महाभारतः
mahābhārataḥ
-
book-1, chapter-88
वसुमना उवाच ।
पृच्छामि त्वां वसुमना रौशदश्विर्यद्यस्ति लोको दिवि मह्यं नरेन्द्र ।
यद्यन्तरिक्षे प्रथितो महात्मन्क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥१॥
पृच्छामि त्वां वसुमना रौशदश्विर्यद्यस्ति लोको दिवि मह्यं नरेन्द्र ।
यद्यन्तरिक्षे प्रथितो महात्मन्क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥१॥
1. vasumanā uvāca ,
pṛcchāmi tvāṁ vasumanā rauśadaśvi;ryadyasti loko divi mahyaṁ narendra ,
yadyantarikṣe prathito mahātma;nkṣetrajñaṁ tvāṁ tasya dharmasya manye.
pṛcchāmi tvāṁ vasumanā rauśadaśvi;ryadyasti loko divi mahyaṁ narendra ,
yadyantarikṣe prathito mahātma;nkṣetrajñaṁ tvāṁ tasya dharmasya manye.
1.
vasumanāḥ uvāca pṛcchāmi tvām vasumanāḥ
rauśadaśviḥ yadi asti lokaḥ divi mahyam
narendra yadi antarikṣe prathitaḥ mahātman
kṣetrajñam tvām tasya dharmasya manye
rauśadaśviḥ yadi asti lokaḥ divi mahyam
narendra yadi antarikṣe prathitaḥ mahātman
kṣetrajñam tvām tasya dharmasya manye
1.
Vasumanas said: "I, Vasumanas Raushadaśvi, ask you, O King (narendra): is there a world in heaven for me, or a renowned one in the mid-region? O great-souled one (mahātman), I consider you to be the knower of the natural law (dharma) regarding that."
ययातिरुवाच ।
यदन्तरिक्षं पृथिवी दिशश्च यत्तेजसा तपते भानुमांश्च ।
लोकास्तावन्तो दिवि संस्थिता वै ते नान्तवन्तः प्रतिपालयन्ति ॥२॥
यदन्तरिक्षं पृथिवी दिशश्च यत्तेजसा तपते भानुमांश्च ।
लोकास्तावन्तो दिवि संस्थिता वै ते नान्तवन्तः प्रतिपालयन्ति ॥२॥
2. yayātiruvāca ,
yadantarikṣaṁ pṛthivī diśaśca; yattejasā tapate bhānumāṁśca ,
lokāstāvanto divi saṁsthitā vai; te nāntavantaḥ pratipālayanti.
yadantarikṣaṁ pṛthivī diśaśca; yattejasā tapate bhānumāṁśca ,
lokāstāvanto divi saṁsthitā vai; te nāntavantaḥ pratipālayanti.
2.
yayātiḥ uvāca | yat antarikṣam pṛthivī
diśaḥ ca yat tejasā tapate bhānumān
ca | lokāḥ tāvantaḥ divi saṃsthitā
vai te na antavantaḥ pratipālayanti
diśaḥ ca yat tejasā tapate bhānumān
ca | lokāḥ tāvantaḥ divi saṃsthitā
vai te na antavantaḥ pratipālayanti
2.
Yayāti said: Whatever exists as space, earth, and the directions, and the sun which shines with its splendor—all those worlds established in heaven are not endless (i.e., they are finite); they do not wait indefinitely (for one whose merits are exhausted).
वसुमना उवाच ।
तांस्ते ददामि पत मा प्रपातं ये मे लोकास्तव ते वै भवन्तु ।
क्रीणीष्वैनांस्तृणकेनापि राजन्प्रतिग्रहस्ते यदि सम्यक्प्रदुष्टः ॥३॥
तांस्ते ददामि पत मा प्रपातं ये मे लोकास्तव ते वै भवन्तु ।
क्रीणीष्वैनांस्तृणकेनापि राजन्प्रतिग्रहस्ते यदि सम्यक्प्रदुष्टः ॥३॥
3. vasumanā uvāca ,
tāṁste dadāmi pata mā prapātaṁ; ye me lokāstava te vai bhavantu ,
krīṇīṣvaināṁstṛṇakenāpi rāja;npratigrahaste yadi samyakpraduṣṭaḥ.
tāṁste dadāmi pata mā prapātaṁ; ye me lokāstava te vai bhavantu ,
krīṇīṣvaināṁstṛṇakenāpi rāja;npratigrahaste yadi samyakpraduṣṭaḥ.
3.
vasumanāḥ uvāca | tān te dadāmi pata mā
prapātam ye me lokāḥ tava te vai
bhavantu | krīṇīṣva enān tṛṇakena api rājan
pratigrahaḥ te yadi samyak praduṣṭaḥ
prapātam ye me lokāḥ tava te vai
bhavantu | krīṇīṣva enān tṛṇakena api rājan
pratigrahaḥ te yadi samyak praduṣṭaḥ
3.
Vasumanas said: O falling one, do not fall into ruin! I give them (my worlds) to you; let those worlds that are mine truly become yours. O King, if your acceptance of gifts (dāna) is truly flawed (or improper for you), then buy these (worlds) even with a blade of grass.
ययातिरुवाच ।
न मिथ्याहं विक्रयं वै स्मरामि वृथा गृहीतं शिशुकाच्छङ्कमानः ।
कुर्यां न चैवाकृतपूर्वमन्यैर्विवित्समानः किमु तत्र साधु ॥४॥
न मिथ्याहं विक्रयं वै स्मरामि वृथा गृहीतं शिशुकाच्छङ्कमानः ।
कुर्यां न चैवाकृतपूर्वमन्यैर्विवित्समानः किमु तत्र साधु ॥४॥
4. yayātiruvāca ,
na mithyāhaṁ vikrayaṁ vai smarāmi; vṛthā gṛhītaṁ śiśukācchaṅkamānaḥ ,
kuryāṁ na caivākṛtapūrvamanyai;rvivitsamānaḥ kimu tatra sādhu.
na mithyāhaṁ vikrayaṁ vai smarāmi; vṛthā gṛhītaṁ śiśukācchaṅkamānaḥ ,
kuryāṁ na caivākṛtapūrvamanyai;rvivitsamānaḥ kimu tatra sādhu.
4.
yayātiḥ uvāca | na mithyā aham vikrayam
vai smarāmi vṛthā gṛhītam śiśukāt
śaṅkamānaḥ | kuryām na ca eva akṛtapūrvam
anyaiḥ vivitsamānaḥ kimu tatra sādhu
vai smarāmi vṛthā gṛhītam śiśukāt
śaṅkamānaḥ | kuryām na ca eva akṛtapūrvam
anyaiḥ vivitsamānaḥ kimu tatra sādhu
4.
Yayāti said: I would not consider such a transaction (a 'sale' for a blade of grass) to be truly valid. Rather, I would be suspicious of taking something valuable in vain from a child (my young descendant). I would not do, nor indeed would I do, what has not been done before by others, desiring to know what is truly proper (dharma) in that situation.
वसुमना उवाच ।
तांस्त्वं लोकान्प्रतिपद्यस्व राजन्मया दत्तान्यदि नेष्टः क्रयस्ते ।
अहं न तान्वै प्रतिगन्ता नरेन्द्र सर्वे लोकास्तव ते वै भवन्तु ॥५॥
तांस्त्वं लोकान्प्रतिपद्यस्व राजन्मया दत्तान्यदि नेष्टः क्रयस्ते ।
अहं न तान्वै प्रतिगन्ता नरेन्द्र सर्वे लोकास्तव ते वै भवन्तु ॥५॥
5. vasumanā uvāca ,
tāṁstvaṁ lokānpratipadyasva rāja;nmayā dattānyadi neṣṭaḥ krayaste ,
ahaṁ na tānvai pratigantā narendra; sarve lokāstava te vai bhavantu.
tāṁstvaṁ lokānpratipadyasva rāja;nmayā dattānyadi neṣṭaḥ krayaste ,
ahaṁ na tānvai pratigantā narendra; sarve lokāstava te vai bhavantu.
5.
vasumanā uvāca tān tvam lokān pratipadyasva
rājan mayā dattān yadi na iṣṭaḥ
krayaḥ te aham na tān vai pratigantā
narendra sarve lokāḥ tava te vai bhavantu
rājan mayā dattān yadi na iṣṭaḥ
krayaḥ te aham na tān vai pratigantā
narendra sarve lokāḥ tava te vai bhavantu
5.
Vasumana said: "O King, you should accept those worlds given by me, if their purchase is not desired by you. O Lord of men, I will certainly not take them back. Indeed, let all those worlds be yours."
शिबिरुवाच ।
पृच्छामि त्वां शिबिरौशीनरोऽहं ममापि लोका यदि सन्तीह तात ।
यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥६॥
पृच्छामि त्वां शिबिरौशीनरोऽहं ममापि लोका यदि सन्तीह तात ।
यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥६॥
6. śibiruvāca ,
pṛcchāmi tvāṁ śibirauśīnaro'haṁ; mamāpi lokā yadi santīha tāta ,
yadyantarikṣe yadi vā divi śritāḥ; kṣetrajñaṁ tvāṁ tasya dharmasya manye.
pṛcchāmi tvāṁ śibirauśīnaro'haṁ; mamāpi lokā yadi santīha tāta ,
yadyantarikṣe yadi vā divi śritāḥ; kṣetrajñaṁ tvāṁ tasya dharmasya manye.
6.
śibiḥ uvāca pṛcchāmi tvām śibiḥ auśīnaraḥ
aham mama api lokāḥ yadi santi iha
tāta yadi antarikṣe yadi vā divi śritāḥ
kṣetrajñam tvām tasya dharmasya manye
aham mama api lokāḥ yadi santi iha
tāta yadi antarikṣe yadi vā divi śritāḥ
kṣetrajñam tvām tasya dharmasya manye
6.
Shibi said: "I, Shibi, son of Ushinara, ask you, O dear one, if there are worlds for me here, whether they are situated in the intermediate space or in heaven. I consider you to be the knower of that natural law (dharma)."
ययातिरुवाच ।
न त्वं वाचा हृदयेनापि विद्वन्परीप्समानान्नावमंस्था नरेन्द्र ।
तेनानन्ता दिवि लोकाः श्रितास्ते विद्युद्रूपाः स्वनवन्तो महान्तः ॥७॥
न त्वं वाचा हृदयेनापि विद्वन्परीप्समानान्नावमंस्था नरेन्द्र ।
तेनानन्ता दिवि लोकाः श्रितास्ते विद्युद्रूपाः स्वनवन्तो महान्तः ॥७॥
7. yayātiruvāca ,
na tvaṁ vācā hṛdayenāpi vidva;nparīpsamānānnāvamaṁsthā narendra ,
tenānantā divi lokāḥ śritāste; vidyudrūpāḥ svanavanto mahāntaḥ.
na tvaṁ vācā hṛdayenāpi vidva;nparīpsamānānnāvamaṁsthā narendra ,
tenānantā divi lokāḥ śritāste; vidyudrūpāḥ svanavanto mahāntaḥ.
7.
yayātiḥ uvāca na tvam vācā hṛdayena
api vidvan parīpsamānān na avamaṃsthāḥ
narendra tena anantāḥ divi lokāḥ śritāḥ
te vidyudrūpāḥ svanavantaḥ mahāntaḥ
api vidvan parīpsamānān na avamaṃsthāḥ
narendra tena anantāḥ divi lokāḥ śritāḥ
te vidyudrūpāḥ svanavantaḥ mahāntaḥ
7.
Yayati said: "O learned one, you should not disrespect those who seek refuge, either with words or even in your heart, O King. Therefore, your endless worlds, situated in heaven, are like lightning, resounding, and vast."
शिबिरुवाच ।
तांस्त्वं लोकान्प्रतिपद्यस्व राजन्मया दत्तान्यदि नेष्टः क्रयस्ते ।
न चाहं तान्प्रतिपत्स्येह दत्त्वा यत्र गत्वा त्वमुपास्से ह लोकान् ॥८॥
तांस्त्वं लोकान्प्रतिपद्यस्व राजन्मया दत्तान्यदि नेष्टः क्रयस्ते ।
न चाहं तान्प्रतिपत्स्येह दत्त्वा यत्र गत्वा त्वमुपास्से ह लोकान् ॥८॥
8. śibiruvāca ,
tāṁstvaṁ lokānpratipadyasva rāja;nmayā dattānyadi neṣṭaḥ krayaste ,
na cāhaṁ tānpratipatsyeha dattvā; yatra gatvā tvamupāsse ha lokān.
tāṁstvaṁ lokānpratipadyasva rāja;nmayā dattānyadi neṣṭaḥ krayaste ,
na cāhaṁ tānpratipatsyeha dattvā; yatra gatvā tvamupāsse ha lokān.
8.
śibiḥ uvāca tān tvam lokān pratipadyasva
rājan mayā dattān yadi na iṣṭaḥ krayaḥ
te na ca aham tān pratipattye iha
dattvā yatra gatvā tvam upāsse ha lokān
rājan mayā dattān yadi na iṣṭaḥ krayaḥ
te na ca aham tān pratipattye iha
dattvā yatra gatvā tvam upāsse ha lokān
8.
Śibi said, "O King, you should accept those worlds I have given, if you do not desire this transaction. For my part, I will not take back what I have given here, for you have already gone to those worlds and revered them."
ययातिरुवाच ।
यथा त्वमिन्द्रप्रतिमप्रभावस्ते चाप्यनन्ता नरदेव लोकाः ।
तथाद्य लोके न रमेऽन्यदत्ते तस्माच्छिबे नाभिनन्दामि दायम् ॥९॥
यथा त्वमिन्द्रप्रतिमप्रभावस्ते चाप्यनन्ता नरदेव लोकाः ।
तथाद्य लोके न रमेऽन्यदत्ते तस्माच्छिबे नाभिनन्दामि दायम् ॥९॥
9. yayātiruvāca ,
yathā tvamindrapratimaprabhāva;ste cāpyanantā naradeva lokāḥ ,
tathādya loke na rame'nyadatte; tasmācchibe nābhinandāmi dāyam.
yathā tvamindrapratimaprabhāva;ste cāpyanantā naradeva lokāḥ ,
tathādya loke na rame'nyadatte; tasmācchibe nābhinandāmi dāyam.
9.
yayātiḥ uvāca yathā tvam indrapratimaprabhāvaḥ
te ca api anantāḥ naradeva
lokāḥ tathā adya loke na rame
anyadatte tasmāt śibe na abhinandāmi dāyam
te ca api anantāḥ naradeva
lokāḥ tathā adya loke na rame
anyadatte tasmāt śibe na abhinandāmi dāyam
9.
Yayāti replied, "Although your power (prabhāva) is comparable to Indra's, and your worlds, O Lord of men, are indeed boundless, still, today I find no delight in a world given by another. Therefore, O Śibi, I do not welcome your offering."
अष्टक उवाच ।
न चेदेकैकशो राजँल्लोकान्नः प्रतिनन्दसि ।
सर्वे प्रदाय भवते गन्तारो नरकं वयम् ॥१०॥
न चेदेकैकशो राजँल्लोकान्नः प्रतिनन्दसि ।
सर्वे प्रदाय भवते गन्तारो नरकं वयम् ॥१०॥
10. aṣṭaka uvāca ,
na cedekaikaśo rājaँllokānnaḥ pratinandasi ,
sarve pradāya bhavate gantāro narakaṁ vayam.
na cedekaikaśo rājaँllokānnaḥ pratinandasi ,
sarve pradāya bhavate gantāro narakaṁ vayam.
10.
aṣṭakaḥ uvāca na cet ekaikaśaḥ rājan lokān naḥ
pratinandasi sarve pradāya bhavate gantāraḥ narakam vayam
pratinandasi sarve pradāya bhavate gantāraḥ narakam vayam
10.
Aṣṭaka said, "O King, if you do not accept our worlds, each offered individually, then all of us, having offered them to you, will surely go to hell."
ययातिरुवाच ।
यदर्हाय ददध्वं तत्सन्तः सत्यानृशंस्यतः ।
अहं तु नाभिधृष्णोमि यत्कृतं न मया पुरा ॥११॥
यदर्हाय ददध्वं तत्सन्तः सत्यानृशंस्यतः ।
अहं तु नाभिधृष्णोमि यत्कृतं न मया पुरा ॥११॥
11. yayātiruvāca ,
yadarhāya dadadhvaṁ tatsantaḥ satyānṛśaṁsyataḥ ,
ahaṁ tu nābhidhṛṣṇomi yatkṛtaṁ na mayā purā.
yadarhāya dadadhvaṁ tatsantaḥ satyānṛśaṁsyataḥ ,
ahaṁ tu nābhidhṛṣṇomi yatkṛtaṁ na mayā purā.
11.
yayātiḥ uvāca yat arhāya dadadhvam tat santaḥ satya-anṛśaṃsyataḥ
aham tu na abhidhṛṣṇomi yat kṛtam na mayā purā
aham tu na abhidhṛṣṇomi yat kṛtam na mayā purā
11.
Yayāti said: "O virtuous ones, whatever you give to the deserving out of truthfulness and compassion, I am unable to perform such an act, as it was not done by me in the past."
अष्टक उवाच ।
कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः ।
उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव ॥१२॥
कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः ।
उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव ॥१२॥
12. aṣṭaka uvāca ,
kasyaite pratidṛśyante rathāḥ pañca hiraṇmayāḥ ,
uccaiḥ santaḥ prakāśante jvalanto'gniśikhā iva.
kasyaite pratidṛśyante rathāḥ pañca hiraṇmayāḥ ,
uccaiḥ santaḥ prakāśante jvalanto'gniśikhā iva.
12.
aṣṭakaḥ uvāca kasya ete pratidṛśyante rathāḥ pañca hiraṇmayāḥ
uccaiḥ santaḥ prakāśante jvalantaḥ agni-śikhāḥ iva
uccaiḥ santaḥ prakāśante jvalantaḥ agni-śikhāḥ iva
12.
Aṣṭaka said: "Whose are these five golden chariots that appear high up, shining brightly like blazing flames of fire?"
ययातिरुवाच ।
युष्मानेते हि वक्ष्यन्ति रथाः पञ्च हिरण्मयाः ।
उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव ॥१३॥
युष्मानेते हि वक्ष्यन्ति रथाः पञ्च हिरण्मयाः ।
उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव ॥१३॥
13. yayātiruvāca ,
yuṣmānete hi vakṣyanti rathāḥ pañca hiraṇmayāḥ ,
uccaiḥ santaḥ prakāśante jvalanto'gniśikhā iva.
yuṣmānete hi vakṣyanti rathāḥ pañca hiraṇmayāḥ ,
uccaiḥ santaḥ prakāśante jvalanto'gniśikhā iva.
13.
yayātiḥ uvāca yuṣmān ete hi vakṣyanti rathāḥ pañca
hiraṇmayāḥ uccaiḥ santaḥ prakāśante jvalantaḥ agniśikhāḥ iva
hiraṇmayāḥ uccaiḥ santaḥ prakāśante jvalantaḥ agniśikhāḥ iva
13.
Yayati said: Indeed, these five golden chariots will carry you. They shine brightly, high above, like blazing flames of fire.
अष्टक उवाच ।
आतिष्ठस्व रथं राजन्विक्रमस्व विहायसा ।
वयमप्यनुयास्यामो यदा कालो भविष्यति ॥१४॥
आतिष्ठस्व रथं राजन्विक्रमस्व विहायसा ।
वयमप्यनुयास्यामो यदा कालो भविष्यति ॥१४॥
14. aṣṭaka uvāca ,
ātiṣṭhasva rathaṁ rājanvikramasva vihāyasā ,
vayamapyanuyāsyāmo yadā kālo bhaviṣyati.
ātiṣṭhasva rathaṁ rājanvikramasva vihāyasā ,
vayamapyanuyāsyāmo yadā kālo bhaviṣyati.
14.
aṣṭakaḥ uvāca ātiṣṭhasva ratham rājan vikramasva
vihāyasā vayam api anuyāsyāmaḥ yadā kālaḥ bhaviṣyati
vihāyasā vayam api anuyāsyāmaḥ yadā kālaḥ bhaviṣyati
14.
Aṣṭaka said: O King, ascend the chariot and proceed through the sky. We too will follow when the time comes.
ययातिरुवाच ।
सर्वैरिदानीं गन्तव्यं सहस्वर्गजितो वयम् ।
एष नो विरजाः पन्था दृश्यते देवसद्मनः ॥१५॥
सर्वैरिदानीं गन्तव्यं सहस्वर्गजितो वयम् ।
एष नो विरजाः पन्था दृश्यते देवसद्मनः ॥१५॥
15. yayātiruvāca ,
sarvairidānīṁ gantavyaṁ sahasvargajito vayam ,
eṣa no virajāḥ panthā dṛśyate devasadmanaḥ.
sarvairidānīṁ gantavyaṁ sahasvargajito vayam ,
eṣa no virajāḥ panthā dṛśyate devasadmanaḥ.
15.
yayātiḥ uvāca sarvaiḥ idānīm gantavyam sahasvargajitaḥ
vayam eṣaḥ naḥ virajāḥ panthāḥ dṛśyate devasadmanaḥ
vayam eṣaḥ naḥ virajāḥ panthāḥ dṛśyate devasadmanaḥ
15.
Yayati said: All of us must go now, for we have together conquered heaven. This pure path to the abode of the gods is visible to us.
वैशंपायन उवाच ।
तेऽधिरुह्य रथान्सर्वे प्रयाता नृपसत्तमाः ।
आक्रमन्तो दिवं भाभिर्धर्मेणावृत्य रोदसी ॥१६॥
तेऽधिरुह्य रथान्सर्वे प्रयाता नृपसत्तमाः ।
आक्रमन्तो दिवं भाभिर्धर्मेणावृत्य रोदसी ॥१६॥
16. vaiśaṁpāyana uvāca ,
te'dhiruhya rathānsarve prayātā nṛpasattamāḥ ,
ākramanto divaṁ bhābhirdharmeṇāvṛtya rodasī.
te'dhiruhya rathānsarve prayātā nṛpasattamāḥ ,
ākramanto divaṁ bhābhirdharmeṇāvṛtya rodasī.
16.
vaiśaṃpāyanaḥ uvāca te adhiruhya rathān sarve prayātāḥ
nṛpasattamāḥ ākramantaḥ divam bhābhiḥ dharmeṇa āvṛtya rodasī
nṛpasattamāḥ ākramantaḥ divam bhābhiḥ dharmeṇa āvṛtya rodasī
16.
Vaiśampāyana said: All those best among kings, having ascended their chariots, departed. They pervaded the sky with their radiance, covering heaven and earth with their dharma.
अष्टक उवाच ।
अहं मन्ये पूर्वमेकोऽस्मि गन्ता सखा चेन्द्रः सर्वथा मे महात्मा ।
कस्मादेवं शिबिरौशीनरोऽयमेकोऽत्यगात्सर्ववेगेन वाहान् ॥१७॥
अहं मन्ये पूर्वमेकोऽस्मि गन्ता सखा चेन्द्रः सर्वथा मे महात्मा ।
कस्मादेवं शिबिरौशीनरोऽयमेकोऽत्यगात्सर्ववेगेन वाहान् ॥१७॥
17. aṣṭaka uvāca ,
ahaṁ manye pūrvameko'smi gantā; sakhā cendraḥ sarvathā me mahātmā ,
kasmādevaṁ śibirauśīnaro'ya;meko'tyagātsarvavegena vāhān.
ahaṁ manye pūrvameko'smi gantā; sakhā cendraḥ sarvathā me mahātmā ,
kasmādevaṁ śibirauśīnaro'ya;meko'tyagātsarvavegena vāhān.
17.
aṣṭakaḥ uvāca aham manye pūrvam ekaḥ
asmi gantā sakhā ca indraḥ sarvathā
me mahātmā kasmāt evam śibiḥ auśīnaraḥ
ayam ekaḥ atyagāt sarvavegena vāhān
asmi gantā sakhā ca indraḥ sarvathā
me mahātmā kasmāt evam śibiḥ auśīnaraḥ
ayam ekaḥ atyagāt sarvavegena vāhān
17.
Aṣṭaka said: I believe I was formerly the sole one to proceed, and Indra was always my great-souled friend. Why then has this Śibi, son of Uśīnara, surpassed the horses alone with all speed?
ययातिरुवाच ।
अददाद्देवयानाय यावद्वित्तमविन्दत ।
उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठो हि नः शिबिः ॥१८॥
अददाद्देवयानाय यावद्वित्तमविन्दत ।
उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठो हि नः शिबिः ॥१८॥
18. yayātiruvāca ,
adadāddevayānāya yāvadvittamavindata ,
uśīnarasya putro'yaṁ tasmācchreṣṭho hi naḥ śibiḥ.
adadāddevayānāya yāvadvittamavindata ,
uśīnarasya putro'yaṁ tasmācchreṣṭho hi naḥ śibiḥ.
18.
yayātiḥ uvāca | adadāt devayānāya yāvat vittam avindata
| uśīnarasya putraḥ ayam tasmāt śreṣṭhaḥ hi naḥ śibiḥ
| uśīnarasya putraḥ ayam tasmāt śreṣṭhaḥ hi naḥ śibiḥ
18.
Yayāti said: "He gave to Devayānī whatever wealth he acquired. Therefore, this son of Uśīnara, Śibi, is indeed superior to us."
दानं तपः सत्यमथापि धर्मो ह्रीः श्रीः क्षमा सौम्य तथा तितिक्षा ।
राजन्नेतान्यप्रतिमस्य राज्ञः शिबेः स्थितान्यनृशंसस्य बुद्ध्या ।
एवंवृत्तो ह्रीनिषेधश्च यस्मात्तस्माच्छिबिरत्यगाद्वै रथेन ॥१९॥
राजन्नेतान्यप्रतिमस्य राज्ञः शिबेः स्थितान्यनृशंसस्य बुद्ध्या ।
एवंवृत्तो ह्रीनिषेधश्च यस्मात्तस्माच्छिबिरत्यगाद्वै रथेन ॥१९॥
19. dānaṁ tapaḥ satyamathāpi dharmo; hrīḥ śrīḥ kṣamā saumya tathā titikṣā ,
rājannetānyapratimasya rājñaḥ; śibeḥ sthitānyanṛśaṁsasya buddhyā ,
evaṁvṛtto hrīniṣedhaśca yasmā;ttasmācchibiratyagādvai rathena.
rājannetānyapratimasya rājñaḥ; śibeḥ sthitānyanṛśaṁsasya buddhyā ,
evaṁvṛtto hrīniṣedhaśca yasmā;ttasmācchibiratyagādvai rathena.
19.
dānam tapaḥ satyam atha api dharmaḥ hrīḥ śrīḥ kṣamā
saumya tathā titikṣā | rājan etāni apratimasya rājñaḥ
śibeḥ sthitāni anṛśaṃsasya buddhyā | evamvṛttaḥ
hrīniṣedhaḥ ca yasmāt tasmāt śibiḥ atyagāt vai rathena
saumya tathā titikṣā | rājan etāni apratimasya rājñaḥ
śibeḥ sthitāni anṛśaṃsasya buddhyā | evamvṛttaḥ
hrīniṣedhaḥ ca yasmāt tasmāt śibiḥ atyagāt vai rathena
19.
O gentle one, O King, these qualities—charity, austerity, truth, and also dharma, modesty, prosperity, forgiveness, and forbearance—are firmly established in Śibi, the incomparable and compassionate king, by his intellect. Because his conduct was such and he was free from disgrace, Śibi indeed surpassed all others by means of his (virtuous) chariot.
वैशंपायन उवाच ।
अथाष्टकः पुनरेवान्वपृच्छन्मातामहं कौतुकादिन्द्रकल्पम् ।
पृच्छामि त्वां नृपते ब्रूहि सत्यं कुतश्च कस्यासि सुतश्च कस्य ।
कृतं त्वया यद्धि न तस्य कर्ता लोके त्वदन्यः क्षत्रियो ब्राह्मणो वा ॥२०॥
अथाष्टकः पुनरेवान्वपृच्छन्मातामहं कौतुकादिन्द्रकल्पम् ।
पृच्छामि त्वां नृपते ब्रूहि सत्यं कुतश्च कस्यासि सुतश्च कस्य ।
कृतं त्वया यद्धि न तस्य कर्ता लोके त्वदन्यः क्षत्रियो ब्राह्मणो वा ॥२०॥
20. vaiśaṁpāyana uvāca ,
athāṣṭakaḥ punarevānvapṛccha;nmātāmahaṁ kautukādindrakalpam ,
pṛcchāmi tvāṁ nṛpate brūhi satyaṁ; kutaśca kasyāsi sutaśca kasya ,
kṛtaṁ tvayā yaddhi na tasya kartā; loke tvadanyaḥ kṣatriyo brāhmaṇo vā.
athāṣṭakaḥ punarevānvapṛccha;nmātāmahaṁ kautukādindrakalpam ,
pṛcchāmi tvāṁ nṛpate brūhi satyaṁ; kutaśca kasyāsi sutaśca kasya ,
kṛtaṁ tvayā yaddhi na tasya kartā; loke tvadanyaḥ kṣatriyo brāhmaṇo vā.
20.
vaiśaṃpāyanaḥ uvāca | atha aṣṭakaḥ punaḥ eva anvapṛcchan
mātāmaham kautukāt indrakalpam | pṛcchāmi tvām nṛpate brūhi
satyam kutaḥ ca kasya asi sutaḥ ca kasya | kṛtam tvayā yat
hi na tasya kartā loke tvat anyaḥ kṣatriyaḥ brāhmaṇaḥ vā
mātāmaham kautukāt indrakalpam | pṛcchāmi tvām nṛpate brūhi
satyam kutaḥ ca kasya asi sutaḥ ca kasya | kṛtam tvayā yat
hi na tasya kartā loke tvat anyaḥ kṣatriyaḥ brāhmaṇaḥ vā
20.
Vaiśampāyana said: "Then Aṣṭaka, out of curiosity, again questioned his maternal grandfather, who was like Indra: 'O King, I ask you, tell me the truth: From where do you come, and whose son are you? For indeed, what you have accomplished, no other kṣatriya or Brahmin in the world, apart from you, is capable of doing it.'"
ययातिरुवाच ।
ययातिरस्मि नहुषस्य पुत्रः पूरोः पिता सार्वभौमस्त्विहासम् ।
गुह्यमर्थं मामकेभ्यो ब्रवीमि मातामहोऽहं भवतां प्रकाशः ॥२१॥
ययातिरस्मि नहुषस्य पुत्रः पूरोः पिता सार्वभौमस्त्विहासम् ।
गुह्यमर्थं मामकेभ्यो ब्रवीमि मातामहोऽहं भवतां प्रकाशः ॥२१॥
21. yayātiruvāca ,
yayātirasmi nahuṣasya putraḥ; pūroḥ pitā sārvabhaumastvihāsam ,
guhyamarthaṁ māmakebhyo bravīmi; mātāmaho'haṁ bhavatāṁ prakāśaḥ.
yayātirasmi nahuṣasya putraḥ; pūroḥ pitā sārvabhaumastvihāsam ,
guhyamarthaṁ māmakebhyo bravīmi; mātāmaho'haṁ bhavatāṁ prakāśaḥ.
21.
yayātiḥ uvāca | yayātiḥ asmi nahuṣasya
putraḥ pūroḥ pitā sārvabhaumaḥ tu
iha āsam | guhyam artham māmakebhyaḥ
bravīmi mātāmahaḥ aham bhavatām prakāśaḥ
putraḥ pūroḥ pitā sārvabhaumaḥ tu
iha āsam | guhyam artham māmakebhyaḥ
bravīmi mātāmahaḥ aham bhavatām prakāśaḥ
21.
Yayāti said: "I am Yayāti, the son of Nahuṣa and the father of Pūru. Indeed, I was a universal sovereign here on earth. I reveal this secret matter to my own (descendants): I am your maternal grandfather, now manifest."
सर्वामिमां पृथिवीं निर्जिगाय प्रस्थे बद्ध्वा ह्यददं ब्राह्मणेभ्यः ।
मेध्यानश्वानेकशफान्सुरूपांस्तदा देवाः पुण्यभाजो भवन्ति ॥२२॥
मेध्यानश्वानेकशफान्सुरूपांस्तदा देवाः पुण्यभाजो भवन्ति ॥२२॥
22. sarvāmimāṁ pṛthivīṁ nirjigāya; prasthe baddhvā hyadadaṁ brāhmaṇebhyaḥ ,
medhyānaśvānekaśaphānsurūpāṁ;stadā devāḥ puṇyabhājo bhavanti.
medhyānaśvānekaśaphānsurūpāṁ;stadā devāḥ puṇyabhājo bhavanti.
22.
sarvām imām pṛthivīm nirjigāya
prasthe baddhvā hi adadam brāhmaṇebhyaḥ
| medhyān aśvān ekaśaphān surūpān
tadā devāḥ puṇyabhājaḥ bhavanti
prasthe baddhvā hi adadam brāhmaṇebhyaḥ
| medhyān aśvān ekaśaphān surūpān
tadā devāḥ puṇyabhājaḥ bhavanti
22.
I conquered this entire earth. Indeed, having secured (the land) with a prāstha (measure), I gave it to Brahmins. (Similarly, I gave) pure, single-hoofed, beautiful horses. Then, the gods became partakers of merit.
अदामहं पृथिवीं ब्राह्मणेभ्यः पूर्णामिमामखिलां वाहनस्य ।
गोभिः सुवर्णेन धनैश्च मुख्यैस्तत्रासन्गाः शतमर्बुदानि ॥२३॥
गोभिः सुवर्णेन धनैश्च मुख्यैस्तत्रासन्गाः शतमर्बुदानि ॥२३॥
23. adāmahaṁ pṛthivīṁ brāhmaṇebhyaḥ; pūrṇāmimāmakhilāṁ vāhanasya ,
gobhiḥ suvarṇena dhanaiśca mukhyai;statrāsangāḥ śatamarbudāni.
gobhiḥ suvarṇena dhanaiśca mukhyai;statrāsangāḥ śatamarbudāni.
23.
adām aham pṛthivīm brāhmaṇebhyaḥ
pūrṇām imām akhilām vāhanasya
gobhiḥ suvarṇena dhanaiḥ ca mukhyaiḥ
tatra āsan gāḥ śatam arbudāni
pūrṇām imām akhilām vāhanasya
gobhiḥ suvarṇena dhanaiḥ ca mukhyaiḥ
tatra āsan gāḥ śatam arbudāni
23.
I gave this entire, complete earth, which is the bearer of all (life and resources), to the Brahmins. [I also gave it] with cows, gold, and principal riches. Furthermore, there were a billion cows.
सत्येन मे द्यौश्च वसुंधरा च तथैवाग्निर्ज्वलते मानुषेषु ।
न मे वृथा व्याहृतमेव वाक्यं सत्यं हि सन्तः प्रतिपूजयन्ति ।
सर्वे च देवा मुनयश्च लोकाः सत्येन पूज्या इति मे मनोगतम् ॥२४॥
न मे वृथा व्याहृतमेव वाक्यं सत्यं हि सन्तः प्रतिपूजयन्ति ।
सर्वे च देवा मुनयश्च लोकाः सत्येन पूज्या इति मे मनोगतम् ॥२४॥
24. satyena me dyauśca vasuṁdharā ca; tathaivāgnirjvalate mānuṣeṣu ,
na me vṛthā vyāhṛtameva vākyaṁ; satyaṁ hi santaḥ pratipūjayanti ,
sarve ca devā munayaśca lokāḥ; satyena pūjyā iti me manogatam.
na me vṛthā vyāhṛtameva vākyaṁ; satyaṁ hi santaḥ pratipūjayanti ,
sarve ca devā munayaśca lokāḥ; satyena pūjyā iti me manogatam.
24.
satyena me dyauḥ ca vasundharā ca tathā eva agniḥ
jvalate mānuṣeṣu na me vṛthā vyāhṛtam eva vākyam
satyam hi santaḥ pratipūjayanti sarve ca devāḥ
munayaḥ ca lokāḥ satyena pūjyāḥ iti me manogatam
jvalate mānuṣeṣu na me vṛthā vyāhṛtam eva vākyam
satyam hi santaḥ pratipūjayanti sarve ca devāḥ
munayaḥ ca lokāḥ satyena pūjyāḥ iti me manogatam
24.
By truth, both heaven and earth exist for me, and similarly, fire burns among human beings. My words are never spoken in vain, for virtuous people indeed honor truth. And all gods, sages, and beings in the worlds are worthy of veneration through truth – this is my conviction.
यो नः स्वर्गजितः सर्वान्यथावृत्तं निवेदयेत् ।
अनसूयुर्द्विजाग्रेभ्यः स लभेन्नः सलोकताम् ॥२५॥
अनसूयुर्द्विजाग्रेभ्यः स लभेन्नः सलोकताम् ॥२५॥
25. yo naḥ svargajitaḥ sarvānyathāvṛttaṁ nivedayet ,
anasūyurdvijāgrebhyaḥ sa labhennaḥ salokatām.
anasūyurdvijāgrebhyaḥ sa labhennaḥ salokatām.
25.
yaḥ naḥ svargajitaḥ sarvān yathāvṛttam nivedayet
anasūyuḥ dvijāgrebhyaḥ saḥ labhet naḥ salokatām
anasūyuḥ dvijāgrebhyaḥ saḥ labhet naḥ salokatām
25.
Whoever, being free from envy, recounts all about us, the conquerors of heaven, exactly as it transpired, to the foremost among the twice-born (Brahmins), he shall attain co-existence in our realm.
वैशंपायन उवाच ।
एवं राजा स महात्मा ह्यतीव स्वैर्दौहित्रैस्तारितोऽमित्रसाहः ।
त्यक्त्वा महीं परमोदारकर्मा स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम् ॥२६॥
एवं राजा स महात्मा ह्यतीव स्वैर्दौहित्रैस्तारितोऽमित्रसाहः ।
त्यक्त्वा महीं परमोदारकर्मा स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम् ॥२६॥
26. vaiśaṁpāyana uvāca ,
evaṁ rājā sa mahātmā hyatīva; svairdauhitraistārito'mitrasāhaḥ ,
tyaktvā mahīṁ paramodārakarmā; svargaṁ gataḥ karmabhirvyāpya pṛthvīm.
evaṁ rājā sa mahātmā hyatīva; svairdauhitraistārito'mitrasāhaḥ ,
tyaktvā mahīṁ paramodārakarmā; svargaṁ gataḥ karmabhirvyāpya pṛthvīm.
26.
vaiśaṃpāyana uvāca evam rājā saḥ mahātmā
hi atīva svaiḥ dauhitraiḥ tāritaḥ
amitrasāhaḥ tyaktvā mahīm paramodārakarmā
svargam gataḥ karmabhiḥ vyāpya pṛthvīm
hi atīva svaiḥ dauhitraiḥ tāritaḥ
amitrasāhaḥ tyaktvā mahīm paramodārakarmā
svargam gataḥ karmabhiḥ vyāpya pṛthvīm
26.
Vaiśampaayana said: Thus, that great-souled king, indeed a mighty foe-conqueror, was exceedingly delivered by his own grandsons. Having abandoned the earth, he, whose (karma) deeds were supremely noble, went to heaven after pervading the earth with his actions.
Links to all chapters:
ādi parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88 (current chapter)
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47