Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-12

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वासुदेव उवाच ।
द्विविधो जायते व्याधिः शारीरो मानसस्तथा ।
परस्परं तयोर्जन्म निर्द्वंद्वं नोपलभ्यते ॥१॥
1. vāsudeva uvāca ,
dvividho jāyate vyādhiḥ śārīro mānasastathā ,
parasparaṁ tayorjanma nirdvaṁdvaṁ nopalabhyate.
शरीरे जायते व्याधिः शारीरो नात्र संशयः ।
मानसो जायते व्याधिर्मनस्येवेति निश्चयः ॥२॥
2. śarīre jāyate vyādhiḥ śārīro nātra saṁśayaḥ ,
mānaso jāyate vyādhirmanasyeveti niścayaḥ.
शीतोष्णे चैव वायुश्च गुणा राजञ्शरीरजाः ।
तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् ।
उष्णेन बाध्यते शीतं शीतेनोष्णं च बाध्यते ॥३॥
3. śītoṣṇe caiva vāyuśca guṇā rājañśarīrajāḥ ,
teṣāṁ guṇānāṁ sāmyaṁ cettadāhuḥ svasthalakṣaṇam ,
uṣṇena bādhyate śītaṁ śītenoṣṇaṁ ca bādhyate.
सत्त्वं रजस्तमश्चेति त्रयस्त्वात्मगुणाः स्मृताः ।
तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् ।
तेषामन्यतमोत्सेके विधानमुपदिश्यते ॥४॥
4. sattvaṁ rajastamaśceti trayastvātmaguṇāḥ smṛtāḥ ,
teṣāṁ guṇānāṁ sāmyaṁ cettadāhuḥ svasthalakṣaṇam ,
teṣāmanyatamotseke vidhānamupadiśyate.
हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते ।
कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति ।
कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति ॥५॥
5. harṣeṇa bādhyate śoko harṣaḥ śokena bādhyate ,
kaścidduḥkhe vartamānaḥ sukhasya smartumicchati ,
kaścitsukhe vartamāno duḥkhasya smartumicchati.
स त्वं न दुःखी दुःखस्य न सुखी सुसुखस्य वा ।
स्मर्तुमिच्छसि कौन्तेय दिष्टं हि बलवत्तरम् ॥६॥
6. sa tvaṁ na duḥkhī duḥkhasya na sukhī susukhasya vā ,
smartumicchasi kaunteya diṣṭaṁ hi balavattaram.
अथ वा ते स्वभावोऽयं येन पार्थावकृष्यसे ।
दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम् ।
मिषतां पाण्डवेयानां न तत्संस्मर्तुमिच्छसि ॥७॥
7. atha vā te svabhāvo'yaṁ yena pārthāvakṛṣyase ,
dṛṣṭvā sabhāgatāṁ kṛṣṇāmekavastrāṁ rajasvalām ,
miṣatāṁ pāṇḍaveyānāṁ na tatsaṁsmartumicchasi.
प्रव्राजनं च नगरादजिनैश्च विवासनम् ।
महारण्यनिवासश्च न तस्य स्मर्तुमिच्छसि ॥८॥
8. pravrājanaṁ ca nagarādajinaiśca vivāsanam ,
mahāraṇyanivāsaśca na tasya smartumicchasi.
जटासुरात्परिक्लेशश्चित्रसेनेन चाहवः ।
सैन्धवाच्च परिक्लेशो न तस्य स्मर्तुमिच्छसि ॥९॥
9. jaṭāsurātparikleśaścitrasenena cāhavaḥ ,
saindhavācca parikleśo na tasya smartumicchasi.
पुनरज्ञातचर्यायां कीचकेन पदा वधः ।
याज्ञसेन्यास्तदा पार्थ न तस्य स्मर्तुमिच्छसि ॥१०॥
10. punarajñātacaryāyāṁ kīcakena padā vadhaḥ ,
yājñasenyāstadā pārtha na tasya smartumicchasi.
यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिंदम ।
मनसैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ।
तस्मादभ्युपगन्तव्यं युद्धाय भरतर्षभ ॥११॥
11. yacca te droṇabhīṣmābhyāṁ yuddhamāsīdariṁdama ,
manasaikena yoddhavyaṁ tatte yuddhamupasthitam ,
tasmādabhyupagantavyaṁ yuddhāya bharatarṣabha.
परमव्यक्तरूपस्य परं मुक्त्वा स्वकर्मभिः ।
यत्र नैव शरैः कार्यं न भृत्यैर्न च बन्धुभिः ।
आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ॥१२॥
12. paramavyaktarūpasya paraṁ muktvā svakarmabhiḥ ,
yatra naiva śaraiḥ kāryaṁ na bhṛtyairna ca bandhubhiḥ ,
ātmanaikena yoddhavyaṁ tatte yuddhamupasthitam.
तस्मिन्ननिर्जिते युद्धे कामवस्थां गमिष्यसि ।
एतज्ज्ञात्वा तु कौन्तेय कृतकृत्यो भविष्यसि ॥१३॥
13. tasminnanirjite yuddhe kāmavasthāṁ gamiṣyasi ,
etajjñātvā tu kaunteya kṛtakṛtyo bhaviṣyasi.
एतां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम् ।
पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् ॥१४॥
14. etāṁ buddhiṁ viniścitya bhūtānāmāgatiṁ gatim ,
pitṛpaitāmahe vṛtte śādhi rājyaṁ yathocitam.