Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-111

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
तवात्मजांस्तु पतितान्दृष्ट्वा कर्णः प्रतापवान् ।
क्रोधेन महताविष्टो निर्विण्णोऽभूत्स जीवितात् ॥१॥
1. saṁjaya uvāca ,
tavātmajāṁstu patitāndṛṣṭvā karṇaḥ pratāpavān ,
krodhena mahatāviṣṭo nirviṇṇo'bhūtsa jīvitāt.
1. saṃjayaḥ uvāca tava ātmajān tu patitān dṛṣṭvā karṇaḥ
pratāpavān krodhena mahatā āviṣṭaḥ nirviṇṇaḥ abhūt sa jīvitāt
1. saṃjayaḥ uvāca tava ātmajān patitān dṛṣṭvā tu pratāpavān
karṇaḥ mahatā krodhena āviṣṭaḥ sa jīvitāt nirviṇṇaḥ abhūt
1. Sanjaya said: But the mighty Karna, having seen your sons fallen (dead), became greatly overcome by anger, and became disgusted with (his own) life.
आगस्कृतमिवात्मानं मेने चाधिरथिस्तदा ।
भीमसेनं ततः क्रुद्धः समाद्रवत संभ्रमात् ॥२॥
2. āgaskṛtamivātmānaṁ mene cādhirathistadā ,
bhīmasenaṁ tataḥ kruddhaḥ samādravata saṁbhramāt.
2. āgaskṛtam iva ātmānam mene ca adhirathiḥ tadā
bhīmasenam tataḥ kruddhaḥ samādravata saṃbhramāt
2. tadā ca adhirathiḥ āgaskṛtam iva ātmānam mene
tataḥ kruddhaḥ saṃbhramāt bhīmasenam samādravata
2. And then, Adhirathi (Karna) considered himself as if he had committed an offense. Thereupon, enraged and in great agitation, he rushed towards Bhīmasena.
स भीमं पञ्चभिर्विद्ध्वा राधेयः प्रहसन्निव ।
पुनर्विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः ॥३॥
3. sa bhīmaṁ pañcabhirviddhvā rādheyaḥ prahasanniva ,
punarvivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ.
3. sa bhīmam pañcabhiḥ viddhvā rādheyaḥ prahasan iva
punaḥ vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ
3. rādheyaḥ sa prahasan iva bhīmam pañcabhiḥ viddhvā
punaḥ saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ vivyādha
3. Karṇa, the son of Rādhā, having struck Bhīma with five arrows as if laughing, then again pierced him with seventy golden-feathered arrows sharpened on stone.
अवहासं तु तं पार्थो नामृष्यत वृकोदरः ।
ततो विव्याध राधेयं शतेन नतपर्वणाम् ॥४॥
4. avahāsaṁ tu taṁ pārtho nāmṛṣyata vṛkodaraḥ ,
tato vivyādha rādheyaṁ śatena nataparvaṇām.
4. avahāsam tu tam pārthaḥ na amṛṣyata vṛkodaraḥ
tataḥ vivyādha rādheyam śatena nataparvaṇām
4. tu vṛkodaraḥ pārthaḥ tam avahāsam na amṛṣyata
tataḥ rādheyam śatena nataparvaṇām vivyādha
4. But Vṛkodara (Bhīma), the son of Pṛthā, could not tolerate that scorn. Thereupon, he pierced Karṇa, the son of Rādhā, with a hundred well-jointed arrows.
पुनश्च विशिखैस्तीक्ष्णैर्विद्ध्वा पञ्चभिराशुगैः ।
धनुश्चिच्छेद भल्लेन सूतपुत्रस्य मारिष ॥५॥
5. punaśca viśikhaistīkṣṇairviddhvā pañcabhirāśugaiḥ ,
dhanuściccheda bhallena sūtaputrasya māriṣa.
5. punaḥ ca viśikhaiḥ tīkṣṇaiḥ viddhvā pañcabhiḥ
āśugaiḥ dhanuḥ ciccheda bhallena sūtaputrasya māriṣa
5. māriṣa punaḥ ca pañcabhiḥ tīkṣṇaiḥ āśugaiḥ viśikhaiḥ
viddhvā sūtaputrasya dhanuḥ bhallena ciccheda
5. And again, O respected one, having pierced him with five sharp, swift arrows, he cut the bow of Karṇa, the charioteer's son, with a broad-headed arrow.
अथान्यद्धनुरादाय कर्णो भारत दुर्मनाः ।
इषुभिश्छादयामास भीमसेनं समन्ततः ॥६॥
6. athānyaddhanurādāya karṇo bhārata durmanāḥ ,
iṣubhiśchādayāmāsa bhīmasenaṁ samantataḥ.
6. atha anyat dhanuḥ ādāya karṇaḥ bhārata durmanāḥ
iṣubhiḥ chādayāmāsa bhīmasenam samantataḥ
6. atha bhārata durmanāḥ karṇaḥ anyat dhanuḥ
ādāya iṣubhiḥ bhīmasenam samantataḥ chādayāmāsa
6. Then, O (descendant of) Bhārata, the dejected Karṇa, having taken up another bow, completely covered Bhīmasena with arrows.
तस्य भीमो हयान्हत्वा विनिहत्य च सारथिम् ।
प्रजहास महाहासं कृते प्रतिकृतं पुनः ॥७॥
7. tasya bhīmo hayānhatvā vinihatya ca sārathim ,
prajahāsa mahāhāsaṁ kṛte pratikṛtaṁ punaḥ.
7. tasya bhīmaḥ hayān hatvā vinihatya ca sārathim
prajahāsa mahāhāsam kṛte pratikṛtam punaḥ
7. bhīmaḥ tasya hayān sārathim ca hatvā vinihatya
kṛte pratikṛtam punaḥ mahāhāsam prajahāsa
7. Having killed his horses and also slain his charioteer, Bhīma burst into a great laugh, as if proclaiming, "This is again a repayment for what was done!"
इषुभिः कार्मुकं चास्य चकर्त पुरुषर्षभः ।
तत्पपात महाराज स्वर्णपृष्ठं महास्वनम् ॥८॥
8. iṣubhiḥ kārmukaṁ cāsya cakarta puruṣarṣabhaḥ ,
tatpapāta mahārāja svarṇapṛṣṭhaṁ mahāsvanam.
8. iṣubhiḥ kārmukam ca asya cakarta puruṣarṣabhaḥ
tat papāta mahārāja svarṇapṛṣṭham mahāsvanam
8. mahārāja puruṣarṣabhaḥ iṣubhiḥ asya kārmukam
cakarta tat svarṇapṛṣṭham mahāsvanam papāta
8. The best among men (Bhīma) severed his bow with arrows. O great king, that golden-backed bow fell with a mighty sound.
अवारोहद्रथात्तस्मादथ कर्णो महारथः ।
गदां गृहीत्वा समरे भीमसेनाय चाक्षिपत् ॥९॥
9. avārohadrathāttasmādatha karṇo mahārathaḥ ,
gadāṁ gṛhītvā samare bhīmasenāya cākṣipat.
9. avārohat rathāt tasmāt atha karṇaḥ mahārathaḥ
gadām gṛhītvā samare bhīmasenāya ca akṣipat
9. atha mahārathaḥ karṇaḥ tasmāt rathāt avārohat
ca gadām gṛhītvā samare bhīmasenāya akṣipat
9. Then Karna, the great charioteer, descended from that chariot. And taking up his mace, he hurled it in battle towards Bhīmasena.
तामापतन्तीं सहसा गदां दृष्ट्वा वृकोदरः ।
शरैरवारयद्राजन्सर्वसैन्यस्य पश्यतः ॥१०॥
10. tāmāpatantīṁ sahasā gadāṁ dṛṣṭvā vṛkodaraḥ ,
śarairavārayadrājansarvasainyasya paśyataḥ.
10. tām āpatantīm sahasā gadām dṛṣṭvā vṛkodaraḥ
śaraiḥ avārayat rājan sarvasainyasya paśyataḥ
10. rājan vṛkodaraḥ sahasā āpatantīm tām gadām
dṛṣṭvā śaraiḥ avārayat sarvasainyasya paśyataḥ
10. O King, seeing that mace suddenly approaching, Vṛkodara (Bhīma) warded it off with arrows, while the entire army watched.
ततो बाणसहस्राणि प्रेषयामास पाण्डवः ।
सूतपुत्रवधाकाङ्क्षी त्वरमाणः पराक्रमी ॥११॥
11. tato bāṇasahasrāṇi preṣayāmāsa pāṇḍavaḥ ,
sūtaputravadhākāṅkṣī tvaramāṇaḥ parākramī.
11. tataḥ bāṇasahasrāṇi preṣayāmāsa pāṇḍavaḥ
sūtaputravadhākāṅkṣī tvaramāṇaḥ parākramī
11. tataḥ parākramī tvaramāṇaḥ sūtaputravadhākāṅkṣī
pāṇḍavaḥ bāṇasahasrāṇi preṣayāmāsa
11. Then, the mighty and valorous son of Pāṇḍu, desiring the death of Karṇa (the son of Sūta), swiftly sent thousands of arrows.
तानिषूनिषुभिः कर्णो वारयित्वा महामृधे ।
कवचं भीमसेनस्य पातयामास सायकैः ॥१२॥
12. tāniṣūniṣubhiḥ karṇo vārayitvā mahāmṛdhe ,
kavacaṁ bhīmasenasya pātayāmāsa sāyakaiḥ.
12. tān iṣūn iṣubhiḥ karṇaḥ vārayitvā mahāmṛdhe
kavacam bhīmasenasya pātayāmāsa sāyakaiḥ
12. mahāmṛdhe karṇaḥ iṣubhiḥ tān iṣūn vārayitvā
bhīmasenasya kavacam sāyakaiḥ pātayāmāsa
12. In that great battle, Karṇa, having warded off those arrows with his own arrows, then struck down Bhīmasena's armor with his (Karṇa's) arrows.
अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ।
पश्यतां सर्वभूतानां तदद्भुतमिवाभवत् ॥१३॥
13. athainaṁ pañcaviṁśatyā kṣudrakāṇāṁ samārpayat ,
paśyatāṁ sarvabhūtānāṁ tadadbhutamivābhavat.
13. atha enam pañcaviṃśatyā kṣudrakāṇām samārpayat
paśyatām sarvabhūtānām tat adbhutam iva abhavat
13. atha enam pañcaviṃśatyā kṣudrakāṇām samārpayat
sarvabhūtānām paśyatām tat adbhutam iva abhavat
13. Then, he (Karṇa) struck him (Bhīmasena) with twenty-five small arrows. While all beings watched, that event seemed wondrous.
ततो भीमो महाराज नवभिर्नतपर्वणाम् ।
रणेऽप्रेषयत क्रुद्धः सूतपुत्रस्य मारिष ॥१४॥
14. tato bhīmo mahārāja navabhirnataparvaṇām ,
raṇe'preṣayata kruddhaḥ sūtaputrasya māriṣa.
14. tataḥ bhīmaḥ mahārāja navabhiḥ nataparvaṇām
raṇe apreṣayat kruddhaḥ sūtaputrasya māriṣa
14. mahārāja māriṣa tataḥ kruddhaḥ bhīmaḥ raṇe
navabhiḥ nataparvaṇām sūtaputrasya apreṣayat
14. Then, O great king, O honorable one, Bhīma, enraged, sent nine well-jointed arrows at the son of Sūta (Karṇa) in the battle.
ते तस्य कवचं भित्त्वा तथा बाहुं च दक्षिणम् ।
अभ्यगुर्धरणीं तीक्ष्णा वल्मीकमिव पन्नगाः ॥१५॥
15. te tasya kavacaṁ bhittvā tathā bāhuṁ ca dakṣiṇam ,
abhyagurdharaṇīṁ tīkṣṇā valmīkamiva pannagāḥ.
15. te tasya kavacam bhittvā tathā bāhum ca dakṣiṇam
abhyaguḥ dharaṇīm tīkṣṇāḥ valmīkam iva pannagāḥ
15. te tīkṣṇāḥ tasyāḥ kavacam tathā dakṣiṇam bāhum ca
bhittvā pannagāḥ valmīkam iva dharaṇīm abhyaguḥ
15. Just as sharp snakes penetrate an anthill, those (arrows) pierced his armor and his right arm, and then penetrated the ground.
राधेयं तु रणे दृष्ट्वा पदातिनमवस्थितम् ।
भीमसेनेन संरब्धं राजा दुर्योधनोऽब्रवीत् ।
त्वरध्वं सर्वतो यत्ता राधेयस्य रथं प्रति ॥१६॥
16. rādheyaṁ tu raṇe dṛṣṭvā padātinamavasthitam ,
bhīmasenena saṁrabdhaṁ rājā duryodhano'bravīt ,
tvaradhvaṁ sarvato yattā rādheyasya rathaṁ prati.
16. rādheyam tu raṇe dṛṣṭvā padātinam
avasthitam bhīmasenena saṃrabdham rājā
duryodhanaḥ abravīt tvaradhvam
sarvataḥ yattāḥ rādheyasya ratham prati
16. rājā duryodhanaḥ raṇe bhīmasenena
saṃrabdham padātinam avasthitam rādheyam
dṛṣṭvā abravīt "sarvataḥ yattāḥ
rādheyasya ratham prati tvaradhvam"
16. When King Duryodhana saw Karna (Rādheya) standing on foot in battle, having been assailed by Bhimasena, he said: "All of you, be ready, hasten from all sides towards Karna's (Rādheya) chariot!"
ततस्तव सुता राजञ्श्रुत्वा भ्रातुर्वचो द्रुतम् ।
अभ्ययुः पाण्डवं युद्धे विसृजन्तः शिताञ्शरान् ॥१७॥
17. tatastava sutā rājañśrutvā bhrāturvaco drutam ,
abhyayuḥ pāṇḍavaṁ yuddhe visṛjantaḥ śitāñśarān.
17. tataḥ tava sutāḥ rājan śrutvā bhrātuḥ vacaḥ drutam
abhyayuḥ pāṇḍavam yuddhe visṛjantaḥ śitān śarān
17. rājan tataḥ tava sutāḥ bhrātuḥ vacaḥ drutam śrutvā
yuddhe pāṇḍavam śitān śarān visṛjantaḥ abhyayuḥ
17. Then, O King, your sons, having quickly heard their brother's words, charged at the Pandava in battle, releasing sharp arrows.
चित्रोपचित्रश्चित्राक्षश्चारुचित्रः शरासनः ।
चित्रायुधश्चित्रवर्मा समरे चित्रयोधिनः ॥१८॥
18. citropacitraścitrākṣaścārucitraḥ śarāsanaḥ ,
citrāyudhaścitravarmā samare citrayodhinaḥ.
18. citropacitraḥ citrākṣaḥ cārucitraḥ śarāsanaḥ
citrāyudhaḥ citravarmā samare citrayodhinaḥ
18. citropacitraḥ citrākṣaḥ cārucitraḥ śarāsanaḥ
citrāyudhaḥ citravarmā samare citrayodhinaḥ
18. Citropacitra, Citraksha, Carucitra, Sharasana, Citrayudha, and Citravarma were remarkable warriors in battle.
आगच्छतस्तान्सहसा भीमो राजन्महारथः ।
साश्वसूतध्वजान्यत्तान्पातयामास संयुगे ।
ते हता न्यपतन्भूमौ वातनुन्ना इव द्रुमाः ॥१९॥
19. āgacchatastānsahasā bhīmo rājanmahārathaḥ ,
sāśvasūtadhvajānyattānpātayāmāsa saṁyuge ,
te hatā nyapatanbhūmau vātanunnā iva drumāḥ.
19. āgacchatas tān sahasā bhīmaḥ rājan
mahārathaḥ sāśvasūtadhvajān yattān
pātayāmāsa saṃyuge te hatāḥ
nyapatan bhūmau vātanunnāḥ iva drumāḥ
19. rājan bhīmaḥ mahārathaḥ sahasā
āgacchataḥ tān sāśvasūtadhvajān yattān
saṃyuge pātayāmāsa te hatāḥ
vātanunnāḥ drumāḥ iva bhūmau nyapatan
19. O King, Bhima, the great charioteer, suddenly caused those attacking warriors, along with their horses, charioteers, and banners, to fall in battle. Struck down, they dropped to the earth like trees uprooted by the wind.
दृष्ट्वा विनिहतान्पुत्रांस्तव राजन्महारथान् ।
अश्रुपूर्णमुखः कर्णः कश्मलं समपद्यत ॥२०॥
20. dṛṣṭvā vinihatānputrāṁstava rājanmahārathān ,
aśrupūrṇamukhaḥ karṇaḥ kaśmalaṁ samapadyata.
20. dṛṣṭvā vinihatān putrān tava rājan mahārathān
aśrupūrṇamukhaḥ karṇaḥ kaśmalam samapadyata
20. rājan tava mahārathān putrān vinihatān dṛṣṭvā
karṇaḥ aśrupūrṇamukhaḥ kaśmalam samapadyata
20. O King, upon seeing your great charioteer sons struck down, Karna's face filled with tears, and he became bewildered.
रथमन्यं समास्थाय विधिवत्कल्पितं पुनः ।
अभ्ययात्पाण्डवं युद्धे त्वरमाणः पराक्रमी ॥२१॥
21. rathamanyaṁ samāsthāya vidhivatkalpitaṁ punaḥ ,
abhyayātpāṇḍavaṁ yuddhe tvaramāṇaḥ parākramī.
21. ratham anyam samāsthāya vidhivat kalpitam punaḥ
abhyayāt pāṇḍavam yuddhe tvaramāṇaḥ parākramī
21. parākramī tvaramāṇaḥ vidhivat kalpitam anyam
ratham samāsthāya punaḥ yuddhe pāṇḍavam abhyayāt
21. The valiant Karna, swiftly mounting another chariot that had been duly prepared, again advanced towards the Pandava in battle.
तावन्योन्यं शरैर्विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः ।
व्यभ्राजेतां महाराज पुष्पिताविव किंशुकौ ॥२२॥
22. tāvanyonyaṁ śarairviddhvā svarṇapuṅkhaiḥ śilāśitaiḥ ,
vyabhrājetāṁ mahārāja puṣpitāviva kiṁśukau.
22. tau anyonyam śaraiḥ viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ
vyabhrājetām mahārāja puṣpitau iva kiṃśukau
22. mahārāja svarṇapuṅkhaiḥ śilāśitaiḥ śaraiḥ anyonyam
viddhvā tau puṣpitau kiṃśukau iva vyabhrājetām
22. O great King, having mutually pierced each other with arrows that had golden shafts and were sharpened on stone, those two warriors shone like two blossoming `kiṃśuka` trees.
षट्त्रिंशद्भिस्ततो भल्लैर्निशितैस्तिग्मतेजनैः ।
व्यधमत्कवचं क्रुद्धः सूतपुत्रस्य पाण्डवः ॥२३॥
23. ṣaṭtriṁśadbhistato bhallairniśitaistigmatejanaiḥ ,
vyadhamatkavacaṁ kruddhaḥ sūtaputrasya pāṇḍavaḥ.
23. ṣaṭtriṃśadbhiḥ tataḥ bhallaiḥ niśitaiḥ tigmatejanaiḥ
vyadhamat kavacam kruddhaḥ sūtaputrasya pāṇḍavaḥ
23. kruddhaḥ pāṇḍavaḥ tataḥ niśitaiḥ tigmatejanaiḥ
ṣaṭtriṃśadbhiḥ bhallaiḥ sūtaputrasya kavacam vyadhamat
23. Then, enraged, the son of Pāṇḍu (Arjuna) pierced the armor of the son of Sūta (Karṇa) with thirty-six sharp, keen-edged arrows.
रक्तचन्दनदिग्धाङ्गौ शरैः कृतमहाव्रणौ ।
शोणिताक्तौ व्यराजेतां कालसूर्याविवोदितौ ॥२४॥
24. raktacandanadigdhāṅgau śaraiḥ kṛtamahāvraṇau ,
śoṇitāktau vyarājetāṁ kālasūryāvivoditau.
24. raktacandanadigdhāṅgau śaraiḥ kṛtamahāvraṇau
śoṇitāktau vyarājetām kālasūryau iva uditau
24. raktacandanadigdhāṅgau śaraiḥ kṛtamahāvraṇau
śoṇitāktau (tau) kālasūryau uditau iva vyarājetām
24. With their bodies smeared with red sandalwood, having large wounds made by arrows, and drenched in blood, those two (warriors) shone like two rising suns at the time of cosmic dissolution.
तौ शोणितोक्षितैर्गात्रैः शरैश्छिन्नतनुच्छदौ ।
विवर्माणौ व्यराजेतां निर्मुक्ताविव पन्नगौ ॥२५॥
25. tau śoṇitokṣitairgātraiḥ śaraiśchinnatanucchadau ,
vivarmāṇau vyarājetāṁ nirmuktāviva pannagau.
25. tau śoṇitokṣitaiḥ gātraiḥ śaraiḥ chinnatanucchadau
vivarmāṇau vyarājetām nirmuktau iva pannagau
25. (tau) śoṇitokṣitaiḥ gātraiḥ śaraiḥ chinnatanucchadau
vivarmāṇau nirmuktau pannagau iva vyarājetām
25. With their bodies drenched in blood and their armor pierced by arrows, those two, now armorless, shone like two snakes that have shed their skins.
व्याघ्राविव नरव्याघ्रौ दंष्ट्राभिरितरेतरम् ।
शरदंष्ट्रा विधुन्वानौ ततक्षतुररिंदमौ ॥२६॥
26. vyāghrāviva naravyāghrau daṁṣṭrābhiritaretaram ,
śaradaṁṣṭrā vidhunvānau tatakṣaturariṁdamau.
26. vyāghrau iva naravyāghrau daṃṣṭrābhiḥ itaretaram
śaradaṃṣṭrā vidhunvānau tatakṣatuḥ ariṃdamau
26. naravyāghrau ariṃdamau vyāghrau iva daṃṣṭrābhiḥ
(iva) śaradaṃṣṭrā vidhunvānau itaretaram tatakṣatuḥ
26. Like two tigers with their fangs, those two tiger-like men (heroes), the subduers of foes, wounded each other, brandishing their arrow-fangs.
वारणाविव संसक्तौ रङ्गमध्ये विरेजतुः ।
तुदन्तौ विशिखैस्तीक्ष्णैर्मत्तवारणविक्रमौ ॥२७॥
27. vāraṇāviva saṁsaktau raṅgamadhye virejatuḥ ,
tudantau viśikhaistīkṣṇairmattavāraṇavikramau.
27. vāraṇau iva saṃsaktau raṅgamadhye virejatuḥ
tudantau viśikhaiḥ tīkṣṇaiḥ matta-vāraṇa-vikramau
27. raṅgamadhye vāraṇau iva saṃsaktau virejatuḥ
tīkṣṇaiḥ viśikhaiḥ tudantau matta-vāraṇa-vikramau
27. They both shone in the arena like two entangled elephants, striking with sharp arrows, possessing the might of rutting elephants.
प्रच्छादयन्तौ समरे शरजालैः परस्परम् ।
रथाभ्यां नादयन्तौ च दिशः सर्वा विचेरतुः ॥२८॥
28. pracchādayantau samare śarajālaiḥ parasparam ,
rathābhyāṁ nādayantau ca diśaḥ sarvā viceratuḥ.
28. pracchādayantau samare śarajālaiḥ parasparam
rathābhyām nādayantau ca diśaḥ sarvāḥ viceratuḥ
28. samare śarajālaiḥ parasparam pracchādayantau ca
rathābhyām sarvāḥ diśaḥ nādayantau viceratuḥ
28. Covering each other in battle with volleys of arrows, and making all directions resound, they moved about with their chariots.
तौ रथाभ्यां महाराज मण्डलावर्तनादिषु ।
व्यरोचेतां महात्मानौ वृत्रवज्रधराविव ॥२९॥
29. tau rathābhyāṁ mahārāja maṇḍalāvartanādiṣu ,
vyarocetāṁ mahātmānau vṛtravajradharāviva.
29. tau rathābhyām mahārāja maṇḍalāvartana-ādiṣu
vyaroce-tām mahātmānau vṛtra-vajradharau iva
29. mahārāja tau mahātmānau rathābhyām
maṇḍalāvartana-ādiṣu vṛtra-vajradharau iva vyarocetām
29. O great king, those two great souls shone with their chariots during circular maneuvers and the like, just like Vṛtra and Indra, the wielder of the thunderbolt (vajra).
सहस्ताभरणाभ्यां तु भुजाभ्यां विक्षिपन्धनुः ।
व्यरोचत रणे भीमः सविद्युदिव तोयदः ॥३०॥
30. sahastābharaṇābhyāṁ tu bhujābhyāṁ vikṣipandhanuḥ ,
vyarocata raṇe bhīmaḥ savidyudiva toyadaḥ.
30. sa-hastābharaṇābhyām tu bhujābhyām vikṣipan dhanuḥ
vyarocata raṇe bhīmaḥ sa-vidyut iva toyadaḥ
30. tu raṇe bhīmaḥ sa-hastābharaṇābhyām bhujābhyām
dhanuḥ vikṣipan sa-vidyut iva toyadaḥ vyarocata
30. However, Bhīma shone in battle, wielding his bow with his two arms adorned with ornaments, like a thundercloud accompanied by lightning.
स चापघोषस्तनितः शरधाराम्बुदो महान् ।
भीममेघो महाराज कर्णपर्वतमभ्ययात् ॥३१॥
31. sa cāpaghoṣastanitaḥ śaradhārāmbudo mahān ,
bhīmamegho mahārāja karṇaparvatamabhyayāt.
31. saḥ ca cāpaghoṣastanitaḥ śaradhārāmbudaḥ mahān
bhīmameghaḥ mahārāja karṇaparvatam abhyayāt
31. mahārāja saḥ mahān bhīmameghaḥ ca cāpaghoṣastanitaḥ
śaradhārāmbudaḥ karṇaparvatam abhyayāt
31. O great king, Bhīma, that mighty and formidable cloud whose thunder was the din of bows and whose rain consisted of torrents of arrows, advanced upon Karṇa, who stood firm like a mountain.
ततः शरसहस्रेण धनुर्मुक्तेन भारत ।
पाण्डवो व्यकिरत्कर्णं घनोऽद्रिमिव वृष्टिभिः ॥३२॥
32. tataḥ śarasahasreṇa dhanurmuktena bhārata ,
pāṇḍavo vyakiratkarṇaṁ ghano'drimiva vṛṣṭibhiḥ.
32. tataḥ śarasahasreṇa dhanurmuktena bhārata pāṇḍavaḥ
vyakirat karṇaṃ ghanaḥ adrim iva vṛṣṭibhiḥ
32. bhārata tataḥ pāṇḍavaḥ dhanurmuktena śarasahasreṇa
karṇaṃ vyakirat ghanaḥ iva adrim vṛṣṭibhiḥ
32. Then, O descendant of Bharata, the Pāṇḍava (Bhīma) showered Karṇa with thousands of arrows released from his bow, just as a cloud showers a mountain with torrents of rain.
तत्रावैक्षन्त पुत्रास्ते भीमसेनस्य विक्रमम् ।
सुपुङ्खैः कङ्कवासोभिर्यत्कर्णं छादयच्छरैः ॥३३॥
33. tatrāvaikṣanta putrāste bhīmasenasya vikramam ,
supuṅkhaiḥ kaṅkavāsobhiryatkarṇaṁ chādayaccharaiḥ.
33. tatra avaikṣanta putrāḥ te bhīmasenasya vikramam
supuṅkhaiḥ kaṅkavāsobhiḥ yat karṇaṃ chādayat śaraiḥ
33. tatra te putrāḥ bhīmasenasya vikramam avaikṣanta
yat karṇaṃ supuṅkhaiḥ kaṅkavāsobhiḥ śaraiḥ chādayat
33. Then, your sons observed Bhīmasena's prowess, for he covered Karṇa with excellent arrows adorned with vulture feathers.
स नन्दयन्रणे पार्थं केशवं च यशस्विनम् ।
सात्यकिं चक्ररक्षौ च भीमः कर्णमयोधयत् ॥३४॥
34. sa nandayanraṇe pārthaṁ keśavaṁ ca yaśasvinam ,
sātyakiṁ cakrarakṣau ca bhīmaḥ karṇamayodhayat.
34. saḥ nandayan raṇe pārthaṃ keśavam ca yaśasvinam
sātyakiṃ cakrarakṣau ca bhīmaḥ karṇaṃ ayodhayat
34. saḥ bhīmaḥ raṇe pārthaṃ yaśasvinam keśavam ca
sātyakiṃ ca cakrarakṣau nandayan karṇaṃ ayodhayat
34. He (Bhīma), while delighting Pārtha (Arjuna), the glorious Keśava (Kṛṣṇa), Sātyaki, and the two chariot wheel-guards in battle, fought Karṇa.
विक्रमं भुजयोर्वीर्यं धैर्यं च विदितात्मनः ।
पुत्रास्तव महाराज ददृशुः पाण्डवस्य ह ॥३५॥
35. vikramaṁ bhujayorvīryaṁ dhairyaṁ ca viditātmanaḥ ,
putrāstava mahārāja dadṛśuḥ pāṇḍavasya ha.
35. vikramam bhujayoḥ vīryam dhairyam ca viditātmanaḥ
putrāḥ tava mahārāja dadṛśuḥ pāṇḍavasya ha
35. mahārāja tava putrāḥ viditātmanaḥ pāṇavvasya
vikramam bhujayoḥ vīryam ca dhairyam ha dadṛśuḥ
35. O great king, your sons indeed witnessed the prowess, the strength of arms, and the fortitude of the Pāṇḍava, whose intrinsic nature (ātman) was well known.