mukto bhaviṣyasi.
yadi tvāṁ sasutaṁ pāpaṁ na hanyāṁ yudhi roṣitaḥ ,
apayāsyasi cettyaktvā tato mukto bhaviṣyasi.
14.
śape aham kṛṣṇacaraṇaiḥ iṣṭāpūrtena
ca eva ha yadi tvām sasutam pāpam
na hanyām yudhi roṣitaḥ apayāsyasi
cet tyaktvā tataḥ muktaḥ bhaviṣyasi
ca eva ha yadi tvām sasutam pāpam
na hanyām yudhi roṣitaḥ apayāsyasi
cet tyaktvā tataḥ muktaḥ bhaviṣyasi
14.
aham kṛṣṇacaraṇaiḥ iṣṭāpūrtena ca
eva ha śape yadi roṣitaḥ sasutam pāpam
tvām yudhi na hanyām cet tyaktvā
apayāsyasi tataḥ muktaḥ bhaviṣyasi
eva ha śape yadi roṣitaḥ sasutam pāpam
tvām yudhi na hanyām cet tyaktvā
apayāsyasi tataḥ muktaḥ bhaviṣyasi
14.
I swear by the feet of Krishna and by my meritorious acts and charitable deeds (iṣṭāpūrta) that if I, enraged, do not kill you, the wicked one, along with your son, in battle. However, if you abandon the fight and run away, then you will be spared (from my vow).
एवमाभाष्य चान्योन्यं क्रोधसंरक्तलोचनौ ।
प्रवृत्तौ शरसंपातं कर्तुं पुरुषसत्तमौ ॥१५॥
प्रवृत्तौ शरसंपातं कर्तुं पुरुषसत्तमौ ॥१५॥
15. evamābhāṣya cānyonyaṁ krodhasaṁraktalocanau ,
pravṛttau śarasaṁpātaṁ kartuṁ puruṣasattamau.
pravṛttau śarasaṁpātaṁ kartuṁ puruṣasattamau.
15.
evam ābhāṣya ca anyonyam krodhasaṃraktalocanau
pravṛttau śarasaṃpātam kartum puruṣasattamau
pravṛttau śarasaṃpātam kartum puruṣasattamau
15.
krodhasaṃraktalocanau puruṣasattamau evam
anyonyam ābhāṣya ca śarasaṃpātam kartum pravṛttau
anyonyam ābhāṣya ca śarasaṃpātam kartum pravṛttau
15.
Having thus spoken to each other, the two best of men (puruṣasattamau), with eyes reddened by anger, began to unleash a shower of arrows.
ततो गजसहस्रेण रथानामयुतेन च ।
दुर्योधनः सोमदत्तं परिवार्य व्यवस्थितः ॥१६॥
दुर्योधनः सोमदत्तं परिवार्य व्यवस्थितः ॥१६॥
16. tato gajasahasreṇa rathānāmayutena ca ,
duryodhanaḥ somadattaṁ parivārya vyavasthitaḥ.
duryodhanaḥ somadattaṁ parivārya vyavasthitaḥ.
16.
tataḥ gajasahasreṇa rathānām ayutena ca
duryodhanaḥ somadattam parivārya vyavasthitaḥ
duryodhanaḥ somadattam parivārya vyavasthitaḥ
16.
tataḥ duryodhanaḥ somadattam parivārya
gajasahasreṇa ca rathānām ayutena vyavasthitaḥ
gajasahasreṇa ca rathānām ayutena vyavasthitaḥ
16.
Then, Duryodhana, having surrounded Somadatta, stood positioned with a thousand elephants (gaja) and ten thousand chariots.
शकुनिश्च सुसंक्रुद्धः सर्वशस्त्रभृतां वरः ।
पुत्रपौत्रैः परिवृतो भ्रातृभिश्चेन्द्रविक्रमैः ।
स्यालस्तव महाबाहुर्वज्रसंहननो युवा ॥१७॥
पुत्रपौत्रैः परिवृतो भ्रातृभिश्चेन्द्रविक्रमैः ।
स्यालस्तव महाबाहुर्वज्रसंहननो युवा ॥१७॥
17. śakuniśca susaṁkruddhaḥ sarvaśastrabhṛtāṁ varaḥ ,
putrapautraiḥ parivṛto bhrātṛbhiścendravikramaiḥ ,
syālastava mahābāhurvajrasaṁhanano yuvā.
putrapautraiḥ parivṛto bhrātṛbhiścendravikramaiḥ ,
syālastava mahābāhurvajrasaṁhanano yuvā.
17.
śakuniḥ ca susaṃkruddhaḥ sarvaśastrabhṛtām
varaḥ putrapautraiḥ parivṛtaḥ
bhrātṛbhiḥ ca indravikramaiḥ syālaḥ
tava mahābāhuḥ vajrasaṃhananaḥ yuvā
varaḥ putrapautraiḥ parivṛtaḥ
bhrātṛbhiḥ ca indravikramaiḥ syālaḥ
tava mahābāhuḥ vajrasaṃhananaḥ yuvā
17.
tava syālaḥ śakuniḥ ca susaṃkruddhaḥ
sarvaśastrabhṛtām varaḥ putrapautraiḥ
ca indravikramaiḥ bhrātṛbhiḥ
parivṛtaḥ mahābāhuḥ vajrasaṃhananaḥ yuvā
sarvaśastrabhṛtām varaḥ putrapautraiḥ
ca indravikramaiḥ bhrātṛbhiḥ
parivṛtaḥ mahābāhuḥ vajrasaṃhananaḥ yuvā
17.
And your mighty-armed (mahābāhu) brother-in-law, Shakuni, who was greatly enraged (susaṃkruddhaḥ), the best among all weapon-bearers, and whose body was firm as a thunderbolt (vajrasaṃhanana), a youth, stood surrounded by his sons, grandsons, and brothers who possessed the valor of Indra.
साग्रं शतसहस्रं तु हयानां तस्य धीमतः ।
सोमदत्तं महेष्वासं समन्तात्पर्यरक्षत ॥१८॥
सोमदत्तं महेष्वासं समन्तात्पर्यरक्षत ॥१८॥
18. sāgraṁ śatasahasraṁ tu hayānāṁ tasya dhīmataḥ ,
somadattaṁ maheṣvāsaṁ samantātparyarakṣata.
somadattaṁ maheṣvāsaṁ samantātparyarakṣata.
18.
sāgram śatasahasram tu hayānām tasya dhīmataḥ
somadattam maheṣvāsam samantāt paryarakṣata
somadattam maheṣvāsam samantāt paryarakṣata
18.
tasya dhīmataḥ somadattam maheṣvāsam sāgram
śatasahasram tu hayānām samantāt paryarakṣata
śatasahasram tu hayānām samantāt paryarakṣata
18.
A hundred thousand horses, or even more, belonging to that intelligent Somadatta, the great archer, protected him from all sides.
रक्ष्यमाणश्च बलिभिश्छादयामास सात्यकिम् ।
तं छाद्यमानं विशिखैर्दृष्ट्वा संनतपर्वभिः ।
धृष्टद्युम्नोऽभ्ययात्क्रुद्धः प्रगृह्य महतीं चमूम् ॥१९॥
तं छाद्यमानं विशिखैर्दृष्ट्वा संनतपर्वभिः ।
धृष्टद्युम्नोऽभ्ययात्क्रुद्धः प्रगृह्य महतीं चमूम् ॥१९॥
19. rakṣyamāṇaśca balibhiśchādayāmāsa sātyakim ,
taṁ chādyamānaṁ viśikhairdṛṣṭvā saṁnataparvabhiḥ ,
dhṛṣṭadyumno'bhyayātkruddhaḥ pragṛhya mahatīṁ camūm.
taṁ chādyamānaṁ viśikhairdṛṣṭvā saṁnataparvabhiḥ ,
dhṛṣṭadyumno'bhyayātkruddhaḥ pragṛhya mahatīṁ camūm.
19.
rakṣyamāṇaḥ ca balibhiḥ chādayāmāsa
sātyakim tam chādyamānam viśikhaiḥ dṛṣṭvā
sannataparvabhiḥ dhṛṣṭadyumnaḥ
abhyayāt kruddhaḥ pragṛhya mahatīm camūm
sātyakim tam chādyamānam viśikhaiḥ dṛṣṭvā
sannataparvabhiḥ dhṛṣṭadyumnaḥ
abhyayāt kruddhaḥ pragṛhya mahatīm camūm
19.
rakṣyamāṇaḥ ca balibhiḥ sātyakim
chādayāmāsa tam sannataparvabhiḥ viśikhaiḥ
chādyamānam dṛṣṭvā dhṛṣṭadyumnaḥ
kruddhaḥ mahatīm camūm pragṛhya abhyayāt
chādayāmāsa tam sannataparvabhiḥ viśikhaiḥ
chādyamānam dṛṣṭvā dhṛṣṭadyumnaḥ
kruddhaḥ mahatīm camūm pragṛhya abhyayāt
19.
And being protected by mighty warriors, he (Somadatta) deluged Sātyaki (with arrows). Seeing him being covered by those well-jointed arrows, Dhṛṣṭadyumna, enraged, advanced, leading a large army.
चण्डवाताभिसृष्टानामुदधीनामिव स्वनः ।
आसीद्राजन्बलौघानामन्योन्यमभिनिघ्नताम् ॥२०॥
आसीद्राजन्बलौघानामन्योन्यमभिनिघ्नताम् ॥२०॥
20. caṇḍavātābhisṛṣṭānāmudadhīnāmiva svanaḥ ,
āsīdrājanbalaughānāmanyonyamabhinighnatām.
āsīdrājanbalaughānāmanyonyamabhinighnatām.
20.
caṇḍavātābhisṛṣṭānām udadhīnām iva svanaḥ
āsīt rājan balaughānām anyonyam abhinighnatām
āsīt rājan balaughānām anyonyam abhinighnatām
20.
rājan anyonyam abhinighnatām balaughānām
svanaḥ caṇḍavātābhisṛṣṭānām udadhīnām iva āsīt
svanaḥ caṇḍavātābhisṛṣṭānām udadhīnām iva āsīt
20.
O King, the sound of the multitudes of forces clashing with each other was like that of oceans churned by fierce winds.
विव्याध सोमदत्तस्तु सात्वतं नवभिः शरैः ।
सात्यकिर्दशभिश्चैनमवधीत्कुरुपुंगवम् ॥२१॥
सात्यकिर्दशभिश्चैनमवधीत्कुरुपुंगवम् ॥२१॥
21. vivyādha somadattastu sātvataṁ navabhiḥ śaraiḥ ,
sātyakirdaśabhiścainamavadhītkurupuṁgavam.
sātyakirdaśabhiścainamavadhītkurupuṁgavam.
21.
vivyādha somadattaḥ tu sātvatam navabhiḥ śaraiḥ
sātyakiḥ daśabhiḥ ca enam avadhīt kurupuṅgavam
sātyakiḥ daśabhiḥ ca enam avadhīt kurupuṅgavam
21.
somadattaḥ tu navabhiḥ śaraiḥ sātvatam vivyādha
sātyakiḥ ca daśabhiḥ enam kurupuṅgavam avadhīt
sātyakiḥ ca daśabhiḥ enam kurupuṅgavam avadhīt
21.
But Somadatta pierced Sātvata (Sātyaki) with nine arrows. And Sātyaki, in turn, struck that best among the Kurus (Somadatta) with ten (arrows).
सोऽतिविद्धो बलवता समरे दृढधन्वना ।
रथोपस्थं समासाद्य मुमोह गतचेतनः ॥२२॥
रथोपस्थं समासाद्य मुमोह गतचेतनः ॥२२॥
22. so'tividdho balavatā samare dṛḍhadhanvanā ,
rathopasthaṁ samāsādya mumoha gatacetanaḥ.
rathopasthaṁ samāsādya mumoha gatacetanaḥ.
22.
saḥ atividdhaḥ balavatā samare dṛḍhadhanvanā
rathopasthaṃ samāsādya mumoha gatacetanaḥ
rathopasthaṃ samāsādya mumoha gatacetanaḥ
22.
saḥ balavatā dṛḍhadhanvanā samare atividdhaḥ
rathopasthaṃ samāsādya gatacetanaḥ mumoha
rathopasthaṃ samāsādya gatacetanaḥ mumoha
22.
Deeply pierced in battle by the strong, firm-bowed warrior, he reached the chariot platform and fainted, having lost consciousness.
तं विमूढं समालक्ष्य सारथिस्त्वरयान्वितः ।
अपोवाह रणाद्वीरं सोमदत्तं महारथम् ॥२३॥
अपोवाह रणाद्वीरं सोमदत्तं महारथम् ॥२३॥
23. taṁ vimūḍhaṁ samālakṣya sārathistvarayānvitaḥ ,
apovāha raṇādvīraṁ somadattaṁ mahāratham.
apovāha raṇādvīraṁ somadattaṁ mahāratham.
23.
taṃ vimūḍhaṃ samālakṣya sārathiḥ tvarayānvitaḥ
apovāha raṇāt vīraṃ somadattaṃ mahāratham
apovāha raṇāt vīraṃ somadattaṃ mahāratham
23.
sārathiḥ tvarayānvitaḥ taṃ vimūḍhaṃ vīraṃ
somadattaṃ mahāratham samālakṣya raṇāt apovāha
somadattaṃ mahāratham samālakṣya raṇāt apovāha
23.
Seeing him bewildered, the swift charioteer drove away the hero Somadatta, that great warrior (mahāratha), from the battle.
तं विसंज्ञं समालोक्य युयुधानशरार्दितम् ।
द्रौणिरभ्यद्रवत्क्रुद्धः सात्वतं रणमूर्धनि ॥२४॥
द्रौणिरभ्यद्रवत्क्रुद्धः सात्वतं रणमूर्धनि ॥२४॥
24. taṁ visaṁjñaṁ samālokya yuyudhānaśarārditam ,
drauṇirabhyadravatkruddhaḥ sātvataṁ raṇamūrdhani.
drauṇirabhyadravatkruddhaḥ sātvataṁ raṇamūrdhani.
24.
taṃ visaṃjñaṃ samālokya yuyudhānaśarārditam
drauṇiḥ abhyadravat kruddhaḥ sātvataṃ raṇamūrdhani
drauṇiḥ abhyadravat kruddhaḥ sātvataṃ raṇamūrdhani
24.
drauṇiḥ kruddhaḥ taṃ visaṃjñaṃ yuyudhānaśarārditam
samālokya raṇamūrdhani sātvataṃ abhyadravat
samālokya raṇamūrdhani sātvataṃ abhyadravat
24.
Seeing him unconscious and afflicted by Yuyudhāna's arrows, Drauni (Aśvatthāmā), enraged, rushed towards Sātvata (Satyaki) at the forefront of the battle.
तमापतन्तं संप्रेक्ष्य शैनेयस्य रथं प्रति ।
भैमसेनिः सुसंक्रुद्धः प्रत्यमित्रमवारयत् ॥२५॥
भैमसेनिः सुसंक्रुद्धः प्रत्यमित्रमवारयत् ॥२५॥
25. tamāpatantaṁ saṁprekṣya śaineyasya rathaṁ prati ,
bhaimaseniḥ susaṁkruddhaḥ pratyamitramavārayat.
bhaimaseniḥ susaṁkruddhaḥ pratyamitramavārayat.
25.
taṃ āpatantaṃ samprekṣya śaineyasya rathaṃ prati
bhaimaseniḥ susaṃkruddhaḥ pratiamitram avārayat
bhaimaseniḥ susaṃkruddhaḥ pratiamitram avārayat
25.
bhaimaseniḥ susaṃkruddhaḥ śaineyasya rathaṃ prati
taṃ āpatantaṃ samprekṣya pratiamitram avārayat
taṃ āpatantaṃ samprekṣya pratiamitram avārayat
25.
Seeing him (Drauni) approaching Śaineya's (Satyaki's) chariot, Bhīmasena's son (Bhīma), greatly enraged, blocked the enemy.
कार्ष्णायसमयं घोरमृक्षचर्मावृतं महत् ।
युक्तं गजनिभैर्वाहैर्न हयैर्नापि वा गजैः ॥२६॥
युक्तं गजनिभैर्वाहैर्न हयैर्नापि वा गजैः ॥२६॥
26. kārṣṇāyasamayaṁ ghoramṛkṣacarmāvṛtaṁ mahat ,
yuktaṁ gajanibhairvāhairna hayairnāpi vā gajaiḥ.
yuktaṁ gajanibhairvāhairna hayairnāpi vā gajaiḥ.
26.
kārṣṇāyasamayam ghoram ṛkṣacarma-āvṛtam mahat yuktam
gajanibhaiḥ vāhaiḥ na hayaiḥ na api vā gajaiḥ
gajanibhaiḥ vāhaiḥ na hayaiḥ na api vā gajaiḥ
26.
[tat] mahat ghoram kārṣṇāyasamayam ṛkṣacarma-āvṛtam
yuktam gajanibhaiḥ vāhaiḥ na hayaiḥ na api vā gajaiḥ
yuktam gajanibhaiḥ vāhaiḥ na hayaiḥ na api vā gajaiḥ
26.
A great and dreadful chariot, made of black iron and covered with bear skin, was yoked not with horses or elephants, but with elephant-like steeds.
विक्षिप्तमष्टचक्रेण विवृताक्षेण कूजता ।
ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता ॥२७॥
ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता ॥२७॥
27. vikṣiptamaṣṭacakreṇa vivṛtākṣeṇa kūjatā ,
dhvajenocchritatuṇḍena gṛdhrarājena rājatā.
dhvajenocchritatuṇḍena gṛdhrarājena rājatā.
27.
vikṣiptam aṣṭacakreṇa vivṛta-akṣeṇa kūjatā
dhvajena ucchrita-tuṇḍena gṛdhrarājena rājatā
dhvajena ucchrita-tuṇḍena gṛdhrarājena rājatā
27.
[tat] aṣṭacakreṇa vikṣiptam,
dhvajena ca rājatā gṛdhrarājena ucchrita-tuṇḍena vivṛta-akṣeṇa kūjatā [ca āsīt]
dhvajena ca rājatā gṛdhrarājena ucchrita-tuṇḍena vivṛta-akṣeṇa kūjatā [ca āsīt]
27.
It (the chariot) was set in motion by its eight wheels; and its banner displayed a resplendent king of vultures, with an uplifted beak, open eyes, and making a screeching sound.
लोहितार्द्रपताकं तमन्त्रमालाविभूषितम् ।
अष्टचक्रसमायुक्तमास्थाय विपुलं रथम् ॥२८॥
अष्टचक्रसमायुक्तमास्थाय विपुलं रथम् ॥२८॥
28. lohitārdrapatākaṁ tamantramālāvibhūṣitam ,
aṣṭacakrasamāyuktamāsthāya vipulaṁ ratham.
aṣṭacakrasamāyuktamāsthāya vipulaṁ ratham.
28.
lohita-ārdra-patākam tam antra-mālā-vibhūṣitam
aṣṭa-cakra-samāyuktam āsthāya vipulam ratham
aṣṭa-cakra-samāyuktam āsthāya vipulam ratham
28.
āsthāya tam vipulam aṣṭa-cakra-samāyuktam
antra-mālā-vibhūṣitam lohita-ārdra-patākam ratham
antra-mālā-vibhūṣitam lohita-ārdra-patākam ratham
28.
Having mounted that vast chariot, which was equipped with eight wheels, adorned with a garland of entrails, and bore a blood-moistened banner.
शूलमुद्गरधारिण्या शैलपादपहस्तया ।
रक्षसां घोररूपाणामक्षौहिण्या समावृतः ॥२९॥
रक्षसां घोररूपाणामक्षौहिण्या समावृतः ॥२९॥
29. śūlamudgaradhāriṇyā śailapādapahastayā ,
rakṣasāṁ ghorarūpāṇāmakṣauhiṇyā samāvṛtaḥ.
rakṣasāṁ ghorarūpāṇāmakṣauhiṇyā samāvṛtaḥ.
29.
śūla-mudgara-dhāriṇyā śaila-pādapa-hastayā
rakṣasām ghora-rūpāṇām akṣauhiṇyā samāvṛtaḥ
rakṣasām ghora-rūpāṇām akṣauhiṇyā samāvṛtaḥ
29.
[saḥ] ghora-rūpāṇām rakṣasām śūla-mudgara-dhāriṇyā
śaila-pādapa-hastayā akṣauhiṇyā samāvṛtaḥ
śaila-pādapa-hastayā akṣauhiṇyā samāvṛtaḥ
29.
He was surrounded by an akṣauhiṇī (army division) of terrifying Rākṣasas (demons), who bore spears and maces and held mountains and trees in their hands.
तमुद्यतमहाचापं निशाम्य व्यथिता नृपाः ।
युगान्तकालसमये दण्डहस्तमिवान्तकम् ॥३०॥
युगान्तकालसमये दण्डहस्तमिवान्तकम् ॥३०॥
30. tamudyatamahācāpaṁ niśāmya vyathitā nṛpāḥ ,
yugāntakālasamaye daṇḍahastamivāntakam.
yugāntakālasamaye daṇḍahastamivāntakam.
30.
tam udyata mahācāpam niśāmya vyathitāḥ nṛpāḥ
yugāntakālasamaye daṇḍahastam iva antakam
yugāntakālasamaye daṇḍahastam iva antakam
30.
nṛpāḥ tam udyata mahācāpam niśāmya
yugāntakālasamaye daṇḍahastam antakam iva vyathitāḥ
yugāntakālasamaye daṇḍahastam antakam iva vyathitāḥ
30.
Seeing him with his great bow raised, the kings were distressed, like Death (Antaka) holding a staff at the time of the dissolution of the cosmic age (yugānta).
भयार्दिता प्रचुक्षोभ पुत्रस्य तव वाहिनी ।
वायुना क्षोभितावर्ता गङ्गेवोर्ध्वतरङ्गिणी ॥३१॥
वायुना क्षोभितावर्ता गङ्गेवोर्ध्वतरङ्गिणी ॥३१॥
31. bhayārditā pracukṣobha putrasya tava vāhinī ,
vāyunā kṣobhitāvartā gaṅgevordhvataraṅgiṇī.
vāyunā kṣobhitāvartā gaṅgevordhvataraṅgiṇī.
31.
bhayārditā pracukṣobha putrasya tava vāhinī
vāyunā kṣobhitāvartā gaṅgā iva ūrdhvatarangiṇī
vāyunā kṣobhitāvartā gaṅgā iva ūrdhvatarangiṇī
31.
tava putrasya vāhinī bhayārditā pracukṣobha,
vāyunā kṣobhitāvartā ūrdhvatarangiṇī gaṅgā iva.
vāyunā kṣobhitāvartā ūrdhvatarangiṇī gaṅgā iva.
31.
Your son's army, distressed by fear, was greatly agitated, just like the Gaṅgā river, with its agitated whirlpools and high waves, stirred by the wind.
घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः ।
प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम् ॥३२॥
प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम् ॥३२॥
32. ghaṭotkacaprayuktena siṁhanādena bhīṣitāḥ ,
prasusruvurgajā mūtraṁ vivyathuśca narā bhṛśam.
prasusruvurgajā mūtraṁ vivyathuśca narā bhṛśam.
32.
ghaṭotkacaprayuktena siṃhanādena bhīṣitāḥ
prasusruvuḥ gajāḥ mūtram vivyathuḥ ca narāḥ bhṛśam
prasusruvuḥ gajāḥ mūtram vivyathuḥ ca narāḥ bhṛśam
32.
ghaṭotkacaprayuktena siṃhanādena bhīṣitāḥ gajāḥ mūtram prasusruvuḥ ca narāḥ bhṛśam vivyathuḥ.
32.
Terrified by the lion's roar (siṃhanāda) unleashed by Ghaṭotkaca, the elephants discharged urine, and the men were greatly distressed.
ततोऽश्मवृष्टिरत्यर्थमासीत्तत्र समन्ततः ।
संध्याकालाधिकबलैः प्रमुक्ता राक्षसैः क्षितौ ॥३३॥
संध्याकालाधिकबलैः प्रमुक्ता राक्षसैः क्षितौ ॥३३॥
33. tato'śmavṛṣṭiratyarthamāsīttatra samantataḥ ,
saṁdhyākālādhikabalaiḥ pramuktā rākṣasaiḥ kṣitau.
saṁdhyākālādhikabalaiḥ pramuktā rākṣasaiḥ kṣitau.
33.
tataḥ aśmavṛṣṭiḥ atyartham āsīt tatra samantataḥ
saṃdhyākālādhikabalaiḥ pramuktā rākṣasaiḥ kṣitau
saṃdhyākālādhikabalaiḥ pramuktā rākṣasaiḥ kṣitau
33.
tataḥ tatra samantataḥ saṃdhyākālādhikabalaiḥ rākṣasaiḥ kṣitau pramuktā aśmavṛṣṭiḥ atyartham āsīt.
33.
Then, an exceedingly heavy shower of stones occurred all around there, discharged onto the ground by the Rākṣasas, whose strength was augmented during twilight.
आयसानि च चक्राणि भुशुण्ड्यः प्रासतोमराः ।
पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टिशास्तथा ॥३४॥
पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टिशास्तथा ॥३४॥
34. āyasāni ca cakrāṇi bhuśuṇḍyaḥ prāsatomarāḥ ,
patantyaviralāḥ śūlāḥ śataghnyaḥ paṭṭiśāstathā.
patantyaviralāḥ śūlāḥ śataghnyaḥ paṭṭiśāstathā.
34.
āyasāni ca cakrāṇi bhuśuṇḍyaḥ prāsatōmarāḥ
patanti aviralāḥ śūlāḥ śataghnyaḥ paṭṭiśāḥ tathā
patanti aviralāḥ śūlāḥ śataghnyaḥ paṭṭiśāḥ tathā
34.
ca āyasāni cakrāṇi bhuśuṇḍyaḥ prāsatōmarāḥ
aviralāḥ śūlāḥ śataghnyaḥ tathā paṭṭiśāḥ patanti
aviralāḥ śūlāḥ śataghnyaḥ tathā paṭṭiśāḥ patanti
34.
Iron discs, maces, spears, lances, pikes, śataghnya weapons, and paṭṭiśa weapons fell incessantly.
तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः ।
तनयास्तव कर्णश्च व्यथिताः प्राद्रवन्दिशः ॥३५॥
तनयास्तव कर्णश्च व्यथिताः प्राद्रवन्दिशः ॥३५॥
35. tadugramatiraudraṁ ca dṛṣṭvā yuddhaṁ narādhipāḥ ,
tanayāstava karṇaśca vyathitāḥ prādravandiśaḥ.
tanayāstava karṇaśca vyathitāḥ prādravandiśaḥ.
35.
tat ugram atirōudram ca dṛṣṭvā yuddham narādhipāḥ
tanayāḥ tava karṇaḥ ca vyathitāḥ prādravan diśaḥ
tanayāḥ tava karṇaḥ ca vyathitāḥ prādravan diśaḥ
35.
narādhipāḥ tava tanayāḥ ca karṇaḥ tat ugram
atirōudram yuddham दृष्ट्वा व्यथिताः दिशः prādravan
atirōudram yuddham दृष्ट्वा व्यथिताः दिशः prādravan
35.
Seeing that fierce and exceedingly dreadful battle, your sons and Karna, distressed, fled in all directions.
तत्रैकोऽस्त्रबलश्लाघी द्रौणिर्मानी न विव्यथे ।
व्यधमच्च शरैर्मायां घटोत्कचविनिर्मिताम् ॥३६॥
व्यधमच्च शरैर्मायां घटोत्कचविनिर्मिताम् ॥३६॥
36. tatraiko'strabalaślāghī drauṇirmānī na vivyathe ,
vyadhamacca śarairmāyāṁ ghaṭotkacavinirmitām.
vyadhamacca śarairmāyāṁ ghaṭotkacavinirmitām.
36.
tatra ekaḥ astrabalaślāghī drōuṇiḥ mānī na vivyathe
vyadhamat ca śaraiḥ māyām ghaṭōtkacavinirmitām
vyadhamat ca śaraiḥ māyām ghaṭōtkacavinirmitām
36.
tatra ekaḥ astrabalaślāghī mānī drōuṇiḥ na vivyathe
ca ghaṭōtkacavinirmitām māyām śaraiḥ vyadhamat
ca ghaṭōtkacavinirmitām māyām śaraiḥ vyadhamat
36.
Among them, Drona's proud son (Ashvatthama), who boasted of his missile power, was not distressed. He dispelled the illusion (māyā) created by Ghatotkacha with his arrows.
निहतायां तु मायायाममर्षी स घटोत्कचः ।
विससर्ज शरान्घोरांस्तेऽश्वत्थामानमाविशन् ॥३७॥
विससर्ज शरान्घोरांस्तेऽश्वत्थामानमाविशन् ॥३७॥
37. nihatāyāṁ tu māyāyāmamarṣī sa ghaṭotkacaḥ ,
visasarja śarānghorāṁste'śvatthāmānamāviśan.
visasarja śarānghorāṁste'śvatthāmānamāviśan.
37.
nihatāyām tu māyāyām amarṣī saḥ ghaṭōtkacaḥ
visasarja śarān ghōrān te aśvatthāmānam āviviśan
visasarja śarān ghōrān te aśvatthāmānam āviviśan
37.
tu māyāyām nihatāyām saḥ amarṣī ghaṭōtkacaḥ
ghōrān śarān visasarja te aśvatthāmānam āviviśan
ghōrān śarān visasarja te aśvatthāmānam āviviśan
37.
But when that illusion (māyā) was dispelled, that enraged Ghatotkacha discharged terrible arrows, and they pierced Ashvatthama.
भुजगा इव वेगेन वल्मीकं क्रोधमूर्छिताः ।
ते शरा रुधिराभ्यक्ता भित्त्वा शारद्वतीसुतम् ।
विविशुर्धरणीं शीघ्रा रुक्मपुङ्खाः शिलाशिताः ॥३८॥
ते शरा रुधिराभ्यक्ता भित्त्वा शारद्वतीसुतम् ।
विविशुर्धरणीं शीघ्रा रुक्मपुङ्खाः शिलाशिताः ॥३८॥
38. bhujagā iva vegena valmīkaṁ krodhamūrchitāḥ ,
te śarā rudhirābhyaktā bhittvā śāradvatīsutam ,
viviśurdharaṇīṁ śīghrā rukmapuṅkhāḥ śilāśitāḥ.
te śarā rudhirābhyaktā bhittvā śāradvatīsutam ,
viviśurdharaṇīṁ śīghrā rukmapuṅkhāḥ śilāśitāḥ.
38.
bhujagāḥ iva vegena valmīkam
krodhamūrcitāḥ te śarāḥ rudhirābhyaktāḥ
bhittvā śāradvatī-sutam viviśuḥ dharaṇīm
śīghrāḥ rukmapuṅkhāḥ śilāśitāḥ
krodhamūrcitāḥ te śarāḥ rudhirābhyaktāḥ
bhittvā śāradvatī-sutam viviśuḥ dharaṇīm
śīghrāḥ rukmapuṅkhāḥ śilāśitāḥ
38.
te śarāḥ krodhamūrcitāḥ śīghrāḥ
rukmapuṅkhāḥ śilāśitāḥ rudhirābhyaktāḥ
śāradvatī-sutam bhittvā bhujagāḥ
iva vegena valmīkam dharaṇīm viviśuḥ
rukmapuṅkhāḥ śilāśitāḥ rudhirābhyaktāḥ
śāradvatī-sutam bhittvā bhujagāḥ
iva vegena valmīkam dharaṇīm viviśuḥ
38.
Maddened by rage, those swift arrows, like snakes entering an anthill, had golden shafts and sharpened tips. Smeared with blood, they pierced the son of Śāradvatī (Aśvatthāmā) and then swiftly penetrated the earth.
अश्वत्थामा तु संक्रुद्धो लघुहस्तः प्रतापवान् ।
घटोत्कचमभिक्रुद्धं बिभेद दशभिः शरैः ॥३९॥
घटोत्कचमभिक्रुद्धं बिभेद दशभिः शरैः ॥३९॥
39. aśvatthāmā tu saṁkruddho laghuhastaḥ pratāpavān ,
ghaṭotkacamabhikruddhaṁ bibheda daśabhiḥ śaraiḥ.
ghaṭotkacamabhikruddhaṁ bibheda daśabhiḥ śaraiḥ.
39.
aśvatthāmā tu saṃkruddhaḥ laghuhastaḥ pratāpavān
ghaṭotkacam abhikruddham bibheda daśabhiḥ śaraiḥ
ghaṭotkacam abhikruddham bibheda daśabhiḥ śaraiḥ
39.
tu aśvatthāmā saṃkruddhaḥ laghuhastaḥ pratāpavān
abhikruddham ghaṭotkacam daśabhiḥ śaraiḥ bibheda
abhikruddham ghaṭotkacam daśabhiḥ śaraiḥ bibheda
39.
But Aśvatthāmā, who was greatly enraged, quick-handed, and powerful, pierced the also greatly enraged Ghaṭotkaca with ten arrows.
घटोत्कचोऽतिविद्धस्तु द्रोणपुत्रेण मर्मसु ।
चक्रं शतसहस्रारमगृह्णाद्व्यथितो भृशम् ॥४०॥
चक्रं शतसहस्रारमगृह्णाद्व्यथितो भृशम् ॥४०॥
40. ghaṭotkaco'tividdhastu droṇaputreṇa marmasu ,
cakraṁ śatasahasrāramagṛhṇādvyathito bhṛśam.
cakraṁ śatasahasrāramagṛhṇādvyathito bhṛśam.
40.
ghaṭotkacaḥ atividdhaḥ tu droṇaputreṇa marmasu
cakram śatasahasrāram agṛhṇāt vyathitaḥ bhṛśam
cakram śatasahasrāram agṛhṇāt vyathitaḥ bhṛśam
40.
tu ghaṭotkacaḥ droṇaputreṇa marmasu atividdhaḥ
bhṛśam vyathitaḥ śatasahasrāram cakram agṛhṇāt
bhṛśam vyathitaḥ śatasahasrāram cakram agṛhṇāt
40.
But Ghaṭotkaca, having been deeply pierced in his vital spots by Droṇa's son (Aśvatthāmā), became greatly distressed and seized a disc with a hundred thousand spokes.
क्षुरान्तं बालसूर्याभं मणिवज्रविभूषितम् ।
अश्वत्थाम्नस्तु चिक्षेप भैमसेनिर्जिघांसया ॥४१॥
अश्वत्थाम्नस्तु चिक्षेप भैमसेनिर्जिघांसया ॥४१॥
41. kṣurāntaṁ bālasūryābhaṁ maṇivajravibhūṣitam ,
aśvatthāmnastu cikṣepa bhaimasenirjighāṁsayā.
aśvatthāmnastu cikṣepa bhaimasenirjighāṁsayā.
41.
kṣurāntam bālasūryābham maṇivajravibhūṣitam
aśvatthāmnaḥ tu cikṣepa bhīmaseniḥ jighāṃsayā
aśvatthāmnaḥ tu cikṣepa bhīmaseniḥ jighāṃsayā
41.
tu bhīmaseniḥ kṣurāntam bālasūryābham
maṇivajravibhūṣitam aśvatthāmnaḥ jighāṃsayā cikṣepa
maṇivajravibhūṣitam aśvatthāmnaḥ jighāṃsayā cikṣepa
41.
That disc, with razor-sharp edges, shining like the morning sun, and adorned with jewels and diamonds, was hurled by Bhīmasena's son (Ghaṭotkaca) at Aśvatthāmā with the desire to kill him.
वेगेन महता गच्छद्विक्षिप्तं द्रौणिना शरैः ।
अभाग्यस्येव संकल्पस्तन्मोघं न्यपतद्भुवि ॥४२॥
अभाग्यस्येव संकल्पस्तन्मोघं न्यपतद्भुवि ॥४२॥
42. vegena mahatā gacchadvikṣiptaṁ drauṇinā śaraiḥ ,
abhāgyasyeva saṁkalpastanmoghaṁ nyapatadbhuvi.
abhāgyasyeva saṁkalpastanmoghaṁ nyapatadbhuvi.
42.
vegena mahatā gacchat vikṣiptam drauṇinā śaraiḥ
abhāgyasya iva saṅkalpaḥ tat mogham nyapatat bhuvi
abhāgyasya iva saṅkalpaḥ tat mogham nyapatat bhuvi
42.
tat vegena mahatā gacchat drauṇinā śaraiḥ vikṣiptam
abhāgyasya saṅkalpaḥ iva mogham bhuvi nyapatat
abhāgyasya saṅkalpaḥ iva mogham bhuvi nyapatat
42.
That [discus], moving with immense velocity, was shattered by Droṇi with his arrows. Just like the failed resolve of an unlucky person, it fell uselessly to the ground.
घटोत्कचस्ततस्तूर्णं दृष्ट्वा चक्रं निपातितम् ।
द्रौणिं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम् ॥४३॥
द्रौणिं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम् ॥४३॥
43. ghaṭotkacastatastūrṇaṁ dṛṣṭvā cakraṁ nipātitam ,
drauṇiṁ prācchādayadbāṇaiḥ svarbhānuriva bhāskaram.
drauṇiṁ prācchādayadbāṇaiḥ svarbhānuriva bhāskaram.
43.
ghaṭotkacaḥ tataḥ tūrṇam dṛṣṭvā cakram nipātitam
drauṇim prācchādayat bāṇaiḥ svarbhānuḥ iva bhāskaram
drauṇim prācchādayat bāṇaiḥ svarbhānuḥ iva bhāskaram
43.
tataḥ ghaṭotkacaḥ cakram nipātitam dṛṣṭvā tūrṇam
bāṇaiḥ drauṇim prācchādayat svarbhānuḥ bhāskaram iva
bāṇaiḥ drauṇim prācchādayat svarbhānuḥ bhāskaram iva
43.
Ghaṭotkaca, then, swiftly seeing the discus struck down, enveloped Droṇi with his arrows, just as the demon Rāhu (Svarbhānu) eclipses the sun (Bhāskara).
घटोत्कचसुतः श्रीमान्भिन्नाञ्जनचयोपमः ।
रुरोध द्रौणिमायान्तं प्रभञ्जनमिवाद्रिराट् ॥४४॥
रुरोध द्रौणिमायान्तं प्रभञ्जनमिवाद्रिराट् ॥४४॥
44. ghaṭotkacasutaḥ śrīmānbhinnāñjanacayopamaḥ ,
rurodha drauṇimāyāntaṁ prabhañjanamivādrirāṭ.
rurodha drauṇimāyāntaṁ prabhañjanamivādrirāṭ.
44.
ghaṭotkacasutaḥ śrīmān bhinnāñjanacayopamaḥ
rurodha drauṇim āyāntam prabhañjanam iva adrirāṭ
rurodha drauṇim āyāntam prabhañjanam iva adrirāṭ
44.
śrīmān bhinnāñjanacayopamaḥ ghaṭotkacasutaḥ
āyāntam drauṇim rurodha adrirāṭ prabhañjanam iva
āyāntam drauṇim rurodha adrirāṭ prabhañjanam iva
44.
The glorious son of Ghaṭotkaca, whose complexion was like a heap of crushed antimony, blocked Droṇi as he advanced, much like a lord of mountains (adrirāṭ) holds back a powerful gale (prabhañjana).
पौत्रेण भीमसेनस्य शरैः सोऽञ्जनपर्वणा ।
बभौ मेघेन धाराभिर्गिरिर्मेरुरिवार्दितः ॥४५॥
बभौ मेघेन धाराभिर्गिरिर्मेरुरिवार्दितः ॥४५॥
45. pautreṇa bhīmasenasya śaraiḥ so'ñjanaparvaṇā ,
babhau meghena dhārābhirgirirmerurivārditaḥ.
babhau meghena dhārābhirgirirmerurivārditaḥ.
45.
pautreṇa bhīmasenasya śaraiḥ saḥ añjanaparvaṇā
babhau meghena dhārābhiḥ giriḥ meruḥ iva ārditaḥ
babhau meghena dhārābhiḥ giriḥ meruḥ iva ārditaḥ
45.
saḥ bhīmasenasya pautreṇa śaraiḥ añjanaparvaṇā
ārditaḥ babhau meghena dhārābhiḥ meruḥ giriḥ iva
ārditaḥ babhau meghena dhārābhiḥ meruḥ giriḥ iva
45.
He (Droṇi), struck by the arrows of Bhīmasena's grandson, who was likened to a mountain of collyrium, appeared like Mount Meru assailed by clouds (megha) and torrents (dhārābhiḥ).
अश्वत्थामा त्वसंभ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः ।
ध्वजमेकेन बाणेन चिच्छेदाञ्जनपर्वणः ॥४६॥
ध्वजमेकेन बाणेन चिच्छेदाञ्जनपर्वणः ॥४६॥
46. aśvatthāmā tvasaṁbhrānto rudropendrendravikramaḥ ,
dhvajamekena bāṇena cicchedāñjanaparvaṇaḥ.
dhvajamekena bāṇena cicchedāñjanaparvaṇaḥ.
46.
aśvatthāmā tu asaṃbhrāntaḥ rudropendrendravikramaḥ
dhvajam ekena bāṇena ciccheda añjanaparvaṇaḥ
dhvajam ekena bāṇena ciccheda añjanaparvaṇaḥ
46.
aśvatthāmā tu asaṃbhrāntaḥ rudropendrendravikramaḥ
ekena bāṇena añjanaparvaṇaḥ dhvajam ciccheda
ekena bāṇena añjanaparvaṇaḥ dhvajam ciccheda
46.
Ashvatthāmā, unperturbed and possessing the valor of Rudra, Upendra (Viṣṇu), and Indra, cut down the banner of Añjanaparvan with a single arrow.
द्वाभ्यां तु रथयन्तारं त्रिभिश्चास्य त्रिवेणुकम् ।
धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् ॥४७॥
धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् ॥४७॥
47. dvābhyāṁ tu rathayantāraṁ tribhiścāsya triveṇukam ,
dhanurekena ciccheda caturbhiścaturo hayān.
dhanurekena ciccheda caturbhiścaturo hayān.
47.
dvābhyām tu rathayantāram tribhiḥ ca asya triveṇukam
dhanuḥ ekena ciccheda caturbhiḥ ca caturaḥ hayān
dhanuḥ ekena ciccheda caturbhiḥ ca caturaḥ hayān
47.
tu dvābhyām asya rathayantāram,
ca tribhiḥ triveṇukam,
ekena dhanuḥ,
ca caturbhiḥ caturaḥ hayān ciccheda
ca tribhiḥ triveṇukam,
ekena dhanuḥ,
ca caturbhiḥ caturaḥ hayān ciccheda
47.
And with two (arrows), he cut down his charioteer, and with three, his triple-plumed standard, with one (arrow) his bow, and with four (arrows), his four horses.
विरथस्योद्यतं हस्ताद्धेमबिन्दुभिराचितम् ।
विशिखेन सुतीक्ष्णेन खड्गमस्य द्विधाकरोत् ॥४८॥
विशिखेन सुतीक्ष्णेन खड्गमस्य द्विधाकरोत् ॥४८॥
48. virathasyodyataṁ hastāddhemabindubhirācitam ,
viśikhena sutīkṣṇena khaḍgamasya dvidhākarot.
viśikhena sutīkṣṇena khaḍgamasya dvidhākarot.
48.
virathasya udyatam hastāt hemabindubhiḥ ācitam
viśikhena sutīkṣṇena khaḍgam asya dvidhā akarot
viśikhena sutīkṣṇena khaḍgam asya dvidhā akarot
48.
su-tīkṣṇena viśikhena,
virathasya hastāt udyatam,
hemabindubhiḥ ācitam asya khaḍgam dvidhā akarot
virathasya hastāt udyatam,
hemabindubhiḥ ācitam asya khaḍgam dvidhā akarot
48.
With a very sharp arrow, he cut into two pieces the sword of the now charioteerless (Añjanaparvan), which was raised from his hand and adorned with golden dots.
गदा हेमाङ्गदा राजंस्तूर्णं हैडिम्बसूनुना ।
भ्राम्योत्क्षिप्ता शरैः सापि द्रौणिनाभ्याहतापतत् ॥४९॥
भ्राम्योत्क्षिप्ता शरैः सापि द्रौणिनाभ्याहतापतत् ॥४९॥
49. gadā hemāṅgadā rājaṁstūrṇaṁ haiḍimbasūnunā ,
bhrāmyotkṣiptā śaraiḥ sāpi drauṇinābhyāhatāpatat.
bhrāmyotkṣiptā śaraiḥ sāpi drauṇinābhyāhatāpatat.
49.
gadā hemāṅgadā rājan tūrṇam haiḍimbasūnunā bhrāmya
utkṣiptā śaraiḥ sā api drauṇinā abhyāhatā apatat
utkṣiptā śaraiḥ sā api drauṇinā abhyāhatā apatat
49.
rājan,
haiḍimbasūnunā tūrṇam bhrāmya utkṣiptā hemāṅgadā sā gadā api drauṇinā śaraiḥ abhyāhatā apatat
haiḍimbasūnunā tūrṇam bhrāmya utkṣiptā hemāṅgadā sā gadā api drauṇinā śaraiḥ abhyāhatā apatat
49.
O King, that mace, adorned with gold, which was swiftly whirled and hurled (into the air) by the son of Hiḍimbā (Ghaṭotkaca), was also struck by Droṇa's son (Aśvatthāmā) with arrows and fell down.
ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन् ।
ववर्षाञ्जनपर्वा स द्रुमवर्षं नभस्तलात् ॥५०॥
ववर्षाञ्जनपर्वा स द्रुमवर्षं नभस्तलात् ॥५०॥
50. tato'ntarikṣamutpatya kālamegha ivonnadan ,
vavarṣāñjanaparvā sa drumavarṣaṁ nabhastalāt.
vavarṣāñjanaparvā sa drumavarṣaṁ nabhastalāt.
50.
tataḥ antarikṣam utpatya kālameghaḥ iva unnadan
vavarṣa añjanaparvā saḥ drumavarṣam nabhastalāt
vavarṣa añjanaparvā saḥ drumavarṣam nabhastalāt
50.
saḥ añjanaparvā tataḥ antarikṣam utpatya kālameghaḥ
iva unnadan nabhastalāt drumavarṣam vavarṣa
iva unnadan nabhastalāt drumavarṣam vavarṣa
50.
Then, soaring into the sky and thundering like a dark cloud, Añjanaparvan rained down a shower of trees from the firmament.
ततो मायाधरं द्रौणिर्घटोत्कचसुतं दिवि ।
मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः ॥५१॥
मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः ॥५१॥
51. tato māyādharaṁ drauṇirghaṭotkacasutaṁ divi ,
mārgaṇairabhivivyādha ghanaṁ sūrya ivāṁśubhiḥ.
mārgaṇairabhivivyādha ghanaṁ sūrya ivāṁśubhiḥ.
51.
tataḥ māyādharam drauṇiḥ ghaṭotkacasutam divi
mārgaṇaiḥ abhivivyādha ghanam sūryaḥ iva aṃśubhiḥ
mārgaṇaiḥ abhivivyādha ghanam sūryaḥ iva aṃśubhiḥ
51.
tataḥ drauṇiḥ divi māyādharam ghaṭotkacasutam
mārgaṇaiḥ abhivivyādha sūryaḥ ghanam aṃśubhiḥ iva
mārgaṇaiḥ abhivivyādha sūryaḥ ghanam aṃśubhiḥ iva
51.
Then, Drauṇi (Ashvatthama) pierced the illusion-wielding son of Ghaṭotkaca in the sky with his arrows, just as the sun pierces a cloud with its rays.
सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते ।
महीधर इवात्युच्चः श्रीमानञ्जनपर्वतः ॥५२॥
महीधर इवात्युच्चः श्रीमानञ्जनपर्वतः ॥५२॥
52. so'vatīrya punastasthau rathe hemapariṣkṛte ,
mahīdhara ivātyuccaḥ śrīmānañjanaparvataḥ.
mahīdhara ivātyuccaḥ śrīmānañjanaparvataḥ.
52.
saḥ avatīrya punaḥ tasthau rathe hemapariṣkṛte
mahīdharaḥ iva atyuccaḥ śrīmān añjanaparvataḥ
mahīdharaḥ iva atyuccaḥ śrīmān añjanaparvataḥ
52.
saḥ avatīrya punaḥ hemapariṣkṛte rathe tasthau
atyuccaḥ śrīmān añjanaparvataḥ mahīdharaḥ iva
atyuccaḥ śrīmān añjanaparvataḥ mahīdharaḥ iva
52.
Having descended, he stood again in his gold-adorned chariot, appearing like the exceedingly tall and glorious Añjana mountain.
तमयस्मयवर्माणं द्रौणिर्भीमात्मजात्मजम् ।
जघानाञ्जनपर्वाणं महेश्वर इवान्धकम् ॥५३॥
जघानाञ्जनपर्वाणं महेश्वर इवान्धकम् ॥५३॥
53. tamayasmayavarmāṇaṁ drauṇirbhīmātmajātmajam ,
jaghānāñjanaparvāṇaṁ maheśvara ivāndhakam.
jaghānāñjanaparvāṇaṁ maheśvara ivāndhakam.
53.
tam ayasmayavarmāṇam drauṇiḥ bhīmātmajātmajam
jaghāna añjanaparvāṇam maheśvaraḥ iva andhakam
jaghāna añjanaparvāṇam maheśvaraḥ iva andhakam
53.
drauṇiḥ ayasmayavarmāṇam bhīmātmajātmajam tam
añjanaparvāṇam jaghāna maheśvaraḥ andhakam iva
añjanaparvāṇam jaghāna maheśvaraḥ andhakam iva
53.
Drauṇi (Ashvatthama) struck Añjanaparvan, who wore iron armor and was the son of Bhīma's son, just as Maheśvara (Śiva) struck the demon Andhaka.
अथ दृष्ट्वा हतं पुत्रमश्वत्थाम्ना महाबलम् ।
द्रौणेः सकाशमभ्येत्य रोषात्प्रचलिताङ्गदः ॥५४॥
द्रौणेः सकाशमभ्येत्य रोषात्प्रचलिताङ्गदः ॥५४॥
54. atha dṛṣṭvā hataṁ putramaśvatthāmnā mahābalam ,
drauṇeḥ sakāśamabhyetya roṣātpracalitāṅgadaḥ.
drauṇeḥ sakāśamabhyetya roṣātpracalitāṅgadaḥ.
54.
atha dṛṣṭvā hatam putram aśvatthāmnā mahābalam
drauṇeḥ sakāśam abhyetya roṣāt pracalitāṅgadaḥ
drauṇeḥ sakāśam abhyetya roṣāt pracalitāṅgadaḥ
54.
atha aśvatthāmnā hatam mahābalam putram dṛṣṭvā
roṣāt pracalitāṅgadaḥ drauṇeḥ sakāśam abhyetya
roṣāt pracalitāṅgadaḥ drauṇeḥ sakāśam abhyetya
54.
Then, seeing his mighty son slain by Aśvatthāman, and approaching Droṇa's son (Aśvatthāman), his armlets shook with rage.
प्राह वाक्यमसंभ्रान्तो वीरं शारद्वतीसुतम् ।
दहन्तं पाण्डवानीकं वनमग्निमिवोद्धतम् ॥५५॥
दहन्तं पाण्डवानीकं वनमग्निमिवोद्धतम् ॥५५॥
55. prāha vākyamasaṁbhrānto vīraṁ śāradvatīsutam ,
dahantaṁ pāṇḍavānīkaṁ vanamagnimivoddhatam.
dahantaṁ pāṇḍavānīkaṁ vanamagnimivoddhatam.
55.
prāha vākyam asaṃbhrāntaḥ vīram śāradvatīsutam
dahantam pāṇḍavānīkam vanam agnim iva uddhatam
dahantam pāṇḍavānīkam vanam agnim iva uddhatam
55.
asaṃbhrāntaḥ vākyam prāha vanam agnim iva uddhatam
pāṇḍavānīkam dahantam vīram śāradvatīsutam
pāṇḍavānīkam dahantam vīram śāradvatīsutam
55.
Undeterred, he spoke to the hero, the son of Śāradvatī (Aśvatthāman), who was burning the Pāṇḍava army like a fierce fire consuming a forest.
तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि ।
त्वामद्य निहनिष्यामि क्रौञ्चमग्निसुतो यथा ॥५६॥
त्वामद्य निहनिष्यामि क्रौञ्चमग्निसुतो यथा ॥५६॥
56. tiṣṭha tiṣṭha na me jīvandroṇaputra gamiṣyasi ,
tvāmadya nihaniṣyāmi krauñcamagnisuto yathā.
tvāmadya nihaniṣyāmi krauñcamagnisuto yathā.
56.
tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi
tvām adya nihaniṣyāmi krauñcam agnisutaḥ yathā
tvām adya nihaniṣyāmi krauñcam agnisutaḥ yathā
56.
droṇaputra tiṣṭha tiṣṭha me jīvan na gamiṣyasi
adya tvām agnisutaḥ krauñcam yathā nihaniṣyāmi
adya tvām agnisutaḥ krauñcam yathā nihaniṣyāmi
56.
Stop, stop! Son of Droṇa, you shall not leave here alive! Today I will kill you, just as the son of Agni (Kārtikeya) killed Krauñca.
अश्वत्थामोवाच ।
गच्छ वत्स सहान्यैस्त्वं युध्यस्वामरविक्रम ।
न हि पुत्रेण हैडिम्बे पिता न्याय्यं प्रबाधितुम् ॥५७॥
गच्छ वत्स सहान्यैस्त्वं युध्यस्वामरविक्रम ।
न हि पुत्रेण हैडिम्बे पिता न्याय्यं प्रबाधितुम् ॥५७॥
57. aśvatthāmovāca ,
gaccha vatsa sahānyaistvaṁ yudhyasvāmaravikrama ,
na hi putreṇa haiḍimbe pitā nyāyyaṁ prabādhitum.
gaccha vatsa sahānyaistvaṁ yudhyasvāmaravikrama ,
na hi putreṇa haiḍimbe pitā nyāyyaṁ prabādhitum.
57.
aśvatthāmā uvāca gaccha vatsa saha anyaiḥ tvam yudhyasva
amaravikrama na hi putreṇa haiḍimbe pitā nyāyyam prabādhitum
amaravikrama na hi putreṇa haiḍimbe pitā nyāyyam prabādhitum
57.
aśvatthāmā uvāca vatsa amaravikrama tvam anyaiḥ saha gaccha
yudhyasva hi haiḍimbe putreṇa pitā prabādhitum nyāyyam na
yudhyasva hi haiḍimbe putreṇa pitā prabādhitum nyāyyam na
57.
Aśvatthāman replied: 'Go, my child, you of divine prowess, fight with others! For indeed, O son of Hiḍimbā (Ghaṭotkaca), it is not proper for a son to obstruct a father.'
कामं खलु न मे रोषो हैडिम्बे विद्यते त्वयि ।
किं तु रोषान्वितो जन्तुर्हन्यादात्मानमप्युत ॥५८॥
किं तु रोषान्वितो जन्तुर्हन्यादात्मानमप्युत ॥५८॥
58. kāmaṁ khalu na me roṣo haiḍimbe vidyate tvayi ,
kiṁ tu roṣānvito janturhanyādātmānamapyuta.
kiṁ tu roṣānvito janturhanyādātmānamapyuta.
58.
kāmam khalu na me roṣaḥ haiḍimbe vidyate tvayi |
kim tu roṣānvitaḥ jantuḥ hanyāt ātmānam api uta
kim tu roṣānvitaḥ jantuḥ hanyāt ātmānam api uta
58.
kāmam khalu me tvayi haiḍimbe roṣaḥ na vidyate
kim tu roṣānvitaḥ jantuḥ ātmānam api uta hanyāt
kim tu roṣānvitaḥ jantuḥ ātmānam api uta hanyāt
58.
Indeed, I certainly have no anger towards you regarding Ghatotkacha (Haiḍimba). But an enraged being might even destroy himself (ātman).
संजय उवाच ।
श्रुत्वैतत्क्रोधताम्राक्षः पुत्रशोकसमन्वितः ।
अश्वत्थामानमायस्तो भैमसेनिरभाषत ॥५९॥
श्रुत्वैतत्क्रोधताम्राक्षः पुत्रशोकसमन्वितः ।
अश्वत्थामानमायस्तो भैमसेनिरभाषत ॥५९॥
59. saṁjaya uvāca ,
śrutvaitatkrodhatāmrākṣaḥ putraśokasamanvitaḥ ,
aśvatthāmānamāyasto bhaimasenirabhāṣata.
śrutvaitatkrodhatāmrākṣaḥ putraśokasamanvitaḥ ,
aśvatthāmānamāyasto bhaimasenirabhāṣata.
59.
saṃjayaḥ uvāca | śrutvā etat krodhatāmrākṣaḥ putraśokasamannvitaḥ
| aśvatthāmānam āyastaḥ bhaimaseniḥ abhāṣata
| aśvatthāmānam āyastaḥ bhaimaseniḥ abhāṣata
59.
saṃjayaḥ uvāca etat śrutvā krodhatāmrākṣaḥ putraśokasamannvitaḥ
āyastaḥ bhaimaseniḥ aśvatthāmānam abhāṣata
āyastaḥ bhaimaseniḥ aśvatthāmānam abhāṣata
59.
Sanjaya said: Having heard this, Bhīmaseni (Bhima), whose eyes were red with anger and who was filled with grief for his son, spoke to Ashwatthama, feeling distressed.
किमहं कातरो द्रौणे पृथग्जन इवाहवे ।
भीमात्खल्वहमुत्पन्नः कुरूणां विपुले कुले ॥६०॥
भीमात्खल्वहमुत्पन्नः कुरूणां विपुले कुले ॥६०॥
60. kimahaṁ kātaro drauṇe pṛthagjana ivāhave ,
bhīmātkhalvahamutpannaḥ kurūṇāṁ vipule kule.
bhīmātkhalvahamutpannaḥ kurūṇāṁ vipule kule.
60.
kim aham kātaraḥ drauṇe pṛthagjanaḥ iva āhave |
bhīmāt khalu aham utpannaḥ kurūṇām vipule kule
bhīmāt khalu aham utpannaḥ kurūṇām vipule kule
60.
drauṇe kim aham āhave pṛthagjanaḥ iva kātaraḥ?
khalu aham bhīmāt kurūṇām vipule kule utpannaḥ
khalu aham bhīmāt kurūṇām vipule kule utpannaḥ
60.
O son of Droṇa, am I cowardly like a common man in battle? Indeed, I was born from Bhima, into the illustrious lineage of the Kurus.
पाण्डवानामहं पुत्रः समरेष्वनिवर्तिनाम् ।
रक्षसामधिराजोऽहं दशग्रीवसमो बले ॥६१॥
रक्षसामधिराजोऽहं दशग्रीवसमो बले ॥६१॥
61. pāṇḍavānāmahaṁ putraḥ samareṣvanivartinām ,
rakṣasāmadhirājo'haṁ daśagrīvasamo bale.
rakṣasāmadhirājo'haṁ daśagrīvasamo bale.
61.
pāṇḍavānām aham putraḥ samareṣu anivartinām
| rakṣasām adhirājaḥ aham daśagrīvasamaḥ bale
| rakṣasām adhirājaḥ aham daśagrīvasamaḥ bale
61.
aham samareṣu anivartinām pāṇḍavānām putraḥ
aham rakṣasām adhirājaḥ bale daśagrīvasamaḥ
aham rakṣasām adhirājaḥ bale daśagrīvasamaḥ
61.
I am a scion of the Pāṇḍavas, who never retreat in battles. I am the sovereign king of the Rākṣasas, equal in strength to Daśagrīva (Rāvaṇa).
तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि ।
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे ॥६२॥
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे ॥६२॥
62. tiṣṭha tiṣṭha na me jīvandroṇaputra gamiṣyasi ,
yuddhaśraddhāmahaṁ te'dya vineṣyāmi raṇājire.
yuddhaśraddhāmahaṁ te'dya vineṣyāmi raṇājire.
62.
tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi
yuddhaśraddhām aham te adya vineṣyāmi raṇājire
yuddhaśraddhām aham te adya vineṣyāmi raṇājire
62.
droṇaputra tiṣṭha tiṣṭha me jīvan na gamiṣyasi
aham adya te raṇājire yuddhaśraddhām vineṣyāmi
aham adya te raṇājire yuddhaśraddhām vineṣyāmi
62.
Stop! Stop! Son of Droṇa, you will not escape alive from me. Today, I will extinguish your desire for battle on this battlefield.
इत्युक्त्वा रोषताम्राक्षो राक्षसः सुमहाबलः ।
द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी ॥६३॥
द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी ॥६३॥
63. ityuktvā roṣatāmrākṣo rākṣasaḥ sumahābalaḥ ,
drauṇimabhyadravatkruddho gajendramiva kesarī.
drauṇimabhyadravatkruddho gajendramiva kesarī.
63.
iti uktvā roṣatāmrākṣaḥ rākṣasaḥ sumahābalaḥ
drauṇim abhyadravat kruddhaḥ gajendram iva kesarī
drauṇim abhyadravat kruddhaḥ gajendram iva kesarī
63.
iti uktvā roṣatāmrākṣaḥ sumahābalaḥ kruddhaḥ
rākṣasaḥ gajendram iva kesarī drauṇim abhyadravat
rākṣasaḥ gajendram iva kesarī drauṇim abhyadravat
63.
Having spoken thus, the exceedingly mighty demon, whose eyes were red with rage and who was furious, rushed towards Droṇa's son, just as a lion attacks a mighty elephant.
रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः ।
रथिनामृषभं द्रौणिं धाराभिरिव तोयदः ॥६४॥
रथिनामृषभं द्रौणिं धाराभिरिव तोयदः ॥६४॥
64. rathākṣamātrairiṣubhirabhyavarṣadghaṭotkacaḥ ,
rathināmṛṣabhaṁ drauṇiṁ dhārābhiriva toyadaḥ.
rathināmṛṣabhaṁ drauṇiṁ dhārābhiriva toyadaḥ.
64.
rathākṣamātraiḥ iṣubhiḥ abhyavarṣat ghaṭotkacaḥ
rathinām ṛṣabham drauṇim dhārābhiḥ iva toyadaḥ
rathinām ṛṣabham drauṇim dhārābhiḥ iva toyadaḥ
64.
ghaṭotkacaḥ toyadaḥ dhārābhiḥ iva rathākṣamātraiḥ
iṣubhiḥ rathinām ṛṣabham drauṇim abhyavarṣat
iṣubhiḥ rathinām ṛṣabham drauṇim abhyavarṣat
64.
Ghaṭotkaca showered Droṇa's son, the foremost among charioteers, with arrows as thick as chariot-axles, just as a cloud pours down with streams of rain.
शरवृष्टिं शरैर्द्रौणिरप्राप्तां तां व्यशातयत् ।
ततोऽन्तरिक्षे बाणानां संग्रामोऽन्य इवाभवत् ॥६५॥
ततोऽन्तरिक्षे बाणानां संग्रामोऽन्य इवाभवत् ॥६५॥
65. śaravṛṣṭiṁ śarairdrauṇiraprāptāṁ tāṁ vyaśātayat ,
tato'ntarikṣe bāṇānāṁ saṁgrāmo'nya ivābhavat.
tato'ntarikṣe bāṇānāṁ saṁgrāmo'nya ivābhavat.
65.
śaravṛṣṭim śaraiḥ drauṇiḥ aprāptām tām vyaśātayat
tataḥ antarikṣe bāṇānām saṅgrāmaḥ anyaḥ iva abhavat
tataḥ antarikṣe bāṇānām saṅgrāmaḥ anyaḥ iva abhavat
65.
drauṇiḥ śaraiḥ aprāptām tām śaravṛṣṭim vyaśātayat
tataḥ antarikṣe bāṇānām anyaḥ iva saṅgrāmaḥ abhavat
tataḥ antarikṣe bāṇānām anyaḥ iva saṅgrāmaḥ abhavat
65.
Droṇa's son, with his own arrows, shattered that unreached shower of arrows. Then, in the sky, a battle of arrows ensued, as if it were a distinct combat.
अथास्त्रसंघर्षकृतैर्विस्फुलिङ्गैः समाबभौ ।
विभावरीमुखे व्योम खद्योतैरिव चित्रितम् ॥६६॥
विभावरीमुखे व्योम खद्योतैरिव चित्रितम् ॥६६॥
66. athāstrasaṁgharṣakṛtairvisphuliṅgaiḥ samābabhau ,
vibhāvarīmukhe vyoma khadyotairiva citritam.
vibhāvarīmukhe vyoma khadyotairiva citritam.
66.
atha astra-saṃgharṣa-kṛtaiḥ visphuliṅgaiḥ samābabhau
vibhāvarī-mukhe vyoma khadyotaiḥ iva citritam
vibhāvarī-mukhe vyoma khadyotaiḥ iva citritam
66.
atha vyoma vibhāvarī-mukhe astra-saṃgharṣa-kṛtaiḥ
visphuliṅgaiḥ khadyotaiḥ iva citritam samābabhau
visphuliṅgaiḥ khadyotaiḥ iva citritam samābabhau
66.
Then, the sky appeared adorned with sparks generated by the clash of weapons, much like it is embellished by fireflies at the beginning of the night.
निशाम्य निहतां मायां द्रौणिना रणमानिना ।
घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः ॥६७॥
घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः ॥६७॥
67. niśāmya nihatāṁ māyāṁ drauṇinā raṇamāninā ,
ghaṭotkacastato māyāṁ sasarjāntarhitaḥ punaḥ.
ghaṭotkacastato māyāṁ sasarjāntarhitaḥ punaḥ.
67.
niśāmya nihatām māyām drauṇinā raṇamāninā
ghaṭotkacaḥ tataḥ māyām sasarja antarhitaḥ punaḥ
ghaṭotkacaḥ tataḥ māyām sasarja antarhitaḥ punaḥ
67.
tataḥ drauṇinā raṇamāninā nihatām māyām niśāmya
ghaṭotkacaḥ punaḥ antarhitaḥ māyām sasarja
ghaṭotkacaḥ punaḥ antarhitaḥ māyām sasarja
67.
Having observed his illusion (māyā) destroyed by Droṇi, who was confident in battle, Ghatotkacha then disappeared and again created another illusion (māyā).
सोऽभवद्गिरिरत्युच्चः शिखरैस्तरुसंकटैः ।
शूलप्रासासिमुसलजलप्रस्रवणो महान् ॥६८॥
शूलप्रासासिमुसलजलप्रस्रवणो महान् ॥६८॥
68. so'bhavadgiriratyuccaḥ śikharaistarusaṁkaṭaiḥ ,
śūlaprāsāsimusalajalaprasravaṇo mahān.
śūlaprāsāsimusalajalaprasravaṇo mahān.
68.
saḥ abhavat giriḥ atyuccaḥ śikharaiḥ tarusaṃkaṭaiḥ
śūlaprāsāsimusalajalaprasravaṇaḥ mahān
śūlaprāsāsimusalajalaprasravaṇaḥ mahān
68.
saḥ mahān atyuccaḥ tarusaṃkaṭaiḥ śikharaiḥ
śūlaprāsāsimusalajalaprasravaṇaḥ giriḥ abhavat
śūlaprāsāsimusalajalaprasravaṇaḥ giriḥ abhavat
68.
That illusion (māyā) became a massive, very high mountain, whose peaks were densely covered with trees, and from which spears, javelins, swords, and maces flowed forth as if they were water.
तमञ्जनचयप्रख्यं द्रौणिर्दृष्ट्वा महीधरम् ।
प्रपतद्भिश्च बहुभिः शस्त्रसंघैर्न चुक्षुभे ॥६९॥
प्रपतद्भिश्च बहुभिः शस्त्रसंघैर्न चुक्षुभे ॥६९॥
69. tamañjanacayaprakhyaṁ drauṇirdṛṣṭvā mahīdharam ,
prapatadbhiśca bahubhiḥ śastrasaṁghairna cukṣubhe.
prapatadbhiśca bahubhiḥ śastrasaṁghairna cukṣubhe.
69.
tam añjanacayaprakhyaṃ drauṇiḥ dṛṣṭvā mahīdharaṃ
prapatadbhiḥ ca bahubhiḥ śastrasaṃghaiḥ na cukṣubhe
prapatadbhiḥ ca bahubhiḥ śastrasaṃghaiḥ na cukṣubhe
69.
drauṇiḥ añjanacayaprakhyaṃ tam mahīdharaṃ dṛṣṭvā ca
bahubhiḥ prapatadbhiḥ śastrasaṃghaiḥ na cukṣubhe
bahubhiḥ prapatadbhiḥ śastrasaṃghaiḥ na cukṣubhe
69.
Having seen that mountain, which resembled a heap of collyrium, Droṇi was not perturbed, even by the numerous masses of weapons falling from it.
ततः स्मयन्निव द्रौणिर्वज्रमस्त्रमुदीरयत् ।
स तेनास्त्रेण शैलेन्द्रः क्षिप्तः क्षिप्रमनश्यत ॥७०॥
स तेनास्त्रेण शैलेन्द्रः क्षिप्तः क्षिप्रमनश्यत ॥७०॥
70. tataḥ smayanniva drauṇirvajramastramudīrayat ,
sa tenāstreṇa śailendraḥ kṣiptaḥ kṣipramanaśyata.
sa tenāstreṇa śailendraḥ kṣiptaḥ kṣipramanaśyata.
70.
tataḥ smayan iva drauṇiḥ vajram astram udīrayat
saḥ tena astreṇa śailendraḥ kṣiptaḥ kṣipram anaśyat
saḥ tena astreṇa śailendraḥ kṣiptaḥ kṣipram anaśyat
70.
tataḥ smayan iva drauṇiḥ vajram astram udīrayat.
saḥ śailendraḥ tena astreṇa kṣiptaḥ kṣipram anaśyat.
saḥ śailendraḥ tena astreṇa kṣiptaḥ kṣipram anaśyat.
70.
Then, as if smiling, Droṇa's son (Drauṇi) discharged the Vajra weapon. That lord of mountains, struck by that missile, quickly perished.
ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि ।
अश्मवृष्टिभिरत्युग्रो द्रौणिमाच्छादयद्रणे ॥७१॥
अश्मवृष्टिभिरत्युग्रो द्रौणिमाच्छादयद्रणे ॥७१॥
71. tataḥ sa toyado bhūtvā nīlaḥ sendrāyudho divi ,
aśmavṛṣṭibhiratyugro drauṇimācchādayadraṇe.
aśmavṛṣṭibhiratyugro drauṇimācchādayadraṇe.
71.
tataḥ saḥ toyadaḥ bhūtvā nīlaḥ sa-indrāyudhaḥ divi
aśma-vṛṣṭibhiḥ atyugraḥ drauṇim ācchādayat raṇe
aśma-vṛṣṭibhiḥ atyugraḥ drauṇim ācchādayat raṇe
71.
tataḥ saḥ nīlaḥ sa-indrāyudhaḥ toyadaḥ bhūtvā divi atyugraḥ aśma-vṛṣṭibhiḥ raṇe drauṇim ācchādayat.
71.
Then, having transformed into a blue cloud adorned with a rainbow in the sky, that exceedingly fierce (mountain-warrior) covered Drauṇi with a hail of stones in the battle.
अथ संधाय वायव्यमस्त्रमस्त्रविदां वरः ।
व्यधमद्द्रोणतनयो नीलमेघं समुत्थितम् ॥७२॥
व्यधमद्द्रोणतनयो नीलमेघं समुत्थितम् ॥७२॥
72. atha saṁdhāya vāyavyamastramastravidāṁ varaḥ ,
vyadhamaddroṇatanayo nīlameghaṁ samutthitam.
vyadhamaddroṇatanayo nīlameghaṁ samutthitam.
72.
atha saṃdhāya vāyavyam astram astra-vidām varaḥ
vyadhamat droṇa-tanayaḥ nīlam megham samutthitam
vyadhamat droṇa-tanayaḥ nīlam megham samutthitam
72.
atha astra-vidām varaḥ droṇa-tanayaḥ vāyavyam astram saṃdhāya samutthitam nīlam megham vyadhamat.
72.
Then, the best among those knowledgeable in weapons, Droṇa's son (Drauṇi), having prepared the Vāyavya missile, dispersed the risen blue cloud.
स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वतः ।
शतं रथसहस्राणां जघान द्विपदां वरः ॥७३॥
शतं रथसहस्राणां जघान द्विपदां वरः ॥७३॥
73. sa mārgaṇagaṇairdrauṇirdiśaḥ pracchādya sarvataḥ ,
śataṁ rathasahasrāṇāṁ jaghāna dvipadāṁ varaḥ.
śataṁ rathasahasrāṇāṁ jaghāna dvipadāṁ varaḥ.
73.
saḥ mārgaṇa-gaṇaiḥ drauṇiḥ diśaḥ pracchādya sarvataḥ
śatam ratha-sahasrāṇām jaghāna dvipadām varaḥ
śatam ratha-sahasrāṇām jaghāna dvipadām varaḥ
73.
saḥ drauṇiḥ dvipadām varaḥ mārgaṇa-gaṇaiḥ sarvataḥ diśaḥ pracchādya śatam ratha-sahasrāṇām jaghāna.
73.
That best among men (Drauṇi), having covered all directions with multitudes of arrows, then struck down a hundred thousand chariots.
स दृष्ट्वा पुनरायान्तं रथेनायतकार्मुकम् ।
घटोत्कचमसंभ्रान्तं राक्षसैर्बहुभिर्वृतम् ॥७४॥
घटोत्कचमसंभ्रान्तं राक्षसैर्बहुभिर्वृतम् ॥७४॥
74. sa dṛṣṭvā punarāyāntaṁ rathenāyatakārmukam ,
ghaṭotkacamasaṁbhrāntaṁ rākṣasairbahubhirvṛtam.
ghaṭotkacamasaṁbhrāntaṁ rākṣasairbahubhirvṛtam.
74.
saḥ dṛṣṭvā punaḥ āyāntam rathena āyata-kārmukam
ghaṭotkacam asaṃbhrāntam rākṣasaiḥ bahubhiḥ vṛtam
ghaṭotkacam asaṃbhrāntam rākṣasaiḥ bahubhiḥ vṛtam
74.
saḥ ghaṭotkacam rathena āyata-kārmukam asaṃbhrāntam
punaḥ āyāntam bahubhiḥ rākṣasaiḥ vṛtam dṛṣṭvā
punaḥ āyāntam bahubhiḥ rākṣasaiḥ vṛtam dṛṣṭvā
74.
He, having seen Ghatotkaca, who was unperturbed and approaching again in his chariot with a drawn bow, surrounded by many rākṣasas (rākṣasa) (who were described as follows):
सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः ।
गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैरपि ॥७५॥
गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैरपि ॥७५॥
75. siṁhaśārdūlasadṛśairmattadviradavikramaiḥ ,
gajasthaiśca rathasthaiśca vājipṛṣṭhagatairapi.
gajasthaiśca rathasthaiśca vājipṛṣṭhagatairapi.
75.
siṃha-śārdūla-sadṛśaiḥ matta-dvirada-vikramaiḥ
gajasthaiḥ ca rathasthaiḥ ca vāji-pṛṣṭha-gataiḥ api
gajasthaiḥ ca rathasthaiḥ ca vāji-pṛṣṭha-gataiḥ api
75.
(rākṣasaiḥ) siṃha-śārdūla-sadṛśaiḥ matta-dvirada-vikramaiḥ
gajasthaiḥ ca rathasthaiḥ ca vāji-pṛṣṭha-gataiḥ api (vṛtam)
gajasthaiḥ ca rathasthaiḥ ca vāji-pṛṣṭha-gataiḥ api (vṛtam)
75.
(These rākṣasas were) resembling lions and tigers, possessing the might of rutting elephants, some mounted on elephants, others in chariots, and still others on horseback,
विवृतास्यशिरोग्रीवैर्हैडिम्बानुचरैः सह ।
पौलस्त्यैर्यातुधानैश्च तामसैश्चोग्रविक्रमैः ॥७६॥
पौलस्त्यैर्यातुधानैश्च तामसैश्चोग्रविक्रमैः ॥७६॥
76. vivṛtāsyaśirogrīvairhaiḍimbānucaraiḥ saha ,
paulastyairyātudhānaiśca tāmasaiścogravikramaiḥ.
paulastyairyātudhānaiśca tāmasaiścogravikramaiḥ.
76.
vivṛta-āsya-śiro-grīvaiḥ haiḍimba-anucaraiḥ saha
paulastyaiḥ yātudhānaiḥ ca tāmasaiḥ ca ugra-vikramaiḥ
paulastyaiḥ yātudhānaiḥ ca tāmasaiḥ ca ugra-vikramaiḥ
76.
(rākṣasaiḥ) vivṛta-āsya-śiro-grīvaiḥ
haiḍimba-anucaraiḥ saha
paulastyaiḥ ca yātudhānaiḥ ca
tāmasaiḥ ca ugra-vikramaiḥ (vṛtam)
haiḍimba-anucaraiḥ saha
paulastyaiḥ ca yātudhānaiḥ ca
tāmasaiḥ ca ugra-vikramaiḥ (vṛtam)
76.
(These rākṣasas were) whose mouths, heads, and necks were wide open, accompanied by the followers of Ghatotkaca (Haiḍimba), and by Poulastya rākṣasas and Yātudhānas, as well as by others of fierce valor and dark (tāmasic) nature,
नानाशस्त्रधरैर्वीरैर्नानाकवचभूषणैः ।
महाबलैर्भीमरवैः संरम्भोद्वृत्तलोचनैः ॥७७॥
महाबलैर्भीमरवैः संरम्भोद्वृत्तलोचनैः ॥७७॥
77. nānāśastradharairvīrairnānākavacabhūṣaṇaiḥ ,
mahābalairbhīmaravaiḥ saṁrambhodvṛttalocanaiḥ.
mahābalairbhīmaravaiḥ saṁrambhodvṛttalocanaiḥ.
77.
nānā-śastra-dharaiḥ vīraiḥ nānā-kavaca-bhūṣaṇaiḥ
mahā-balaiḥ bhīma-ravaiḥ saṃrambha-udvṛtta-locanaiḥ
mahā-balaiḥ bhīma-ravaiḥ saṃrambha-udvṛtta-locanaiḥ
77.
(rākṣasaiḥ) nānā-śastra-dharaiḥ vīraiḥ nānā-kavaca-bhūṣaṇaiḥ
mahā-balaiḥ bhīma-ravaiḥ saṃrambha-udvṛtta-locanaiḥ (vṛtam)
mahā-balaiḥ bhīma-ravaiḥ saṃrambha-udvṛtta-locanaiḥ (vṛtam)
77.
(These rākṣasas were) holding various weapons, who were valiant, adorned with diverse armors and ornaments, possessing immense strength, making terrifying roars, and whose eyes rolled wildly with rage.
उपस्थितैस्ततो युद्धे राक्षसैर्युद्धदुर्मदैः ।
विषण्णमभिसंप्रेक्ष्य पुत्रं ते द्रौणिरब्रवीत् ॥७८॥
विषण्णमभिसंप्रेक्ष्य पुत्रं ते द्रौणिरब्रवीत् ॥७८॥
78. upasthitaistato yuddhe rākṣasairyuddhadurmadaiḥ ,
viṣaṇṇamabhisaṁprekṣya putraṁ te drauṇirabravīt.
viṣaṇṇamabhisaṁprekṣya putraṁ te drauṇirabravīt.
78.
upasthitaiḥ tataḥ yuddhe rākṣasaiḥ yuddhadurmadaiḥ
viṣaṇṇam abhisaṃprekṣya putram te drauṇiḥ abravīt
viṣaṇṇam abhisaṃprekṣya putram te drauṇiḥ abravīt
78.
tataḥ yuddhe upasthitaiḥ yuddhadurmadaiḥ rākṣasaiḥ
te putram viṣaṇṇam abhisaṃprekṣya drauṇiḥ abravīt
te putram viṣaṇṇam abhisaṃprekṣya drauṇiḥ abravīt
78.
Then, as the battle-frenzied demons (rākṣasa) approached in the war, Droṇi (Aśvatthāman) observed your son to be dejected and spoke to him.
तिष्ठ दुर्योधनाद्य त्वं न कार्यः संभ्रमस्त्वया ।
सहैभिर्भ्रातृभिर्वीरैः पार्थिवैश्चेन्द्रविक्रमैः ॥७९॥
सहैभिर्भ्रातृभिर्वीरैः पार्थिवैश्चेन्द्रविक्रमैः ॥७९॥
79. tiṣṭha duryodhanādya tvaṁ na kāryaḥ saṁbhramastvayā ,
sahaibhirbhrātṛbhirvīraiḥ pārthivaiścendravikramaiḥ.
sahaibhirbhrātṛbhirvīraiḥ pārthivaiścendravikramaiḥ.
79.
tiṣṭha duryodhana adya tvam na kāryaḥ saṃbhramaḥ tvayā
saha ebhiḥ bhrātṛbhiḥ vīraiḥ pārthivaiḥ ca indravikramaiḥ
saha ebhiḥ bhrātṛbhiḥ vīraiḥ pārthivaiḥ ca indravikramaiḥ
79.
duryodhana adya tvam tiṣṭha; tvayā saṃbhramaḥ na kāryaḥ.
ebhiḥ vīraiḥ bhrātṛbhiḥ ca indravikramaiḥ pārthivaiḥ saha (asi).
ebhiḥ vīraiḥ bhrātṛbhiḥ ca indravikramaiḥ pārthivaiḥ saha (asi).
79.
"Stand firm today, Duryodhana! You should not be agitated. You are accompanied by these brave brothers and kings (pārthiva) whose prowess (vikrama) equals that of Indra."
निहनिष्याम्यमित्रांस्ते न तवास्ति पराजयः ।
सत्यं ते प्रतिजानामि पर्याश्वासय वाहिनीम् ॥८०॥
सत्यं ते प्रतिजानामि पर्याश्वासय वाहिनीम् ॥८०॥
80. nihaniṣyāmyamitrāṁste na tavāsti parājayaḥ ,
satyaṁ te pratijānāmi paryāśvāsaya vāhinīm.
satyaṁ te pratijānāmi paryāśvāsaya vāhinīm.
80.
nihaniṣyāmi amitrān te na tava asti parājayaḥ
satyam te pratijānāmi paryāśvāsaya vāhinīm
satyam te pratijānāmi paryāśvāsaya vāhinīm
80.
(aham) te amitrān nihaniṣyāmi; tava parājayaḥ na asti.
satyam te pratijānāmi.
vāhinīm paryāśvāsaya.
satyam te pratijānāmi.
vāhinīm paryāśvāsaya.
80.
"I will surely slay your enemies; there will be no defeat for you. I truly (satya) promise you this. Therefore, reassure your army (vāhinī)."
दुर्योधन उवाच ।
न त्वेतदद्भुतं मन्ये यत्ते महदिदं मनः ।
अस्मासु च परा भक्तिस्तव गौतमिनन्दन ॥८१॥
न त्वेतदद्भुतं मन्ये यत्ते महदिदं मनः ।
अस्मासु च परा भक्तिस्तव गौतमिनन्दन ॥८१॥
81. duryodhana uvāca ,
na tvetadadbhutaṁ manye yatte mahadidaṁ manaḥ ,
asmāsu ca parā bhaktistava gautaminandana.
na tvetadadbhutaṁ manye yatte mahadidaṁ manaḥ ,
asmāsu ca parā bhaktistava gautaminandana.
81.
duryodhanaḥ uvāca na tu etat adbhutam manye yat te mahat
idam manaḥ asmāsu ca parā bhaktiḥ tava gautaminandana
idam manaḥ asmāsu ca parā bhaktiḥ tava gautaminandana
81.
duryodhanaḥ uvāca.
gautaminandana,
na tu etat adbhutam manye yat te idam mahat manaḥ (asti) ca tava asmāsu parā bhaktiḥ (asti).
gautaminandana,
na tu etat adbhutam manye yat te idam mahat manaḥ (asti) ca tava asmāsu parā bhaktiḥ (asti).
81.
Duryodhana said: "I do not consider this amazing, that your mind (manas) is so great, nor your supreme devotion (bhakti) towards us, O son of Gotamī (Gautamīnandana)."
संजय उवाच ।
अश्वत्थामानमुक्त्वैवं ततः सौबलमब्रवीत् ।
वृतः शतसहस्रेण रथानां रणशोभिनाम् ॥८२॥
अश्वत्थामानमुक्त्वैवं ततः सौबलमब्रवीत् ।
वृतः शतसहस्रेण रथानां रणशोभिनाम् ॥८२॥
82. saṁjaya uvāca ,
aśvatthāmānamuktvaivaṁ tataḥ saubalamabravīt ,
vṛtaḥ śatasahasreṇa rathānāṁ raṇaśobhinām.
aśvatthāmānamuktvaivaṁ tataḥ saubalamabravīt ,
vṛtaḥ śatasahasreṇa rathānāṁ raṇaśobhinām.
82.
Sañjaya uvāca Aśvatthāmānam uktvā evam tataḥ Saubalam
abravīt vṛtaḥ śatasahasreṇa rathānām raṇaśobhinām
abravīt vṛtaḥ śatasahasreṇa rathānām raṇaśobhinām
82.
Sañjayaḥ uvāca.
evam Aśvatthāmānam uktvā,
tataḥ Saubalam abravīt.
[Saḥ] raṇaśobhinām rathānām śatasahasreṇa vṛtaḥ.
evam Aśvatthāmānam uktvā,
tataḥ Saubalam abravīt.
[Saḥ] raṇaśobhinām rathānām śatasahasreṇa vṛtaḥ.
82.
Sañjaya said: Having thus addressed Aśvatthāman, he then spoke to the son of Subala (Śakuni). He (the son of Subala) was surrounded by a hundred thousand chariots, glorious in battle.
षष्ट्या गजसहस्रैश्च प्रयाहि त्वं धनंजयम् ।
कर्णश्च वृषसेनश्च कृपो नीलस्तथैव च ॥८३॥
कर्णश्च वृषसेनश्च कृपो नीलस्तथैव च ॥८३॥
83. ṣaṣṭyā gajasahasraiśca prayāhi tvaṁ dhanaṁjayam ,
karṇaśca vṛṣasenaśca kṛpo nīlastathaiva ca.
karṇaśca vṛṣasenaśca kṛpo nīlastathaiva ca.
83.
Ṣaṣṭyā gajasahasraiḥ ca prayāhi tvam Dhanaṃjayam
| Karṇaḥ ca Vṛṣasenaḥ ca Kṛpaḥ Nīlaḥ tathā eva ca
| Karṇaḥ ca Vṛṣasenaḥ ca Kṛpaḥ Nīlaḥ tathā eva ca
83.
tvam Ṣaṣṭyā gajasahasraiḥ ca Dhanaṃjayam prayāhi.
Karṇaḥ ca Vṛṣasenaḥ ca Kṛpaḥ Nīlaḥ tathā eva ca [prayāhi].
Karṇaḥ ca Vṛṣasenaḥ ca Kṛpaḥ Nīlaḥ tathā eva ca [prayāhi].
83.
Go forth, you (Dhanaṃjaya), with sixty thousand elephants. And Karṇa, Vṛṣasena, Kṛpa, and Nīla, likewise (will accompany you).
उदीच्याः कृतवर्मा च पुरुमित्रः श्रुतार्पणः ।
दुःशासनो निकुम्भश्च कुण्डभेदी उरुक्रमः ॥८४॥
दुःशासनो निकुम्भश्च कुण्डभेदी उरुक्रमः ॥८४॥
84. udīcyāḥ kṛtavarmā ca purumitraḥ śrutārpaṇaḥ ,
duḥśāsano nikumbhaśca kuṇḍabhedī urukramaḥ.
duḥśāsano nikumbhaśca kuṇḍabhedī urukramaḥ.
84.
Udīcyāḥ Kṛtavarmā ca Purumitraḥ Śrutārpaṇaḥ |
Duḥśāsanaḥ Nikumbhaḥ ca Kuṇḍabhedī Urukramaḥ
Duḥśāsanaḥ Nikumbhaḥ ca Kuṇḍabhedī Urukramaḥ
84.
Udīcyāḥ,
Kṛtavarmā ca,
Purumitraḥ,
Śrutārpaṇaḥ,
Duḥśāsanaḥ,
Nikumbhaḥ ca,
Kuṇḍabhedī,
Urukramaḥ [ca].
Kṛtavarmā ca,
Purumitraḥ,
Śrutārpaṇaḥ,
Duḥśāsanaḥ,
Nikumbhaḥ ca,
Kuṇḍabhedī,
Urukramaḥ [ca].
84.
The Udīcyas (Northerners), Kṛtavarmā, Purumitra, Śrutārpaṇa; Duḥśāsana, Nikumbha, Kuṇḍabhedī, and Urukrama (are also present/going forth).
पुरंजयो दृढरथः पताकी हेमपङ्कजः ।
शल्यारुणीन्द्रसेनाश्च संजयो विजयो जयः ॥८५॥
शल्यारुणीन्द्रसेनाश्च संजयो विजयो जयः ॥८५॥
85. puraṁjayo dṛḍharathaḥ patākī hemapaṅkajaḥ ,
śalyāruṇīndrasenāśca saṁjayo vijayo jayaḥ.
śalyāruṇīndrasenāśca saṁjayo vijayo jayaḥ.
85.
Puraṃjayaḥ Dṛḍharathaḥ Patākī Hemapaṅkajaḥ |
Śalyāruṇīndrasenāḥ ca Sañjayaḥ Vijayaḥ Jayaḥ
Śalyāruṇīndrasenāḥ ca Sañjayaḥ Vijayaḥ Jayaḥ
85.
Puraṃjayaḥ Dṛḍharathaḥ Patākī Hemapaṅkajaḥ Śalyāruṇīndrasenāḥ ca Sañjayaḥ Vijayaḥ Jayaḥ [ca].
85.
Puraṃjaya, Dṛḍharatha, Patākī, Hemapaṅkaja; and Śalya, Aruṇi, Indrasena, Sañjaya, Vijaya, and Jaya (are also present/going forth).
कमलाक्षः पुरुः क्राथी जयवर्मा सुदर्शनः ।
एते त्वामनुयास्यन्ति पत्तीनामयुतानि षट् ॥८६॥
एते त्वामनुयास्यन्ति पत्तीनामयुतानि षट् ॥८६॥
86. kamalākṣaḥ puruḥ krāthī jayavarmā sudarśanaḥ ,
ete tvāmanuyāsyanti pattīnāmayutāni ṣaṭ.
ete tvāmanuyāsyanti pattīnāmayutāni ṣaṭ.
86.
kamalākṣaḥ puruḥ krāthī jayavarmā sudarśanaḥ
ete tvām anuyāsyanti pattīnām ayutāni ṣaṭ
ete tvām anuyāsyanti pattīnām ayutāni ṣaṭ
86.
ete kamalākṣaḥ puruḥ krāthī jayavarmā sudarśanaḥ
tvām ṣaṭ ayutāni pattīnām anuyāsyanti
tvām ṣaṭ ayutāni pattīnām anuyāsyanti
86.
Kamalaksha, Puru, Krathi, Jayavarma, and Sudarshana—these warriors, along with sixty thousand infantrymen, will follow you.
जहि भीमं यमौ चोभौ धर्मराजं च मातुल ।
असुरानिव देवेन्द्रो जयाशा मे त्वयि स्थिता ॥८७॥
असुरानिव देवेन्द्रो जयाशा मे त्वयि स्थिता ॥८७॥
87. jahi bhīmaṁ yamau cobhau dharmarājaṁ ca mātula ,
asurāniva devendro jayāśā me tvayi sthitā.
asurāniva devendro jayāśā me tvayi sthitā.
87.
jahi bhīmam yamau ca ubhau dharmarājam ca mātula
asurān iva devendraḥ jayāśā me tvayi sthitā
asurān iva devendraḥ jayāśā me tvayi sthitā
87.
mātula jahi bhīmam ca ubhau yamau ca dharmarājam
asurān iva devendraḥ me jayāśā tvayi sthitā
asurān iva devendraḥ me jayāśā tvayi sthitā
87.
O uncle, destroy Bhima, both of the twins, and also Dharmaraja (Yudhishthira), just as Indra, the king of the gods, [destroys] the Asuras. My hope for victory rests in you.
दारितान्द्रौणिना बाणैर्भृशं विक्षतविग्रहान् ।
जहि मातुल कौन्तेयानसुरानिव पावकिः ॥८८॥
जहि मातुल कौन्तेयानसुरानिव पावकिः ॥८८॥
88. dāritāndrauṇinā bāṇairbhṛśaṁ vikṣatavigrahān ,
jahi mātula kaunteyānasurāniva pāvakiḥ.
jahi mātula kaunteyānasurāniva pāvakiḥ.
88.
dāritān drauṇinā bāṇaiḥ bhṛśam vikṣatavigrahān
jahi mātula kaunteyān asurān iva pāvakiḥ
jahi mātula kaunteyān asurān iva pāvakiḥ
88.
mātula jahi drauṇinā bāṇaiḥ bhṛśam vikṣatavigrahān
dāritān kaunteyān pāvakiḥ asurān iva
dāritān kaunteyān pāvakiḥ asurān iva
88.
O uncle, slay the sons of Kunti (Kaunteyas), whose bodies are severely wounded and torn by the arrows of Drona's son (Drauni), just as Agni's son (Pāvaki) [slays] the Asuras.
एवमुक्तो ययौ शीघ्रं पुत्रेण तव सौबलः ।
पिप्रीषुस्ते सुतान्राजन्दिधक्षुश्चैव पाण्डवान् ॥८९॥
पिप्रीषुस्ते सुतान्राजन्दिधक्षुश्चैव पाण्डवान् ॥८९॥
89. evamukto yayau śīghraṁ putreṇa tava saubalaḥ ,
piprīṣuste sutānrājandidhakṣuścaiva pāṇḍavān.
piprīṣuste sutānrājandidhakṣuścaiva pāṇḍavān.
89.
evam uktaḥ yayau śīghram putreṇa tava saubalaḥ
piprīṣuḥ te sutān rājan didhakṣuḥ ca eva pāṇḍavān
piprīṣuḥ te sutān rājan didhakṣuḥ ca eva pāṇḍavān
89.
rājan evam uktaḥ saubalaḥ tava putreṇa śīghram
yayau piprīṣuḥ te sutān ca eva didhakṣuḥ pāṇḍavān
yayau piprīṣuḥ te sutān ca eva didhakṣuḥ pāṇḍavān
89.
O King, thus addressed by your son, Saubala (Shakuni) quickly departed, wishing to please your sons and indeed eager to burn the Pandavas.
अथ प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे ।
विभावर्यां सुतुमुलं शक्रप्रह्रादयोरिव ॥९०॥
विभावर्यां सुतुमुलं शक्रप्रह्रादयोरिव ॥९०॥
90. atha pravavṛte yuddhaṁ drauṇirākṣasayormṛdhe ,
vibhāvaryāṁ sutumulaṁ śakraprahrādayoriva.
vibhāvaryāṁ sutumulaṁ śakraprahrādayoriva.
90.
atha pravavṛte yuddham drauṇi rākṣasayoḥ mṛdhe
vibhāvaryām sutumulam śakra prahrādayoḥ iva
vibhāvaryām sutumulam śakra prahrādayoḥ iva
90.
atha vibhāvaryām mṛdhe drauṇi rākṣasayoḥ śakra
prahrādayoḥ iva sutumulam yuddham pravavṛte
prahrādayoḥ iva sutumulam yuddham pravavṛte
90.
Then, a very fierce battle began in the night between Aśvatthāmā (Droṇi) and the Rākṣasa Ghaṭotkaca, just like the one between Indra (Śakra) and Prahlāda.
ततो घटोत्कचो बाणैर्दशभिर्गौतमीसुतम् ।
जघानोरसि संक्रुद्धो विषाग्निप्रतिमैर्दृढैः ॥९१॥
जघानोरसि संक्रुद्धो विषाग्निप्रतिमैर्दृढैः ॥९१॥
91. tato ghaṭotkaco bāṇairdaśabhirgautamīsutam ,
jaghānorasi saṁkruddho viṣāgnipratimairdṛḍhaiḥ.
jaghānorasi saṁkruddho viṣāgnipratimairdṛḍhaiḥ.
91.
tataḥ ghaṭotkacaḥ bāṇaiḥ daśabhiḥ gautamīsutam
jaghāna urasi saṃkruddhaḥ viṣāgni pratimaiḥ dṛḍhaiḥ
jaghāna urasi saṃkruddhaḥ viṣāgni pratimaiḥ dṛḍhaiḥ
91.
tataḥ saṃkruddhaḥ ghaṭotkacaḥ viṣāgni pratimaiḥ
dṛḍhaiḥ daśabhiḥ bāṇaiḥ gautamīsutam urasi jaghāna
dṛḍhaiḥ daśabhiḥ bāṇaiḥ gautamīsutam urasi jaghāna
91.
Then, greatly enraged, Ghaṭotkaca struck the son of Gautamī (Aśvatthāmā) on the chest with ten strong arrows resembling venomous fire.
स तैरभ्याहतो गाढं शरैर्भीमसुतेरितैः ।
चचाल रथमध्यस्थो वातोद्धूत इव द्रुमः ॥९२॥
चचाल रथमध्यस्थो वातोद्धूत इव द्रुमः ॥९२॥
92. sa tairabhyāhato gāḍhaṁ śarairbhīmasuteritaiḥ ,
cacāla rathamadhyastho vātoddhūta iva drumaḥ.
cacāla rathamadhyastho vātoddhūta iva drumaḥ.
92.
saḥ taiḥ abhyāhataḥ gāḍham śaraiḥ bhīma suta iritaiḥ
cacāla ratha madhya sthaḥ vāta uddhūtaḥ iva drumaḥ
cacāla ratha madhya sthaḥ vāta uddhūtaḥ iva drumaḥ
92.
saḥ ratha madhya sthaḥ bhīma suta iritaiḥ taiḥ śaraiḥ
gāḍham abhyāhataḥ vāta uddhūtaḥ drumaḥ iva cacāla
gāḍham abhyāhataḥ vāta uddhūtaḥ drumaḥ iva cacāla
92.
Severely struck by those arrows discharged by Ghaṭotkaca (the son of Bhīma), he (Aśvatthāmā), standing in the middle of his chariot, trembled like a tree shaken by the wind.
भूयश्चाञ्जलिकेनास्य मार्गणेन महाप्रभम् ।
द्रौणिहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः ॥९३॥
द्रौणिहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः ॥९३॥
93. bhūyaścāñjalikenāsya mārgaṇena mahāprabham ,
drauṇihastasthitaṁ cāpaṁ cicchedāśu ghaṭotkacaḥ.
drauṇihastasthitaṁ cāpaṁ cicchedāśu ghaṭotkacaḥ.
93.
bhūyaḥ ca añjalikena asya mārgaṇena mahāprabham
drauṇi hasta sthitam cāpam ciccheda āśu ghaṭotkacaḥ
drauṇi hasta sthitam cāpam ciccheda āśu ghaṭotkacaḥ
93.
ca bhūyaḥ ghaṭotkacaḥ asya drauṇi hasta sthitam
mahāprabham cāpam añjalikena mārgaṇena āśu ciccheda
mahāprabham cāpam añjalikena mārgaṇena āśu ciccheda
93.
And again, Ghaṭotkaca quickly severed Droṇi's (Aśvatthāmā's) splendid bow, which was in his hand, with an Añjalika arrow.
ततोऽन्यद्द्रौणिरादाय धनुर्भारसहं महत् ।
ववर्ष विशिखांस्तीक्ष्णान्वारिधारा इवाम्बुदः ॥९४॥
ववर्ष विशिखांस्तीक्ष्णान्वारिधारा इवाम्बुदः ॥९४॥
94. tato'nyaddrauṇirādāya dhanurbhārasahaṁ mahat ,
vavarṣa viśikhāṁstīkṣṇānvāridhārā ivāmbudaḥ.
vavarṣa viśikhāṁstīkṣṇānvāridhārā ivāmbudaḥ.
94.
tataḥ anyat drauṇiḥ ādāya dhanuḥ bhārasahaṃ mahat
vavarṣa viśikhān tīkṣṇān vāridhārāḥ iva ambudaḥ
vavarṣa viśikhān tīkṣṇān vāridhārāḥ iva ambudaḥ
94.
tataḥ drauṇiḥ anyat mahat bhārasaham dhanuḥ ādāya
tīkṣṇān viśikhān vavarṣa ambudaḥ iva vāridhārāḥ
tīkṣṇān viśikhān vavarṣa ambudaḥ iva vāridhārāḥ
94.
Then, Droṇa's son (Drauṇi), taking another huge bow capable of bearing great weight, rained down sharp arrows, just as a cloud (ambuda) pours down torrents of water.
ततः शारद्वतीपुत्रः प्रेषयामास भारत ।
सुवर्णपुङ्खाञ्शत्रुघ्नान्खचरान्खचरान्प्रति ॥९५॥
सुवर्णपुङ्खाञ्शत्रुघ्नान्खचरान्खचरान्प्रति ॥९५॥
95. tataḥ śāradvatīputraḥ preṣayāmāsa bhārata ,
suvarṇapuṅkhāñśatrughnānkhacarānkhacarānprati.
suvarṇapuṅkhāñśatrughnānkhacarānkhacarānprati.
95.
tataḥ śāradvatīputraḥ preṣayāmāsa bhārata
suvarṇapuṅkhān śatrughnān khacarān khacarān prati
suvarṇapuṅkhān śatrughnān khacarān khacarān prati
95.
tataḥ bhārata śāradvatīputraḥ suvarṇapuṅkhān
śatrughnān khacarān khacarān prati preṣayāmāsa
śatrughnān khacarān khacarān prati preṣayāmāsa
95.
Then, O descendant of Bharata (Bhārata), the son of Śāradvatī (Kṛpa) dispatched golden-shafted, enemy-slaying arrows that flew through the sky, against those who also moved in the sky.
तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् ।
सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम् ॥९६॥
सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम् ॥९६॥
96. tadbāṇairarditaṁ yūthaṁ rakṣasāṁ pīnavakṣasām ,
siṁhairiva babhau mattaṁ gajānāmākulaṁ kulam.
siṁhairiva babhau mattaṁ gajānāmākulaṁ kulam.
96.
tat bāṇaiḥ arditaṃ yūthaṃ rakṣasām pīnavakṣasām
siṃhaiḥ iva babhau mattaṃ gajānām ākulaṃ kulam
siṃhaiḥ iva babhau mattaṃ gajānām ākulaṃ kulam
96.
tat bāṇaiḥ arditaṃ pīnavakṣasām rakṣasām yūthaṃ
siṃhaiḥ iva mattaṃ ākulaṃ gajānām kulam babhau
siṃhaiḥ iva mattaṃ ākulaṃ gajānām kulam babhau
96.
That host of broad-chested Rakshasas, tormented by those arrows, appeared like a confused and maddened herd of elephants (gajānām) attacked by lions.
विधम्य राक्षसान्बाणैः साश्वसूतरथान्विभुः ।
ददाह भगवान्वह्निर्भूतानीव युगक्षये ॥९७॥
ददाह भगवान्वह्निर्भूतानीव युगक्षये ॥९७॥
97. vidhamya rākṣasānbāṇaiḥ sāśvasūtarathānvibhuḥ ,
dadāha bhagavānvahnirbhūtānīva yugakṣaye.
dadāha bhagavānvahnirbhūtānīva yugakṣaye.
97.
vidhamya rākṣasān bāṇaiḥ sāśvasūtarathān vibhuḥ
dadāha bhagavān vahniḥ bhūtāni iva yugakṣaye
dadāha bhagavān vahniḥ bhūtāni iva yugakṣaye
97.
vibhuḥ bāṇaiḥ sāśvasūtarathān rākṣasān vidhamya
dadāha bhagavān vahniḥ yugakṣaye iva bhūtāni
dadāha bhagavān vahniḥ yugakṣaye iva bhūtāni
97.
Having scattered the Rakshasas—along with their horses, charioteers, and chariots—with his arrows, the mighty (Kṛpa) consumed them, just as the venerable fire (vahni) consumes all beings (bhūtāni) at the dissolution of a cosmic age (yugakṣaye).
स दग्ध्वाक्षौहिणीं बाणैर्नैरृतान्रुरुचे भृशम् ।
पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः ॥९८॥
पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः ॥९८॥
98. sa dagdhvākṣauhiṇīṁ bāṇairnairṛtānruruce bhṛśam ,
pureva tripuraṁ dagdhvā divi devo maheśvaraḥ.
pureva tripuraṁ dagdhvā divi devo maheśvaraḥ.
98.
sa dagdhvā akṣauhiṇīm bāṇaiḥ nairṛtān ruruce bhṛśam
purā iva tripuram dagdhvā divi devaḥ maheśvaraḥ
purā iva tripuram dagdhvā divi devaḥ maheśvaraḥ
98.
sa bāṇaiḥ akṣauhiṇīm nairṛtān dagdhvā bhṛśam ruruce;
purā iva divi devaḥ maheśvaraḥ tripuram dagdhvā (ruruce)
purā iva divi devaḥ maheśvaraḥ tripuram dagdhvā (ruruce)
98.
Having burned an akṣauhiṇī (division of army) of Rākṣasas with his arrows, he shone exceedingly, just as the god Maheśvara (Śiva) shone in heaven after burning the triple city (Tripura) long ago.
युगान्ते सर्वभूतानि दग्ध्वेव वसुरुल्बणः ।
रराज जयतां श्रेष्ठो द्रोणपुत्रस्तवाहितान् ॥९९॥
रराज जयतां श्रेष्ठो द्रोणपुत्रस्तवाहितान् ॥९९॥
99. yugānte sarvabhūtāni dagdhveva vasurulbaṇaḥ ,
rarāja jayatāṁ śreṣṭho droṇaputrastavāhitān.
rarāja jayatāṁ śreṣṭho droṇaputrastavāhitān.
99.
yugānte sarvabhūtāni dagdhvā iva vasuḥ ulbaṇaḥ
rarāja jayatām śreṣṭhaḥ droṇaputraḥ tava ahitān
rarāja jayatām śreṣṭhaḥ droṇaputraḥ tava ahitān
99.
jayatām śreṣṭhaḥ droṇaputraḥ tava ahitān dagdhvā,
yugānte sarvabhūtāni dagdhvā iva ulbaṇaḥ vasuḥ (iva) rarāja
yugānte sarvabhūtāni dagdhvā iva ulbaṇaḥ vasuḥ (iva) rarāja
99.
The son of Droṇa (Aśvatthāman), foremost among victors, shone gloriously, having burned your enemies, just as the fierce Rudra (vasu ulbaṇa) at the end of a cosmic age (yuga) consumes all beings.
तेषु राजसहस्रेषु पाण्डवेयेषु भारत ।
नैनं निरीक्षितुं कश्चिच्छक्नोति द्रौणिमाहवे ।
ऋते घटोत्कचाद्वीराद्राक्षसेन्द्रान्महाबलात् ॥१००॥
नैनं निरीक्षितुं कश्चिच्छक्नोति द्रौणिमाहवे ।
ऋते घटोत्कचाद्वीराद्राक्षसेन्द्रान्महाबलात् ॥१००॥
100. teṣu rājasahasreṣu pāṇḍaveyeṣu bhārata ,
nainaṁ nirīkṣituṁ kaścicchaknoti drauṇimāhave ,
ṛte ghaṭotkacādvīrādrākṣasendrānmahābalāt.
nainaṁ nirīkṣituṁ kaścicchaknoti drauṇimāhave ,
ṛte ghaṭotkacādvīrādrākṣasendrānmahābalāt.
100.
teṣu rājasahasreṣu pāṇḍaveyeṣu
bhārata na enam nirīkṣitum kaścit
śaknoti drauṇim āhave ṛte
ghaṭotkacāt vīrāt rākṣasendrāt mahābalāt
bhārata na enam nirīkṣitum kaścit
śaknoti drauṇim āhave ṛte
ghaṭotkacāt vīrāt rākṣasendrāt mahābalāt
100.
bhārata,
teṣu rājasahasreṣu pāṇḍaveyeṣu (satsu),
kaścit āhave enam drauṇim निरीक्षितुम् न शक्नोति; ṛte vīrāt rākṣasendrāt mahābalāt ghaṭotkacāt
teṣu rājasahasreṣu pāṇḍaveyeṣu (satsu),
kaścit āhave enam drauṇim निरीक्षितुम् न शक्नोति; ṛte vīrāt rākṣasendrāt mahābalāt ghaṭotkacāt
100.
O Bhārata, among those thousands of kings and Pāṇḍavas, no one was able to look at Droṇi (Aśvatthāman) in battle, except for the mighty hero and lord of Rākṣasas, Ghaṭotkaca.
स पुनर्भरतश्रेष्ठ क्रोधाद्रक्तान्तलोचनः ।
तलं तलेन संहत्य संदश्य दशनच्छदम् ।
स्वसूतमब्रवीत्क्रुद्धो द्रोणपुत्राय मां वह ॥१०१॥
तलं तलेन संहत्य संदश्य दशनच्छदम् ।
स्वसूतमब्रवीत्क्रुद्धो द्रोणपुत्राय मां वह ॥१०१॥
101. sa punarbharataśreṣṭha krodhādraktāntalocanaḥ ,
talaṁ talena saṁhatya saṁdaśya daśanacchadam ,
svasūtamabravītkruddho droṇaputrāya māṁ vaha.
talaṁ talena saṁhatya saṁdaśya daśanacchadam ,
svasūtamabravītkruddho droṇaputrāya māṁ vaha.
101.
sa punar bharataśreṣṭha krodhāt
raktāntalocanaḥ talam talena saṃhatya
saṃdaśya daśanacchadam svasūtam
abravīt kruddhaḥ droṇaputrāya mām vaha
raktāntalocanaḥ talam talena saṃhatya
saṃdaśya daśanacchadam svasūtam
abravīt kruddhaḥ droṇaputrāya mām vaha
101.
bharataśreṣṭha,
saḥ punar krodhāt raktāntalocanaḥ kruddhaḥ (san) talam talena saṃhatya,
daśanacchadam saṃdaśya ca,
svasūtam abravīt,
"(tvam) mām droṇaputrāya vaha"
saḥ punar krodhāt raktāntalocanaḥ kruddhaḥ (san) talam talena saṃhatya,
daśanacchadam saṃdaśya ca,
svasūtam abravīt,
"(tvam) mām droṇaputrāya vaha"
101.
O best of Bharatas, then, with the corners of his eyes red from anger, he (Arjuna), enraged, struck his palms together and bit his lip, then said to his own charioteer, "Take me to the son of Droṇa (Aśvatthāman)!"
स ययौ घोररूपेण तेन जैत्रपताकिना ।
द्वैरथं द्रोणपुत्रेण पुनरप्यरिसूदनः ॥१०२॥
द्वैरथं द्रोणपुत्रेण पुनरप्यरिसूदनः ॥१०२॥
102. sa yayau ghorarūpeṇa tena jaitrapatākinā ,
dvairathaṁ droṇaputreṇa punarapyarisūdanaḥ.
dvairathaṁ droṇaputreṇa punarapyarisūdanaḥ.
102.
saḥ yayau ghorarūpeṇa tena jaitrapatākinā
punarapi droṇaputreṇa dvairatham arisūdanaḥ
punarapi droṇaputreṇa dvairatham arisūdanaḥ
102.
saḥ arisūdanaḥ ghorarūpeṇa tena jaitrapatākinā
punarapi droṇaputreṇa dvairatham yayau
punarapi droṇaputreṇa dvairatham yayau
102.
That slayer of enemies (arisūdana), terrible in form and bearing a victory banner, once again advanced for a chariot-duel with Dronaputra (Droṇaputra).
स चिक्षेप ततः क्रुद्धो द्रोणपुत्राय राक्षसः ।
अष्टचक्रां महारौद्रामशनीं रुद्रनिर्मिताम् ॥१०३॥
अष्टचक्रां महारौद्रामशनीं रुद्रनिर्मिताम् ॥१०३॥
103. sa cikṣepa tataḥ kruddho droṇaputrāya rākṣasaḥ ,
aṣṭacakrāṁ mahāraudrāmaśanīṁ rudranirmitām.
aṣṭacakrāṁ mahāraudrāmaśanīṁ rudranirmitām.
103.
saḥ cikṣepa tataḥ kruddhaḥ droṇaputrāya rākṣasaḥ
aṣṭacakrām mahāraudrām aśanīm rudranirmitām
aṣṭacakrām mahāraudrām aśanīm rudranirmitām
103.
tataḥ saḥ kruddhaḥ rākṣasaḥ droṇaputrāya aṣṭacakrām
mahāraudrām rudranirmitām aśanīm cikṣepa
mahāraudrām rudranirmitām aśanīm cikṣepa
103.
Then, that enraged demon (rākṣasa) hurled at Dronaputra (Droṇaputra) a thunderbolt, exceedingly dreadful, having eight wheels, and fashioned by Rudra.
तामवप्लुत्य जग्राह द्रौणिर्न्यस्य रथे धनुः ।
चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे ॥१०४॥
चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे ॥१०४॥
104. tāmavaplutya jagrāha drauṇirnyasya rathe dhanuḥ ,
cikṣepa caināṁ tasyaiva syandanātso'vapupluve.
cikṣepa caināṁ tasyaiva syandanātso'vapupluve.
104.
tām avaplutya jagrāha drauṇiḥ nyasya rathe dhanuḥ
cikṣepa ca enām tasya eva syandanāt saḥ avapupluve
cikṣepa ca enām tasya eva syandanāt saḥ avapupluve
104.
drauṇiḥ avaplutya dhanuḥ rathe nyasya tām jagrāha
ca enām cikṣepa saḥ tasya eva syandanāt avapupluve
ca enām cikṣepa saḥ tasya eva syandanāt avapupluve
104.
Drauni (Drauṇi), having leaped down and set aside his bow on his chariot, seized that (thunderbolt). And when he hurled it back, the other (Ghatotkacha) himself leaped down from his (Ghatotkacha's) chariot.
साश्वसूतध्वजं वाहं भस्म कृत्वा महाप्रभा ।
विवेश वसुधां भित्त्वा साशनिर्भृशदारुणा ॥१०५॥
विवेश वसुधां भित्त्वा साशनिर्भृशदारुणा ॥१०५॥
105. sāśvasūtadhvajaṁ vāhaṁ bhasma kṛtvā mahāprabhā ,
viveśa vasudhāṁ bhittvā sāśanirbhṛśadāruṇā.
viveśa vasudhāṁ bhittvā sāśanirbhṛśadāruṇā.
105.
sāśvasūtadhvajam vāham bhasma kṛtvā mahāprabhā
sāśaniḥ bhṛśadāruṇā viveśa vasudhām bhittvā
sāśaniḥ bhṛśadāruṇā viveśa vasudhām bhittvā
105.
sāśaniḥ mahāprabhā bhṛśadāruṇā sāśvasūtadhvajam
vāham bhasma kṛtvā vasudhām bhittvā viveśa
vāham bhasma kṛtvā vasudhām bhittvā viveśa
105.
Having reduced the chariot (vāha) with its horses, charioteer, and banner to ash, that thunderbolt (aśani), of great power and exceedingly dreadful, pierced the earth and entered it.
द्रौणेस्तत्कर्म दृष्ट्वा तु सर्वभूतान्यपूजयन् ।
यदवप्लुत्य जग्राह घोरां शंकरनिर्मिताम् ॥१०६॥
यदवप्लुत्य जग्राह घोरां शंकरनिर्मिताम् ॥१०६॥
106. drauṇestatkarma dṛṣṭvā tu sarvabhūtānyapūjayan ,
yadavaplutya jagrāha ghorāṁ śaṁkaranirmitām.
yadavaplutya jagrāha ghorāṁ śaṁkaranirmitām.
106.
Drauṇeḥ tat karma dṛṣṭvā tu sarvabhūtāni apūjayan
yat avaplutya jagrāha ghorām śaṃkaranirmitām
yat avaplutya jagrāha ghorām śaṃkaranirmitām
106.
Drauṇeḥ tat karma dṛṣṭvā tu sarvabhūtāni apūjayan
yat avaplutya ghorām śaṃkaranirmitām jagrāha
yat avaplutya ghorām śaṃkaranirmitām jagrāha
106.
Seeing that deed of Drona's son (Aśvatthāmā), all beings honored him, for he had leaped down and seized the terrible weapon created by Śaṅkara.
धृष्टद्युम्नरथं गत्वा भैमसेनिस्ततो नृप ।
मुमोच निशितान्बाणान्पुनर्द्रौणेर्महोरसि ॥१०७॥
मुमोच निशितान्बाणान्पुनर्द्रौणेर्महोरसि ॥१०७॥
107. dhṛṣṭadyumnarathaṁ gatvā bhaimasenistato nṛpa ,
mumoca niśitānbāṇānpunardrauṇermahorasi.
mumoca niśitānbāṇānpunardrauṇermahorasi.
107.
Dhṛṣṭadyumnaratham gatvā bhaimaseniḥ tataḥ nṛpa
mumoca niśitān bāṇān punaḥ Drauṇeḥ mahorasi
mumoca niśitān bāṇān punaḥ Drauṇeḥ mahorasi
107.
Nṛpa,
tataḥ bhaimaseniḥ dhṛṣṭadyumnaratham gatvā punaḥ Drauṇeḥ mahorasi niśitān bāṇān mumoca
tataḥ bhaimaseniḥ dhṛṣṭadyumnaratham gatvā punaḥ Drauṇeḥ mahorasi niśitān bāṇān mumoca
107.
O king, after that, Bhīmasena's son (Bhīma) went to Dhṛṣṭadyumna's chariot and released sharp arrows once more onto Drauṇi's broad chest.
धृष्टद्युम्नोऽप्यसंभ्रान्तो मुमोचाशीविषोपमान् ।
सुवर्णपुङ्खान्विशिखान्द्रोणपुत्रस्य वक्षसि ॥१०८॥
सुवर्णपुङ्खान्विशिखान्द्रोणपुत्रस्य वक्षसि ॥१०८॥
108. dhṛṣṭadyumno'pyasaṁbhrānto mumocāśīviṣopamān ,
suvarṇapuṅkhānviśikhāndroṇaputrasya vakṣasi.
suvarṇapuṅkhānviśikhāndroṇaputrasya vakṣasi.
108.
Dhṛṣṭadyumnaḥ api asaṃbhrāntaḥ mumoca āśīviṣopamān
suvarṇapuṅkhān viśikhān Droṇaputrasya vakṣasi
suvarṇapuṅkhān viśikhān Droṇaputrasya vakṣasi
108.
Dhṛṣṭadyumnaḥ api asaṃbhrāntaḥ Droṇaputrasya
vakṣasi āśīviṣopamān suvarṇapuṅkhān viśikhān mumoca
vakṣasi āśīviṣopamān suvarṇapuṅkhān viśikhān mumoca
108.
Dhṛṣṭadyumna, for his part, remained undismayed and released golden-feathered arrows, like venomous snakes, onto Drona's son's (Aśvatthāmā's) chest.
ततो मुमोच नाराचान्द्रौणिस्ताभ्यां सहस्रशः ।
तावप्यग्निशिखाप्रख्यैर्जघ्नतुस्तस्य मार्गणान् ॥१०९॥
तावप्यग्निशिखाप्रख्यैर्जघ्नतुस्तस्य मार्गणान् ॥१०९॥
109. tato mumoca nārācāndrauṇistābhyāṁ sahasraśaḥ ,
tāvapyagniśikhāprakhyairjaghnatustasya mārgaṇān.
tāvapyagniśikhāprakhyairjaghnatustasya mārgaṇān.
109.
tataḥ mumoca nārācān Drauṇiḥ tābhyām sahasraśaḥ
tau api agniśikhāprakhyaiḥ jagñatuḥ tasya mārgaṇān
tau api agniśikhāprakhyaiḥ jagñatuḥ tasya mārgaṇān
109.
tataḥ Drauṇiḥ tābhyām sahasraśaḥ nārācān mumoca
tau api agniśikhāprakhyaiḥ tasya mārgaṇān jagñatuḥ
tau api agniśikhāprakhyaiḥ tasya mārgaṇān jagñatuḥ
109.
Then Drauṇi released thousands of iron arrows at those two warriors. In response, those two also struck down his arrows with their own, which resembled flames of fire.
अतितीव्रमभूद्युद्धं तयोः पुरुषसिंहयोः ।
योधानां प्रीतिजननं द्रौणेश्च भरतर्षभ ॥११०॥
योधानां प्रीतिजननं द्रौणेश्च भरतर्षभ ॥११०॥
110. atitīvramabhūdyuddhaṁ tayoḥ puruṣasiṁhayoḥ ,
yodhānāṁ prītijananaṁ drauṇeśca bharatarṣabha.
yodhānāṁ prītijananaṁ drauṇeśca bharatarṣabha.
110.
atitīvram abhūt yuddham tayoḥ puruṣasiṃhayoḥ
yodhānām prītijananam Drauṇeḥ ca bharatarṣabha
yodhānām prītijananam Drauṇeḥ ca bharatarṣabha
110.
bharatarṣabha tayoḥ puruṣasiṃhayoḥ atitīvram
yuddham abhūt yodhānām ca Drauṇeḥ prītijananam
yuddham abhūt yodhānām ca Drauṇeḥ prītijananam
110.
O best among the Bhāratas, a terribly fierce battle occurred between those two lion-like men, which generated great joy for the warriors and for Droṇi (Drauṇi).
ततो रथसहस्रेण द्विरदानां शतैस्त्रिभिः ।
षड्भिर्वाजिसहस्रैश्च भीमस्तं देशमाव्रजत् ॥१११॥
षड्भिर्वाजिसहस्रैश्च भीमस्तं देशमाव्रजत् ॥१११॥
111. tato rathasahasreṇa dviradānāṁ śataistribhiḥ ,
ṣaḍbhirvājisahasraiśca bhīmastaṁ deśamāvrajat.
ṣaḍbhirvājisahasraiśca bhīmastaṁ deśamāvrajat.
111.
tataḥ rathasahasreṇa dviradānām śataiḥ tribhiḥ
ṣaḍbhiḥ vājisahasraiḥ ca Bhīmaḥ tam deśam āvrajat
ṣaḍbhiḥ vājisahasraiḥ ca Bhīmaḥ tam deśam āvrajat
111.
tataḥ Bhīmaḥ tam deśam rathasahasreṇa tribhiḥ
śataiḥ dviradānām ca ṣaḍbhiḥ vājisahasraiḥ āvrajat
śataiḥ dviradānām ca ṣaḍbhiḥ vājisahasraiḥ āvrajat
111.
Then, Bhīma advanced towards that region (deśa) with a thousand chariots, three hundred elephants, and six thousand horses.
ततो भीमात्मजं रक्षो धृष्टद्युम्नं च सानुगम् ।
अयोधयत धर्मात्मा द्रौणिरक्लिष्टकर्मकृत् ॥११२॥
अयोधयत धर्मात्मा द्रौणिरक्लिष्टकर्मकृत् ॥११२॥
112. tato bhīmātmajaṁ rakṣo dhṛṣṭadyumnaṁ ca sānugam ,
ayodhayata dharmātmā drauṇirakliṣṭakarmakṛt.
ayodhayata dharmātmā drauṇirakliṣṭakarmakṛt.
112.
tataḥ Bhīmātmajam rakṣaḥ Dhṛṣṭadyumnam ca sānugam
ayodhayat dharmātmā Drauṇiḥ akliṣṭakarmakṛt
ayodhayat dharmātmā Drauṇiḥ akliṣṭakarmakṛt
112.
tataḥ dharmātmā akliṣṭakarmakṛt Drauṇiḥ Bhīmātmajam
rakṣaḥ ca sānugam Dhṛṣṭadyumnam ayodhayat
rakṣaḥ ca sānugam Dhṛṣṭadyumnam ayodhayat
112.
Then, Droṇi (Drauṇi), whose soul was righteous (dharma) and who performed unwearied deeds, fought against Bhīma's son, the rākṣasa, and Dhṛṣṭadyumna along with his followers.
तत्राद्भुततमं द्रौणिर्दर्शयामास विक्रमम् ।
अशक्यं कर्तुमन्येन सर्वभूतेषु भारत ॥११३॥
अशक्यं कर्तुमन्येन सर्वभूतेषु भारत ॥११३॥
113. tatrādbhutatamaṁ drauṇirdarśayāmāsa vikramam ,
aśakyaṁ kartumanyena sarvabhūteṣu bhārata.
aśakyaṁ kartumanyena sarvabhūteṣu bhārata.
113.
tatra adbhutatamam Drauṇiḥ darśayāmāsa vikramam
aśakyam kartum anyena sarvabhūteṣu bhārata
aśakyam kartum anyena sarvabhūteṣu bhārata
113.
bhārata tatra Drauṇiḥ sarvabhūteṣu anyena kartum
aśakyam adbhutatamam vikramam darśayāmāsa
aśakyam adbhutatamam vikramam darśayāmāsa
113.
There, Droṇi (Drauṇi) displayed the most extraordinary valor, a feat that would be impossible for any other being (bhūta) to accomplish, O Bhārata.
निमेषान्तरमात्रेण साश्वसूतरथद्विपाम् ।
अक्षौहिणीं राक्षसानां शितैर्बाणैरशातयत् ॥११४॥
अक्षौहिणीं राक्षसानां शितैर्बाणैरशातयत् ॥११४॥
114. nimeṣāntaramātreṇa sāśvasūtarathadvipām ,
akṣauhiṇīṁ rākṣasānāṁ śitairbāṇairaśātayat.
akṣauhiṇīṁ rākṣasānāṁ śitairbāṇairaśātayat.
114.
nimeṣāntaramātreṇa sāśvasūtarathadvipām
akṣauhiṇīm rākṣasānām śitaiḥ bāṇaiḥ aśātayat
akṣauhiṇīm rākṣasānām śitaiḥ bāṇaiḥ aśātayat
114.
saḥ (implied) nimeṣāntaramātreṇa śitaiḥ bāṇaiḥ
rākṣasānām sāśvasūtarathadvipām akṣauhiṇīm aśātayat
rākṣasānām sāśvasūtarathadvipām akṣauhiṇīm aśātayat
114.
In merely the space of a moment, he slaughtered an akṣauhiṇī (army division) of demons—including their horses, charioteers, chariots, and elephants—with sharp arrows.
मिषतो भीमसेनस्य हैडिम्बेः पार्षतस्य च ।
यमयोर्धर्मपुत्रस्य विजयस्याच्युतस्य च ॥११५॥
यमयोर्धर्मपुत्रस्य विजयस्याच्युतस्य च ॥११५॥
115. miṣato bhīmasenasya haiḍimbeḥ pārṣatasya ca ,
yamayordharmaputrasya vijayasyācyutasya ca.
yamayordharmaputrasya vijayasyācyutasya ca.
115.
miṣataḥ bhīmasenasya haiḍimbeḥ pārṣatasya ca
yamayoḥ dharmaputrasya vijayasya acyutasya ca
yamayoḥ dharmaputrasya vijayasya acyutasya ca
115.
bhīmasenasya haiḍimbeḥ pārṣatasya ca yamayoḥ
dharmaputrasya vijayasya acyutasya ca miṣataḥ
dharmaputrasya vijayasya acyutasya ca miṣataḥ
115.
While Bhīmasena, Hiḍimbā's son, Pṛṣata's son, the twins, the son of Dharma (Yudhiṣṭhira), Vijaya (Arjuna), and Acyuta (Kṛṣṇa) looked on.
प्रगाढमञ्जोगतिभिर्नाराचैरभिताडिताः ।
निपेतुर्द्विरदा भूमौ द्विशृङ्गा इव पर्वताः ॥११६॥
निपेतुर्द्विरदा भूमौ द्विशृङ्गा इव पर्वताः ॥११६॥
116. pragāḍhamañjogatibhirnārācairabhitāḍitāḥ ,
nipeturdviradā bhūmau dviśṛṅgā iva parvatāḥ.
nipeturdviradā bhūmau dviśṛṅgā iva parvatāḥ.
116.
pragāḍhamañjugatibhiḥ nārācaiḥ abhitāḍitāḥ
nipetuḥ dviradāḥ bhūmau dviśṛṅgāḥ iva parvatāḥ
nipetuḥ dviradāḥ bhūmau dviśṛṅgāḥ iva parvatāḥ
116.
pragāḍhamañjugatibhiḥ nārācaiḥ abhitāḍitāḥ
dviśṛṅgāḥ parvatāḥ iva dviradāḥ bhūmau nipetuḥ
dviśṛṅgāḥ parvatāḥ iva dviradāḥ bhūmau nipetuḥ
116.
Struck by intensely powerful, swiftly-moving iron arrows, the elephants fell to the ground like mountains with two peaks.
निकृत्तैर्हस्तिहस्तैश्च विचलद्भिरितस्ततः ।
रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः ॥११७॥
रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः ॥११७॥
117. nikṛttairhastihastaiśca vicaladbhiritastataḥ ,
rarāja vasudhā kīrṇā visarpadbhirivoragaiḥ.
rarāja vasudhā kīrṇā visarpadbhirivoragaiḥ.
117.
nikṛttaiḥ hastihastaiḥ ca vicaladbhiḥ itaḥ tataḥ
rarāja vasudhā kīrṇā visarpadbhiḥ iva uragaiḥ
rarāja vasudhā kīrṇā visarpadbhiḥ iva uragaiḥ
117.
nikṛttaiḥ vicaladbhiḥ itaḥ tataḥ hastihastaiḥ ca
kīrṇā vasudhā visarpadbhiḥ uragaiḥ iva rarāja
kīrṇā vasudhā visarpadbhiḥ uragaiḥ iva rarāja
117.
The earth, strewn with severed elephant trunks wriggling here and there, shone as if (it were covered) with crawling snakes.
क्षिप्तैः काञ्चनदण्डैश्च नृपच्छत्रैः क्षितिर्बभौ ।
द्यौरिवोदितचन्द्रार्का ग्रहाकीर्णा युगक्षये ॥११८॥
द्यौरिवोदितचन्द्रार्का ग्रहाकीर्णा युगक्षये ॥११८॥
118. kṣiptaiḥ kāñcanadaṇḍaiśca nṛpacchatraiḥ kṣitirbabhau ,
dyaurivoditacandrārkā grahākīrṇā yugakṣaye.
dyaurivoditacandrārkā grahākīrṇā yugakṣaye.
118.
kṣiptaiḥ kāñcanadaṇḍaiḥ ca nṛpacchatraiḥ kṣitiḥ
babhau dyauḥ iva uditacandrārkā grahākīrṇā yugakṣaye
babhau dyauḥ iva uditacandrārkā grahākīrṇā yugakṣaye
118.
kṣiptaiḥ kāñcanadaṇḍaiḥ ca nṛpacchatraiḥ kṣitiḥ babhau,
yugakṣaye uditacandrārkā grahākīrṇā dyauḥ iva.
yugakṣaye uditacandrārkā grahākīrṇā dyauḥ iva.
118.
The earth shone brilliantly with scattered golden staffs and royal umbrellas, resembling the sky at the dissolution of an age (yugakṣaya), when it is filled with the rising sun and moon and numerous celestial bodies (grahas).
प्रवृद्धध्वजमण्डूकां भेरीविस्तीर्णकच्छपाम् ।
छत्रहंसावलीजुष्टां फेनचामरमालिनीम् ॥११९॥
छत्रहंसावलीजुष्टां फेनचामरमालिनीम् ॥११९॥
119. pravṛddhadhvajamaṇḍūkāṁ bherīvistīrṇakacchapām ,
chatrahaṁsāvalījuṣṭāṁ phenacāmaramālinīm.
chatrahaṁsāvalījuṣṭāṁ phenacāmaramālinīm.
119.
pravṛddhadhvajamaṇḍūkām bherīvistīrṇakacchapām
chatrahaṃsāvalījuṣṭām phenacāmaramālinīm
chatrahaṃsāvalījuṣṭām phenacāmaramālinīm
119.
pravṛddhadhvajamaṇḍūkām,
bherīvistīrṇakacchapām,
chatrahaṃsāvalījuṣṭām,
phenacāmaramālinīm.
bherīvistīrṇakacchapām,
chatrahaṃsāvalījuṣṭām,
phenacāmaramālinīm.
119.
It was characterized by abundant banners resembling frogs, its large drums were like expansive tortoises, it was adorned with rows of umbrellas that seemed like swans, and it was garlanded with whisks of foam.
कङ्कगृध्रमहाग्राहां नैकायुधझषाकुलाम् ।
रथक्षिप्तमहावप्रां पताकारुचिरद्रुमाम् ॥१२०॥
रथक्षिप्तमहावप्रां पताकारुचिरद्रुमाम् ॥१२०॥
120. kaṅkagṛdhramahāgrāhāṁ naikāyudhajhaṣākulām ,
rathakṣiptamahāvaprāṁ patākāruciradrumām.
rathakṣiptamahāvaprāṁ patākāruciradrumām.
120.
kaṅkagṛdhramahāgrāhām na eka āyudhajhaṣākulām
rathakṣiptamahāvaprām patākāruciradrumām
rathakṣiptamahāvaprām patākāruciradrumām
120.
kaṅkagṛdhramahāgrāhām,
na eka āyudhajhaṣākulām,
rathakṣiptamahāvaprām,
patākāruciradrumām.
na eka āyudhajhaṣākulām,
rathakṣiptamahāvaprām,
patākāruciradrumām.
120.
It was characterized by herons and vultures acting like great crocodiles, teeming with various weapons resembling fish, having its massive banks churned up by chariots, and adorned with banners that stood like beautiful trees.
शरमीनां महारौद्रां प्रासशक्त्युग्रडुण्डुभाम् ।
मज्जामांसमहापङ्कां कबन्धावर्जितोडुपाम् ॥१२१॥
मज्जामांसमहापङ्कां कबन्धावर्जितोडुपाम् ॥१२१॥
121. śaramīnāṁ mahāraudrāṁ prāsaśaktyugraḍuṇḍubhām ,
majjāmāṁsamahāpaṅkāṁ kabandhāvarjitoḍupām.
majjāmāṁsamahāpaṅkāṁ kabandhāvarjitoḍupām.
121.
śaramīnām mahāraudrām prāsaśaktyugraḍuṇḍubhām
majjāmāṃsamahāpaṅkām kabandhāvarjitoḍupām
majjāmāṃsamahāpaṅkām kabandhāvarjitoḍupām
121.
śaramīnām,
mahāraudrām,
prāsaśaktyugraḍuṇḍubhām,
majjāmāṃsamahāpaṅkām,
kabandhāvarjitoḍupām.
mahāraudrām,
prāsaśaktyugraḍuṇḍubhām,
majjāmāṃsamahāpaṅkām,
kabandhāvarjitoḍupām.
121.
It was exceedingly fierce, with arrows acting as fish, spears and javelins like terrible water-snakes, its great mud formed by marrow and flesh, and headless trunks serving as overturned boats.
केशशैवलकल्माषां भीरूणां कश्मलावहाम् ।
नागेन्द्रहययोधानां शरीरव्ययसंभवाम् ॥१२२॥
नागेन्द्रहययोधानां शरीरव्ययसंभवाम् ॥१२२॥
122. keśaśaivalakalmāṣāṁ bhīrūṇāṁ kaśmalāvahām ,
nāgendrahayayodhānāṁ śarīravyayasaṁbhavām.
nāgendrahayayodhānāṁ śarīravyayasaṁbhavām.
122.
keśaśaivalakalmāṣām bhīrūṇām kaśmalāvahām
nāgendrahayayodhānām śarīravyayasaṃbhavām
nāgendrahayayodhānām śarīravyayasaṃbhavām
122.
keśaśaivalakalmāṣām bhīrūṇām kaśmalāvahām
nāgendrahayayodhānām śarīravyayasaṃbhavām
nāgendrahayayodhānām śarīravyayasaṃbhavām
122.
This river, stained with hair like moss, brings distress to the fearful, and arises from the destruction of the bodies of great elephants, horses, and warriors.
शोणितौघमहावेगां द्रौणिः प्रावर्तयन्नदीम् ।
योधार्तरवनिर्घोषां क्षतजोर्मिसमाकुलाम् ॥१२३॥
योधार्तरवनिर्घोषां क्षतजोर्मिसमाकुलाम् ॥१२३॥
123. śoṇitaughamahāvegāṁ drauṇiḥ prāvartayannadīm ,
yodhārtaravanirghoṣāṁ kṣatajormisamākulām.
yodhārtaravanirghoṣāṁ kṣatajormisamākulām.
123.
śoṇitaughamahāvegām drauṇiḥ prāvartayan nadīm
yodhārtharavanirghoṣām kṣatajūrmisamākulām
yodhārtharavanirghoṣām kṣatajūrmisamākulām
123.
drauṇiḥ śoṇitaughamahāvegām yodhārtharavanirghoṣām
kṣatajūrmisamākulām nadīm prāvartayan
kṣatajūrmisamākulām nadīm prāvartayan
123.
Droṇi (Drauṇiḥ) caused a river to flow, which had a mighty current of blood, whose roar was the lamentations of suffering warriors, and which was agitated by waves of gore (kṣataja).
प्रायादतिमहाघोरं यमक्षयमहोदधिम् ।
निहत्य राक्षसान्बाणैर्द्रौणिर्हैडिम्बमार्दयत् ॥१२४॥
निहत्य राक्षसान्बाणैर्द्रौणिर्हैडिम्बमार्दयत् ॥१२४॥
124. prāyādatimahāghoraṁ yamakṣayamahodadhim ,
nihatya rākṣasānbāṇairdrauṇirhaiḍimbamārdayat.
nihatya rākṣasānbāṇairdrauṇirhaiḍimbamārdayat.
124.
prāyāt atimahāghoram yamakṣayamahodadhim nihatya
rākṣasān bāṇaiḥ drauṇiḥ haiḍimbam ārdrayat
rākṣasān bāṇaiḥ drauṇiḥ haiḍimbam ārdrayat
124.
drauṇiḥ bāṇaiḥ rākṣasān nihatya atimahāghoram yamakṣayamahodadhim prāyāt,
haiḍimbam ārdrayat
haiḍimbam ārdrayat
124.
Droṇi (Drauṇiḥ) advanced towards (what was like) a very terrible, great ocean, the abode of Yama (Yamakṣaya). Having slain the Rākṣasas with arrows, he then afflicted the son of Hiḍimbā (Haiḍimbam).
पुनरप्यतिसंक्रुद्धः सवृकोदरपार्षतान् ।
स नाराचगणैः पार्थान्द्रौणिर्विद्ध्वा महाबलः ॥१२५॥
स नाराचगणैः पार्थान्द्रौणिर्विद्ध्वा महाबलः ॥१२५॥
125. punarapyatisaṁkruddhaḥ savṛkodarapārṣatān ,
sa nārācagaṇaiḥ pārthāndrauṇirviddhvā mahābalaḥ.
sa nārācagaṇaiḥ pārthāndrauṇirviddhvā mahābalaḥ.
125.
punar api atisaṃkruddhaḥ savṛkodarapārṣatān sa
nārācagaṇaiḥ pārthān drauṇiḥ viddhvā mahābalaḥ
nārācagaṇaiḥ pārthān drauṇiḥ viddhvā mahābalaḥ
125.
punar api atisaṃkruddhaḥ mahābalaḥ drauṇiḥ sa
nārācagaṇaiḥ savṛkodarapārṣatān pārthān viddhvā
nārācagaṇaiḥ savṛkodarapārṣatān pārthān viddhvā
125.
Again, the exceedingly enraged and mighty Droṇi (Drauṇiḥ), having pierced the sons of Pṛthā (Pārthān) along with Bhīma (Vṛkodara) and the Pārṣatas, using multitudes of iron arrows, ...
जघान सुरथं नाम द्रुपदस्य सुतं विभुः ।
पुनः श्रुतंजयं नाम सुरथस्यानुजं रणे ॥१२६॥
पुनः श्रुतंजयं नाम सुरथस्यानुजं रणे ॥१२६॥
126. jaghāna surathaṁ nāma drupadasya sutaṁ vibhuḥ ,
punaḥ śrutaṁjayaṁ nāma surathasyānujaṁ raṇe.
punaḥ śrutaṁjayaṁ nāma surathasyānujaṁ raṇe.
126.
jaghāna surathaṃ nāma drupadasya sutaṃ vibhuḥ
punaḥ śrutaṃjayam nāma surathasya anujaṃ raṇe
punaḥ śrutaṃjayam nāma surathasya anujaṃ raṇe
126.
vibhuḥ drupadasya sutaṃ surathaṃ nāma jaghāna punaḥ
raṇe surathasya anujaṃ śrutaṃjayam nāma jaghāna
raṇe surathasya anujaṃ śrutaṃjayam nāma jaghāna
126.
The mighty one killed Suratha, the son of Drupada, by name; and then, in battle, he killed Śrutaṃjaya by name, Suratha's younger brother.
बलानीकं जयानीकं जयाश्वं चाभिजघ्निवान् ।
श्रुताह्वयं च राजेन्द्र द्रौणिर्निन्ये यमक्षयम् ॥१२७॥
श्रुताह्वयं च राजेन्द्र द्रौणिर्निन्ये यमक्षयम् ॥१२७॥
127. balānīkaṁ jayānīkaṁ jayāśvaṁ cābhijaghnivān ,
śrutāhvayaṁ ca rājendra drauṇirninye yamakṣayam.
śrutāhvayaṁ ca rājendra drauṇirninye yamakṣayam.
127.
balānīkaṃ jayānīkaṃ jayāśvaṃ ca abhijaghnivān
śrutāhvayaṃ ca rājendra drauṇiḥ ninye yamakṣayam
śrutāhvayaṃ ca rājendra drauṇiḥ ninye yamakṣayam
127.
rājendra drauṇiḥ balānīkaṃ jayānīkaṃ jayāśvaṃ ca
abhijaghnivān ca śrutāhvayaṃ yamakṣayam ninye
abhijaghnivān ca śrutāhvayaṃ yamakṣayam ninye
127.
O king, Droṇi (Aśvatthāman) killed Balānīka, Jayānīka, and Jayāśva, and he also sent Śrutāhvaya to the abode of Yama.
त्रिभिश्चान्यैः शरैस्तीक्ष्णैः सुपुङ्खै रुक्ममालिनम् ।
शत्रुंजयं च बलिनं शक्रलोकं निनाय ह ॥१२८॥
शत्रुंजयं च बलिनं शक्रलोकं निनाय ह ॥१२८॥
128. tribhiścānyaiḥ śaraistīkṣṇaiḥ supuṅkhai rukmamālinam ,
śatruṁjayaṁ ca balinaṁ śakralokaṁ nināya ha.
śatruṁjayaṁ ca balinaṁ śakralokaṁ nināya ha.
128.
tribhiḥ ca anyaiḥ śaraiḥ tīkṣṇaiḥ supuṅkhaiḥ
rukmamālinam śatruṃjayam ca balinaṃ śakralokaṃ nināya ha
rukmamālinam śatruṃjayam ca balinaṃ śakralokaṃ nināya ha
128.
ca anyaiḥ tribhiḥ tīkṣṇaiḥ supuṅkhaiḥ śaraiḥ balinaṃ
rukmamālinam śatruṃjayam ca śakralokaṃ nināya ha
rukmamālinam śatruṃjayam ca śakralokaṃ nināya ha
128.
And with three other sharp, well-feathered arrows, he indeed sent the mighty Śatruṃjaya, who was adorned with gold, to Indra's heaven.
जघान स पृषध्रं च चन्द्रदेवं च मानिनम् ।
कुन्तिभोजसुतांश्चाजौ दशभिर्दश जघ्निवान् ॥१२९॥
कुन्तिभोजसुतांश्चाजौ दशभिर्दश जघ्निवान् ॥१२९॥
129. jaghāna sa pṛṣadhraṁ ca candradevaṁ ca māninam ,
kuntibhojasutāṁścājau daśabhirdaśa jaghnivān.
kuntibhojasutāṁścājau daśabhirdaśa jaghnivān.
129.
jaghāna saḥ pṛṣadhraṃ ca candradevaṃ ca māninaṃ
kuntibhojasutān ca ājau daśabhiḥ daśa jaghnivān
kuntibhojasutān ca ājau daśabhiḥ daśa jaghnivān
129.
saḥ pṛṣadhraṃ ca māninaṃ candradevaṃ ca jaghāna
ca ājau daśabhiḥ daśa kuntibhojasutān jaghnivān
ca ājau daśabhiḥ daśa kuntibhojasutān jaghnivān
129.
He killed Pṛṣadhra and the proud Candradeva; and in battle, he struck down all ten of Kuntibhoja's sons.
अश्वत्थामा सुसंक्रुद्धः संधायोग्रमजिह्मगम् ।
मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम् ।
यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम् ॥१३०॥
मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम् ।
यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम् ॥१३०॥
130. aśvatthāmā susaṁkruddhaḥ saṁdhāyogramajihmagam ,
mumocākarṇapūrṇena dhanuṣā śaramuttamam ,
yamadaṇḍopamaṁ ghoramuddiśyāśu ghaṭotkacam.
mumocākarṇapūrṇena dhanuṣā śaramuttamam ,
yamadaṇḍopamaṁ ghoramuddiśyāśu ghaṭotkacam.
130.
aśvatthāmā su-saṃkruddhaḥ saṃdhāya
ugram ajihmagam mumoca ākarṇapūrṇena
dhanuṣā śaram uttamam yamadaṇḍopamam
ghoram uddiśya āśu ghaṭotkacam
ugram ajihmagam mumoca ākarṇapūrṇena
dhanuṣā śaram uttamam yamadaṇḍopamam
ghoram uddiśya āśu ghaṭotkacam
130.
su-saṃkruddhaḥ aśvatthāmā ugram
ajihmagam uttamam yamadaṇḍopamam ghoram
śaram ākarṇapūrṇena dhanuṣā
ghaṭotkacam āśu uddiśya saṃdhāya mumoca
ajihmagam uttamam yamadaṇḍopamam ghoram
śaram ākarṇapūrṇena dhanuṣā
ghaṭotkacam āśu uddiśya saṃdhāya mumoca
130.
Greatly enraged, Ashwatthama, aiming swiftly at Ghatotkacha, released a fierce, straight-flying, excellent, and terrible arrow, resembling Yama's mace, having drawn his bowstring fully to his ear.
स भित्त्वा हृदयं तस्य राक्षसस्य महाशरः ।
विवेश वसुधां शीघ्रं सपुङ्खः पृथिवीपते ॥१३१॥
विवेश वसुधां शीघ्रं सपुङ्खः पृथिवीपते ॥१३१॥
131. sa bhittvā hṛdayaṁ tasya rākṣasasya mahāśaraḥ ,
viveśa vasudhāṁ śīghraṁ sapuṅkhaḥ pṛthivīpate.
viveśa vasudhāṁ śīghraṁ sapuṅkhaḥ pṛthivīpate.
131.
sa bhittvā hṛdayam tasya rākṣasasya mahāśaraḥ
viveśa vasudhām śīghram sapuṅkhaḥ pṛthivīpate
viveśa vasudhām śīghram sapuṅkhaḥ pṛthivīpate
131.
pṛthivīpate sa mahāśaraḥ tasya rākṣasasya
hṛdayam bhittvā sapuṅkhaḥ śīghram vasudhām viveśa
hṛdayam bhittvā sapuṅkhaḥ śīghram vasudhām viveśa
131.
O lord of the earth, that great arrow, having pierced the heart of that demon, swiftly entered the ground, fletching and all.
तं हतं पतितं ज्ञात्वा धृष्टद्युम्नो महारथः ।
द्रौणेः सकाशाद्राजेन्द्र अपनिन्ये रथान्तरम् ॥१३२॥
द्रौणेः सकाशाद्राजेन्द्र अपनिन्ये रथान्तरम् ॥१३२॥
132. taṁ hataṁ patitaṁ jñātvā dhṛṣṭadyumno mahārathaḥ ,
drauṇeḥ sakāśādrājendra apaninye rathāntaram.
drauṇeḥ sakāśādrājendra apaninye rathāntaram.
132.
tam hatam patitam jñātvā dhṛṣṭadyumnaḥ mahārathaḥ
drauṇeḥ sakāśāt rājendra apaninye ratha-antaram
drauṇeḥ sakāśāt rājendra apaninye ratha-antaram
132.
rājendra dhṛṣṭadyumnaḥ mahārathaḥ tam hatam patitam
jñātvā drauṇeḥ sakāśāt ratha-antaram apaninye
jñātvā drauṇeḥ sakāśāt ratha-antaram apaninye
132.
O chief of kings, Dhrishtadyumna, the great chariot-fighter, realizing that he (Ghatotkacha) had been slain and had fallen, withdrew his chariot from the vicinity of Drona.
तथा पराङ्मुखरथं सैन्यं यौधिष्ठिरं नृप ।
पराजित्य रणे वीरो द्रोणपुत्रो ननाद ह ।
पूजितः सर्वभूतैश्च तव पुत्रैश्च भारत ॥१३३॥
पराजित्य रणे वीरो द्रोणपुत्रो ननाद ह ।
पूजितः सर्वभूतैश्च तव पुत्रैश्च भारत ॥१३३॥
133. tathā parāṅmukharathaṁ sainyaṁ yaudhiṣṭhiraṁ nṛpa ,
parājitya raṇe vīro droṇaputro nanāda ha ,
pūjitaḥ sarvabhūtaiśca tava putraiśca bhārata.
parājitya raṇe vīro droṇaputro nanāda ha ,
pūjitaḥ sarvabhūtaiśca tava putraiśca bhārata.
133.
tathā parāṅmukha-ratham sainyam
yauhiṣṭhiram nṛpa parājitya raṇe vīraḥ
droṇaputraḥ nanāda ha pūjitaḥ
sarva-bhūtaiḥ ca tava putraiḥ ca bhārata
yauhiṣṭhiram nṛpa parājitya raṇe vīraḥ
droṇaputraḥ nanāda ha pūjitaḥ
sarva-bhūtaiḥ ca tava putraiḥ ca bhārata
133.
nṛpa bhārata tathā droṇaputraḥ vīraḥ
raṇe parāṅmukha-ratham yauhiṣṭhiram
sainyam parājitya nanāda ha
sarva-bhūtaiḥ ca tava putraiḥ ca pūjitaḥ
raṇe parāṅmukha-ratham yauhiṣṭhiram
sainyam parājitya nanāda ha
sarva-bhūtaiḥ ca tava putraiḥ ca pūjitaḥ
133.
O king, O descendant of Bharata, then, having defeated Yudhisthira's army, whose chariots had turned away in retreat, the heroic son of Drona (Ashwatthama) roared on the battlefield, honored by all creatures and by your own sons.
अथ शरशतभिन्नकृत्तदेहैर्हतपतितैः क्षणदाचरैः समन्तात् ।
निधनमुपगतैर्मही कृताभूद्गिरिशिखरैरिव दुर्गमातिरौद्रा ॥१३४॥
निधनमुपगतैर्मही कृताभूद्गिरिशिखरैरिव दुर्गमातिरौद्रा ॥१३४॥
134. atha śaraśatabhinnakṛttadehai;rhatapatitaiḥ kṣaṇadācaraiḥ samantāt ,
nidhanamupagatairmahī kṛtābhū;dgiriśikharairiva durgamātiraudrā.
nidhanamupagatairmahī kṛtābhū;dgiriśikharairiva durgamātiraudrā.
134.
atha śaraśatabhinnakṛttadehaiḥ
hatapatitaiḥ kṣaṇadācaraiḥ samantāt
nidhanam upagataiḥ mahī kṛtā abhūt
giriśikharais iva durgamā atiraudrā
hatapatitaiḥ kṣaṇadācaraiḥ samantāt
nidhanam upagataiḥ mahī kṛtā abhūt
giriśikharais iva durgamā atiraudrā
134.
atha mahī śaraśatabhinnakṛttadehaiḥ
hatapatitaiḥ nidhanam upagataiḥ
kṣaṇadācaraiḥ samantāt giriśikharaiḥ
iva durgamā atiraudrā kṛtā abhūt
hatapatitaiḥ nidhanam upagataiḥ
kṣaṇadācaraiḥ samantāt giriśikharaiḥ
iva durgamā atiraudrā kṛtā abhūt
134.
Then, the earth became exceedingly dreadful and impassable, as if covered by mountain peaks, due to the night-wanderers (rākṣasas) who had been slain and fallen, their bodies pierced and cut by hundreds of arrows, having met their end all around.
तं सिद्धगन्धर्वपिशाचसंघा नागाः सुपर्णाः पितरो वयांसि ।
रक्षोगणा भूतगणाश्च द्रौणिमपूजयन्नप्सरसः सुराश्च ॥१३५॥
रक्षोगणा भूतगणाश्च द्रौणिमपूजयन्नप्सरसः सुराश्च ॥१३५॥
135. taṁ siddhagandharvapiśācasaṁghā; nāgāḥ suparṇāḥ pitaro vayāṁsi ,
rakṣogaṇā bhūtagaṇāśca drauṇi;mapūjayannapsarasaḥ surāśca.
rakṣogaṇā bhūtagaṇāśca drauṇi;mapūjayannapsarasaḥ surāśca.
135.
tam siddhagandharvapiśācasaṅghāḥ
nāgāḥ suparṇāḥ pitaraḥ vayāṃsi
rakṣogaṇāḥ bhūtagaṇāḥ ca drauṇim
apūjayan apsarasaḥ surāḥ ca
nāgāḥ suparṇāḥ pitaraḥ vayāṃsi
rakṣogaṇāḥ bhūtagaṇāḥ ca drauṇim
apūjayan apsarasaḥ surāḥ ca
135.
siddhagandharvapiśācasaṅghāḥ
nāgāḥ suparṇāḥ pitaraḥ vayāṃsi
rakṣogaṇāḥ bhūtagaṇāḥ ca apsarasaḥ
surāḥ ca tam drauṇim apūjayan
nāgāḥ suparṇāḥ pitaraḥ vayāṃsi
rakṣogaṇāḥ bhūtagaṇāḥ ca apsarasaḥ
surāḥ ca tam drauṇim apūjayan
135.
The hosts of Siddhas, Gandharvas, and Piśācas, along with the Nāgas, Suparṇas, Pitṛs (ancestors), birds, hosts of Rākṣasas, hosts of Bhūtas (spirits), Apsarases (celestial nymphs), and Suras (gods) all worshipped him, Drauṇi.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131 (current chapter)
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47