Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-15, chapter-14

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
शंतनुः पालयामास यथावत्पृथिवीमिमाम् ।
तथा विचित्रवीर्यश्च भीष्मेण परिपालितः ।
पालयामास वस्तातो विदितं वो नसंशयः ॥१॥
1. dhṛtarāṣṭra uvāca ,
śaṁtanuḥ pālayāmāsa yathāvatpṛthivīmimām ,
tathā vicitravīryaśca bhīṣmeṇa paripālitaḥ ,
pālayāmāsa vastāto viditaṁ vo nasaṁśayaḥ.
यथा च पाण्डुर्भ्राता मे दयितो भवतामभूत् ।
स चापि पालयामास यथावत्तच्च वेत्थ ह ॥२॥
2. yathā ca pāṇḍurbhrātā me dayito bhavatāmabhūt ,
sa cāpi pālayāmāsa yathāvattacca vettha ha.
मया च भवतां सम्यक्छुश्रूषा या कृतानघाः ।
असम्यग्वा महाभागास्तत्क्षन्तव्यमतन्द्रितैः ॥३॥
3. mayā ca bhavatāṁ samyakchuśrūṣā yā kṛtānaghāḥ ,
asamyagvā mahābhāgāstatkṣantavyamatandritaiḥ.
यच्च दुर्योधनेनेदं राज्यं भुक्तमकण्टकम् ।
अपि तत्र न वो मन्दो दुर्बुद्धिरपराद्धवान् ॥४॥
4. yacca duryodhanenedaṁ rājyaṁ bhuktamakaṇṭakam ,
api tatra na vo mando durbuddhiraparāddhavān.
तस्यापराधाद्दुर्बुद्धेरभिमानान्महीक्षिताम् ।
विमर्दः सुमहानासीदनयान्मत्कृतादथ ॥५॥
5. tasyāparādhāddurbuddherabhimānānmahīkṣitām ,
vimardaḥ sumahānāsīdanayānmatkṛtādatha.
तन्मया साधु वापीदं यदि वासाधु वै कृतम् ।
तद्वो हृदि न कर्तव्यं मामनुज्ञातुमर्हथ ॥६॥
6. tanmayā sādhu vāpīdaṁ yadi vāsādhu vai kṛtam ,
tadvo hṛdi na kartavyaṁ māmanujñātumarhatha.
वृद्धोऽयं हतपुत्रोऽयं दुःखितोऽयं जनाधिपः ।
पूर्वराज्ञां च पुत्रोऽयमिति कृत्वानुजानत ॥७॥
7. vṛddho'yaṁ hataputro'yaṁ duḥkhito'yaṁ janādhipaḥ ,
pūrvarājñāṁ ca putro'yamiti kṛtvānujānata.
इयं च कृपणा वृद्धा हतपुत्रा तपस्विनी ।
गान्धारी पुत्रशोकार्ता तुल्यं याचति वो मया ॥८॥
8. iyaṁ ca kṛpaṇā vṛddhā hataputrā tapasvinī ,
gāndhārī putraśokārtā tulyaṁ yācati vo mayā.
हतपुत्राविमौ वृद्धौ विदित्वा दुःखितौ तथा ।
अनुजानीत भद्रं वो व्रजावः शरणं च वः ॥९॥
9. hataputrāvimau vṛddhau viditvā duḥkhitau tathā ,
anujānīta bhadraṁ vo vrajāvaḥ śaraṇaṁ ca vaḥ.
अयं च कौरवो राजा कुन्तीपुत्रो युधिष्ठिरः ।
सर्वैर्भवद्भिर्द्रष्टव्यः समेषु विषमेषु च ।
न जातु विषमं चैव गमिष्यति कदाचन ॥१०॥
10. ayaṁ ca kauravo rājā kuntīputro yudhiṣṭhiraḥ ,
sarvairbhavadbhirdraṣṭavyaḥ sameṣu viṣameṣu ca ,
na jātu viṣamaṁ caiva gamiṣyati kadācana.
चत्वारः सचिवा यस्य भ्रातरो विपुलौजसः ।
लोकपालोपमा ह्येते सर्वे धर्मार्थदर्शिनः ॥११॥
11. catvāraḥ sacivā yasya bhrātaro vipulaujasaḥ ,
lokapālopamā hyete sarve dharmārthadarśinaḥ.
ब्रह्मेव भगवानेष सर्वभूतजगत्पतिः ।
युधिष्ठिरो महातेजा भवतः पालयिष्यति ॥१२॥
12. brahmeva bhagavāneṣa sarvabhūtajagatpatiḥ ,
yudhiṣṭhiro mahātejā bhavataḥ pālayiṣyati.
अवश्यमेव वक्तव्यमिति कृत्वा ब्रवीमि वः ।
एष न्यासो मया दत्तः सर्वेषां वो युधिष्ठिरः ।
भवन्तोऽस्य च वीरस्य न्यासभूता मया कृताः ॥१३॥
13. avaśyameva vaktavyamiti kṛtvā bravīmi vaḥ ,
eṣa nyāso mayā dattaḥ sarveṣāṁ vo yudhiṣṭhiraḥ ,
bhavanto'sya ca vīrasya nyāsabhūtā mayā kṛtāḥ.
यद्येव तैः कृतं किंचिद्व्यलीकं वा सुतैर्मम ।
यद्यन्येन मदीयेन तदनुज्ञातुमर्हथ ॥१४॥
14. yadyeva taiḥ kṛtaṁ kiṁcidvyalīkaṁ vā sutairmama ,
yadyanyena madīyena tadanujñātumarhatha.
भवद्भिर्हि न मे मन्युः कृतपूर्वः कथंचन ।
अत्यन्तगुरुभक्तानामेषोऽञ्जलिरिदं नमः ॥१५॥
15. bhavadbhirhi na me manyuḥ kṛtapūrvaḥ kathaṁcana ,
atyantagurubhaktānāmeṣo'ñjaliridaṁ namaḥ.
तेषामस्थिरबुद्धीनां लुब्धानां कामचारिणाम् ।
कृते याचामि वः सर्वान्गान्धारीसहितोऽनघाः ॥१६॥
16. teṣāmasthirabuddhīnāṁ lubdhānāṁ kāmacāriṇām ,
kṛte yācāmi vaḥ sarvāngāndhārīsahito'naghāḥ.
इत्युक्तास्तेन ते राज्ञा पौरजानपदा जनाः ।
नोचुर्बाष्पकलाः किंचिद्वीक्षां चक्रुः परस्परम् ॥१७॥
17. ityuktāstena te rājñā paurajānapadā janāḥ ,
nocurbāṣpakalāḥ kiṁcidvīkṣāṁ cakruḥ parasparam.