Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-199

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
द्रुपद उवाच ।
एवमेतन्महाप्राज्ञ यथात्थ विदुराद्य माम् ।
ममापि परमो हर्षः संबन्धेऽस्मिन्कृते विभो ॥१॥
1. drupada uvāca ,
evametanmahāprājña yathāttha vidurādya mām ,
mamāpi paramo harṣaḥ saṁbandhe'sminkṛte vibho.
1. drupada uvāca evam etat mahāprājña yathā āttha vidura adya
mām mama api paramaḥ harṣaḥ sambandhe asmin kṛte vibho
1. Drupada said: 'O most wise one, what you have told me, O Vidura, is exactly so. My supreme joy is also complete, O mighty one, now that this alliance has been established.'
गमनं चापि युक्तं स्याद्गृहमेषां महात्मनाम् ।
न तु तावन्मया युक्तमेतद्वक्तुं स्वयं गिरा ॥२॥
2. gamanaṁ cāpi yuktaṁ syādgṛhameṣāṁ mahātmanām ,
na tu tāvanmayā yuktametadvaktuṁ svayaṁ girā.
2. gamanam ca api yuktam syāt gṛham eṣām mahātmanām
na tu tāvat mayā yuktam etat vaktum svayam girā
2. It would also be proper for these great-souled ones to return home. However, it is not yet fitting for me to utter this myself, with my own words.
यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः ।
भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ ॥३॥
3. yadā tu manyate vīraḥ kuntīputro yudhiṣṭhiraḥ ,
bhīmasenārjunau caiva yamau ca puruṣarṣabhau.
3. yadā tu manyate vīraḥ kuntīputraḥ yudhiṣṭhiraḥ
bhīmasenārjunau ca eva yamau ca puruṣarṣabhau
3. But when the hero Yudhiṣṭhira, the son of Kuntī, and indeed Bhīmasena and Arjuna, as well as the two foremost men, the twins (Nakula and Sahadeva), consider it appropriate,
रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः ।
एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ ॥४॥
4. rāmakṛṣṇau ca dharmajñau tadā gacchantu pāṇḍavāḥ ,
etau hi puruṣavyāghrāveṣāṁ priyahite ratau.
4. rāmakṛṣṇau ca dharmajñau tadā gacchantu pāṇḍavāḥ
etau hi puruṣavyāghrau eṣām priyahite ratau
4. and Rāma and Kṛṣṇa, the two knowers of natural law (dharma), also agree, then let the Pāṇḍavas depart. For these two, who are tigers among men, are indeed engaged in their (the Pāṇḍavas') welfare and benefit.
युधिष्ठिर उवाच ।
परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः ।
यथा वक्ष्यसि नः प्रीत्या करिष्यामस्तथा वयम् ॥५॥
5. yudhiṣṭhira uvāca ,
paravanto vayaṁ rājaṁstvayi sarve sahānugāḥ ,
yathā vakṣyasi naḥ prītyā kariṣyāmastathā vayam.
5. yudhiṣṭhiraḥ uvāca | paravantaḥ vayam rājan tvayi sarve
saha-anugāḥ | yathā vakṣyasi naḥ prītyā kariṣyāmaḥ tathā vayam
5. Yudhishthira said: 'O King, all of us, along with our followers, are dependent on you. Whatever you will instruct us with affection, that we will certainly do.'
वैशंपायन उवाच ।
ततोऽब्रवीद्वासुदेवो गमनं मम रोचते ।
यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित् ॥६॥
6. vaiśaṁpāyana uvāca ,
tato'bravīdvāsudevo gamanaṁ mama rocate ,
yathā vā manyate rājā drupadaḥ sarvadharmavit.
6. vaiśaṃpāyanaḥ uvāca | tataḥ abravīt vāsudevaḥ gamanam mama
rocate | yathā vā manyate rājā drupadaḥ sarva-dharma-vit
6. Vaishampayana said: 'Then Vasudeva spoke, saying, "My departure is agreeable to me, or as King Drupada, who is conversant with all natural law (dharma), deems appropriate."'
द्रुपद उवाच ।
यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः ।
प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम ॥७॥
7. drupada uvāca ,
yathaiva manyate vīro dāśārhaḥ puruṣottamaḥ ,
prāptakālaṁ mahābāhuḥ sā buddhirniścitā mama.
7. drupadaḥ uvāca | yathā eva manyate vīraḥ dāśārhaḥ puruṣa-uttamaḥ
| prāpta-kālam mahā-bāhuḥ sā buddhiḥ niścitā mama
7. Drupada said: 'The way the heroic Dāśārha, the supreme cosmic person (puruṣottama), the mighty-armed one, deems appropriate and timely, that is indeed my firm conviction.'
यथैव हि महाभागाः कौन्तेया मम सांप्रतम् ।
तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः ॥८॥
8. yathaiva hi mahābhāgāḥ kaunteyā mama sāṁpratam ,
tathaiva vāsudevasya pāṇḍuputrā na saṁśayaḥ.
8. yathā eva hi mahā-bhāgāḥ kaunteyāḥ mama sāmpratam
| tathā eva vāsudevasya pāṇḍu-putrāḥ na saṃśayaḥ
8. Just as the highly fortunate sons of Kuntī (Kaunteyas) are truly mine now, so too are the sons of Pāṇḍu to Vasudeva; there is no doubt about it.
न तद्ध्यायति कौन्तेयो धर्मपुत्रो युधिष्ठिरः ।
यदेषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः ॥९॥
9. na taddhyāyati kaunteyo dharmaputro yudhiṣṭhiraḥ ,
yadeṣāṁ puruṣavyāghraḥ śreyo dhyāyati keśavaḥ.
9. na tat dhyāyati kaunteyaḥ dharma-putraḥ yudhiṣṭhiraḥ
| yat eṣām puruṣa-vyāghraḥ śreyaḥ dhyāyati keśavaḥ
9. Yudhishthira, the son of (natural) law (dharma-putra) and Kuntī (Kaunteya), does not deliberate on that which Keśava, the tiger among men (puruṣa-vyāghra), contemplates as beneficial for them.
वैशंपायन उवाच ।
ततस्ते समनुज्ञाता द्रुपदेन महात्मना ।
पाण्डवाश्चैव कृष्णश्च विदुरश्च महामतिः ॥१०॥
10. vaiśaṁpāyana uvāca ,
tataste samanujñātā drupadena mahātmanā ,
pāṇḍavāścaiva kṛṣṇaśca viduraśca mahāmatiḥ.
10. vaiśaṃpāyana uvāca tatas te samanujñātāḥ drupadena
mahātmanā pāṇḍavāḥ ca eva kṛṣṇaḥ ca viduraḥ ca mahāmatiḥ
10. Vaiśaṃpāyana said: Then, having been well permitted by the high-souled Drupada, the Pāṇḍavas, Kṛṣṇa, and the greatly intelligent Vidura...
आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम् ।
सविहारं सुखं जग्मुर्नगरं नागसाह्वयम् ॥११॥
11. ādāya draupadīṁ kṛṣṇāṁ kuntīṁ caiva yaśasvinīm ,
savihāraṁ sukhaṁ jagmurnagaraṁ nāgasāhvayam.
11. ādāya draupadīm kṛṣṇām kuntīm ca eva yaśasvinīm
savihāram sukham jagmuḥ nagaram nāgasāhvayam
11. ...taking the dark-complexioned Draupadī and the illustrious Kuntī, they happily and leisurely went to the city named Nāgasāhvaya (Hastināpura).
श्रुत्वा चोपस्थितान्वीरान्धृतराष्ट्रोऽपि कौरवः ।
प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान् ॥१२॥
12. śrutvā copasthitānvīrāndhṛtarāṣṭro'pi kauravaḥ ,
pratigrahāya pāṇḍūnāṁ preṣayāmāsa kauravān.
12. śrutvā ca upasthitān vīrān dhṛtarāṣṭraḥ api
kauravaḥ pratigrahāya pāṇḍūnām preṣayāmāsa kauravān
12. Hearing that the heroes had arrived, Dhṛtarāṣṭra, though a Kaurava himself, sent other Kauravas to welcome the Pāṇḍavas.
विकर्णं च महेष्वासं चित्रसेनं च भारत ।
द्रोणं च परमेष्वासं गौतमं कृपमेव च ॥१३॥
13. vikarṇaṁ ca maheṣvāsaṁ citrasenaṁ ca bhārata ,
droṇaṁ ca parameṣvāsaṁ gautamaṁ kṛpameva ca.
13. vikarṇam ca maheṣvāsam citrasenam ca bhārata
droṇam ca parameṣvāsam gautamam kṛpam eva ca
13. (He sent) Vikarṇa, the great archer, Citrasena, O Bhārata, Droṇa, the supreme archer, and Gautama Kṛpa as well.
तैस्ते परिवृता वीराः शोभमाना महारथाः ।
नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा ॥१४॥
14. taiste parivṛtā vīrāḥ śobhamānā mahārathāḥ ,
nagaraṁ hāstinapuraṁ śanaiḥ praviviśustadā.
14. taiḥ te parivṛtāḥ vīrāḥ śobhamānāḥ mahārathāḥ
nagaram hāstinapuram śanaiḥ praviviśuḥ tadā
14. Surrounded by them, those glorious great warriors slowly entered the city of Hastināpura at that time.
कौतूहलेन नगरं दीर्यमाणमिवाभवत् ।
यत्र ते पुरुषव्याघ्राः शोकदुःखविनाशनाः ॥१५॥
15. kautūhalena nagaraṁ dīryamāṇamivābhavat ,
yatra te puruṣavyāghrāḥ śokaduḥkhavināśanāḥ.
15. kautūhalena nagaram dīryamāṇam iva abhavat
yatra te puruṣavyāghrāḥ śokaduḥkhavināśanāḥ
15. The city appeared as if it were bursting with curiosity, since those best among men, who destroy sorrow and suffering, were present there.
तत उच्चावचा वाचः प्रियाः प्रियचिकीर्षुभिः ।
उदीरिता अशृण्वंस्ते पाण्डवा हृदयंगमाः ॥१६॥
16. tata uccāvacā vācaḥ priyāḥ priyacikīrṣubhiḥ ,
udīritā aśṛṇvaṁste pāṇḍavā hṛdayaṁgamāḥ.
16. tataḥ uccāvacāḥ vācaḥ priyāḥ priyacikīrṣubhiḥ
udīritāḥ aśṛṇvan te pāṇḍavāḥ hṛdayaṅgamāḥ
16. Then, the Pāṇḍavas heard various pleasant and heartwarming words, spoken by those who wished them well.
अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित् ।
यो नः स्वानिव दायादान्धर्मेण परिरक्षति ॥१७॥
17. ayaṁ sa puruṣavyāghraḥ punarāyāti dharmavit ,
yo naḥ svāniva dāyādāndharmeṇa parirakṣati.
17. ayam saḥ puruṣavyāghraḥ punaḥ āyāti dharmavit
yaḥ naḥ svān iva dāyādān dharmeṇa parirakṣati
17. This is that tiger-like man, the knower of natural law (dharma), who returns! He protects us, his kinsmen, like his own, in accordance with natural law (dharma).
अद्य पाण्डुर्महाराजो वनादिव वनप्रियः ।
आगतः प्रियमस्माकं चिकीर्षुर्नात्र संशयः ॥१८॥
18. adya pāṇḍurmahārājo vanādiva vanapriyaḥ ,
āgataḥ priyamasmākaṁ cikīrṣurnātra saṁśayaḥ.
18. adya pāṇḍuḥ mahārājaḥ vanāt iva vanapriyaḥ
āgataḥ priyam asmākam cikīrṣuḥ na atra saṃśayaḥ
18. Today, King Pāṇḍu, who loved the forest, has returned as if from the forest, wishing to do good for us; there is no doubt about this.
किं नु नाद्य कृतं तावत्सर्वेषां नः परं प्रियम् ।
यन्नः कुन्तीसुता वीरा भर्तारः पुनरागताः ॥१९॥
19. kiṁ nu nādya kṛtaṁ tāvatsarveṣāṁ naḥ paraṁ priyam ,
yannaḥ kuntīsutā vīrā bhartāraḥ punarāgatāḥ.
19. kim nu na adya kṛtam tāvat sarveṣām naḥ param priyam
yat naḥ kuntīsutāḥ vīrāḥ bhartāraḥ punaḥ āgatāḥ
19. What ultimate good has not been done for all of us today, since our heroic protectors, the sons of Kuntī, have returned?
यदि दत्तं यदि हुतं विद्यते यदि नस्तपः ।
तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम् ॥२०॥
20. yadi dattaṁ yadi hutaṁ vidyate yadi nastapaḥ ,
tena tiṣṭhantu nagare pāṇḍavāḥ śaradāṁ śatam.
20. yadi dattam yadi hutam vidyate yadi naḥ tapaḥ
tena tiṣṭhantu nagare pāṇḍavāḥ śaradām śatam
20. If any charity (dāna) has been given by us, if any offering has been made, and if any asceticism (tapas) exists for us, then by that merit, may the Pāṇḍavas reside in the city for a hundred years.
ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः ।
अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम् ॥२१॥
21. tataste dhṛtarāṣṭrasya bhīṣmasya ca mahātmanaḥ ,
anyeṣāṁ ca tadarhāṇāṁ cakruḥ pādābhivandanam.
21. tataḥ te dhṛtarāṣṭrasya bhīṣmasya ca mahātmanaḥ
anyeṣām ca tad arhāṇām cakruḥ pādābhivandanam
21. Then they performed obeisance to the feet of Dhṛtarāṣṭra, and of the great-souled (mahātman) Bhīṣma, and of others who were worthy of such respect.
कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण ते ।
समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात् ॥२२॥
22. kṛtvā tu kuśalapraśnaṁ sarveṇa nagareṇa te ,
samāviśanta veśmāni dhṛtarāṣṭrasya śāsanāt.
22. kṛtvā tu kuśalapraśnam sarveṇa nagareṇa te
samāviśanta veśmāni dhṛtarāṣṭrasya śāsanāt
22. After inquiring about the well-being of the entire city, they entered their dwellings at the command of Dhṛtarāṣṭra.
विश्रान्तास्ते महात्मानः कंचित्कालं महाबलाः ।
आहूता धृतराष्ट्रेण राज्ञा शांतनवेन च ॥२३॥
23. viśrāntāste mahātmānaḥ kaṁcitkālaṁ mahābalāḥ ,
āhūtā dhṛtarāṣṭreṇa rājñā śāṁtanavena ca.
23. viśrāntāḥ te mahātmānaḥ kiñcit kālam mahābalāḥ
āhūtāḥ dhṛtarāṣṭreṇa rājñā śāntanaveṇa ca
23. Those great-souled (mahātman) and mighty individuals, having rested for some time, were then summoned by Dhṛtarāṣṭra and also by King Śāntanava (Bhīṣma).
धृतराष्ट्र उवाच ।
भ्रातृभिः सह कौन्तेय निबोधेदं वचो मम ।
पुनर्वो विग्रहो मा भूत्खाण्डवप्रस्थमाविश ॥२४॥
24. dhṛtarāṣṭra uvāca ,
bhrātṛbhiḥ saha kaunteya nibodhedaṁ vaco mama ,
punarvo vigraho mā bhūtkhāṇḍavaprasthamāviśa.
24. dhṛtarāṣṭraḥ uvāca bhrātṛbhiḥ saha kaunteya nibodha idam
vacaḥ mama punaḥ vaḥ vigrahaḥ mā bhūt khāṇḍavaprastham āviśa
24. Dhṛtarāṣṭra said: O son of Kuntī (Kaunteya), along with your brothers, listen to these words of mine. May there be no conflict among you again; go and settle in Khāṇḍavaprastha.
न च वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम् ।
संरक्ष्यमाणान्पार्थेन त्रिदशानिव वज्रिणा ।
अर्धं राज्यस्य संप्राप्य खाण्डवप्रस्थमाविश ॥२५॥
25. na ca vo vasatastatra kaścicchaktaḥ prabādhitum ,
saṁrakṣyamāṇānpārthena tridaśāniva vajriṇā ,
ardhaṁ rājyasya saṁprāpya khāṇḍavaprasthamāviśa.
25. na ca vaḥ vasataḥ tatra kaścit śaktaḥ
prabādhitum saṃrakṣyamāṇān pārhena
tridaśān iva vajriṇā ardham rājyasya
saṃprāpya khāṇḍavaprastham āviśa
25. And no one will be able to obstruct you while you reside there, as you will be protected by Arjuna (pārthena) just as the gods are protected by Indra (vajriṇā). Having obtained half of the kingdom, take possession of Khāṇḍavaprastha.
वैशंपायन उवाच ।
प्रतिगृह्य तु तद्वाक्यं नृपं सर्वे प्रणम्य च ।
प्रतस्थिरे ततो घोरं वनं तन्मनुजर्षभाः ।
अर्धं राज्यस्य संप्राप्य खाण्डवप्रस्थमाविशन् ॥२६॥
26. vaiśaṁpāyana uvāca ,
pratigṛhya tu tadvākyaṁ nṛpaṁ sarve praṇamya ca ,
pratasthire tato ghoraṁ vanaṁ tanmanujarṣabhāḥ ,
ardhaṁ rājyasya saṁprāpya khāṇḍavaprasthamāviśan.
26. vaiśampāyanaḥ uvāca pratigṛhya tu tat vākyam
nṛpam sarve praṇamya ca pratastire
tataḥ ghoram vanam tat manujarṣabhāḥ ardham
rājyasya saṃprāpya khāṇavaprastham āviśan
26. Vaiśampāyana said: Having accepted that statement and bowed to the king, all those foremost among men (manujarṣabhāḥ) then set out for that formidable forest (vana). Having obtained half of the kingdom, they entered Khāṇḍavaprastha.
ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरोगमाः ।
मण्डयां चक्रिरे तद्वै पुरं स्वर्गवदच्युताः ॥२७॥
27. tataste pāṇḍavāstatra gatvā kṛṣṇapurogamāḥ ,
maṇḍayāṁ cakrire tadvai puraṁ svargavadacyutāḥ.
27. tataḥ te pāṇḍavāḥ tatra gatvā kṛṣṇapurogamāḥ
maṇḍayām cakrire tat vai puram svargavat acyutāḥ
27. Then, those Pāṇḍavas, with Kṛṣṇa at their forefront, having arrived there, those steadfast ones (acyutāḥ) adorned that city (pura) as if it were heaven.
ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः ।
नगरं मापयामासुर्द्वैपायनपुरोगमाः ॥२८॥
28. tataḥ puṇye śive deśe śāntiṁ kṛtvā mahārathāḥ ,
nagaraṁ māpayāmāsurdvaipāyanapurogamāḥ.
28. tataḥ puṇye śive deśe śāntim kṛtvā mahārathāḥ
nagaram māpayāmāsuḥ dvaipāyanapurogamāḥ
28. Then, in that auspicious and holy region, those great warriors (mahārathāḥ), having performed peace rituals (śānti), with Vyāsa (Dvaipāyana) at their forefront, caused the city to be measured out.
सागरप्रतिरूपाभिः परिखाभिरलंकृतम् ।
प्राकारेण च संपन्नं दिवमावृत्य तिष्ठता ॥२९॥
29. sāgarapratirūpābhiḥ parikhābhiralaṁkṛtam ,
prākāreṇa ca saṁpannaṁ divamāvṛtya tiṣṭhatā.
29. sāgarapratirūpābhiḥ parikhābhiḥ alaṃkṛtam
prākāreṇa ca saṃpannam divam āvṛtya tiṣṭhatā
29. It was adorned with moats resembling oceans, and it was endowed with a wall that stood covering the sky.
पाण्डुराभ्रप्रकाशेन हिमराशिनिभेन च ।
शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा ॥३०॥
30. pāṇḍurābhraprakāśena himarāśinibhena ca ,
śuśubhe tatpuraśreṣṭhaṁ nāgairbhogavatī yathā.
30. pāṇḍurābhrāprakāśena himarāśinibhena ca
śuśubhe tat puraśreṣṭham nāgaiḥ bhogavatī yathā
30. That excellent city shone like Bhogavatī, the capital of the nāgas, by the radiance of white clouds and resembling a heap of snow.
द्विपक्षगरुडप्रख्यैर्द्वारैर्घोरप्रदर्शनैः ।
गुप्तमभ्रचयप्रख्यैर्गोपुरैर्मन्दरोपमैः ॥३१॥
31. dvipakṣagaruḍaprakhyairdvārairghorapradarśanaiḥ ,
guptamabhracayaprakhyairgopurairmandaropamaiḥ.
31. dvipakṣagaruḍaprakhyaiḥ dvāraiḥ ghorapradarśanaiḥ
guptam abhracayaprakhyaiḥ gopuraiḥ mandaropamaiḥ
31. It was protected by its terrifying gates, which resembled two-winged Garuḍas, and by its gate-towers, which were like masses of clouds and equal to Mount Mandara.
विविधैरतिनिर्विद्धैः शस्त्रोपेतैः सुसंवृतैः ।
शक्तिभिश्चावृतं तद्धि द्विजिह्वैरिव पन्नगैः ।
तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे योधरक्षितम् ॥३२॥
32. vividhairatinirviddhaiḥ śastropetaiḥ susaṁvṛtaiḥ ,
śaktibhiścāvṛtaṁ taddhi dvijihvairiva pannagaiḥ ,
talpaiścābhyāsikairyuktaṁ śuśubhe yodharakṣitam.
32. vividhaiḥ atinirviddhaiḥ śastropetaiḥ
susaṃvṛtaiḥ śaktibhiḥ ca āvṛtam tat hi
dvijihvaiḥ iva pannagaiḥ talpaiḥ ca
abhyāsikaiḥ yuktam śuśubhe yodharakṣitam
32. Indeed, that city, protected by warriors, shone, being surrounded by various exceedingly sharp, weapon-equipped, and well-covered spears (śakti), as if by two-tongued serpents, and further furnished with training platforms.
तीक्ष्णाङ्कुशशतघ्नीभिर्यन्त्रजालैश्च शोभितम् ।
आयसैश्च महाचक्रैः शुशुभे तत्पुरोत्तमम् ॥३३॥
33. tīkṣṇāṅkuśaśataghnībhiryantrajālaiśca śobhitam ,
āyasaiśca mahācakraiḥ śuśubhe tatpurottamam.
33. tīkṣṇāṅkuśaśataghnībhiḥ yantrajālaiḥ ca śobhitam
āyasaiḥ ca mahācakraiḥ śuśubhe tat purottamam
33. That best of cities shone, adorned with sharp hooks, śataghni weapons, networks of machines, and great iron discs.
सुविभक्तमहारथ्यं देवताबाधवर्जितम् ।
विरोचमानं विविधैः पाण्डुरैर्भवनोत्तमैः ॥३४॥
34. suvibhaktamahārathyaṁ devatābādhavarjitam ,
virocamānaṁ vividhaiḥ pāṇḍurairbhavanottamaiḥ.
34. suvibaktamahārathyam devatābādhavarjitam
virocamānam vividhaiḥ pāṇḍuraiḥ bhavanottamaiḥ
34. With well-divided main roads and free from divine obstacles, it shone brightly with various excellent white buildings.
तत्त्रिविष्टपसंकाशमिन्द्रप्रस्थं व्यरोचत ।
मेघवृन्दमिवाकाशे वृद्धं विद्युत्समावृतम् ॥३५॥
35. tattriviṣṭapasaṁkāśamindraprasthaṁ vyarocata ,
meghavṛndamivākāśe vṛddhaṁ vidyutsamāvṛtam.
35. tat triviṣṭapa-saṃkāśam indraprastham vyarocata
| meghavṛndam iva ākāśe vṛddham vidyut-samāvṛtam
35. That city, Indraprastha, shone like a heavenly realm, just as a large mass of clouds, enveloped by lightning, shines in the sky.
तत्र रम्ये शुभे देशे कौरव्यस्य निवेशनम् ।
शुशुभे धनसंपूर्णं धनाध्यक्षक्षयोपमम् ॥३६॥
36. tatra ramye śubhe deśe kauravyasya niveśanam ,
śuśubhe dhanasaṁpūrṇaṁ dhanādhyakṣakṣayopamam.
36. tatra ramye śubhe deśe kauravyasya niveśanam |
śuśubhe dhana-saṃpūrṇam dhanādhyakṣa-kṣayopamam
36. In that beautiful and auspicious region, the dwelling of the Kuru prince shone brilliantly. It was full of wealth, comparable to the treasury of Kubera, the lord of riches.
तत्रागच्छन्द्विजा राजन्सर्ववेदविदां वराः ।
निवासं रोचयन्ति स्म सर्वभाषाविदस्तथा ॥३७॥
37. tatrāgacchandvijā rājansarvavedavidāṁ varāḥ ,
nivāsaṁ rocayanti sma sarvabhāṣāvidastathā.
37. tatra āgacchan dvijā rājan sarvaveda-vidām varāḥ
| nivāsam rocayanti sma sarvabhāṣā-vidaḥ tathā
37. O King, excellent brahmins (dvija) who were conversant with all the Vedas, as well as those conversant with all languages, came there and made it their pleasing residence.
वणिजश्चाभ्ययुस्तत्र देशे दिग्भ्यो धनार्थिनः ।
सर्वशिल्पविदश्चैव वासायाभ्यागमंस्तदा ॥३८॥
38. vaṇijaścābhyayustatra deśe digbhyo dhanārthinaḥ ,
sarvaśilpavidaścaiva vāsāyābhyāgamaṁstadā.
38. vaṇijaḥ ca abhyayuḥ tatra deśe digbhyaḥ dhana-arthinaḥ
| sarvaśilpa-vidaḥ ca eva vāsāya abhyāgaman tadā
38. Merchants seeking wealth came there to that region from all directions. Similarly, experts in all crafts also arrived then to reside.
उद्यानानि च रम्याणि नगरस्य समन्ततः ।
आम्रैराम्रातकैर्नीपैरशोकैश्चम्पकैस्तथा ॥३९॥
39. udyānāni ca ramyāṇi nagarasya samantataḥ ,
āmrairāmrātakairnīpairaśokaiścampakaistathā.
39. udyānāni ca ramyāṇi nagarasya samantataḥ | āmraiḥ
āmratakaiḥ nīpaiḥ aśokaiḥ champakaiḥ tathā
39. And there were beautiful gardens all around the city, filled with mango (āmra) trees, hog plum (āmrataka) trees, nīpa trees, aśoka trees, and campaka trees.
पुंनागैर्नागपुष्पैश्च लकुचैः पनसैस्तथा ।
शालतालकदम्बैश्च बकुलैश्च सकेतकैः ॥४०॥
40. puṁnāgairnāgapuṣpaiśca lakucaiḥ panasaistathā ,
śālatālakadambaiśca bakulaiśca saketakaiḥ.
40. punnāgaiḥ nāgapuṣpaiḥ ca lakucaiḥ panasaiḥ tathā
śālatālakadambaiḥ ca bakulaiḥ ca saketakaiḥ
40. Adorned with punnāga (Alexandrian laurel) trees, nāgapuṣpa (ironwood) trees, lakuca (monkey jack) and panasa (jackfruit) trees; as well as śāla, tāla (palmyra palm), kadamba, bakula (Spanish cherry), and ketaka (fragrant screwpine) trees.
मनोहरैः पुष्पितैश्च फलभारावनामितैः ।
प्राचीनामलकैर्लोध्रैरङ्कोलैश्च सुपुष्पितैः ॥४१॥
41. manoharaiḥ puṣpitaiśca phalabhārāvanāmitaiḥ ,
prācīnāmalakairlodhrairaṅkolaiśca supuṣpitaiḥ.
41. manoharaiḥ puṣpitaiḥ ca phalabhārāvanāmitaiḥ
prācīnāmalakaiḥ lodhraiḥ aṅkolaiḥ ca supuṣpitaiḥ
41. Adorned with charming and flowering trees, bent low by the weight of their fruits, and with flourishing prācīnāmalaka (emblic myrobalan), lodhra (symplocos), and aṅkola trees, which are also abundantly in bloom.
जम्बूभिः पाटलाभिश्च कुब्जकैरतिमुक्तकैः ।
करवीरैः पारिजातैरन्यैश्च विविधैर्द्रुमैः ॥४२॥
42. jambūbhiḥ pāṭalābhiśca kubjakairatimuktakaiḥ ,
karavīraiḥ pārijātairanyaiśca vividhairdrumaiḥ.
42. jambūbhiḥ pāṭalābhiḥ ca kubjakaiḥ atimuktakaiḥ
karavīraiḥ pārijātaiḥ anyaiḥ ca vividhaiḥ drumaiḥ
42. With jambū (rose apple) trees, pāṭalā (trumpet flower) trees, kubjaka (jasmine) and atimukta (Malabar creeper) plants, karavīra (oleander) and pārijāta (coral jasmine) trees, and many other diverse trees.
नित्यपुष्पफलोपेतैर्नानाद्विजगणायुतम् ।
मत्तबर्हिणसंघुष्टं कोकिलैश्च सदामदैः ॥४३॥
43. nityapuṣpaphalopetairnānādvijagaṇāyutam ,
mattabarhiṇasaṁghuṣṭaṁ kokilaiśca sadāmadaiḥ.
43. nityapuṣpaphalopetaiḥ nānādvijagaṇāyutam
mattabarhiṇasaṃghuṣṭam kokilaiḥ ca sadāmadaiḥ
43. It was adorned with trees that always bore flowers and fruits, filled with flocks of various birds, and resonant with the calls of intoxicated peacocks and ever-passionate cuckoos.
गृहैरादर्शविमलैर्विविधैश्च लतागृहैः ।
मनोहरैश्चित्रगृहैस्तथा जगतिपर्वतैः ।
वापीभिर्विविधाभिश्च पूर्णाभिः परमाम्भसा ॥४४॥
44. gṛhairādarśavimalairvividhaiśca latāgṛhaiḥ ,
manoharaiścitragṛhaistathā jagatiparvataiḥ ,
vāpībhirvividhābhiśca pūrṇābhiḥ paramāmbhasā.
44. gṛhaiḥ ādarśavimalaiḥ vividhaiḥ ca
latāgṛhaiḥ manoharaiḥ citragṛhaiḥ
tathā jagatiparbataiḥ vāpībhiḥ
vividhābhiḥ ca pūrṇābhiḥ paramāmbhasā
44. And with houses as clear and pure as mirrors, various arbors (latāgṛha), charming painted houses, and artificial hillocks (jagatiparvata); it was also adorned with various ponds filled with the purest water.
सरोभिरतिरम्यैश्च पद्मोत्पलसुगन्धिभिः ।
हंसकारण्डवयुतैश्चक्रवाकोपशोभितैः ॥४५॥
45. sarobhiratiramyaiśca padmotpalasugandhibhiḥ ,
haṁsakāraṇḍavayutaiścakravākopaśobhitaiḥ.
45. sarobhiḥ atiramyaiḥ ca padmotpalasugandhibhiḥ
haṃsakāraṇḍavayutaiḥ cakravākopśobhitaiḥ
45. The region was enhanced by exceedingly beautiful lakes, fragrant with lotuses and water lilies, and adorned with swans, karandava ducks, and chakravaka birds.
रम्याश्च विविधास्तत्र पुष्करिण्यो वनावृताः ।
तडागानि च रम्याणि बृहन्ति च महान्ति च ॥४६॥
46. ramyāśca vividhāstatra puṣkariṇyo vanāvṛtāḥ ,
taḍāgāni ca ramyāṇi bṛhanti ca mahānti ca.
46. ramyāḥ ca vividhāḥ tatra puṣkariṇyaḥ vanāvṛtāḥ
taḍāgāni ca ramyāṇi bṛhanti ca mahānti ca
46. There were various charming lotus ponds surrounded by groves, and also beautiful, large, and magnificent tanks.
तेषां पुण्यजनोपेतं राष्ट्रमावसतां महत् ।
पाण्डवानां महाराज शश्वत्प्रीतिरवर्धत ॥४७॥
47. teṣāṁ puṇyajanopetaṁ rāṣṭramāvasatāṁ mahat ,
pāṇḍavānāṁ mahārāja śaśvatprītiravardhata.
47. teṣām puṇyajanopetam rāṣṭram āvasatām mahat
pāṇḍavānām mahārāja śaśvat prītiḥ avardhata
47. O great king, while the Pāṇḍavas resided in that great kingdom, which was populated by virtuous people, their prosperity continuously increased.
तत्र भीष्मेण राज्ञा च धर्मप्रणयने कृते ।
पाण्डवाः समपद्यन्त खाण्डवप्रस्थवासिनः ॥४८॥
48. tatra bhīṣmeṇa rājñā ca dharmapraṇayane kṛte ,
pāṇḍavāḥ samapadyanta khāṇḍavaprasthavāsinaḥ.
48. tatra bhīṣmeṇa rājñā ca dharmapraṇayane kṛte
pāṇḍavāḥ samapadyanta khāṇḍavaprasthavāsinaḥ
48. After the establishment of natural law (dharma) by Bhīṣma and the king, the Pāṇḍavas became residents of Khāṇḍavaprastha.
पञ्चभिस्तैर्महेष्वासैरिन्द्रकल्पैः समन्वितम् ।
शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा ॥४९॥
49. pañcabhistairmaheṣvāsairindrakalpaiḥ samanvitam ,
śuśubhe tatpuraśreṣṭhaṁ nāgairbhogavatī yathā.
49. pañcabhiḥ taiḥ maheṣvāsaiḥ indrakalpaiḥ samanvitam
śuśubhe tat puraśreṣṭham nāgaiḥ bhogavatī yathā
49. That excellent city, accompanied by those five great archers who were comparable to Indra, shone brilliantly, just as Bhogavatī, the capital of the nāgas, is adorned by the nāgas themselves.
तान्निवेश्य ततो वीरो रामेण सह केशवः ।
ययौ द्वारवतीं राजन्पाण्डवानुमते तदा ॥५०॥
50. tānniveśya tato vīro rāmeṇa saha keśavaḥ ,
yayau dvāravatīṁ rājanpāṇḍavānumate tadā.
50. tān niveśya tataḥ vīraḥ rāmeṇa saha keśavaḥ
yayau dvāravatīm rājan pāṇḍavānumate tadā
50. O King, after settling them, the heroic Keshava (Krishna), accompanied by Rama, then went to Dvaravati at that time, with the consent of the Pandavas.