Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-16, chapter-8

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
एवमुक्तः स बीभत्सुर्मातुलेन परंतपः ।
दुर्मना दीनमनसं वसुदेवमुवाच ह ॥१॥
1. vaiśaṁpāyana uvāca ,
evamuktaḥ sa bībhatsurmātulena paraṁtapaḥ ,
durmanā dīnamanasaṁ vasudevamuvāca ha.
नाहं वृष्णिप्रवीरेण मधुभिश्चैव मातुल ।
विहीनां पृथिवीं द्रष्टुं शक्तश्चिरमिह प्रभो ॥२॥
2. nāhaṁ vṛṣṇipravīreṇa madhubhiścaiva mātula ,
vihīnāṁ pṛthivīṁ draṣṭuṁ śaktaściramiha prabho.
राजा च भीमसेनश्च सहदेवश्च पाण्डवः ।
नकुलो याज्ञसेनी च षडेकमनसो वयम् ॥३॥
3. rājā ca bhīmasenaśca sahadevaśca pāṇḍavaḥ ,
nakulo yājñasenī ca ṣaḍekamanaso vayam.
राज्ञः संक्रमणे चापि कालोऽयं वर्तते ध्रुवम् ।
तमिमं विद्धि संप्राप्तं कालं कालविदां वर ॥४॥
4. rājñaḥ saṁkramaṇe cāpi kālo'yaṁ vartate dhruvam ,
tamimaṁ viddhi saṁprāptaṁ kālaṁ kālavidāṁ vara.
सर्वथा वृष्णिदारांस्तु बालवृद्धांस्तथैव च ।
नयिष्ये परिगृह्याहमिन्द्रप्रस्थमरिंदम ॥५॥
5. sarvathā vṛṣṇidārāṁstu bālavṛddhāṁstathaiva ca ,
nayiṣye parigṛhyāhamindraprasthamariṁdama.
इत्युक्त्वा दारुकमिदं वाक्यमाह धनंजयः ।
अमात्यान्वृष्णिवीराणां द्रष्टुमिच्छामि माचिरम् ॥६॥
6. ityuktvā dārukamidaṁ vākyamāha dhanaṁjayaḥ ,
amātyānvṛṣṇivīrāṇāṁ draṣṭumicchāmi māciram.
इत्येवमुक्त्वा वचनं सुधर्मां यादवीं सभाम् ।
प्रविवेशार्जुनः शूरः शोचमानो महारथान् ॥७॥
7. ityevamuktvā vacanaṁ sudharmāṁ yādavīṁ sabhām ,
praviveśārjunaḥ śūraḥ śocamāno mahārathān.
तमासनगतं तत्र सर्वाः प्रकृतयस्तथा ।
ब्राह्मणा नैगमाश्चैव परिवार्योपतस्थिरे ॥८॥
8. tamāsanagataṁ tatra sarvāḥ prakṛtayastathā ,
brāhmaṇā naigamāścaiva parivāryopatasthire.
तान्दीनमनसः सर्वान्निभृतान्गतचेतसः ।
उवाचेदं वचः पार्थः स्वयं दीनतरस्तदा ॥९॥
9. tāndīnamanasaḥ sarvānnibhṛtāngatacetasaḥ ,
uvācedaṁ vacaḥ pārthaḥ svayaṁ dīnatarastadā.
शक्रप्रस्थमहं नेष्ये वृष्ण्यन्धकजनं स्वयम् ।
इदं तु नगरं सर्वं समुद्रः प्लावयिष्यति ॥१०॥
10. śakraprasthamahaṁ neṣye vṛṣṇyandhakajanaṁ svayam ,
idaṁ tu nagaraṁ sarvaṁ samudraḥ plāvayiṣyati.
सज्जीकुरुत यानानि रत्नानि विविधानि च ।
वज्रोऽयं भवतां राजा शक्रप्रस्थे भविष्यति ॥११॥
11. sajjīkuruta yānāni ratnāni vividhāni ca ,
vajro'yaṁ bhavatāṁ rājā śakraprasthe bhaviṣyati.
सप्तमे दिवसे चैव रवौ विमल उद्गते ।
बहिर्वत्स्यामहे सर्वे सज्जीभवत माचिरम् ॥१२॥
12. saptame divase caiva ravau vimala udgate ,
bahirvatsyāmahe sarve sajjībhavata māciram.
इत्युक्तास्तेन ते पौराः पार्थेनाक्लिष्टकर्मणा ।
सज्जमाशु ततश्चक्रुः स्वसिद्ध्यर्थं समुत्सुकाः ॥१३॥
13. ityuktāstena te paurāḥ pārthenākliṣṭakarmaṇā ,
sajjamāśu tataścakruḥ svasiddhyarthaṁ samutsukāḥ.
तां रात्रिमवसत्पार्थः केशवस्य निवेशने ।
महता शोकमोहेन सहसाभिपरिप्लुतः ॥१४॥
14. tāṁ rātrimavasatpārthaḥ keśavasya niveśane ,
mahatā śokamohena sahasābhipariplutaḥ.
श्वोभूतेऽथ ततः शौरिर्वसुदेवः प्रतापवान् ।
युक्त्वात्मानं महातेजा जगाम गतिमुत्तमाम् ॥१५॥
15. śvobhūte'tha tataḥ śaurirvasudevaḥ pratāpavān ,
yuktvātmānaṁ mahātejā jagāma gatimuttamām.
ततः शब्दो महानासीद्वसुदेवस्य वेश्मनि ।
दारुणः क्रोशतीनां च रुदतीनां च योषिताम् ॥१६॥
16. tataḥ śabdo mahānāsīdvasudevasya veśmani ,
dāruṇaḥ krośatīnāṁ ca rudatīnāṁ ca yoṣitām.
प्रकीर्णमूर्धजाः सर्वा विमुक्ताभरणस्रजः ।
उरांसि पाणिभिर्घ्नन्त्यो व्यलपन्करुणं स्त्रियः ॥१७॥
17. prakīrṇamūrdhajāḥ sarvā vimuktābharaṇasrajaḥ ,
urāṁsi pāṇibhirghnantyo vyalapankaruṇaṁ striyaḥ.
तं देवकी च भद्रा च रोहिणी मदिरा तथा ।
अन्वारोढुं व्यवसिता भर्तारं योषितां वराः ॥१८॥
18. taṁ devakī ca bhadrā ca rohiṇī madirā tathā ,
anvāroḍhuṁ vyavasitā bhartāraṁ yoṣitāṁ varāḥ.
ततः शौरिं नृयुक्तेन बहुमाल्येन भारत ।
यानेन महता पार्थो बहिर्निष्क्रामयत्तदा ॥१९॥
19. tataḥ śauriṁ nṛyuktena bahumālyena bhārata ,
yānena mahatā pārtho bahirniṣkrāmayattadā.
तमन्वयुस्तत्र तत्र दुःखशोकसमाहताः ।
द्वारकावासिनः पौराः सर्व एव नरर्षभ ॥२०॥
20. tamanvayustatra tatra duḥkhaśokasamāhatāḥ ,
dvārakāvāsinaḥ paurāḥ sarva eva nararṣabha.
तस्याश्वमेधिकं छत्रं दीप्यमानाश्च पावकाः ।
पुरस्तात्तस्य यानस्य याजकाश्च ततो ययुः ॥२१॥
21. tasyāśvamedhikaṁ chatraṁ dīpyamānāśca pāvakāḥ ,
purastāttasya yānasya yājakāśca tato yayuḥ.
अनुजग्मुश्च तं वीरं देव्यस्ता वै स्वलंकृताः ।
स्त्रीसहस्रैः परिवृता वधूभिश्च सहस्रशः ॥२२॥
22. anujagmuśca taṁ vīraṁ devyastā vai svalaṁkṛtāḥ ,
strīsahasraiḥ parivṛtā vadhūbhiśca sahasraśaḥ.
यस्तु देशः प्रियस्तस्य जीवतोऽभून्महात्मनः ।
तत्रैनमुपसंकल्प्य पितृमेधं प्रचक्रिरे ॥२३॥
23. yastu deśaḥ priyastasya jīvato'bhūnmahātmanaḥ ,
tatrainamupasaṁkalpya pitṛmedhaṁ pracakrire.
तं चिताग्निगतं वीरं शूरपुत्रं वराङ्गनाः ।
ततोऽन्वारुरुहुः पत्न्यश्चतस्रः पतिलोकगाः ॥२४॥
24. taṁ citāgnigataṁ vīraṁ śūraputraṁ varāṅganāḥ ,
tato'nvāruruhuḥ patnyaścatasraḥ patilokagāḥ.
तं वै चतसृभिः स्त्रीभिरन्वितं पाण्डुनन्दनः ।
अदाहयच्चन्दनैश्च गन्धैरुच्चावचैरपि ॥२५॥
25. taṁ vai catasṛbhiḥ strībhiranvitaṁ pāṇḍunandanaḥ ,
adāhayaccandanaiśca gandhairuccāvacairapi.
ततः प्रादुरभूच्छब्दः समिद्धस्य विभावसोः ।
सामगानां च निर्घोषो नराणां रुदतामपि ॥२६॥
26. tataḥ prādurabhūcchabdaḥ samiddhasya vibhāvasoḥ ,
sāmagānāṁ ca nirghoṣo narāṇāṁ rudatāmapi.
ततो वज्रप्रधानास्ते वृष्णिवीरकुमारकाः ।
सर्व एवोदकं चक्रुः स्त्रियश्चैव महात्मनः ॥२७॥
27. tato vajrapradhānāste vṛṣṇivīrakumārakāḥ ,
sarva evodakaṁ cakruḥ striyaścaiva mahātmanaḥ.
अलुप्तधर्मस्तं धर्मं कारयित्वा स फल्गुनः ।
जगाम वृष्णयो यत्र विनष्टा भरतर्षभ ॥२८॥
28. aluptadharmastaṁ dharmaṁ kārayitvā sa phalgunaḥ ,
jagāma vṛṣṇayo yatra vinaṣṭā bharatarṣabha.
स तान्दृष्ट्वा निपतितान्कदने भृशदुःखितः ।
बभूवातीव कौरव्यः प्राप्तकालं चकार च ॥२९॥
29. sa tāndṛṣṭvā nipatitānkadane bhṛśaduḥkhitaḥ ,
babhūvātīva kauravyaḥ prāptakālaṁ cakāra ca.
यथाप्रधानतश्चैव चक्रे सर्वाः क्रियास्तदा ।
ये हता ब्रह्मशापेन मुसलैरेरकोद्भवैः ॥३०॥
30. yathāpradhānataścaiva cakre sarvāḥ kriyāstadā ,
ye hatā brahmaśāpena musalairerakodbhavaiḥ.
ततः शरीरे रामस्य वासुदेवस्य चोभयोः ।
अन्विष्य दाहयामास पुरुषैराप्तकारिभिः ॥३१॥
31. tataḥ śarīre rāmasya vāsudevasya cobhayoḥ ,
anviṣya dāhayāmāsa puruṣairāptakāribhiḥ.
स तेषां विधिवत्कृत्वा प्रेतकार्याणि पाण्डवः ।
सप्तमे दिवसे प्रायाद्रथमारुह्य सत्वरः ।
अश्वयुक्तै रथैश्चापि गोखरोष्ट्रयुतैरपि ॥३२॥
32. sa teṣāṁ vidhivatkṛtvā pretakāryāṇi pāṇḍavaḥ ,
saptame divase prāyādrathamāruhya satvaraḥ ,
aśvayuktai rathaiścāpi gokharoṣṭrayutairapi.
स्त्रियस्ता वृष्णिवीराणां रुदत्यः शोककर्शिताः ।
अनुजग्मुर्महात्मानं पाण्डुपुत्रं धनंजयम् ॥३३॥
33. striyastā vṛṣṇivīrāṇāṁ rudatyaḥ śokakarśitāḥ ,
anujagmurmahātmānaṁ pāṇḍuputraṁ dhanaṁjayam.
भृत्यास्त्वन्धकवृष्णीनां सादिनो रथिनश्च ये ।
वीरहीनं वृद्धबालं पौरजानपदास्तथा ।
ययुस्ते परिवार्याथ कलत्रं पार्थशासनात् ॥३४॥
34. bhṛtyāstvandhakavṛṣṇīnāṁ sādino rathinaśca ye ,
vīrahīnaṁ vṛddhabālaṁ paurajānapadāstathā ,
yayuste parivāryātha kalatraṁ pārthaśāsanāt.
कुञ्जरैश्च गजारोहा ययुः शैलनिभैस्तथा ।
सपादरक्षैः संयुक्ताः सोत्तरायुधिका ययुः ॥३५॥
35. kuñjaraiśca gajārohā yayuḥ śailanibhaistathā ,
sapādarakṣaiḥ saṁyuktāḥ sottarāyudhikā yayuḥ.
पुत्राश्चान्धकवृष्णीनां सर्वे पार्थमनुव्रताः ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महाधनाः ॥३६॥
36. putrāścāndhakavṛṣṇīnāṁ sarve pārthamanuvratāḥ ,
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva mahādhanāḥ.
दश षट्च सहस्राणि वासुदेवावरोधनम् ।
पुरस्कृत्य ययुर्वज्रं पौत्रं कृष्णस्य धीमतः ॥३७॥
37. daśa ṣaṭca sahasrāṇi vāsudevāvarodhanam ,
puraskṛtya yayurvajraṁ pautraṁ kṛṣṇasya dhīmataḥ.
बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च ।
भोजवृष्ण्यन्धकस्त्रीणां हतनाथानि निर्ययुः ॥३८॥
38. bahūni ca sahasrāṇi prayutānyarbudāni ca ,
bhojavṛṣṇyandhakastrīṇāṁ hatanāthāni niryayuḥ.
तत्सागरसमप्रख्यं वृष्णिचक्रं महर्द्धिमत् ।
उवाह रथिनां श्रेष्ठः पार्थः परपुरंजयः ॥३९॥
39. tatsāgarasamaprakhyaṁ vṛṣṇicakraṁ maharddhimat ,
uvāha rathināṁ śreṣṭhaḥ pārthaḥ parapuraṁjayaḥ.
निर्याते तु जने तस्मिन्सागरो मकरालयः ।
द्वारकां रत्नसंपूर्णां जलेनाप्लावयत्तदा ॥४०॥
40. niryāte tu jane tasminsāgaro makarālayaḥ ,
dvārakāṁ ratnasaṁpūrṇāṁ jalenāplāvayattadā.
तदद्भुतमभिप्रेक्ष्य द्वारकावासिनो जनाः ।
तूर्णात्तूर्णतरं जग्मुरहो दैवमिति ब्रुवन् ॥४१॥
41. tadadbhutamabhiprekṣya dvārakāvāsino janāḥ ,
tūrṇāttūrṇataraṁ jagmuraho daivamiti bruvan.
काननेषु च रम्येषु पर्वतेषु नदीषु च ।
निवसन्नानयामास वृष्णिदारान्धनंजयः ॥४२॥
42. kānaneṣu ca ramyeṣu parvateṣu nadīṣu ca ,
nivasannānayāmāsa vṛṣṇidārāndhanaṁjayaḥ.
स पञ्चनदमासाद्य धीमानतिसमृद्धिमत् ।
देशे गोपशुधान्याढ्ये निवासमकरोत्प्रभुः ॥४३॥
43. sa pañcanadamāsādya dhīmānatisamṛddhimat ,
deśe gopaśudhānyāḍhye nivāsamakarotprabhuḥ.
ततो लोभः समभवद्दस्यूनां निहतेश्वराः ।
दृष्ट्वा स्त्रियो नीयमानाः पार्थेनैकेन भारत ॥४४॥
44. tato lobhaḥ samabhavaddasyūnāṁ nihateśvarāḥ ,
dṛṣṭvā striyo nīyamānāḥ pārthenaikena bhārata.
ततस्ते पापकर्माणो लोभोपहतचेतसः ।
आभीरा मन्त्रयामासुः समेत्याशुभदर्शनाः ॥४५॥
45. tataste pāpakarmāṇo lobhopahatacetasaḥ ,
ābhīrā mantrayāmāsuḥ sametyāśubhadarśanāḥ.
अयमेकोऽर्जुनो योद्धा वृद्धबालं हतेश्वरम् ।
नयत्यस्मानतिक्रम्य योधाश्चेमे हतौजसः ॥४६॥
46. ayameko'rjuno yoddhā vṛddhabālaṁ hateśvaram ,
nayatyasmānatikramya yodhāśceme hataujasaḥ.
ततो यष्टिप्रहरणा दस्यवस्ते सहस्रशः ।
अभ्यधावन्त वृष्णीनां तं जनं लोप्त्रहारिणः ॥४७॥
47. tato yaṣṭipraharaṇā dasyavaste sahasraśaḥ ,
abhyadhāvanta vṛṣṇīnāṁ taṁ janaṁ loptrahāriṇaḥ.
महता सिंहनादेन द्रावयन्तः पृथग्जनम् ।
अभिपेतुर्धनार्थं ते कालपर्यायचोदिताः ॥४८॥
48. mahatā siṁhanādena drāvayantaḥ pṛthagjanam ,
abhipeturdhanārthaṁ te kālaparyāyacoditāḥ.
ततो निवृत्तः कौन्तेयः सहसा सपदानुगः ।
उवाच तान्महाबाहुरर्जुनः प्रहसन्निव ॥४९॥
49. tato nivṛttaḥ kaunteyaḥ sahasā sapadānugaḥ ,
uvāca tānmahābāhurarjunaḥ prahasanniva.
निवर्तध्वमधर्मज्ञा यदि स्थ न मुमूर्षवः ।
नेदानीं शरनिर्भिन्नाः शोचध्वं निहता मया ॥५०॥
50. nivartadhvamadharmajñā yadi stha na mumūrṣavaḥ ,
nedānīṁ śaranirbhinnāḥ śocadhvaṁ nihatā mayā.
तथोक्तास्तेन वीरेण कदर्थीकृत्य तद्वचः ।
अभिपेतुर्जनं मूढा वार्यमाणाः पुनः पुनः ॥५१॥
51. tathoktāstena vīreṇa kadarthīkṛtya tadvacaḥ ,
abhipeturjanaṁ mūḍhā vāryamāṇāḥ punaḥ punaḥ.
ततोऽर्जुनो धनुर्दिव्यं गाण्डीवमजरं महत् ।
आरोपयितुमारेभे यत्नादिव कथंचन ॥५२॥
52. tato'rjuno dhanurdivyaṁ gāṇḍīvamajaraṁ mahat ,
āropayitumārebhe yatnādiva kathaṁcana.
चकार सज्यं कृच्छ्रेण संभ्रमे तुमुले सति ।
चिन्तयामास चास्त्राणि न च सस्मार तान्यपि ॥५३॥
53. cakāra sajyaṁ kṛcchreṇa saṁbhrame tumule sati ,
cintayāmāsa cāstrāṇi na ca sasmāra tānyapi.
वैकृत्यं तन्महद्दृष्ट्वा भुजवीर्ये तथा युधि ।
दिव्यानां च महास्त्राणां विनाशाद्व्रीडितोऽभवत् ॥५४॥
54. vaikṛtyaṁ tanmahaddṛṣṭvā bhujavīrye tathā yudhi ,
divyānāṁ ca mahāstrāṇāṁ vināśādvrīḍito'bhavat.
वृष्णियोधाश्च ते सर्वे गजाश्वरथयायिनः ।
न शेकुरावर्तयितुं ह्रियमाणं च तं जनम् ॥५५॥
55. vṛṣṇiyodhāśca te sarve gajāśvarathayāyinaḥ ,
na śekurāvartayituṁ hriyamāṇaṁ ca taṁ janam.
कलत्रस्य बहुत्वात्तु संपतत्सु ततस्ततः ।
प्रयत्नमकरोत्पार्थो जनस्य परिरक्षणे ॥५६॥
56. kalatrasya bahutvāttu saṁpatatsu tatastataḥ ,
prayatnamakarotpārtho janasya parirakṣaṇe.
मिषतां सर्वयोधानां ततस्ताः प्रमदोत्तमाः ।
समन्ततोऽवकृष्यन्त कामाच्चान्याः प्रवव्रजुः ॥५७॥
57. miṣatāṁ sarvayodhānāṁ tatastāḥ pramadottamāḥ ,
samantato'vakṛṣyanta kāmāccānyāḥ pravavrajuḥ.
ततो गाण्डीवनिर्मुक्तैः शरैः पार्थो धनंजयः ।
जघान दस्यून्सोद्वेगो वृष्णिभृत्यैः सह प्रभुः ॥५८॥
58. tato gāṇḍīvanirmuktaiḥ śaraiḥ pārtho dhanaṁjayaḥ ,
jaghāna dasyūnsodvego vṛṣṇibhṛtyaiḥ saha prabhuḥ.
क्षणेन तस्य ते राजन्क्षयं जग्मुरजिह्मगाः ।
अक्षया हि पुरा भूत्वा क्षीणाः क्षतजभोजनाः ॥५९॥
59. kṣaṇena tasya te rājankṣayaṁ jagmurajihmagāḥ ,
akṣayā hi purā bhūtvā kṣīṇāḥ kṣatajabhojanāḥ.
स शरक्षयमासाद्य दुःखशोकसमाहतः ।
धनुष्कोट्या तदा दस्यूनवधीत्पाकशासनिः ॥६०॥
60. sa śarakṣayamāsādya duḥkhaśokasamāhataḥ ,
dhanuṣkoṭyā tadā dasyūnavadhītpākaśāsaniḥ.
प्रेक्षतस्त्वेव पार्थस्य वृष्ण्यन्धकवरस्त्रियः ।
जग्मुरादाय ते म्लेच्छाः समन्ताज्जनमेजय ॥६१॥
61. prekṣatastveva pārthasya vṛṣṇyandhakavarastriyaḥ ,
jagmurādāya te mlecchāḥ samantājjanamejaya.
धनंजयस्तु दैवं तन्मनसाचिन्तयत्प्रभुः ।
दुःखशोकसमाविष्टो निःश्वासपरमोऽभवत् ॥६२॥
62. dhanaṁjayastu daivaṁ tanmanasācintayatprabhuḥ ,
duḥkhaśokasamāviṣṭo niḥśvāsaparamo'bhavat.
अस्त्राणां च प्रणाशेन बाहुवीर्यस्य संक्षयात् ।
धनुषश्चाविधेयत्वाच्छराणां संक्षयेण च ॥६३॥
63. astrāṇāṁ ca praṇāśena bāhuvīryasya saṁkṣayāt ,
dhanuṣaścāvidheyatvāccharāṇāṁ saṁkṣayeṇa ca.
बभूव विमनाः पार्थो दैवमित्यनुचिन्तयन् ।
न्यवर्तत ततो राजन्नेदमस्तीति चाब्रवीत् ॥६४॥
64. babhūva vimanāḥ pārtho daivamityanucintayan ,
nyavartata tato rājannedamastīti cābravīt.
ततः स शेषमादाय कलत्रस्य महामतिः ।
हृतभूयिष्ठरत्नस्य कुरुक्षेत्रमवातरत् ॥६५॥
65. tataḥ sa śeṣamādāya kalatrasya mahāmatiḥ ,
hṛtabhūyiṣṭharatnasya kurukṣetramavātarat.
एवं कलत्रमानीय वृष्णीनां हृतशेषितम् ।
न्यवेशयत कौरव्यस्तत्र तत्र धनंजयः ॥६६॥
66. evaṁ kalatramānīya vṛṣṇīnāṁ hṛtaśeṣitam ,
nyaveśayata kauravyastatra tatra dhanaṁjayaḥ.
हार्दिक्यतनयं पार्थो नगरं मार्तिकावतम् ।
भोजराजकलत्रं च हृतशेषं नरोत्तमः ॥६७॥
67. hārdikyatanayaṁ pārtho nagaraṁ mārtikāvatam ,
bhojarājakalatraṁ ca hṛtaśeṣaṁ narottamaḥ.
ततो वृद्धांश्च बालांश्च स्त्रियश्चादाय पाण्डवः ।
वीरैर्विहीनान्सर्वांस्ताञ्शक्रप्रस्थे न्यवेशयत् ॥६८॥
68. tato vṛddhāṁśca bālāṁśca striyaścādāya pāṇḍavaḥ ,
vīrairvihīnānsarvāṁstāñśakraprasthe nyaveśayat.
यौयुधानिं सरस्वत्यां पुत्रं सात्यकिनः प्रियम् ।
न्यवेशयत धर्मात्मा वृद्धबालपुरस्कृतम् ॥६९॥
69. yauyudhāniṁ sarasvatyāṁ putraṁ sātyakinaḥ priyam ,
nyaveśayata dharmātmā vṛddhabālapuraskṛtam.
इन्द्रप्रस्थे ददौ राज्यं वज्राय परवीरहा ।
वज्रेणाक्रूरदारास्तु वार्यमाणाः प्रवव्रजुः ॥७०॥
70. indraprasthe dadau rājyaṁ vajrāya paravīrahā ,
vajreṇākrūradārāstu vāryamāṇāḥ pravavrajuḥ.
रुक्मिणी त्वथ गान्धारी शैब्या हैमवतीत्यपि ।
देवी जाम्बवती चैव विविशुर्जातवेदसम् ॥७१॥
71. rukmiṇī tvatha gāndhārī śaibyā haimavatītyapi ,
devī jāmbavatī caiva viviśurjātavedasam.
सत्यभामा तथैवान्या देव्यः कृष्णस्य संमताः ।
वनं प्रविविशू राजंस्तापस्ये कृतनिश्चयाः ॥७२॥
72. satyabhāmā tathaivānyā devyaḥ kṛṣṇasya saṁmatāḥ ,
vanaṁ praviviśū rājaṁstāpasye kṛtaniścayāḥ.
द्वारकावासिनो ये तु पुरुषाः पार्थमन्वयुः ।
यथार्हं संविभज्यैनान्वज्रे पर्यददज्जयः ॥७३॥
73. dvārakāvāsino ye tu puruṣāḥ pārthamanvayuḥ ,
yathārhaṁ saṁvibhajyainānvajre paryadadajjayaḥ.
स तत्कृत्वा प्राप्तकालं बाष्पेणापिहितोऽर्जुनः ।
कृष्णद्वैपायनं राजन्ददर्शासीनमाश्रमे ॥७४॥
74. sa tatkṛtvā prāptakālaṁ bāṣpeṇāpihito'rjunaḥ ,
kṛṣṇadvaipāyanaṁ rājandadarśāsīnamāśrame.