महाभारतः
mahābhārataḥ
-
book-5, chapter-155
वैशंपायन उवाच ।
एतस्मिन्नेव काले तु भीष्मकस्य महात्मनः ।
हिरण्यलोम्नो नृपतेः साक्षादिन्द्रसखस्य वै ॥१॥
एतस्मिन्नेव काले तु भीष्मकस्य महात्मनः ।
हिरण्यलोम्नो नृपतेः साक्षादिन्द्रसखस्य वै ॥१॥
1. vaiśaṁpāyana uvāca ,
etasminneva kāle tu bhīṣmakasya mahātmanaḥ ,
hiraṇyalomno nṛpateḥ sākṣādindrasakhasya vai.
etasminneva kāle tu bhīṣmakasya mahātmanaḥ ,
hiraṇyalomno nṛpateḥ sākṣādindrasakhasya vai.
1.
vaiśaṃpāyana uvāca etasmin eva kāle tu bhīṣmakasya
mahātmanaḥ hiraṇyalomnaḥ nṛpateḥ sākṣāt indrasakhasya vai
mahātmanaḥ hiraṇyalomnaḥ nṛpateḥ sākṣāt indrasakhasya vai
1.
vaiśaṃpāyanaḥ uvāca tu etasmin eva kāle mahātmanaḥ nṛpateḥ
sākṣāt indrasakhasya vai bhīṣmakasya hiraṇyalomnaḥ (varṇanam)
sākṣāt indrasakhasya vai bhīṣmakasya hiraṇyalomnaḥ (varṇanam)
1.
Vaiśampāyana said: Now, at that very time, concerning the great-souled Bhīṣmaka, the king named Hiraṇyaloman, who was indeed a direct friend of Indra -
आहृतीनामधिपतेर्भोजस्यातियशस्विनः ।
दाक्षिणात्यपतेः पुत्रो दिक्षु रुक्मीति विश्रुतः ॥२॥
दाक्षिणात्यपतेः पुत्रो दिक्षु रुक्मीति विश्रुतः ॥२॥
2. āhṛtīnāmadhipaterbhojasyātiyaśasvinaḥ ,
dākṣiṇātyapateḥ putro dikṣu rukmīti viśrutaḥ.
dākṣiṇātyapateḥ putro dikṣu rukmīti viśrutaḥ.
2.
āhṛtīnām adhipateḥ bhojasya atiyaśasvinaḥ
dākṣiṇātyapateḥ putraḥ dikṣu rukmī iti viśrutaḥ
dākṣiṇātyapateḥ putraḥ dikṣu rukmī iti viśrutaḥ
2.
bhojasya āhṛtīnām adhipateḥ atiyaśasvinaḥ
dākṣiṇātyapateḥ putraḥ rukmī iti dikṣu viśrutaḥ
dākṣiṇātyapateḥ putraḥ rukmī iti dikṣu viśrutaḥ
2.
The son of the very famous Bhoja, who was the lord of tributes and the ruler of the southern region, is renowned in all directions as Rukmi.
यः किंपुरुषसिंहस्य गन्धमादनवासिनः ।
शिष्यः कृत्स्नं धनुर्वेदं चतुष्पादमवाप्तवान् ॥३॥
शिष्यः कृत्स्नं धनुर्वेदं चतुष्पादमवाप्तवान् ॥३॥
3. yaḥ kiṁpuruṣasiṁhasya gandhamādanavāsinaḥ ,
śiṣyaḥ kṛtsnaṁ dhanurvedaṁ catuṣpādamavāptavān.
śiṣyaḥ kṛtsnaṁ dhanurvedaṁ catuṣpādamavāptavān.
3.
yaḥ kiṃpuruṣasiṃhasya gandhamādanavāsinaḥ
śiṣyaḥ kṛtsnam dhanurvedam catuṣpādam avāptavān
śiṣyaḥ kṛtsnam dhanurvedam catuṣpādam avāptavān
3.
yaḥ gandhamādanavāsinaḥ kiṃpuruṣasiṃhasya
śiṣyaḥ kṛtsnam catuṣpādam dhanurvedam avāptavān
śiṣyaḥ kṛtsnam catuṣpādam dhanurvedam avāptavān
3.
Who, as the disciple of the lion among the Kimpuruṣas (a mythical race) residing on Gandhamādana, acquired the entire, four-fold science of archery (dhanurveda).
यो माहेन्द्रं धनुर्लेभे तुल्यं गाण्डीवतेजसा ।
शार्ङ्गेण च महाबाहुः संमितं दिव्यमक्षयम् ॥४॥
शार्ङ्गेण च महाबाहुः संमितं दिव्यमक्षयम् ॥४॥
4. yo māhendraṁ dhanurlebhe tulyaṁ gāṇḍīvatejasā ,
śārṅgeṇa ca mahābāhuḥ saṁmitaṁ divyamakṣayam.
śārṅgeṇa ca mahābāhuḥ saṁmitaṁ divyamakṣayam.
4.
yaḥ māhendram dhanuḥ lebhe tulyam gāṇḍīvatejasā
śārṅgeṇa ca mahābāhuḥ saṃmitam divyam akṣayam
śārṅgeṇa ca mahābāhuḥ saṃmitam divyam akṣayam
4.
yaḥ mahābāhuḥ gāṇḍīvatejasā tulyam ca śārṅgeṇa
saṃmitam divyam akṣayam māhendram dhanuḥ lebhe
saṃmitam divyam akṣayam māhendram dhanuḥ lebhe
4.
Who, the mighty-armed one, obtained Indra's bow, which was divine, imperishable, equal to the splendor of the Gāṇḍīva (Arjuna's bow), and comparable to the Śārṅga (Viṣṇu's bow).
त्रीण्येवैतानि दिव्यानि धनूंषि दिविचारिणाम् ।
वारुणं गाण्डिवं तत्र माहेन्द्रं विजयं धनुः ॥५॥
वारुणं गाण्डिवं तत्र माहेन्द्रं विजयं धनुः ॥५॥
5. trīṇyevaitāni divyāni dhanūṁṣi divicāriṇām ,
vāruṇaṁ gāṇḍivaṁ tatra māhendraṁ vijayaṁ dhanuḥ.
vāruṇaṁ gāṇḍivaṁ tatra māhendraṁ vijayaṁ dhanuḥ.
5.
trīṇi eva etāni divyāni dhanūṃṣi divicāriṇām
vāruṇam gāṇḍīvam tatra māhendram vijayam dhanuḥ
vāruṇam gāṇḍīvam tatra māhendram vijayam dhanuḥ
5.
etāni trīṇi eva divyāni dhanūṃṣi divicāriṇām.
vāruṇam gāṇḍīvam tatra māhendram vijayam dhanuḥ
vāruṇam gāṇḍīvam tatra māhendram vijayam dhanuḥ
5.
Indeed, these three divine bows belong to the celestial beings: Varuṇa's, Gāṇḍīva, and the victorious bow of Indra.
शार्ङ्गं तु वैष्णवं प्राहुर्दिव्यं तेजोमयं धनुः ।
धारयामास यत्कृष्णः परसेनाभयावहम् ॥६॥
धारयामास यत्कृष्णः परसेनाभयावहम् ॥६॥
6. śārṅgaṁ tu vaiṣṇavaṁ prāhurdivyaṁ tejomayaṁ dhanuḥ ,
dhārayāmāsa yatkṛṣṇaḥ parasenābhayāvaham.
dhārayāmāsa yatkṛṣṇaḥ parasenābhayāvaham.
6.
śārṅgam tu vaiṣṇavam prāhuḥ divyam tejo-mayam dhanuḥ
dhārayāmāsa yat kṛṣṇaḥ para-senā-bhaya-āvaham
dhārayāmāsa yat kṛṣṇaḥ para-senā-bhaya-āvaham
6.
kṛṣṇaḥ yat para-senā-bhaya-āvaham divyam tejo-mayam
vaiṣṇavam dhanuḥ śārṅgam dhārayāmāsa tu prāhuḥ
vaiṣṇavam dhanuḥ śārṅgam dhārayāmāsa tu prāhuḥ
6.
They indeed call the Śārṅga (bow) divine and full of splendor, belonging to Vishnu. Krishna wielded that bow, which struck fear into enemy armies.
गाण्डीवं पावकाल्लेभे खाण्डवे पाकशासनिः ।
द्रुमाद्रुक्मी महातेजा विजयं प्रत्यपद्यत ॥७॥
द्रुमाद्रुक्मी महातेजा विजयं प्रत्यपद्यत ॥७॥
7. gāṇḍīvaṁ pāvakāllebhe khāṇḍave pākaśāsaniḥ ,
drumādrukmī mahātejā vijayaṁ pratyapadyata.
drumādrukmī mahātejā vijayaṁ pratyapadyata.
7.
gāṇḍīvam pāvakāt lebhe khāṇḍave pāka-śāsaniḥ
drumāt rukmī mahā-tejā vijayam pratyapadyata
drumāt rukmī mahā-tejā vijayam pratyapadyata
7.
pāka-śāsaniḥ khāṇḍave pāvakāt gāṇḍīvam lebhe.
mahā-tejā rukmī drumāt vijayam pratyapadyata.
mahā-tejā rukmī drumāt vijayam pratyapadyata.
7.
Arjuna (Pākaśāsaniḥ) obtained the Gāṇḍīva (bow) from Agni (pāvaka) in Khāṇḍava. The greatly powerful (mahātejas) Rukmin acquired the Vijaya (bow) from Drumā.
संछिद्य मौरवान्पाशान्निहत्य मुरमोजसा ।
निर्जित्य नरकं भौममाहृत्य मणिकुण्डले ॥८॥
निर्जित्य नरकं भौममाहृत्य मणिकुण्डले ॥८॥
8. saṁchidya mauravānpāśānnihatya muramojasā ,
nirjitya narakaṁ bhaumamāhṛtya maṇikuṇḍale.
nirjitya narakaṁ bhaumamāhṛtya maṇikuṇḍale.
8.
saṃchidya mauravān pāśān nihatya muram ojasā
nirjitya narakam bhaumam āhṛtya maṇi-kuṇḍale
nirjitya narakam bhaumam āhṛtya maṇi-kuṇḍale
8.
(saḥ) mauravān pāśān saṃchidya,
muram ojasā nihatya,
bhaumam narakam nirjitya,
maṇi-kuṇḍale āhṛtya
muram ojasā nihatya,
bhaumam narakam nirjitya,
maṇi-kuṇḍale āhṛtya
8.
Having cut asunder the nooses of the Mauravas, having slain Mura with his might, having conquered Naraka, the son of Bhūmi, and having taken away the jeweled earrings...
षोडश स्त्रीसहस्राणि रत्नानि विविधानि च ।
प्रतिपेदे हृषीकेशः शार्ङ्गं च धनुरुत्तमम् ॥९॥
प्रतिपेदे हृषीकेशः शार्ङ्गं च धनुरुत्तमम् ॥९॥
9. ṣoḍaśa strīsahasrāṇi ratnāni vividhāni ca ,
pratipede hṛṣīkeśaḥ śārṅgaṁ ca dhanuruttamam.
pratipede hṛṣīkeśaḥ śārṅgaṁ ca dhanuruttamam.
9.
ṣoḍaśa strī-sahasrāṇi ratnāni vividhāni ca
pratipede hṛṣīkeśaḥ śārṅgam ca dhanuḥ uttamam
pratipede hṛṣīkeśaḥ śārṅgam ca dhanuḥ uttamam
9.
hṛṣīkeśaḥ ṣoḍaśa strī-sahasrāṇi ca vividhāni
ratnāni ca uttamam dhanuḥ śārṅgam ca pratipede
ratnāni ca uttamam dhanuḥ śārṅgam ca pratipede
9.
Hṛṣīkeśa (Krishna) obtained sixteen thousand women, various jewels, and the excellent Śārṅga (bow).
रुक्मी तु विजयं लब्ध्वा धनुर्मेघसमस्वनम् ।
विभीषयन्निव जगत्पाण्डवानभ्यवर्तत ॥१०॥
विभीषयन्निव जगत्पाण्डवानभ्यवर्तत ॥१०॥
10. rukmī tu vijayaṁ labdhvā dhanurmeghasamasvanam ,
vibhīṣayanniva jagatpāṇḍavānabhyavartata.
vibhīṣayanniva jagatpāṇḍavānabhyavartata.
10.
rukmī tu vijayam labdhvā dhanus meghasamasvanam
vibhīṣayan iva jagat pāṇḍavān abhyavartata
vibhīṣayan iva jagat pāṇḍavān abhyavartata
10.
rukmī tu vijayam labdhvā,
meghasamasvanam dhanus [api labdhvā],
jagat vibhīṣayan iva,
pāṇḍavān abhyavartata.
meghasamasvanam dhanus [api labdhvā],
jagat vibhīṣayan iva,
pāṇḍavān abhyavartata.
10.
Rukmi, having achieved victory and taken up his bow, which resonated like thunder, advanced towards the Pandavas as if terrifying the entire world.
नामृष्यत पुरा योऽसौ स्वबाहुबलदर्पितः ।
रुक्मिण्या हरणं वीरो वासुदेवेन धीमता ॥११॥
रुक्मिण्या हरणं वीरो वासुदेवेन धीमता ॥११॥
11. nāmṛṣyata purā yo'sau svabāhubaladarpitaḥ ,
rukmiṇyā haraṇaṁ vīro vāsudevena dhīmatā.
rukmiṇyā haraṇaṁ vīro vāsudevena dhīmatā.
11.
na amṛṣyata purā yaḥ asau svabāhubaladarpitaḥ
rukmiṇyāḥ haraṇam vīraḥ vāsudevena dhīmatā
rukmiṇyāḥ haraṇam vīraḥ vāsudevena dhīmatā
11.
purā yaḥ asau svabāhubaladarpitaḥ vīraḥ,
vāsudevena dhīmatā rukmiṇyāḥ haraṇam na amṛṣyata.
vāsudevena dhīmatā rukmiṇyāḥ haraṇam na amṛṣyata.
11.
That hero (Rukmi), who was proud of the strength of his own arms, had previously not tolerated the abduction of Rukmini by the intelligent Vāsudeva (Krishna).
कृत्वा प्रतिज्ञां नाहत्वा निवर्तिष्यामि केशवम् ।
ततोऽन्वधावद्वार्ष्णेयं सर्वशस्त्रभृतां वरम् ॥१२॥
ततोऽन्वधावद्वार्ष्णेयं सर्वशस्त्रभृतां वरम् ॥१२॥
12. kṛtvā pratijñāṁ nāhatvā nivartiṣyāmi keśavam ,
tato'nvadhāvadvārṣṇeyaṁ sarvaśastrabhṛtāṁ varam.
tato'nvadhāvadvārṣṇeyaṁ sarvaśastrabhṛtāṁ varam.
12.
kṛtvā pratijñām na ahatvā nivartiṣyāmi keśavam
tataḥ anvadhāvat vārṣṇeyam sarvaśastrabṛtām varam
tataḥ anvadhāvat vārṣṇeyam sarvaśastrabṛtām varam
12.
pratijñām kṛtvā,
"keśavam ahatvā na nivartiṣyāmi",
tataḥ sarvaśastrabṛtām varam vārṣṇeyam anvadhāvat.
"keśavam ahatvā na nivartiṣyāmi",
tataḥ sarvaśastrabṛtām varam vārṣṇeyam anvadhāvat.
12.
Having made the vow, "I shall not return without having killed Keśava (Krishna)," he then pursued the best among all weapon-wielders, the scion of Vṛṣṇi (Krishna).
सेनया चतुरङ्गिण्या महत्या दूरपातया ।
विचित्रायुधवर्मिण्या गङ्गयेव प्रवृद्धया ॥१३॥
विचित्रायुधवर्मिण्या गङ्गयेव प्रवृद्धया ॥१३॥
13. senayā caturaṅgiṇyā mahatyā dūrapātayā ,
vicitrāyudhavarmiṇyā gaṅgayeva pravṛddhayā.
vicitrāyudhavarmiṇyā gaṅgayeva pravṛddhayā.
13.
senayā caturaṅgiṇyā mahatyā dūrapātayā
vicitrāyudhavarmiṇyā gaṅgayā iva pravṛddhayā
vicitrāyudhavarmiṇyā gaṅgayā iva pravṛddhayā
13.
mahatyā dūrapātayā vicitrāyudhavarmiṇyā caturaṅgiṇyā senayā,
pravṛddhayā gaṅgayā iva,
[anvadhāvat].
pravṛddhayā gaṅgayā iva,
[anvadhāvat].
13.
He pursued him with his great, four-limbed army, which stretched far and was equipped with diverse weapons and armor, resembling a greatly swollen Gaṅgā (Ganges) river.
स समासाद्य वार्ष्णेयं योगानामीश्वरं प्रभुम् ।
व्यंसितो व्रीडितो राजन्नाजगाम स कुण्डिनम् ॥१४॥
व्यंसितो व्रीडितो राजन्नाजगाम स कुण्डिनम् ॥१४॥
14. sa samāsādya vārṣṇeyaṁ yogānāmīśvaraṁ prabhum ,
vyaṁsito vrīḍito rājannājagāma sa kuṇḍinam.
vyaṁsito vrīḍito rājannājagāma sa kuṇḍinam.
14.
saḥ samāsādya vārṣṇeyam yogānām īśvaram prabhum
vyaṃsitaḥ vrīḍitaḥ rājan ājagāma saḥ kuṇḍinam
vyaṃsitaḥ vrīḍitaḥ rājan ājagāma saḥ kuṇḍinam
14.
rājan saḥ yogānām īśvaram prabhum vārṣṇeyam
samāsādya vyaṃsitaḥ vrīḍitaḥ saḥ kuṇḍinam ājagāma
samāsādya vyaṃsitaḥ vrīḍitaḥ saḥ kuṇḍinam ājagāma
14.
O king, having approached Kṛṣṇa, the powerful lord of all spiritual disciplines (yoga), he, defeated and ashamed, returned to Kuṇḍina.
यत्रैव कृष्णेन रणे निर्जितः परवीरहा ।
तत्र भोजकटं नाम चक्रे नगरमुत्तमम् ॥१५॥
तत्र भोजकटं नाम चक्रे नगरमुत्तमम् ॥१५॥
15. yatraiva kṛṣṇena raṇe nirjitaḥ paravīrahā ,
tatra bhojakaṭaṁ nāma cakre nagaramuttamam.
tatra bhojakaṭaṁ nāma cakre nagaramuttamam.
15.
yatra eva kṛṣṇena raṇe nirjitaḥ paravīrahā
tatra bhojakaṭam nāma cakre nagaram uttamam
tatra bhojakaṭam nāma cakre nagaram uttamam
15.
yatra eva raṇe kṛṣṇena paravīrahā nirjitaḥ tatra
(saḥ) uttamam bhojakaṭam nāma nagaram cakre
(saḥ) uttamam bhojakaṭam nāma nagaram cakre
15.
Just where the slayer of enemy heroes was defeated by Kṛṣṇa in battle, he then built an excellent city named Bhojakaṭa.
सैन्येन महता तेन प्रभूतगजवाजिना ।
पुरं तद्भुवि विख्यातं नाम्ना भोजकटं नृप ॥१६॥
पुरं तद्भुवि विख्यातं नाम्ना भोजकटं नृप ॥१६॥
16. sainyena mahatā tena prabhūtagajavājinā ,
puraṁ tadbhuvi vikhyātaṁ nāmnā bhojakaṭaṁ nṛpa.
puraṁ tadbhuvi vikhyātaṁ nāmnā bhojakaṭaṁ nṛpa.
16.
sainyena mahatā tena prabhūtagajavājinā puram
tat bhuvi vikhyātam nāmnā bhojakaṭam nṛpa
tat bhuvi vikhyātam nāmnā bhojakaṭam nṛpa
16.
nṛpa tat bhojakaṭam nāmnā bhuvi vikhyātam puram
tena mahatā prabhūtagajavājinā sainyena (āsīt)
tena mahatā prabhūtagajavājinā sainyena (āsīt)
16.
O King, that city, renowned on earth by the name Bhojakaṭa, (was secured) by that great army, one abundant with elephants and horses.
स भोजराजः सैन्येन महता परिवारितः ।
अक्षौहिण्या महावीर्यः पाण्डवान्समुपागमत् ॥१७॥
अक्षौहिण्या महावीर्यः पाण्डवान्समुपागमत् ॥१७॥
17. sa bhojarājaḥ sainyena mahatā parivāritaḥ ,
akṣauhiṇyā mahāvīryaḥ pāṇḍavānsamupāgamat.
akṣauhiṇyā mahāvīryaḥ pāṇḍavānsamupāgamat.
17.
saḥ bhojarājaḥ sainyena mahatā parivāritaḥ
akṣauhiṇyā mahāvīryaḥ pāṇḍavān samupāgamat
akṣauhiṇyā mahāvīryaḥ pāṇḍavān samupāgamat
17.
saḥ mahāvīryaḥ bhojarājaḥ mahatā sainyena
akṣauhiṇyā parivāritaḥ pāṇḍavān samupāgamat
akṣauhiṇyā parivāritaḥ pāṇḍavān samupāgamat
17.
That King Bhoja (Rukmi), who was greatly valorous and accompanied by a vast army, specifically an akṣauhiṇī (a grand military division), approached the Pāṇḍavas.
ततः स कवची खड्गी शरी धन्वी तली रथी ।
ध्वजेनादित्यवर्णेन प्रविवेश महाचमूम् ॥१८॥
ध्वजेनादित्यवर्णेन प्रविवेश महाचमूम् ॥१८॥
18. tataḥ sa kavacī khaḍgī śarī dhanvī talī rathī ,
dhvajenādityavarṇena praviveśa mahācamūm.
dhvajenādityavarṇena praviveśa mahācamūm.
18.
tataḥ sa kavacī khaḍgī śarī dhanvī talī rathī
dhvajena ādityavarṇena praviveśa mahācamūm
dhvajena ādityavarṇena praviveśa mahācamūm
18.
tataḥ sa kavacī khaḍgī śarī dhanvī talī rathī
ādityavarṇena dhvajena mahācamūm praviveśa
ādityavarṇena dhvajena mahācamūm praviveśa
18.
Then, he, armored, sword-wielding, carrying arrows and a bow, wearing a gauntlet, and seated in a chariot, entered the vast army with a banner shining like the sun.
विदितः पाण्डवेयानां वासुदेवप्रियेप्सया ।
युधिष्ठिरस्तु तं राजा प्रत्युद्गम्याभ्यपूजयत् ॥१९॥
युधिष्ठिरस्तु तं राजा प्रत्युद्गम्याभ्यपूजयत् ॥१९॥
19. viditaḥ pāṇḍaveyānāṁ vāsudevapriyepsayā ,
yudhiṣṭhirastu taṁ rājā pratyudgamyābhyapūjayat.
yudhiṣṭhirastu taṁ rājā pratyudgamyābhyapūjayat.
19.
viditaḥ pāṇḍaveyānām vāsudevapriyepsayā
yudhiṣṭhiraḥ tu tam rājā pratyudgamya abhyapūjayat
yudhiṣṭhiraḥ tu tam rājā pratyudgamya abhyapūjayat
19.
vāsudevapriyepsayā (tasmai) pāṇḍaveyānām viditaḥ
tu rājā yudhiṣṭhiraḥ tam pratyudgamya abhyapūjayat
tu rājā yudhiṣṭhiraḥ tam pratyudgamya abhyapūjayat
19.
He was recognized by the Pāṇḍavas because of his desire to please Vāsudeva (Krishna). King Yudhiṣṭhira, therefore, went forward to meet him and honored him.
स पूजितः पाण्डुसुतैर्यथान्यायं सुसत्कृतः ।
प्रतिपूज्य च तान्सर्वान्विश्रान्तः सहसैनिकः ।
उवाच मध्ये वीराणां कुन्तीपुत्रं धनंजयम् ॥२०॥
प्रतिपूज्य च तान्सर्वान्विश्रान्तः सहसैनिकः ।
उवाच मध्ये वीराणां कुन्तीपुत्रं धनंजयम् ॥२०॥
20. sa pūjitaḥ pāṇḍusutairyathānyāyaṁ susatkṛtaḥ ,
pratipūjya ca tānsarvānviśrāntaḥ sahasainikaḥ ,
uvāca madhye vīrāṇāṁ kuntīputraṁ dhanaṁjayam.
pratipūjya ca tānsarvānviśrāntaḥ sahasainikaḥ ,
uvāca madhye vīrāṇāṁ kuntīputraṁ dhanaṁjayam.
20.
sa pūjitaḥ pāṇḍusutaiḥ yathānyāyam
susatkr̥taḥ pratipūjya ca tān sarvān
viśrāntaḥ sahasainikaḥ uvāca
madhye vīrāṇām kuntīputram dhanañjayam
susatkr̥taḥ pratipūjya ca tān sarvān
viśrāntaḥ sahasainikaḥ uvāca
madhye vīrāṇām kuntīputram dhanañjayam
20.
sa pāṇḍusutaiḥ yathānyāyam susatkr̥taḥ pūjitaḥ ca tān sarvān pratipūjya sahasainikaḥ viśrāntaḥ (san),
(tataḥ) vīrāṇām madhye kuntīputram dhanañjayam uvāca
(tataḥ) vīrāṇām madhye kuntīputram dhanañjayam uvāca
20.
Having been properly honored and well-received by the sons of Pāṇḍu, and having returned their greetings, he rested with his soldiers. Then, amidst the heroes, he spoke to Dhanañjaya (Arjuna), the son of Kuntī.
सहायोऽस्मि स्थितो युद्धे यदि भीतोऽसि पाण्डव ।
करिष्यामि रणे साह्यमसह्यं तव शत्रुभिः ॥२१॥
करिष्यामि रणे साह्यमसह्यं तव शत्रुभिः ॥२१॥
21. sahāyo'smi sthito yuddhe yadi bhīto'si pāṇḍava ,
kariṣyāmi raṇe sāhyamasahyaṁ tava śatrubhiḥ.
kariṣyāmi raṇe sāhyamasahyaṁ tava śatrubhiḥ.
21.
sahāyaḥ asmi sthitaḥ yuddhe yadi bhītaḥ asi pāṇḍava
kariṣyāmi raṇe sāhyam asahyam tava śatrubhiḥ
kariṣyāmi raṇe sāhyam asahyam tava śatrubhiḥ
21.
pāṇḍava,
yadi tvam bhītaḥ asi (tarhi) aham yuddhe sahāyaḥ sthitaḥ asmi.
(aham) raṇe tava śatrubhiḥ asahyam sāhyam kariṣyāmi.
yadi tvam bhītaḥ asi (tarhi) aham yuddhe sahāyaḥ sthitaḥ asmi.
(aham) raṇe tava śatrubhiḥ asahyam sāhyam kariṣyāmi.
21.
O Pāṇḍava, if you are afraid, I am here as an ally in battle. I will provide aid in battle that will be irresistible to your enemies.
न हि मे विक्रमे तुल्यः पुमानस्तीह कश्चन ।
निहत्य समरे शत्रूंस्तव दास्यामि फल्गुन ॥२२॥
निहत्य समरे शत्रूंस्तव दास्यामि फल्गुन ॥२२॥
22. na hi me vikrame tulyaḥ pumānastīha kaścana ,
nihatya samare śatrūṁstava dāsyāmi phalguna.
nihatya samare śatrūṁstava dāsyāmi phalguna.
22.
na hi me vikrame tulyaḥ pumān asti iha kaścana
nihatya samare śatrūn tava dāsyāmi phalgun
nihatya samare śatrūn tava dāsyāmi phalgun
22.
iha me vikrame tulyaḥ kaścana pumān na hi asti
samare śatrūn nihatya tava phalgunam dāsyāmi
samare śatrūn nihatya tava phalgunam dāsyāmi
22.
Indeed, no man (puruṣa) here is my equal in valor. Having slain your enemies in battle, I will deliver Arjuna (Phālguna) to you.
इत्युक्तो धर्मराजस्य केशवस्य च संनिधौ ।
शृण्वतां पार्थिवेन्द्राणामन्येषां चैव सर्वशः ॥२३॥
शृण्वतां पार्थिवेन्द्राणामन्येषां चैव सर्वशः ॥२३॥
23. ityukto dharmarājasya keśavasya ca saṁnidhau ,
śṛṇvatāṁ pārthivendrāṇāmanyeṣāṁ caiva sarvaśaḥ.
śṛṇvatāṁ pārthivendrāṇāmanyeṣāṁ caiva sarvaśaḥ.
23.
iti uktaḥ dharmarājasya keśavasya ca saṃnidhau
śṛṇvatām pārthivendrāṇām anyeṣām ca eva sarvaśaḥ
śṛṇvatām pārthivendrāṇām anyeṣām ca eva sarvaśaḥ
23.
iti dharmarājasya keśavasya ca saṃnidhau,
śṛṇvatām pārthivendrāṇām anyeṣām ca eva sarvaśaḥ,
(karṇaḥ) uktaḥ (āsīt)
śṛṇvatām pārthivendrāṇām anyeṣām ca eva sarvaśaḥ,
(karṇaḥ) uktaḥ (āsīt)
23.
Thus addressed, in the presence of Dharmarāja (Yudhiṣṭhira) and Keśava (Kṛṣṇa), while all the chief kings (pārthivendra) and others were listening...
वासुदेवमभिप्रेक्ष्य धर्मराजं च पाण्डवम् ।
उवाच धीमान्कौन्तेयः प्रहस्य सखिपूर्वकम् ॥२४॥
उवाच धीमान्कौन्तेयः प्रहस्य सखिपूर्वकम् ॥२४॥
24. vāsudevamabhiprekṣya dharmarājaṁ ca pāṇḍavam ,
uvāca dhīmānkaunteyaḥ prahasya sakhipūrvakam.
uvāca dhīmānkaunteyaḥ prahasya sakhipūrvakam.
24.
vāsudevam abhiprekṣya dharmarājam ca pāṇḍavam
uvāca dhīmān kaunteyaḥ prahasya sakhipūrvakam
uvāca dhīmān kaunteyaḥ prahasya sakhipūrvakam
24.
dhīmān kaunteyaḥ vāsudevam pāṇḍavam dharmarājam
ca abhiprekṣya prahasya sakhipūrvakam uvāca
ca abhiprekṣya prahasya sakhipūrvakam uvāca
24.
Looking towards Vāsudeva (Kṛṣṇa) and Dharmarāja (Yudhiṣṭhira), the intelligent son of Kuntī (Arjuna) spoke, laughing in a friendly manner.
युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः ।
सहायो घोषयात्रायां कस्तदासीत्सखा मम ॥२५॥
सहायो घोषयात्रायां कस्तदासीत्सखा मम ॥२५॥
25. yudhyamānasya me vīra gandharvaiḥ sumahābalaiḥ ,
sahāyo ghoṣayātrāyāṁ kastadāsītsakhā mama.
sahāyo ghoṣayātrāyāṁ kastadāsītsakhā mama.
25.
yudhyamānasya me vīra gandharvaiḥ sumahābalaiḥ
sahāyaḥ ghoṣayātrāyām kaḥ tadā āsīt sakhā mama
sahāyaḥ ghoṣayātrāyām kaḥ tadā āsīt sakhā mama
25.
vīra! ghoṣayātrāyām sumahābalaiḥ gandharvaiḥ
yudhyamānasya me tadā mama kaḥ sakhā sahāyaḥ āsīt?
yudhyamānasya me tadā mama kaḥ sakhā sahāyaḥ āsīt?
25.
O hero (vīra), when I was fighting with the very powerful Gandharvas during the cow-herd expedition (ghoṣayātrā), who then was my helping friend?
तथा प्रतिभये तस्मिन्देवदानवसंकुले ।
खाण्डवे युध्यमानस्य कः सहायस्तदाभवत् ॥२६॥
खाण्डवे युध्यमानस्य कः सहायस्तदाभवत् ॥२६॥
26. tathā pratibhaye tasmindevadānavasaṁkule ,
khāṇḍave yudhyamānasya kaḥ sahāyastadābhavat.
khāṇḍave yudhyamānasya kaḥ sahāyastadābhavat.
26.
tathā pratibhaye tasmin deva-dānava-saṅkule
khāṇḍave yudhyamānasya kaḥ sahāyaḥ tadā abhavat
khāṇḍave yudhyamānasya kaḥ sahāyaḥ tadā abhavat
26.
tathā tasmin pratibhaye deva-dānava-saṅkule
khāṇḍave yudhyamānasya tadā kaḥ sahāyaḥ abhavat
khāṇḍave yudhyamānasya tadā kaḥ sahāyaḥ abhavat
26.
Similarly, when I was fighting in that terrifying Khāṇḍava forest, which was thronged by both gods and demons, who was my helper at that time?
निवातकवचैर्युद्धे कालकेयैश्च दानवैः ।
तत्र मे युध्यमानस्य कः सहायस्तदाभवत् ॥२७॥
तत्र मे युध्यमानस्य कः सहायस्तदाभवत् ॥२७॥
27. nivātakavacairyuddhe kālakeyaiśca dānavaiḥ ,
tatra me yudhyamānasya kaḥ sahāyastadābhavat.
tatra me yudhyamānasya kaḥ sahāyastadābhavat.
27.
nivātakavacaiḥ yuddhe kālakeyaiḥ ca dānavaiḥ
tatra me yudhyamānasya kaḥ sahāyaḥ tadā abhavat
tatra me yudhyamānasya kaḥ sahāyaḥ tadā abhavat
27.
tatra yuddhe nivātakavacaiḥ ca kālakeyaiḥ dānavaiḥ
me yudhyamānasya tadā kaḥ sahāyaḥ abhavat
me yudhyamānasya tadā kaḥ sahāyaḥ abhavat
27.
Who was my helper then, when I was fighting in that battle against the Nivātakavacas and the Kālakeya demons?
तथा विराटनगरे कुरुभिः सह संगरे ।
युध्यतो बहुभिस्तात कः सहायोऽभवन्मम ॥२८॥
युध्यतो बहुभिस्तात कः सहायोऽभवन्मम ॥२८॥
28. tathā virāṭanagare kurubhiḥ saha saṁgare ,
yudhyato bahubhistāta kaḥ sahāyo'bhavanmama.
yudhyato bahubhistāta kaḥ sahāyo'bhavanmama.
28.
tathā virāṭanagare kurubhiḥ saha saṅgare
yudhyataḥ bahubhiḥ tāta kaḥ sahāyaḥ abhavat mama
yudhyataḥ bahubhiḥ tāta kaḥ sahāyaḥ abhavat mama
28.
tathā tāta virāṭanagare kurubhiḥ saha bahubhiḥ
saṅgare yudhyataḥ mama kaḥ sahāyaḥ abhavat
saṅgare yudhyataḥ mama kaḥ sahāyaḥ abhavat
28.
And similarly, O dear one, when I was fighting against many in battle with the Kurus in the city of Virāṭa, who was my helper?
उपजीव्य रणे रुद्रं शक्रं वैश्रवणं यमम् ।
वरुणं पावकं चैव कृपं द्रोणं च माधवम् ॥२९॥
वरुणं पावकं चैव कृपं द्रोणं च माधवम् ॥२९॥
29. upajīvya raṇe rudraṁ śakraṁ vaiśravaṇaṁ yamam ,
varuṇaṁ pāvakaṁ caiva kṛpaṁ droṇaṁ ca mādhavam.
varuṇaṁ pāvakaṁ caiva kṛpaṁ droṇaṁ ca mādhavam.
29.
upajīvya raṇe rudram śakram vaiśravaṇam yamam
varuṇam pāvakam ca eva kṛpam droṇam ca mādhavam
varuṇam pāvakam ca eva kṛpam droṇam ca mādhavam
29.
raṇe rudram śakram vaiśravaṇam yamam varuṇam
pāvakam ca eva kṛpam droṇam ca mādhavam upajīvya
pāvakam ca eva kṛpam droṇam ca mādhavam upajīvya
29.
Having relied in battle upon Rudra, Śakra (Indra), Vaiśravaṇa (Kubera), Yama, Varuṇa, and Pāvaka (Agni), as well as Kṛpa, Droṇa, and Mādhava (Kṛṣṇa)...
धारयन्गाण्डिवं दिव्यं धनुस्तेजोमयं दृढम् ।
अक्षय्यशरसंयुक्तो दिव्यास्त्रपरिबृंहितः ॥३०॥
अक्षय्यशरसंयुक्तो दिव्यास्त्रपरिबृंहितः ॥३०॥
30. dhārayangāṇḍivaṁ divyaṁ dhanustejomayaṁ dṛḍham ,
akṣayyaśarasaṁyukto divyāstraparibṛṁhitaḥ.
akṣayyaśarasaṁyukto divyāstraparibṛṁhitaḥ.
30.
dhārayan gāṇḍivam divyam dhanuḥ tejomayam dṛḍham
akṣayyaśarasaṃyuktaḥ divyāstraparibṛṃhitaḥ
akṣayyaśarasaṃyuktaḥ divyāstraparibṛṃhitaḥ
30.
gāṇḍivam divyam tejomayam dṛḍham dhanuḥ dhārayan
akṣayyaśarasaṃyuktaḥ divyāstraparibṛṃhitaḥ
akṣayyaśarasaṃyuktaḥ divyāstraparibṛṃhitaḥ
30.
Holding the divine Gaṇḍīva bow, which is radiant and strong, and equipped with inexhaustible arrows, and strengthened by divine weapons.
कौरवाणां कुले जातः पाण्डोः पुत्रो विशेषतः ।
द्रोणं व्यपदिशञ्शिष्यो वासुदेवसहायवान् ॥३१॥
द्रोणं व्यपदिशञ्शिष्यो वासुदेवसहायवान् ॥३१॥
31. kauravāṇāṁ kule jātaḥ pāṇḍoḥ putro viśeṣataḥ ,
droṇaṁ vyapadiśañśiṣyo vāsudevasahāyavān.
droṇaṁ vyapadiśañśiṣyo vāsudevasahāyavān.
31.
kauravāṇām kule jātaḥ pāṇḍoḥ putraḥ viśeṣataḥ
droṇam vyapadiśan śiṣyaḥ vāsudevasahāyavān
droṇam vyapadiśan śiṣyaḥ vāsudevasahāyavān
31.
kauravāṇām kule jātaḥ pāṇḍoḥ putraḥ viśeṣataḥ
droṇam śiṣyaḥ vyapadiśan vāsudevasahāyavān
droṇam śiṣyaḥ vyapadiśan vāsudevasahāyavān
31.
Born in the lineage of the Kauravas, specifically the son of Pāṇḍu, professing to be a disciple of Droṇa, and having Vasudeva (Kṛṣṇa) as his helper.
कथमस्मद्विधो ब्रूयाद्भीतोऽस्मीत्ययशस्करम् ।
वचनं नरशार्दूल वज्रायुधमपि स्वयम् ॥३२॥
वचनं नरशार्दूल वज्रायुधमपि स्वयम् ॥३२॥
32. kathamasmadvidho brūyādbhīto'smītyayaśaskaram ,
vacanaṁ naraśārdūla vajrāyudhamapi svayam.
vacanaṁ naraśārdūla vajrāyudhamapi svayam.
32.
katham asmadvidhaḥ brūyāt bhītaḥ asmi iti ayaśaskaram
vacanam naraśārdūla vajrāyudham api svayam
vacanam naraśārdūla vajrāyudham api svayam
32.
naraśārdūla katham asmadvidhaḥ bhītaḥ asmi iti
ayaśaskaram vacanam brūyāt vajrāyudham api svayam
ayaśaskaram vacanam brūyāt vajrāyudham api svayam
32.
O tiger among men, how could someone like me utter the ignominious statement, "I am afraid," even if it were Vajrāyudha (Indra) himself (whom I face)?
नास्मि भीतो महाबाहो सहायार्थश्च नास्ति मे ।
यथाकामं यथायोगं गच्छ वान्यत्र तिष्ठ वा ॥३३॥
यथाकामं यथायोगं गच्छ वान्यत्र तिष्ठ वा ॥३३॥
33. nāsmi bhīto mahābāho sahāyārthaśca nāsti me ,
yathākāmaṁ yathāyogaṁ gaccha vānyatra tiṣṭha vā.
yathākāmaṁ yathāyogaṁ gaccha vānyatra tiṣṭha vā.
33.
na asmi bhītaḥ mahābāho sahāyārthaḥ ca na asti me
yathākāmam yathāyogam gaccha vā anyatra tiṣṭha vā
yathākāmam yathāyogam gaccha vā anyatra tiṣṭha vā
33.
mahābāho na asmi bhītaḥ ca me sahāyārthaḥ na asti
yathākāmam yathāyogam gaccha vā anyatra tiṣṭha vā
yathākāmam yathāyogam gaccha vā anyatra tiṣṭha vā
33.
O mighty-armed one, I am not afraid, nor do I need help. Go as you please, or stay elsewhere as is suitable.
विनिवर्त्य ततो रुक्मी सेनां सागरसंनिभाम् ।
दुर्योधनमुपागच्छत्तथैव भरतर्षभ ॥३४॥
दुर्योधनमुपागच्छत्तथैव भरतर्षभ ॥३४॥
34. vinivartya tato rukmī senāṁ sāgarasaṁnibhām ,
duryodhanamupāgacchattathaiva bharatarṣabha.
duryodhanamupāgacchattathaiva bharatarṣabha.
34.
vinivartya tataḥ rukmī senām sāgarasaṃnibhām
duryodhanam upāgacchat tatha eva bharatarṣabha
duryodhanam upāgacchat tatha eva bharatarṣabha
34.
bharatarṣabha rukmī sāgarasaṃnibhām senām
vinivartya tataḥ tatha eva duryodhanam upāgacchat
vinivartya tataḥ tatha eva duryodhanam upāgacchat
34.
O best of Bharatas, after turning back his ocean-like army, Rukmin then approached Duryodhana in the same manner.
तथैव चाभिगम्यैनमुवाच स नराधिपः ।
प्रत्याख्यातश्च तेनापि स तदा शूरमानिना ॥३५॥
प्रत्याख्यातश्च तेनापि स तदा शूरमानिना ॥३५॥
35. tathaiva cābhigamyainamuvāca sa narādhipaḥ ,
pratyākhyātaśca tenāpi sa tadā śūramāninā.
pratyākhyātaśca tenāpi sa tadā śūramāninā.
35.
tatha eva ca abhigamya enam uvāca sa narādhipaḥ
pratyākhyātaḥ ca tena api sa tadā śūramāninā
pratyākhyātaḥ ca tena api sa tadā śūramāninā
35.
ca tatha eva enam abhigamya saḥ narādhipaḥ uvāca
ca saḥ tadā śūramāninā tena api pratyākhyātaḥ
ca saḥ tadā śūramāninā tena api pratyākhyātaḥ
35.
And having approached him (Duryodhana) in the same manner, that king (Rukmin) then spoke. But he (Rukmin) was also rejected by that one (Duryodhana) who considered himself a hero.
द्वावेव तु महाराज तस्माद्युद्धाद्व्यपेयतुः ।
रौहिणेयश्च वार्ष्णेयो रुक्मी च वसुधाधिपः ॥३६॥
रौहिणेयश्च वार्ष्णेयो रुक्मी च वसुधाधिपः ॥३६॥
36. dvāveva tu mahārāja tasmādyuddhādvyapeyatuḥ ,
rauhiṇeyaśca vārṣṇeyo rukmī ca vasudhādhipaḥ.
rauhiṇeyaśca vārṣṇeyo rukmī ca vasudhādhipaḥ.
36.
dvau eva tu mahārāja tasmāt yuddhāt vyapeyatuḥ
rohiṇeyaḥ ca vārṣṇeyaḥ rukmī ca vasudhādhipaḥ
rohiṇeyaḥ ca vārṣṇeyaḥ rukmī ca vasudhādhipaḥ
36.
mahārāja tu dvau eva rohiṇeyaḥ ca vārṣṇeyaḥ
rukmī ca vasudhādhipaḥ tasmāt yuddhāt vyapeyatuḥ
rukmī ca vasudhādhipaḥ tasmāt yuddhāt vyapeyatuḥ
36.
But, O great king, only these two stayed away from that war: the son of Rohiṇī (Baladeva), a descendant of Vṛṣṇi, and Rukmin, the lord of the earth.
गते रामे तीर्थयात्रां भीष्मकस्य सुते तथा ।
उपाविशन्पाण्डवेया मन्त्राय पुनरेव हि ॥३७॥
उपाविशन्पाण्डवेया मन्त्राय पुनरेव हि ॥३७॥
37. gate rāme tīrthayātrāṁ bhīṣmakasya sute tathā ,
upāviśanpāṇḍaveyā mantrāya punareva hi.
upāviśanpāṇḍaveyā mantrāya punareva hi.
37.
gate rāme tīrthayātrām bhīṣmakasya sute tathā
upāviśan pāṇḍaveyāḥ mantrāya punaḥ eva hi
upāviśan pāṇḍaveyāḥ mantrāya punaḥ eva hi
37.
rāme tīrthayātrām gate tathā bhīṣmakasya sute
punaḥ eva hi pāṇḍaveyāḥ mantrāya upāviśan
punaḥ eva hi pāṇḍaveyāḥ mantrāya upāviśan
37.
When Rāma (Baladeva) had gone on pilgrimage, and also Bhīṣmaka's son (Rukmin) [had departed], the Pāṇḍavas assembled again for counsel.
समितिर्धर्मराजस्य सा पार्थिवसमाकुला ।
शुशुभे तारकाचित्रा द्यौश्चन्द्रेणेव भारत ॥३८॥
शुशुभे तारकाचित्रा द्यौश्चन्द्रेणेव भारत ॥३८॥
38. samitirdharmarājasya sā pārthivasamākulā ,
śuśubhe tārakācitrā dyauścandreṇeva bhārata.
śuśubhe tārakācitrā dyauścandreṇeva bhārata.
38.
samitiḥ dharmarājasya sā pārthivasamākulā
śuśubhe tārakācitrā dyauḥ candreṇa iva bhārata
śuśubhe tārakācitrā dyauḥ candreṇa iva bhārata
38.
bhārata,
sā dharmarājasya samitiḥ pārthivasamākulā tārakācitrā dyauḥ candreṇa iva śuśubhe
sā dharmarājasya samitiḥ pārthivasamākulā tārakācitrā dyauḥ candreṇa iva śuśubhe
38.
O Bhārata, that assembly of the king of righteousness (dharma), crowded with rulers, shone like a star-studded sky with the moon.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155 (current chapter)
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47