महाभारतः
mahābhārataḥ
-
book-9, chapter-9
संजय उवाच ।
तत्प्रभग्नं बलं दृष्ट्वा मद्रराजः प्रतापवान् ।
उवाच सारथिं तूर्णं चोदयाश्वान्महाजवान् ॥१॥
तत्प्रभग्नं बलं दृष्ट्वा मद्रराजः प्रतापवान् ।
उवाच सारथिं तूर्णं चोदयाश्वान्महाजवान् ॥१॥
1. saṁjaya uvāca ,
tatprabhagnaṁ balaṁ dṛṣṭvā madrarājaḥ pratāpavān ,
uvāca sārathiṁ tūrṇaṁ codayāśvānmahājavān.
tatprabhagnaṁ balaṁ dṛṣṭvā madrarājaḥ pratāpavān ,
uvāca sārathiṁ tūrṇaṁ codayāśvānmahājavān.
1.
saṃjayaḥ uvāca tat prabhagnam balam dṛṣṭvā madrarājaḥ
pratāpavān uvāca sārathim tūrṇam codaya aśvān mahājavān
pratāpavān uvāca sārathim tūrṇam codaya aśvān mahājavān
1.
saṃjayaḥ uvāca pratāpavān madrarājaḥ tat prabhagnam
balam dṛṣṭvā sārathim uvāca tūrṇam mahājavān aśvān codaya
balam dṛṣṭvā sārathim uvāca tūrṇam mahājavān aśvān codaya
1.
Saṃjaya said: Seeing that shattered army, the powerful king of Madra (Madrarāja) quickly said to his charioteer, "Drive the swift horses!"
एष तिष्ठति वै राजा पाण्डुपुत्रो युधिष्ठिरः ।
छत्रेण ध्रियमाणेन पाण्डुरेण विराजता ॥२॥
छत्रेण ध्रियमाणेन पाण्डुरेण विराजता ॥२॥
2. eṣa tiṣṭhati vai rājā pāṇḍuputro yudhiṣṭhiraḥ ,
chatreṇa dhriyamāṇena pāṇḍureṇa virājatā.
chatreṇa dhriyamāṇena pāṇḍureṇa virājatā.
2.
eṣaḥ tiṣṭhati vai rājā pāṇḍuputraḥ yudhiṣṭhiraḥ
chatreṇa dhriyamāṇena pāṇḍureṇa virājatā
chatreṇa dhriyamāṇena pāṇḍureṇa virājatā
2.
vai eṣaḥ rājā pāṇḍuputraḥ yudhiṣṭhiraḥ pāṇḍureṇa
dhriyamāṇena chatreṇa virājatā tiṣṭhati
dhriyamāṇena chatreṇa virājatā tiṣṭhati
2.
Indeed, King Yudhiṣṭhira, the son of Pāṇḍu, stands here, resplendent with a white umbrella held over him.
अत्र मां प्रापय क्षिप्रं पश्य मे सारथे बलम् ।
न समर्था हि मे पार्थाः स्थातुमद्य पुरो युधि ॥३॥
न समर्था हि मे पार्थाः स्थातुमद्य पुरो युधि ॥३॥
3. atra māṁ prāpaya kṣipraṁ paśya me sārathe balam ,
na samarthā hi me pārthāḥ sthātumadya puro yudhi.
na samarthā hi me pārthāḥ sthātumadya puro yudhi.
3.
atra mām prāpaya kṣipram paśya me sārathe balam na
samarthāḥ hi me pārthāḥ sthātum adya puraḥ yudhi
samarthāḥ hi me pārthāḥ sthātum adya puraḥ yudhi
3.
sārathe mām atra kṣipram prāpaya me balam paśya hi
me pārthāḥ adya yudhi puraḥ sthātum na samarthāḥ
me pārthāḥ adya yudhi puraḥ sthātum na samarthāḥ
3.
O charioteer, bring me here swiftly! Behold my might. Indeed, my Pārthas (sons of Pṛthā) are not capable of standing steadfast in battle today.
एवमुक्तस्ततः प्रायान्मद्रराजस्य सारथिः ।
यत्र राजा सत्यसंधो धर्मराजो युधिष्ठिरः ॥४॥
यत्र राजा सत्यसंधो धर्मराजो युधिष्ठिरः ॥४॥
4. evamuktastataḥ prāyānmadrarājasya sārathiḥ ,
yatra rājā satyasaṁdho dharmarājo yudhiṣṭhiraḥ.
yatra rājā satyasaṁdho dharmarājo yudhiṣṭhiraḥ.
4.
evam uktaḥ tataḥ prāyāt madrarājasya sārathiḥ
yatra rājā satyasaṃdhaḥ dharmarājaḥ yudhiṣṭhiraḥ
yatra rājā satyasaṃdhaḥ dharmarājaḥ yudhiṣṭhiraḥ
4.
evam uktaḥ tataḥ madrarājasya sārathiḥ yatra rājā
satyasaṃdhaḥ dharmarājaḥ yudhiṣṭhiraḥ prāyāt
satyasaṃdhaḥ dharmarājaḥ yudhiṣṭhiraḥ prāyāt
4.
Thus addressed, the charioteer of the Madra king then proceeded to where King Yudhiṣṭhira, the King of (dharma) who is true to his vow, stood.
आपतन्तं च सहसा पाण्डवानां महद्बलम् ।
दधारैको रणे शल्यो वेलेवोद्धृतमर्णवम् ॥५॥
दधारैको रणे शल्यो वेलेवोद्धृतमर्णवम् ॥५॥
5. āpatantaṁ ca sahasā pāṇḍavānāṁ mahadbalam ,
dadhāraiko raṇe śalyo velevoddhṛtamarṇavam.
dadhāraiko raṇe śalyo velevoddhṛtamarṇavam.
5.
āpatantam ca sahasā pāṇḍavānām mahat balam
dadhāra ekaḥ raṇe śalyaḥ velā iva uddhṛtam arṇavam
dadhāra ekaḥ raṇe śalyaḥ velā iva uddhṛtam arṇavam
5.
ca śalyaḥ ekaḥ raṇe sahasā āpatantam mahat
pāṇḍavānām balam velā iva uddhṛtam arṇavam dadhāra
pāṇḍavānām balam velā iva uddhṛtam arṇavam dadhāra
5.
And suddenly, Śalya alone in battle held back the great, approaching force of the Pāṇḍavas, just as a shore holds back an agitated ocean.
पाण्डवानां बलौघस्तु शल्यमासाद्य मारिष ।
व्यतिष्ठत तदा युद्धे सिन्धोर्वेग इवाचलम् ॥६॥
व्यतिष्ठत तदा युद्धे सिन्धोर्वेग इवाचलम् ॥६॥
6. pāṇḍavānāṁ balaughastu śalyamāsādya māriṣa ,
vyatiṣṭhata tadā yuddhe sindhorvega ivācalam.
vyatiṣṭhata tadā yuddhe sindhorvega ivācalam.
6.
pāṇḍavānām balaughaḥ tu śalyam āsādya māriṣa
vyatiṣṭhata tadā yuddhe sindhoḥ vegaḥ iva acalam
vyatiṣṭhata tadā yuddhe sindhoḥ vegaḥ iva acalam
6.
māriṣa tadā pāṇḍavānām balaughaḥ tu śalyam āsādya
yuddhe vyatiṣṭhata sindhoḥ vegaḥ iva acalam
yuddhe vyatiṣṭhata sindhoḥ vegaḥ iva acalam
6.
O respectable one, the vast army of the Pāṇḍavas, having confronted Śalya, then stood firm in battle, like a river's powerful current meeting an immovable mountain.
मद्रराजं तु समरे दृष्ट्वा युद्धाय विष्ठितम् ।
कुरवः संन्यवर्तन्त मृत्युं कृत्वा निवर्तनम् ॥७॥
कुरवः संन्यवर्तन्त मृत्युं कृत्वा निवर्तनम् ॥७॥
7. madrarājaṁ tu samare dṛṣṭvā yuddhāya viṣṭhitam ,
kuravaḥ saṁnyavartanta mṛtyuṁ kṛtvā nivartanam.
kuravaḥ saṁnyavartanta mṛtyuṁ kṛtvā nivartanam.
7.
madrarājam tu samare dṛṣṭvā yuddhāya viṣṭhitam
kuravaḥ saṃnyavartanta mṛtyum kṛtvā nivartanam
kuravaḥ saṃnyavartanta mṛtyum kṛtvā nivartanam
7.
tu dṛṣṭvā madrarājam yuddhāya viṣṭhitam samare
kuravaḥ saṃnyavartanta mṛtyum nivartanam kṛtvā
kuravaḥ saṃnyavartanta mṛtyum nivartanam kṛtvā
7.
But having seen the King of Madra (madrarāja) arrayed for battle, the Kurus retreated from the fight, considering their retreat itself to be akin to death.
तेषु राजन्निवृत्तेषु व्यूढानीकेषु भागशः ।
प्रावर्तत महारौद्रः संग्रामः शोणितोदकः ।
समार्छच्चित्रसेनेन नकुलो युद्धदुर्मदः ॥८॥
प्रावर्तत महारौद्रः संग्रामः शोणितोदकः ।
समार्छच्चित्रसेनेन नकुलो युद्धदुर्मदः ॥८॥
8. teṣu rājannivṛtteṣu vyūḍhānīkeṣu bhāgaśaḥ ,
prāvartata mahāraudraḥ saṁgrāmaḥ śoṇitodakaḥ ,
samārchaccitrasenena nakulo yuddhadurmadaḥ.
prāvartata mahāraudraḥ saṁgrāmaḥ śoṇitodakaḥ ,
samārchaccitrasenena nakulo yuddhadurmadaḥ.
8.
teṣu rājan nivṛtteṣu vyūḍhānīkeṣu
bhāgaśaḥ prāvartata mahāraudraḥ
saṃgrāmaḥ śoṇitodakaḥ samārchat
citrasenena nakulaḥ yuddhadurmadaḥ
bhāgaśaḥ prāvartata mahāraudraḥ
saṃgrāmaḥ śoṇitodakaḥ samārchat
citrasenena nakulaḥ yuddhadurmadaḥ
8.
rājan teṣu nivṛtteṣu vyūḍhānīkeṣu
bhāgaśaḥ mahāraudraḥ śoṇitodakaḥ
saṃgrāmaḥ prāvartata nakulaḥ
yuddhadurmadaḥ citrasenena samārchat
bhāgaśaḥ mahāraudraḥ śoṇitodakaḥ
saṃgrāmaḥ prāvartata nakulaḥ
yuddhadurmadaḥ citrasenena samārchat
8.
O King, as those (Kurus) retreated, with their armies arrayed in divisions, a greatly terrifying battle commenced, its waters flowing with blood. Nakula, fiercely proud in combat, then encountered Citrasena.
तौ परस्परमासाद्य चित्रकार्मुकधारिणौ ।
मेघाविव यथोद्वृत्तौ दक्षिणोत्तरवर्षिणौ ॥९॥
मेघाविव यथोद्वृत्तौ दक्षिणोत्तरवर्षिणौ ॥९॥
9. tau parasparamāsādya citrakārmukadhāriṇau ,
meghāviva yathodvṛttau dakṣiṇottaravarṣiṇau.
meghāviva yathodvṛttau dakṣiṇottaravarṣiṇau.
9.
tau parasparam āsādya citrakārmukadhāriṇau
meghau iva yathā udvṛttau dakṣiṇottaravarṣiṇau
meghau iva yathā udvṛttau dakṣiṇottaravarṣiṇau
9.
parasparam āsādya tau citrakārmukadhāriṇau
yathā udvṛttau meghau iva dakṣiṇottaravarṣiṇau
yathā udvṛttau meghau iva dakṣiṇottaravarṣiṇau
9.
Having engaged each other, those two, wielders of splendid bows, were like two fiercely risen clouds raining down from the south and the north.
शरतोयैः सिषिचतुस्तौ परस्परमाहवे ।
नान्तरं तत्र पश्यामि पाण्डवस्येतरस्य वा ॥१०॥
नान्तरं तत्र पश्यामि पाण्डवस्येतरस्य वा ॥१०॥
10. śaratoyaiḥ siṣicatustau parasparamāhave ,
nāntaraṁ tatra paśyāmi pāṇḍavasyetarasya vā.
nāntaraṁ tatra paśyāmi pāṇḍavasyetarasya vā.
10.
śaratoyaiḥ siṣicatuḥ tau parasparam āhave na
antaram tatra paśyāmi pāṇḍavasya itarasya vā
antaram tatra paśyāmi pāṇḍavasya itarasya vā
10.
tau āhave parasparam śaratoyaiḥ siṣicatuḥ
tatra pāṇḍavasya itarasya vā antaram na paśyāmi
tatra pāṇḍavasya itarasya vā antaram na paśyāmi
10.
In that battle, the two warriors drenched each other with showers of arrows. I see no distinction there between the Pāṇḍava and the other.
उभौ कृतास्त्रौ बलिनौ रथचर्याविशारदौ ।
परस्परवधे यत्तौ छिद्रान्वेषणतत्परौ ॥११॥
परस्परवधे यत्तौ छिद्रान्वेषणतत्परौ ॥११॥
11. ubhau kṛtāstrau balinau rathacaryāviśāradau ,
parasparavadhe yattau chidrānveṣaṇatatparau.
parasparavadhe yattau chidrānveṣaṇatatparau.
11.
ubhau kṛtāstrau balinau rathacaryāviśāradau
parasparavadhe yattau chidrāṇveṣaṇatatparau
parasparavadhe yattau chidrāṇveṣaṇatatparau
11.
ubhau kṛtāstrau balinau rathacaryāviśāradau
parasparavadhe yattau chidrāṇveṣaṇatatparau
parasparavadhe yattau chidrāṇveṣaṇatatparau
11.
Both warriors were expert in the use of weapons, powerful, and highly skilled in maneuvering chariots. They were both intent on slaying each other, constantly eager to discover a weakness.
चित्रसेनस्तु भल्लेन पीतेन निशितेन च ।
नकुलस्य महाराज मुष्टिदेशेऽच्छिनद्धनुः ॥१२॥
नकुलस्य महाराज मुष्टिदेशेऽच्छिनद्धनुः ॥१२॥
12. citrasenastu bhallena pītena niśitena ca ,
nakulasya mahārāja muṣṭideśe'cchinaddhanuḥ.
nakulasya mahārāja muṣṭideśe'cchinaddhanuḥ.
12.
citrasenaḥ tu bhallena pītena niśitena ca
nakulasya mahārāja muṣṭideśe acchinat dhanuḥ
nakulasya mahārāja muṣṭideśe acchinat dhanuḥ
12.
mahārāja,
citrasenaḥ tu pītena niśitena ca bhallena nakulasya muṣṭideśe dhanuḥ acchinat
citrasenaḥ tu pītena niśitena ca bhallena nakulasya muṣṭideśe dhanuḥ acchinat
12.
But Citrasena, O great king, with a sharp, whetted missile (bhallena), cut Nakula's bow at the hand-grip.
अथैनं छिन्नधन्वानं रुक्मपुङ्खैः शिलाशितैः ।
त्रिभिः शरैरसंभ्रान्तो ललाटे वै समर्पयत् ॥१३॥
त्रिभिः शरैरसंभ्रान्तो ललाटे वै समर्पयत् ॥१३॥
13. athainaṁ chinnadhanvānaṁ rukmapuṅkhaiḥ śilāśitaiḥ ,
tribhiḥ śarairasaṁbhrānto lalāṭe vai samarpayat.
tribhiḥ śarairasaṁbhrānto lalāṭe vai samarpayat.
13.
atha enam chinnadhanvānam rukmapuṅkhaiḥ śilāśitaiḥ
tribhiḥ śaraiḥ asaṃbhrāntaḥ lalāṭe vai samarpayat
tribhiḥ śaraiḥ asaṃbhrāntaḥ lalāṭe vai samarpayat
13.
atha asaṃbhrāntaḥ enam chinnadhanvānam rukmapuṅkhaiḥ
śilāśitaiḥ tribhiḥ śaraiḥ vai lalāṭe samarpayat
śilāśitaiḥ tribhiḥ śaraiḥ vai lalāṭe samarpayat
13.
Then, unperturbed, he struck him, whose bow was broken, right in the forehead with three arrows that had golden shafts and were sharpened on stone.
हयांश्चास्य शरैस्तीक्ष्णैः प्रेषयामास मृत्यवे ।
तथा ध्वजं सारथिं च त्रिभिस्त्रिभिरपातयत् ॥१४॥
तथा ध्वजं सारथिं च त्रिभिस्त्रिभिरपातयत् ॥१४॥
14. hayāṁścāsya śaraistīkṣṇaiḥ preṣayāmāsa mṛtyave ,
tathā dhvajaṁ sārathiṁ ca tribhistribhirapātayat.
tathā dhvajaṁ sārathiṁ ca tribhistribhirapātayat.
14.
hayān ca asya śaraiḥ tīkṣṇaiḥ preṣayāmāsa mṛtyave
tathā dhvajam sārathim ca tribhiḥ tribhiḥ apātayat
tathā dhvajam sārathim ca tribhiḥ tribhiḥ apātayat
14.
asya tīkṣṇaiḥ śaraiḥ hayān ca mṛtyave preṣayāmāsa
tathā dhvajam sārathim ca tribhiḥ tribhiḥ apātayat
tathā dhvajam sārathim ca tribhiḥ tribhiḥ apātayat
14.
With his sharp arrows, he sent his horses to their death. Similarly, he also struck down the banner and the charioteer, each with three arrows.
स शत्रुभुजनिर्मुक्तैर्ललाटस्थैस्त्रिभिः शरैः ।
नकुलः शुशुभे राजंस्त्रिशृङ्ग इव पर्वतः ॥१५॥
नकुलः शुशुभे राजंस्त्रिशृङ्ग इव पर्वतः ॥१५॥
15. sa śatrubhujanirmuktairlalāṭasthaistribhiḥ śaraiḥ ,
nakulaḥ śuśubhe rājaṁstriśṛṅga iva parvataḥ.
nakulaḥ śuśubhe rājaṁstriśṛṅga iva parvataḥ.
15.
sa śatrubhujanirmuktaiḥ lalāṭasthaiḥ tribhiḥ śaraiḥ
nakulaḥ śuśubhe rājan triśṛṅgaḥ iva parvataḥ
nakulaḥ śuśubhe rājan triśṛṅgaḥ iva parvataḥ
15.
rājan sa nakulaḥ śatrubhujanirmuktaiḥ lalāṭasthaiḥ
tribhiḥ śaraiḥ triśṛṅgaḥ parvataḥ iva śuśubhe
tribhiḥ śaraiḥ triśṛṅgaḥ parvataḥ iva śuśubhe
15.
O King, Nakula, with three arrows from the enemy's arm fixed on his forehead, shone like a three-peaked mountain.
स छिन्नधन्वा विरथः खड्गमादाय चर्म च ।
रथादवातरद्वीरः शैलाग्रादिव केसरी ॥१६॥
रथादवातरद्वीरः शैलाग्रादिव केसरी ॥१६॥
16. sa chinnadhanvā virathaḥ khaḍgamādāya carma ca ,
rathādavātaradvīraḥ śailāgrādiva kesarī.
rathādavātaradvīraḥ śailāgrādiva kesarī.
16.
sa chinna-dhanvā virathaḥ khaḍgam ādāya carma
ca rathāt avātarat vīraḥ śailāgrāt iva kesarī
ca rathāt avātarat vīraḥ śailāgrāt iva kesarī
16.
sa vīraḥ chinna-dhanvā virathaḥ khaḍgam ca
carma ādāya rathāt śailāgrāt kesarī iva avātarat
carma ādāya rathāt śailāgrāt kesarī iva avātarat
16.
With his bow cut and deprived of his chariot, the hero, taking his sword and shield, descended from the chariot like a lion from a mountain peak.
पद्भ्यामापततस्तस्य शरवृष्टिमवासृजत् ।
नकुलोऽप्यग्रसत्तां वै चर्मणा लघुविक्रमः ॥१७॥
नकुलोऽप्यग्रसत्तां वै चर्मणा लघुविक्रमः ॥१७॥
17. padbhyāmāpatatastasya śaravṛṣṭimavāsṛjat ,
nakulo'pyagrasattāṁ vai carmaṇā laghuvikramaḥ.
nakulo'pyagrasattāṁ vai carmaṇā laghuvikramaḥ.
17.
padbhyām āpatataḥ tasya śaravṛṣṭim avāsṛjat
nakulaḥ api agrasattām vai carmaṇā laghuvikramaḥ
nakulaḥ api agrasattām vai carmaṇā laghuvikramaḥ
17.
(śatruḥ) पद्भ्याम् āpatataḥ tasya śaravṛṣṭim avāsṛjat api
laghuvikramaḥ nakulaḥ vai carmaṇā agrasattām (arākṣat)
laghuvikramaḥ nakulaḥ vai carmaṇā agrasattām (arākṣat)
17.
The opponent released a shower of arrows at Nakula, who was advancing on foot. But Nakula, swift in action, indeed maintained his pre-eminence even with his shield.
चित्रसेनरथं प्राप्य चित्रयोधी जितश्रमः ।
आरुरोह महाबाहुः सर्वसैन्यस्य पश्यतः ॥१८॥
आरुरोह महाबाहुः सर्वसैन्यस्य पश्यतः ॥१८॥
18. citrasenarathaṁ prāpya citrayodhī jitaśramaḥ ,
āruroha mahābāhuḥ sarvasainyasya paśyataḥ.
āruroha mahābāhuḥ sarvasainyasya paśyataḥ.
18.
citrasenaratham prāpya citrayodhī jitaśramaḥ
āruroha mahābāhuḥ sarvasainyasya paśyataḥ
āruroha mahābāhuḥ sarvasainyasya paśyataḥ
18.
citrayodhī jitaśramaḥ mahābāhuḥ citrasenaratham
prāpya sarvasainyasya paśyataḥ āruroha
prāpya sarvasainyasya paśyataḥ āruroha
18.
Having reached Citrasena's chariot, the skillful warrior, the mighty-armed one, free from weariness, mounted it while the entire army watched.
सकुण्डलं समुकुटं सुनसं स्वायतेक्षणम् ।
चित्रसेनशिरः कायादपाहरत पाण्डवः ।
स पपात रथोपस्थाद्दिवाकरसमप्रभः ॥१९॥
चित्रसेनशिरः कायादपाहरत पाण्डवः ।
स पपात रथोपस्थाद्दिवाकरसमप्रभः ॥१९॥
19. sakuṇḍalaṁ samukuṭaṁ sunasaṁ svāyatekṣaṇam ,
citrasenaśiraḥ kāyādapāharata pāṇḍavaḥ ,
sa papāta rathopasthāddivākarasamaprabhaḥ.
citrasenaśiraḥ kāyādapāharata pāṇḍavaḥ ,
sa papāta rathopasthāddivākarasamaprabhaḥ.
19.
sakuṇḍalam samukuṭam sunasam
svāyatekṣaṇam citrasenaśiraḥ kāyāt
apāharata pāṇḍavaḥ saḥ papāta
rathopasthāt divākarasamaprabhaḥ
svāyatekṣaṇam citrasenaśiraḥ kāyāt
apāharata pāṇḍavaḥ saḥ papāta
rathopasthāt divākarasamaprabhaḥ
19.
pāṇḍavaḥ sakuṇḍalam samukuṭam
sunasam svāyatekṣaṇam citrasenaśiraḥ
kāyāt apāharata saḥ
divākarasamaprabhaḥ rathopasthāt papāta
sunasam svāyatekṣaṇam citrasenaśiraḥ
kāyāt apāharata saḥ
divākarasamaprabhaḥ rathopasthāt papāta
19.
The son of Pāṇḍu (Arjuna) severed Citrasena's head from his body; it was adorned with earrings, a crown, a beautiful nose, and wide, beautiful eyes. That head, shining like the sun, fell from the chariot platform.
चित्रसेनं विशस्तं तु दृष्ट्वा तत्र महारथाः ।
साधुवादस्वनांश्चक्रुः सिंहनादांश्च पुष्कलान् ॥२०॥
साधुवादस्वनांश्चक्रुः सिंहनादांश्च पुष्कलान् ॥२०॥
20. citrasenaṁ viśastaṁ tu dṛṣṭvā tatra mahārathāḥ ,
sādhuvādasvanāṁścakruḥ siṁhanādāṁśca puṣkalān.
sādhuvādasvanāṁścakruḥ siṁhanādāṁśca puṣkalān.
20.
citrasenam viśastam tu dṛṣṭvā tatra mahārathāḥ
sādhuvādasvanān cakruḥ siṃhanādān ca puṣkalān
sādhuvādasvanān cakruḥ siṃhanādān ca puṣkalān
20.
tu tatra mahārathāḥ citrasenam viśastam dṛṣṭvā
sādhuvādasvanān ca puṣkalān siṃhanādān cakruḥ
sādhuvādasvanān ca puṣkalān siṃhanādān cakruḥ
20.
But then, having seen Citrasena slain there, the great warriors uttered shouts of approval and mighty lion-roars.
विशस्तं भ्रातरं दृष्ट्वा कर्णपुत्रौ महारथौ ।
सुषेणः सत्यसेनश्च मुञ्चन्तौ निशिताञ्शरान् ॥२१॥
सुषेणः सत्यसेनश्च मुञ्चन्तौ निशिताञ्शरान् ॥२१॥
21. viśastaṁ bhrātaraṁ dṛṣṭvā karṇaputrau mahārathau ,
suṣeṇaḥ satyasenaśca muñcantau niśitāñśarān.
suṣeṇaḥ satyasenaśca muñcantau niśitāñśarān.
21.
viśastam bhrātaram dṛṣṭvā karṇaputrau mahārathau
suṣeṇaḥ satyasenaḥ ca muñcantau niśitān śarān
suṣeṇaḥ satyasenaḥ ca muñcantau niśitān śarān
21.
viśastam bhrātaram dṛṣṭvā karṇaputrau mahārathau
suṣeṇaḥ ca satyasenaḥ niśitān śarān muñcantau
suṣeṇaḥ ca satyasenaḥ niśitān śarān muñcantau
21.
Having seen their slain brother, the two great charioteers, Suṣeṇa and Satyasena, sons of Karṇa, began releasing sharp arrows.
ततोऽभ्यधावतां तूर्णं पाण्डवं रथिनां वरम् ।
जिघांसन्तौ यथा नागं व्याघ्रौ राजन्महावने ॥२२॥
जिघांसन्तौ यथा नागं व्याघ्रौ राजन्महावने ॥२२॥
22. tato'bhyadhāvatāṁ tūrṇaṁ pāṇḍavaṁ rathināṁ varam ,
jighāṁsantau yathā nāgaṁ vyāghrau rājanmahāvane.
jighāṁsantau yathā nāgaṁ vyāghrau rājanmahāvane.
22.
tataḥ abhyadhāvatām tūrṇam pāṇḍavam rathinām varam
jighāṃsantau yathā nāgam vyāghrau rājan mahāvane
jighāṃsantau yathā nāgam vyāghrau rājan mahāvane
22.
rājan tataḥ rathinām varam pāṇḍavam jighāṃsantau
tūrṇam abhyadhāvatām yathā mahāvane nāgam vyāghrau
tūrṇam abhyadhāvatām yathā mahāvane nāgam vyāghrau
22.
O King, then those two, desiring to kill the Pandava, the best among charioteers, swiftly rushed towards him, just as two tigers would rush towards an elephant in a great forest.
तावभ्यधावतां तीक्ष्णौ द्वावप्येनं महारथम् ।
शरौघान्सम्यगस्यन्तौ जीमूतौ सलिलं यथा ॥२३॥
शरौघान्सम्यगस्यन्तौ जीमूतौ सलिलं यथा ॥२३॥
23. tāvabhyadhāvatāṁ tīkṣṇau dvāvapyenaṁ mahāratham ,
śaraughānsamyagasyantau jīmūtau salilaṁ yathā.
śaraughānsamyagasyantau jīmūtau salilaṁ yathā.
23.
tau abhyadhāvatām tīkṣṇau dvau api enam mahāratham
śaraughān samyagasyantau jīmūtau salilam yathā
śaraughān samyagasyantau jīmūtau salilam yathā
23.
tau api tīkṣṇau enam mahāratham śaraughān
samyagasyantau abhyadhāvatām yathā jīmūtau salilam
samyagasyantau abhyadhāvatām yathā jīmūtau salilam
23.
Both of those two fierce warriors rushed towards him, the great charioteer, accurately unleashing showers of arrows, just as two clouds pour down rain.
स शरैः सर्वतो विद्धः प्रहृष्ट इव पाण्डवः ।
अन्यत्कार्मुकमादाय रथमारुह्य वीर्यवान् ।
अतिष्ठत रणे वीरः क्रुद्धरूप इवान्तकः ॥२४॥
अन्यत्कार्मुकमादाय रथमारुह्य वीर्यवान् ।
अतिष्ठत रणे वीरः क्रुद्धरूप इवान्तकः ॥२४॥
24. sa śaraiḥ sarvato viddhaḥ prahṛṣṭa iva pāṇḍavaḥ ,
anyatkārmukamādāya rathamāruhya vīryavān ,
atiṣṭhata raṇe vīraḥ kruddharūpa ivāntakaḥ.
anyatkārmukamādāya rathamāruhya vīryavān ,
atiṣṭhata raṇe vīraḥ kruddharūpa ivāntakaḥ.
24.
saḥ śaraiḥ sarvataḥ viddhaḥ prahṛṣṭaḥ
iva pāṇḍavaḥ anyat kārmukam ādāya
ratham āruhya vīryavān atiṣṭhata
raṇe vīraḥ kruddharūpaḥ iva antakaḥ
iva pāṇḍavaḥ anyat kārmukam ādāya
ratham āruhya vīryavān atiṣṭhata
raṇe vīraḥ kruddharūpaḥ iva antakaḥ
24.
saḥ pāṇḍavaḥ śaraiḥ sarvataḥ viddhaḥ iva prahṛṣṭaḥ.
vīryavān vīraḥ anyat kārmukam ādāya ratham āruhya raṇe atiṣṭhata kruddharūpaḥ iva antakaḥ.
vīryavān vīraḥ anyat kārmukam ādāya ratham āruhya raṇe atiṣṭhata kruddharūpaḥ iva antakaḥ.
24.
Though pierced by arrows from all sides, the Pandava was as if delighted. That mighty hero, taking another bow and ascending his chariot, stood in battle like Yama (antaka), the enraged embodiment of death.
तस्य तौ भ्रातरौ राजञ्शरैः संनतपर्वभिः ।
रथं विशकलीकर्तुं समारब्धौ विशां पते ॥२५॥
रथं विशकलीकर्तुं समारब्धौ विशां पते ॥२५॥
25. tasya tau bhrātarau rājañśaraiḥ saṁnataparvabhiḥ ,
rathaṁ viśakalīkartuṁ samārabdhau viśāṁ pate.
rathaṁ viśakalīkartuṁ samārabdhau viśāṁ pate.
25.
tasya tau bhrātarau rājan śaraiḥ sannataparvabhiḥ
ratham viśakalīkartum samārabdhau viśām pate
ratham viśakalīkartum samārabdhau viśām pate
25.
rājan viśām pate tasya tau bhrātarau sannataparvabhiḥ
śaraiḥ ratham viśakalīkartum samārabdhau
śaraiḥ ratham viśakalīkartum samārabdhau
25.
O King, O lord of men, those two brothers of his began to shatter his chariot into pieces with their well-formed arrows.
ततः प्रहस्य नकुलश्चतुर्भिश्चतुरो रणे ।
जघान निशितैस्तीक्ष्णैः सत्यसेनस्य वाजिनः ॥२६॥
जघान निशितैस्तीक्ष्णैः सत्यसेनस्य वाजिनः ॥२६॥
26. tataḥ prahasya nakulaścaturbhiścaturo raṇe ,
jaghāna niśitaistīkṣṇaiḥ satyasenasya vājinaḥ.
jaghāna niśitaistīkṣṇaiḥ satyasenasya vājinaḥ.
26.
tataḥ prahasya nakulaḥ caturbhiḥ caturaḥ raṇe
jaghāna niśitaiḥ tīkṣṇaiḥ satyasenasya vājinaḥ
jaghāna niśitaiḥ tīkṣṇaiḥ satyasenasya vājinaḥ
26.
nakulaḥ tataḥ prahasya raṇe caturbhiḥ niśitaiḥ
tīkṣṇaiḥ satyasenasya caturaḥ vājinaḥ jaghāna
tīkṣṇaiḥ satyasenasya caturaḥ vājinaḥ jaghāna
26.
Then, smiling, Nakula struck down four of Satyaseṇa's horses in battle with four sharp, piercing [arrows].
ततः संधाय नाराचं रुक्मपुङ्खं शिलाशितम् ।
धनुश्चिच्छेद राजेन्द्र सत्यसेनस्य पाण्डवः ॥२७॥
धनुश्चिच्छेद राजेन्द्र सत्यसेनस्य पाण्डवः ॥२७॥
27. tataḥ saṁdhāya nārācaṁ rukmapuṅkhaṁ śilāśitam ,
dhanuściccheda rājendra satyasenasya pāṇḍavaḥ.
dhanuściccheda rājendra satyasenasya pāṇḍavaḥ.
27.
tataḥ saṃdhāya nārācam rukmapuṅkham śilāśitam
dhanuḥ ciccheda rājendra satyasenasya pāṇḍavaḥ
dhanuḥ ciccheda rājendra satyasenasya pāṇḍavaḥ
27.
rājendra tataḥ pāṇḍavaḥ saṃdhāya rukmapuṅkham
śilāśitam nārācam satyasenasya dhanuḥ ciccheda
śilāśitam nārācam satyasenasya dhanuḥ ciccheda
27.
Then, O king, the Pāṇḍava (Nakula), having aimed a metal arrow with golden fletching, sharpened on a stone, cut off Satyaseṇa's bow.
अथान्यं रथमास्थाय धनुरादाय चापरम् ।
सत्यसेनः सुषेणश्च पाण्डवं पर्यधावताम् ॥२८॥
सत्यसेनः सुषेणश्च पाण्डवं पर्यधावताम् ॥२८॥
28. athānyaṁ rathamāsthāya dhanurādāya cāparam ,
satyasenaḥ suṣeṇaśca pāṇḍavaṁ paryadhāvatām.
satyasenaḥ suṣeṇaśca pāṇḍavaṁ paryadhāvatām.
28.
atha anyam ratham āsthāya dhanuḥ ādāya ca aparam
satyasenaḥ suṣeṇaḥ ca pāṇḍavam paryadhāvatām
satyasenaḥ suṣeṇaḥ ca pāṇḍavam paryadhāvatām
28.
atha satyasenaḥ ca suṣeṇaḥ anyam ratham āsthāya
ca aparam dhanuḥ ādāya pāṇḍavam paryadhāvatām
ca aparam dhanuḥ ādāya pāṇḍavam paryadhāvatām
28.
Then, having mounted another chariot and taken another bow, Satyaseṇa and Suṣeṇa rushed towards the Pāṇḍava (Nakula).
अविध्यत्तावसंभ्रान्तौ माद्रीपुत्रः प्रतापवान् ।
द्वाभ्यां द्वाभ्यां महाराज शराभ्यां रणमूर्धनि ॥२९॥
द्वाभ्यां द्वाभ्यां महाराज शराभ्यां रणमूर्धनि ॥२९॥
29. avidhyattāvasaṁbhrāntau mādrīputraḥ pratāpavān ,
dvābhyāṁ dvābhyāṁ mahārāja śarābhyāṁ raṇamūrdhani.
dvābhyāṁ dvābhyāṁ mahārāja śarābhyāṁ raṇamūrdhani.
29.
avidhyat tau asaṃbhrāntau mādrīputraḥ pratāpavān
dvābhyām dvābhyām mahārāja śarābhyām raṇamūrdhani
dvābhyām dvābhyām mahārāja śarābhyām raṇamūrdhani
29.
mahārāja pratāpavān mādrīputraḥ raṇamūrdhani tau
asaṃbhrāntau dvābhyām dvābhyām śarābhyām avidhyat
asaṃbhrāntau dvābhyām dvābhyām śarābhyām avidhyat
29.
O great king, the glorious son of Mādrī (Nakula) struck those two (Satyaseṇa and Suṣeṇa), who were still undismayed, with two arrows each in the forefront of battle.
सुषेणस्तु ततः क्रुद्धः पाण्डवस्य महद्धनुः ।
चिच्छेद प्रहसन्युद्धे क्षुरप्रेण महारथः ॥३०॥
चिच्छेद प्रहसन्युद्धे क्षुरप्रेण महारथः ॥३०॥
30. suṣeṇastu tataḥ kruddhaḥ pāṇḍavasya mahaddhanuḥ ,
ciccheda prahasanyuddhe kṣurapreṇa mahārathaḥ.
ciccheda prahasanyuddhe kṣurapreṇa mahārathaḥ.
30.
suṣeṇaḥ tu tataḥ kruddhaḥ pāṇḍavasya mahat dhanuḥ
ciccheda prahasan yuddhe kṣurapreṇa mahārathaḥ
ciccheda prahasan yuddhe kṣurapreṇa mahārathaḥ
30.
tataḥ kruddhaḥ yuddhe prahasan mahārathaḥ suṣeṇaḥ
tu kṣurapreṇa pāṇḍavasya mahat dhanuḥ ciccheda
tu kṣurapreṇa pāṇḍavasya mahat dhanuḥ ciccheda
30.
Then, the great warrior Suṣeṇa, enraged and laughing in battle, cut off the large bow of the son of Pāṇḍu with a razor-sharp arrow.
अथान्यद्धनुरादाय नकुलः क्रोधमूर्छितः ।
सुषेणं पञ्चभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे ॥३१॥
सुषेणं पञ्चभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे ॥३१॥
31. athānyaddhanurādāya nakulaḥ krodhamūrchitaḥ ,
suṣeṇaṁ pañcabhirviddhvā dhvajamekena cicchide.
suṣeṇaṁ pañcabhirviddhvā dhvajamekena cicchide.
31.
atha anyat dhanuḥ ādāya nakulaḥ krodhamūrcchitaḥ
suṣeṇam pañcabhiḥ viddhvā dhvajam ekena cicchide
suṣeṇam pañcabhiḥ viddhvā dhvajam ekena cicchide
31.
atha krodhamūrcchitaḥ nakulaḥ anyat dhanuḥ ādāya
pañcabhiḥ suṣeṇam viddhvā ekena dhvajam cicchide
pañcabhiḥ suṣeṇam viddhvā ekena dhvajam cicchide
31.
Then, Nakula, overcome with anger (krodhamūrcchita), took up another bow. Having pierced Suṣeṇa with five arrows, he cut off his banner with one.
सत्यसेनस्य च धनुर्हस्तावापं च मारिष ।
चिच्छेद तरसा युद्धे तत उच्चुक्रुशुर्जनाः ॥३२॥
चिच्छेद तरसा युद्धे तत उच्चुक्रुशुर्जनाः ॥३२॥
32. satyasenasya ca dhanurhastāvāpaṁ ca māriṣa ,
ciccheda tarasā yuddhe tata uccukruśurjanāḥ.
ciccheda tarasā yuddhe tata uccukruśurjanāḥ.
32.
satyasenasya ca dhanuḥ hastāvāpam ca māriṣa
ciccheda tarasā yuddhe tataḥ uccukruśuḥ janāḥ
ciccheda tarasā yuddhe tataḥ uccukruśuḥ janāḥ
32.
māriṣa ca yuddhe tarasā satyasenasya dhanuḥ ca hastāvāpam (nakulaḥ) ciccheda.
tataḥ janāḥ uccukruśuḥ
tataḥ janāḥ uccukruśuḥ
32.
And, O respected one (māriṣa), in battle, he swiftly (tarasā) cut off Satyaseṇa's bow and arm-guard. Then, the people (janāḥ) cried out.
अथान्यद्धनुरादाय वेगघ्नं भारसाधनम् ।
शरैः संछादयामास समन्तात्पाण्डुनन्दनम् ॥३३॥
शरैः संछादयामास समन्तात्पाण्डुनन्दनम् ॥३३॥
33. athānyaddhanurādāya vegaghnaṁ bhārasādhanam ,
śaraiḥ saṁchādayāmāsa samantātpāṇḍunandanam.
śaraiḥ saṁchādayāmāsa samantātpāṇḍunandanam.
33.
atha anyat dhanuḥ ādāya vegaghnam bhārasādhanam
śaraiḥ saṃchādayāmāsa samantāt pāṇḍunandanam
śaraiḥ saṃchādayāmāsa samantāt pāṇḍunandanam
33.
atha (सत्यसेनः) anyat vegaghnam bhārasādhanam dhanuḥ
ādāya samantāt śaraiḥ pāṇḍunandanam saṃchādayāmāsa
ādāya samantāt śaraiḥ pāṇḍunandanam saṃchādayāmāsa
33.
Then, taking up another bow—one that was potent for great tasks (bhārasādhanam) and destructive of speed (vegaghnam)—he completely covered the son of Pāṇḍu (Pāṇḍunandana) with arrows.
संनिवार्य तु तान्बाणान्नकुलः परवीरहा ।
सत्यसेनं सुषेणं च द्वाभ्यां द्वाभ्यामविध्यत ॥३४॥
सत्यसेनं सुषेणं च द्वाभ्यां द्वाभ्यामविध्यत ॥३४॥
34. saṁnivārya tu tānbāṇānnakulaḥ paravīrahā ,
satyasenaṁ suṣeṇaṁ ca dvābhyāṁ dvābhyāmavidhyata.
satyasenaṁ suṣeṇaṁ ca dvābhyāṁ dvābhyāmavidhyata.
34.
saṃnivārya tu tān bāṇān nakulaḥ paravīrahā
satyasenaṃ suṣeṇaṃ ca dvābhyām dvābhyām avidhyata
satyasenaṃ suṣeṇaṃ ca dvābhyām dvābhyām avidhyata
34.
tu paravīrahā nakulaḥ tān bāṇān saṃnivārya
satyasenaṃ ca suṣeṇaṃ dvābhyām dvābhyām avidhyata
satyasenaṃ ca suṣeṇaṃ dvābhyām dvābhyām avidhyata
34.
But Nakula, the slayer of enemy heroes, having completely warded off those arrows, pierced Satyaseṇa and Suṣeṇa with two arrows each.
तावेनं प्रत्यविध्येतां पृथक्पृथगजिह्मगैः ।
सारथिं चास्य राजेन्द्र शरैर्विव्यधतुः शितैः ॥३५॥
सारथिं चास्य राजेन्द्र शरैर्विव्यधतुः शितैः ॥३५॥
35. tāvenaṁ pratyavidhyetāṁ pṛthakpṛthagajihmagaiḥ ,
sārathiṁ cāsya rājendra śarairvivyadhatuḥ śitaiḥ.
sārathiṁ cāsya rājendra śarairvivyadhatuḥ śitaiḥ.
35.
tau enaṃ pratyavidhyetām pṛthak pṛthak ajihmagaiḥ
sārathiṃ ca asya rājendra śaraiḥ vivyadhatuḥ śitaiḥ
sārathiṃ ca asya rājendra śaraiḥ vivyadhatuḥ śitaiḥ
35.
rājendra tau enam pṛthak pṛthak ajihmagaiḥ
pratyavidhyetām ca asya sārathiṃ śitaiḥ śaraiḥ vivyadhatuḥ
pratyavidhyetām ca asya sārathiṃ śitaiḥ śaraiḥ vivyadhatuḥ
35.
O best of kings, those two (Satyaseṇa and Suṣeṇa) in turn pierced him (Nakula) separately with straight-flying arrows, and they also pierced his charioteer with sharp arrows.
सत्यसेनो रथेषां तु नकुलस्य धनुस्तथा ।
पृथक्शराभ्यां चिच्छेद कृतहस्तः प्रतापवान् ॥३६॥
पृथक्शराभ्यां चिच्छेद कृतहस्तः प्रतापवान् ॥३६॥
36. satyaseno ratheṣāṁ tu nakulasya dhanustathā ,
pṛthakśarābhyāṁ ciccheda kṛtahastaḥ pratāpavān.
pṛthakśarābhyāṁ ciccheda kṛtahastaḥ pratāpavān.
36.
satyasenaḥ ratheṣāṃ tu nakulasya dhanuḥ tathā
pṛthakśarābhyām ciccheda kṛtahastaḥ pratāpavān
pṛthakśarābhyām ciccheda kṛtahastaḥ pratāpavān
36.
tu pratāpavān kṛtahastaḥ satyasenaḥ pṛthakśarābhyām
nakulasya ratheṣām tathā dhanuḥ ciccheda
nakulasya ratheṣām tathā dhanuḥ ciccheda
36.
But the mighty and skilled Satyaseṇa, with two separate arrows, cut Nakula's chariot-pole and similarly (cut his) bow.
स रथेऽतिरथस्तिष्ठन्रथशक्तिं परामृशत् ।
स्वर्णदण्डामकुण्ठाग्रां तैलधौतां सुनिर्मलाम् ॥३७॥
स्वर्णदण्डामकुण्ठाग्रां तैलधौतां सुनिर्मलाम् ॥३७॥
37. sa rathe'tirathastiṣṭhanrathaśaktiṁ parāmṛśat ,
svarṇadaṇḍāmakuṇṭhāgrāṁ tailadhautāṁ sunirmalām.
svarṇadaṇḍāmakuṇṭhāgrāṁ tailadhautāṁ sunirmalām.
37.
sa rathe atirathaḥ tiṣṭhan rathaśaktiṃ parāmṛśat
svarṇadaṇḍām akuṇṭhāgrām tailadhautām sunirmalām
svarṇadaṇḍām akuṇṭhāgrām tailadhautām sunirmalām
37.
sa atirathaḥ rathe tiṣṭhan svarṇadaṇḍām akuṇṭhāgrām
tailadhautām sunirmalām rathaśaktiṃ parāmṛśat
tailadhautām sunirmalām rathaśaktiṃ parāmṛśat
37.
Standing in his chariot, that great warrior (Nakula) grasped a chariot-spear with a golden shaft, an unblunted tip, cleansed with oil, and very pure.
लेलिहानामिव विभो नागकन्यां महाविषाम् ।
समुद्यम्य च चिक्षेप सत्यसेनस्य संयुगे ॥३८॥
समुद्यम्य च चिक्षेप सत्यसेनस्य संयुगे ॥३८॥
38. lelihānāmiva vibho nāgakanyāṁ mahāviṣām ,
samudyamya ca cikṣepa satyasenasya saṁyuge.
samudyamya ca cikṣepa satyasenasya saṁyuge.
38.
lelihānām iva vibho nāgakanyām mahāviṣām
samudyamya ca cikṣepa satyasenasya saṃyuge
samudyamya ca cikṣepa satyasenasya saṃyuge
38.
vibho,
[saḥ] samudyamya ca,
lelihānām mahāviṣām nāgakanyām iva,
saṃyuge satyasenasya [upari] cikṣepa.
[saḥ] samudyamya ca,
lelihānām mahāviṣām nāgakanyām iva,
saṃyuge satyasenasya [upari] cikṣepa.
38.
O lord, [he] lifted [his weapon] and hurled it at Satyāsena in battle, as if it were a highly venomous serpent maiden, flickering [its tongue] and full of great poison.
सा तस्य हृदयं संख्ये बिभेद शतधा नृप ।
स पपात रथाद्भूमौ गतसत्त्वोऽल्पचेतनः ॥३९॥
स पपात रथाद्भूमौ गतसत्त्वोऽल्पचेतनः ॥३९॥
39. sā tasya hṛdayaṁ saṁkhye bibheda śatadhā nṛpa ,
sa papāta rathādbhūmau gatasattvo'lpacetanaḥ.
sa papāta rathādbhūmau gatasattvo'lpacetanaḥ.
39.
sā tasya hṛdayam saṃkhye bibheda śatadhā nṛpa
sa papāta rathāt bhūmau gatasattvaḥ alpacetanaḥ
sa papāta rathāt bhūmau gatasattvaḥ alpacetanaḥ
39.
nṛpa,
sā saṃkhye tasya hṛdayam śatadhā bibheda.
saḥ rathāt bhūmau papāta,
gatasattvaḥ alpacetanaḥ [san].
sā saṃkhye tasya hṛdayam śatadhā bibheda.
saḥ rathāt bhūmau papāta,
gatasattvaḥ alpacetanaḥ [san].
39.
O king, that [weapon] pierced his heart a hundredfold in battle. He fell from his chariot to the ground, his life (sattva) having departed, and with little consciousness.
भ्रातरं निहतं दृष्ट्वा सुषेणः क्रोधमूर्छितः ।
अभ्यवर्षच्छरैस्तूर्णं पदातिं पाण्डुनन्दनम् ॥४०॥
अभ्यवर्षच्छरैस्तूर्णं पदातिं पाण्डुनन्दनम् ॥४०॥
40. bhrātaraṁ nihataṁ dṛṣṭvā suṣeṇaḥ krodhamūrchitaḥ ,
abhyavarṣaccharaistūrṇaṁ padātiṁ pāṇḍunandanam.
abhyavarṣaccharaistūrṇaṁ padātiṁ pāṇḍunandanam.
40.
bhrātaram nihatam dṛṣṭvā suṣeṇaḥ krodhamūrchitaḥ
abhyavarṣat śaraiḥ tūrṇam padātim pāṇḍunandanam
abhyavarṣat śaraiḥ tūrṇam padātim pāṇḍunandanam
40.
bhrātaram nihatam dṛṣṭvā,
krodhamūrchitaḥ suṣeṇaḥ,
tūrṇam padātim pāṇḍunandanam śaraiḥ abhyavarṣat.
krodhamūrchitaḥ suṣeṇaḥ,
tūrṇam padātim pāṇḍunandanam śaraiḥ abhyavarṣat.
40.
Having seen his brother killed, Suṣeṇa, overcome with anger, quickly showered arrows upon the Pāṇḍava prince who was on foot.
नकुलं विरथं दृष्ट्वा द्रौपदेयो महाबलः ।
सुतसोमोऽभिदुद्राव परीप्सन्पितरं रणे ॥४१॥
सुतसोमोऽभिदुद्राव परीप्सन्पितरं रणे ॥४१॥
41. nakulaṁ virathaṁ dṛṣṭvā draupadeyo mahābalaḥ ,
sutasomo'bhidudrāva parīpsanpitaraṁ raṇe.
sutasomo'bhidudrāva parīpsanpitaraṁ raṇe.
41.
nakulam viratham dṛṣṭvā draupadeyaḥ mahābalaḥ
sutasomaḥ abhidudrāva parīpsan pitaram raṇe
sutasomaḥ abhidudrāva parīpsan pitaram raṇe
41.
nakulam viratham dṛṣṭvā,
mahābalaḥ draupadeyaḥ sutasomaḥ,
raṇe pitaram parīpsan,
abhidudrāva.
mahābalaḥ draupadeyaḥ sutasomaḥ,
raṇe pitaram parīpsan,
abhidudrāva.
41.
Having seen Nakula dismounted from his chariot, Sutasoma, the mighty son of Draupadī, rushed forward, wishing to protect his father in battle.
ततोऽधिरुह्य नकुलः सुतसोमस्य तं रथम् ।
शुशुभे भरतश्रेष्ठो गिरिस्थ इव केसरी ।
सोऽन्यत्कार्मुकमादाय सुषेणं समयोधयत् ॥४२॥
शुशुभे भरतश्रेष्ठो गिरिस्थ इव केसरी ।
सोऽन्यत्कार्मुकमादाय सुषेणं समयोधयत् ॥४२॥
42. tato'dhiruhya nakulaḥ sutasomasya taṁ ratham ,
śuśubhe bharataśreṣṭho giristha iva kesarī ,
so'nyatkārmukamādāya suṣeṇaṁ samayodhayat.
śuśubhe bharataśreṣṭho giristha iva kesarī ,
so'nyatkārmukamādāya suṣeṇaṁ samayodhayat.
42.
tataḥ adhiruhya nakulaḥ sutasomasya
tam ratham śuśubhe bharataśreṣṭhaḥ
giristhaḥ iva kesarī saḥ anyat
kārmukam ādāya suṣeṇam samayodhayat
tam ratham śuśubhe bharataśreṣṭhaḥ
giristhaḥ iva kesarī saḥ anyat
kārmukam ādāya suṣeṇam samayodhayat
42.
tataḥ bharataśreṣṭhaḥ nakulaḥ
sutasomasya tam ratham adhiruhya giristhaḥ
kesarī iva śuśubhe saḥ anyat
kārmukam ādāya suṣeṇam samayodhayat
sutasomasya tam ratham adhiruhya giristhaḥ
kesarī iva śuśubhe saḥ anyat
kārmukam ādāya suṣeṇam samayodhayat
42.
Then Nakula, the best among the Bharatas, having ascended that chariot of Sutasoma, shone like a lion standing on a mountain. He then took another bow and fought Sushena.
तावुभौ शरवर्षाभ्यां समासाद्य परस्परम् ।
परस्परवधे यत्नं चक्रतुः सुमहारथौ ॥४३॥
परस्परवधे यत्नं चक्रतुः सुमहारथौ ॥४३॥
43. tāvubhau śaravarṣābhyāṁ samāsādya parasparam ,
parasparavadhe yatnaṁ cakratuḥ sumahārathau.
parasparavadhe yatnaṁ cakratuḥ sumahārathau.
43.
tau ubhau śaravarṣābhyām samāsādya parasparam
parasparavadhe yatnam cakratuḥ sumahārathau
parasparavadhe yatnam cakratuḥ sumahārathau
43.
tau ubhau sumahārathau śaravarṣābhyām parasparam
samāsādya parasparavadhe yatnam cakratuḥ
samāsādya parasparavadhe yatnam cakratuḥ
43.
Having confronted each other with showers of arrows, those two great charioteers made an effort for each other's destruction.
सुषेणस्तु ततः क्रुद्धः पाण्डवं विशिखैस्त्रिभिः ।
सुतसोमं च विंशत्या बाह्वोरुरसि चार्पयत् ॥४४॥
सुतसोमं च विंशत्या बाह्वोरुरसि चार्पयत् ॥४४॥
44. suṣeṇastu tataḥ kruddhaḥ pāṇḍavaṁ viśikhaistribhiḥ ,
sutasomaṁ ca viṁśatyā bāhvorurasi cārpayat.
sutasomaṁ ca viṁśatyā bāhvorurasi cārpayat.
44.
suṣeṇaḥ tu tataḥ kruddhaḥ pāṇḍavam viśikhaiḥ tribhiḥ
sutasomam ca viṃśatyā bāhvoḥ urasi ca arpayat
sutasomam ca viṃśatyā bāhvoḥ urasi ca arpayat
44.
tataḥ kruddhaḥ suṣeṇaḥ tu tribhiḥ viśikhaiḥ pāṇḍavam
ca viṃśatyā sutasomam bāhvoḥ urasi ca arpayat
ca viṃśatyā sutasomam bāhvoḥ urasi ca arpayat
44.
But Sushena, enraged, then struck the Pandava (Nakula) with three arrows, and pierced Sutasoma with twenty arrows on his two arms and chest.
ततः क्रुद्धो महाराज नकुलः परवीरहा ।
शरैस्तस्य दिशः सर्वाश्छादयामास वीर्यवान् ॥४५॥
शरैस्तस्य दिशः सर्वाश्छादयामास वीर्यवान् ॥४५॥
45. tataḥ kruddho mahārāja nakulaḥ paravīrahā ,
śaraistasya diśaḥ sarvāśchādayāmāsa vīryavān.
śaraistasya diśaḥ sarvāśchādayāmāsa vīryavān.
45.
tataḥ kruddhaḥ mahārāja nakulaḥ paravīrahā
śaraiḥ tasya diśaḥ sarvāḥ chādayāmāsa vīryavān
śaraiḥ tasya diśaḥ sarvāḥ chādayāmāsa vīryavān
45.
tataḥ mahārāja kruddhaḥ vīryavān paravīrahā
nakulaḥ tasya sarvāḥ diśaḥ śaraiḥ chādayāmāsa
nakulaḥ tasya sarvāḥ diśaḥ śaraiḥ chādayāmāsa
45.
Then, O great king, the enraged, valiant Nakula, slayer of enemy heroes, covered all directions with his arrows.
ततो गृहीत्वा तीक्ष्णाग्रमर्धचन्द्रं सुतेजनम् ।
स वेगयुक्तं चिक्षेप कर्णपुत्रस्य संयुगे ॥४६॥
स वेगयुक्तं चिक्षेप कर्णपुत्रस्य संयुगे ॥४६॥
46. tato gṛhītvā tīkṣṇāgramardhacandraṁ sutejanam ,
sa vegayuktaṁ cikṣepa karṇaputrasya saṁyuge.
sa vegayuktaṁ cikṣepa karṇaputrasya saṁyuge.
46.
tataḥ gṛhītvā tīkṣṇāgram ardhacandram sutejanam
saḥ vegayuktam cikṣepa karṇaputrasya saṃyuge
saḥ vegayuktam cikṣepa karṇaputrasya saṃyuge
46.
tataḥ saḥ tīkṣṇāgram sutejanam ardhacandram
gṛhītvā saṃyuge karṇaputrasya vegayuktam cikṣepa
gṛhītvā saṃyuge karṇaputrasya vegayuktam cikṣepa
46.
Then he took the very sharp, sharp-pointed half-moon-shaped weapon and swiftly threw it at Karna's son in battle.
तस्य तेन शिरः कायाज्जहार नृपसत्तम ।
पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत् ॥४७॥
पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत् ॥४७॥
47. tasya tena śiraḥ kāyājjahāra nṛpasattama ,
paśyatāṁ sarvasainyānāṁ tadadbhutamivābhavat.
paśyatāṁ sarvasainyānāṁ tadadbhutamivābhavat.
47.
tasya tena śiraḥ kāyāt jahāra nṛpasattama
paśyatām sarvasainyānām tat adbhutam iva abhavat
paśyatām sarvasainyānām tat adbhutam iva abhavat
47.
nṛpasattama tena tasya śiraḥ kāyāt jahāra
paśyatām sarvasainyānām tat adbhutam iva abhavat
paśyatām sarvasainyānām tat adbhutam iva abhavat
47.
O best of kings, with that weapon he severed his (Karna's son's) head from his body. This event appeared as a marvel to all the armies watching.
स हतः प्रापतद्राजन्नकुलेन महात्मना ।
नदीवेगादिवारुग्णस्तीरजः पादपो महान् ॥४८॥
नदीवेगादिवारुग्णस्तीरजः पादपो महान् ॥४८॥
48. sa hataḥ prāpatadrājannakulena mahātmanā ,
nadīvegādivārugṇastīrajaḥ pādapo mahān.
nadīvegādivārugṇastīrajaḥ pādapo mahān.
48.
saḥ hataḥ prāpatat rājan nakulena mahātmanā
nadīvegāt iva ārugṇaḥ tīrajaḥ pādapaḥ mahān
nadīvegāt iva ārugṇaḥ tīrajaḥ pādapaḥ mahān
48.
rājan saḥ mahātmanā nakulena hataḥ nadīvegāt
ārugṇaḥ tīrajaḥ mahān pādapaḥ iva prāpatat
ārugṇaḥ tīrajaḥ mahān pādapaḥ iva prāpatat
48.
O king, he (Karna's son), having been killed by the noble (mahātman) Nakula, fell down, just as a great tree grown on a riverbank is broken by the force of the river current.
कर्णपुत्रवधं दृष्ट्वा नकुलस्य च विक्रमम् ।
प्रदुद्राव भयात्सेना तावकी भरतर्षभ ॥४९॥
प्रदुद्राव भयात्सेना तावकी भरतर्षभ ॥४९॥
49. karṇaputravadhaṁ dṛṣṭvā nakulasya ca vikramam ,
pradudrāva bhayātsenā tāvakī bharatarṣabha.
pradudrāva bhayātsenā tāvakī bharatarṣabha.
49.
karṇaputravadham dṛṣṭvā nakulasya ca vikramam
pradudrāva bhayāt senā tāvakī bharatarṣabha
pradudrāva bhayāt senā tāvakī bharatarṣabha
49.
bharatarṣabha karṇaputravadham nakulasya
vikramam ca dṛṣṭvā tāvakī senā bhayāt pradudrāva
vikramam ca dṛṣṭvā tāvakī senā bhayāt pradudrāva
49.
O best of Bharatas, upon seeing the slaying of Karna's son and Nakula's valor, your army fled in fear.
तां तु सेनां महाराज मद्रराजः प्रतापवान् ।
अपालयद्रणे शूरः सेनापतिररिंदमः ॥५०॥
अपालयद्रणे शूरः सेनापतिररिंदमः ॥५०॥
50. tāṁ tu senāṁ mahārāja madrarājaḥ pratāpavān ,
apālayadraṇe śūraḥ senāpatirariṁdamaḥ.
apālayadraṇe śūraḥ senāpatirariṁdamaḥ.
50.
tām tu senām mahārāja madrarājaḥ pratāpavān
apālayat raṇe śūraḥ senāpatiḥ arindamaḥ
apālayat raṇe śūraḥ senāpatiḥ arindamaḥ
50.
mahārāja pratāpavān arindamaḥ śūraḥ senāpatiḥ
madrarājaḥ tu tām senām raṇe apālayat
madrarājaḥ tu tām senām raṇe apālayat
50.
O great king, the mighty, brave commander, the subduer of enemies, the king of Madra, indeed protected that army in battle.
विभीस्तस्थौ महाराज व्यवस्थाप्य च वाहिनीम् ।
सिंहनादं भृशं कृत्वा धनुःशब्दं च दारुणम् ॥५१॥
सिंहनादं भृशं कृत्वा धनुःशब्दं च दारुणम् ॥५१॥
51. vibhīstasthau mahārāja vyavasthāpya ca vāhinīm ,
siṁhanādaṁ bhṛśaṁ kṛtvā dhanuḥśabdaṁ ca dāruṇam.
siṁhanādaṁ bhṛśaṁ kṛtvā dhanuḥśabdaṁ ca dāruṇam.
51.
vibhīḥ tasthau mahārāja vyavasthāpya ca vāhinīm
siṃhanādam bhṛśam kṛtvā dhanuḥśabdam ca dāruṇam
siṃhanādam bhṛśam kṛtvā dhanuḥśabdam ca dāruṇam
51.
mahārāja vibhīḥ vāhinīm ca vyavasthāpya bhṛśam
siṃhanādam dāruṇam dhanuḥśabdam ca kṛtvā tasthau
siṃhanādam dāruṇam dhanuḥśabdam ca kṛtvā tasthau
51.
O great king, Bhishma stood, having deployed his army, and having let out a mighty lion's roar and a terrifying sound of bows.
तावकाः समरे राजन्रक्षिता दृढधन्वना ।
प्रत्युद्ययुररातींस्ते समन्ताद्विगतव्यथाः ॥५२॥
प्रत्युद्ययुररातींस्ते समन्ताद्विगतव्यथाः ॥५२॥
52. tāvakāḥ samare rājanrakṣitā dṛḍhadhanvanā ,
pratyudyayurarātīṁste samantādvigatavyathāḥ.
pratyudyayurarātīṁste samantādvigatavyathāḥ.
52.
tāvakāḥ samare rājan rakṣitāḥ dṛḍhadhanvanā
pratyudyayuḥ arātīn te samantāt vigatavyathāḥ
pratyudyayuḥ arātīn te samantāt vigatavyathāḥ
52.
rājan dṛḍhadhanvanā rakṣitāḥ te tāvakāḥ
vigatavyathāḥ samantāt samare arātīn pratyudyayuḥ
vigatavyathāḥ samantāt samare arātīn pratyudyayuḥ
52.
O King, your men, protected by the steadfast archer (Bhishma), were free from distress and advanced against the enemies from all sides in battle.
मद्रराजं महेष्वासं परिवार्य समन्ततः ।
स्थिता राजन्महासेना योद्धुकामाः समन्ततः ॥५३॥
स्थिता राजन्महासेना योद्धुकामाः समन्ततः ॥५३॥
53. madrarājaṁ maheṣvāsaṁ parivārya samantataḥ ,
sthitā rājanmahāsenā yoddhukāmāḥ samantataḥ.
sthitā rājanmahāsenā yoddhukāmāḥ samantataḥ.
53.
madrarājam maheṣvāsām parivārya samantataḥ
sthitāḥ rājan mahāsenāḥ yoddhukāmāḥ samantataḥ
sthitāḥ rājan mahāsenāḥ yoddhukāmāḥ samantataḥ
53.
rājan mahāsenāḥ samantataḥ maheṣvāsām madrarājam
parivārya samantataḥ yoddhukāmāḥ sthitāḥ
parivārya samantataḥ yoddhukāmāḥ sthitāḥ
53.
O King, the great armies, desiring to fight, surrounded the great archer, the king of Madra, from all sides and stood deployed everywhere.
सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ ।
युधिष्ठिरं पुरस्कृत्य ह्रीनिषेधमरिंदमम् ॥५४॥
युधिष्ठिरं पुरस्कृत्य ह्रीनिषेधमरिंदमम् ॥५४॥
54. sātyakirbhīmasenaśca mādrīputrau ca pāṇḍavau ,
yudhiṣṭhiraṁ puraskṛtya hrīniṣedhamariṁdamam.
yudhiṣṭhiraṁ puraskṛtya hrīniṣedhamariṁdamam.
54.
sātyakiḥ bhīmasenaḥ ca mādrīputrau ca pāṇḍavau
yudhiṣṭhiram puraskṛtya hrīniṣedham ariṃdamam
yudhiṣṭhiram puraskṛtya hrīniṣedham ariṃdamam
54.
sātyakiḥ ca bhīmasenaḥ ca mādrīputrau ca pāṇḍavau
ariṃdamam hrīniṣedham yudhiṣṭhiram puraskṛtya
ariṃdamam hrīniṣedham yudhiṣṭhiram puraskṛtya
54.
Sātyaki, Bhīmasena, and the two Pāṇḍava sons of Mādrī, placing Yudhiṣṭhira – the subduer of enemies and one who prevents disgrace – at their forefront,
परिवार्य रणे वीराः सिंहनादं प्रचक्रिरे ।
बाणशब्दरवांश्चोग्रान्क्ष्वेडांश्च विविधान्दधुः ॥५५॥
बाणशब्दरवांश्चोग्रान्क्ष्वेडांश्च विविधान्दधुः ॥५५॥
55. parivārya raṇe vīrāḥ siṁhanādaṁ pracakrire ,
bāṇaśabdaravāṁścogrānkṣveḍāṁśca vividhāndadhuḥ.
bāṇaśabdaravāṁścogrānkṣveḍāṁśca vividhāndadhuḥ.
55.
parivārya raṇe vīrāḥ siṃhanādam pracakrire
bāṇaśabdaravān ca ugrān kṣveḍān ca vividhān dadhuḥ
bāṇaśabdaravān ca ugrān kṣveḍān ca vividhān dadhuḥ
55.
vīrāḥ raṇe parivārya siṃhanādam ca ugrān
bāṇaśabdaravān ca vividhān kṣveḍān pracakrire dadhuḥ
bāṇaśabdaravān ca vividhān kṣveḍān pracakrire dadhuḥ
55.
Surrounding him in battle, the heroes let out lion's roars and produced terrible sounds of arrows and various war-cries.
तथैव तावकाः सर्वे मद्राधिपतिमञ्जसा ।
परिवार्य सुसंरब्धाः पुनर्युद्धमरोचयन् ॥५६॥
परिवार्य सुसंरब्धाः पुनर्युद्धमरोचयन् ॥५६॥
56. tathaiva tāvakāḥ sarve madrādhipatimañjasā ,
parivārya susaṁrabdhāḥ punaryuddhamarocayan.
parivārya susaṁrabdhāḥ punaryuddhamarocayan.
56.
tathā eva tāvakāḥ sarve madrādhipatim mañjasā
parivārya susaṃrabdhāḥ punaḥ yuddham arocayan
parivārya susaṃrabdhāḥ punaḥ yuddham arocayan
56.
tathā eva sarve tāvakāḥ susaṃrabdhāḥ mañjasā
madrādhipatim parivārya punaḥ yuddham arocayan
madrādhipatim parivārya punaḥ yuddham arocayan
56.
Similarly, all your warriors, greatly enraged, swiftly surrounded the lord of Madra (Śalya) and again prepared for battle.
ततः प्रववृते युद्धं भीरूणां भयवर्धनम् ।
तावकानां परेषां च मृत्युं कृत्वा निवर्तनम् ॥५७॥
तावकानां परेषां च मृत्युं कृत्वा निवर्तनम् ॥५७॥
57. tataḥ pravavṛte yuddhaṁ bhīrūṇāṁ bhayavardhanam ,
tāvakānāṁ pareṣāṁ ca mṛtyuṁ kṛtvā nivartanam.
tāvakānāṁ pareṣāṁ ca mṛtyuṁ kṛtvā nivartanam.
57.
tataḥ pravavṛte yuddham bhīrūṇām bhayavardhanam
tāvakānām pareṣām ca mṛtyum kṛtvā nivartanam
tāvakānām pareṣām ca mṛtyum kṛtvā nivartanam
57.
tataḥ yuddham bhīrūṇām tāvakānām ca pareṣām ca
bhayavardhanam mṛtyum nivartanam kṛtvā pravavṛte
bhayavardhanam mṛtyum nivartanam kṛtvā pravavṛte
57.
Then the battle began, which intensified the fear of the timid, for both your warriors and the enemies, as death became the only way to cease engagement (lit. return).
यथा देवासुरं युद्धं पूर्वमासीद्विशां पते ।
अभीतानां तथा राजन्यमराष्ट्रविवर्धनम् ॥५८॥
अभीतानां तथा राजन्यमराष्ट्रविवर्धनम् ॥५८॥
58. yathā devāsuraṁ yuddhaṁ pūrvamāsīdviśāṁ pate ,
abhītānāṁ tathā rājanyamarāṣṭravivardhanam.
abhītānāṁ tathā rājanyamarāṣṭravivardhanam.
58.
yathā devāsuram yuddham pūrvam āsīt viśām pate
abhītānām tathā rājan yamarāṣṭravivardhanam
abhītānām tathā rājan yamarāṣṭravivardhanam
58.
viśām pate rājan yathā pūrvam devāsuram yuddham
āsīt tathā abhītānām yamarāṣṭravivardhanam
āsīt tathā abhītānām yamarāṣṭravivardhanam
58.
Just as there was formerly a great battle between the gods and asuras (devāsuram yuddham), O lord of men (viśām pate), so too, O king (rājan), for those who were fearless, this battle was one that increased the dominion of Yama.
ततः कपिध्वजो राजन्हत्वा संशप्तकान्रणे ।
अभ्यद्रवत तां सेनां कौरवीं पाण्डुनन्दनः ॥५९॥
अभ्यद्रवत तां सेनां कौरवीं पाण्डुनन्दनः ॥५९॥
59. tataḥ kapidhvajo rājanhatvā saṁśaptakānraṇe ,
abhyadravata tāṁ senāṁ kauravīṁ pāṇḍunandanaḥ.
abhyadravata tāṁ senāṁ kauravīṁ pāṇḍunandanaḥ.
59.
tataḥ kapidhvajaḥ rājan hatvā saṃśaptakān raṇe
abhyadravat tām senām kauravīm pāṇḍunandanaḥ
abhyadravat tām senām kauravīm pāṇḍunandanaḥ
59.
rājan tataḥ kapidhvajaḥ pāṇḍunandanaḥ hatvā
saṃśaptakān raṇe abhyadravat tām kauravīm senām
saṃśaptakān raṇe abhyadravat tām kauravīm senām
59.
Then, O king (rājan), Arjuna, he of the monkey banner (kapidhvajaḥ) and son of Pāṇḍu (pāṇḍunandanaḥ), having killed the Saṃśaptakas in battle (raṇe), rushed towards that Kaurava army.
तथैव पाण्डवाः शेषा धृष्टद्युम्नपुरोगमाः ।
अभ्यधावन्त तां सेनां विसृजन्तः शिताञ्शरान् ॥६०॥
अभ्यधावन्त तां सेनां विसृजन्तः शिताञ्शरान् ॥६०॥
60. tathaiva pāṇḍavāḥ śeṣā dhṛṣṭadyumnapurogamāḥ ,
abhyadhāvanta tāṁ senāṁ visṛjantaḥ śitāñśarān.
abhyadhāvanta tāṁ senāṁ visṛjantaḥ śitāñśarān.
60.
tathā eva pāṇḍavāḥ śeṣāḥ dhṛṣṭadyumnapurōgamāḥ
abhyadhāvanta tām senām visṛjantaḥ śitān śarān
abhyadhāvanta tām senām visṛjantaḥ śitān śarān
60.
tathā eva śeṣāḥ pāṇḍavāḥ dhṛṣṭadyumnapurōgamāḥ
abhyadhāvanta tām senām visṛjantaḥ śitān śarān
abhyadhāvanta tām senām visṛjantaḥ śitān śarān
60.
Similarly (tathaiva), the remaining Pāṇḍavas (pāṇḍavāḥ śeṣāḥ), led by Dhṛṣṭadyumna (dhṛṣṭadyumnapurōgamāḥ), rushed towards that army, showering sharp arrows.
पाण्डवैरवकीर्णानां संमोहः समजायत ।
न च जज्ञुरनीकानि दिशो वा प्रदिशस्तथा ॥६१॥
न च जज्ञुरनीकानि दिशो वा प्रदिशस्तथा ॥६१॥
61. pāṇḍavairavakīrṇānāṁ saṁmohaḥ samajāyata ,
na ca jajñuranīkāni diśo vā pradiśastathā.
na ca jajñuranīkāni diśo vā pradiśastathā.
61.
pāṇḍavaiḥ avakīrṇānām saṃmōhaḥ samajāyata na
ca jajñuḥ anīkāni diśaḥ vā pradiśaḥ tathā
ca jajñuḥ anīkāni diśaḥ vā pradiśaḥ tathā
61.
pāṇḍavaiḥ avakīrṇānām saṃmōhaḥ samajāyata ca
na jajñuḥ anīkāni vā diśaḥ tathā pradiśaḥ
na jajñuḥ anīkāni vā diśaḥ tathā pradiśaḥ
61.
Great confusion (saṃmōhaḥ) arose among those who were overwhelmed by the Pāṇḍavas. They could not discern their own battle formations (anīkāni), nor the cardinal directions (diśo), nor even the intermediate directions (pradiśas).
आपूर्यमाणा निशितैः शरैः पाण्डवचोदितैः ।
हतप्रवीरा विध्वस्ता कीर्यमाणा समन्ततः ।
कौरव्यवध्यत चमूः पाण्डुपुत्रैर्महारथैः ॥६२॥
हतप्रवीरा विध्वस्ता कीर्यमाणा समन्ततः ।
कौरव्यवध्यत चमूः पाण्डुपुत्रैर्महारथैः ॥६२॥
62. āpūryamāṇā niśitaiḥ śaraiḥ pāṇḍavacoditaiḥ ,
hatapravīrā vidhvastā kīryamāṇā samantataḥ ,
kauravyavadhyata camūḥ pāṇḍuputrairmahārathaiḥ.
hatapravīrā vidhvastā kīryamāṇā samantataḥ ,
kauravyavadhyata camūḥ pāṇḍuputrairmahārathaiḥ.
62.
āpūryamāṇā niśitaiḥ śaraiḥ
pāṇḍavacoditaiḥ hatapravīrā vidhvastā
kīryamāṇā samantataḥ kauravyā
avadhyata camūḥ pāṇḍuputraiḥ mahārathaiḥ
pāṇḍavacoditaiḥ hatapravīrā vidhvastā
kīryamāṇā samantataḥ kauravyā
avadhyata camūḥ pāṇḍuputraiḥ mahārathaiḥ
62.
kauravyā camūḥ niśitaiḥ pāṇḍavacoditaiḥ
śaraiḥ āpūryamāṇā hatapravīrā
vidhvastā samantataḥ kīryamāṇā
mahārathaiḥ pāṇḍuputraiḥ avadhyata
śaraiḥ āpūryamāṇā hatapravīrā
vidhvastā samantataḥ kīryamāṇā
mahārathaiḥ pāṇḍuputraiḥ avadhyata
62.
The Kaurava army (camūḥ), overwhelmed by sharp arrows impelled by the Pāṇḍavas, with its chief heroes slain, shattered and scattered from all sides, was being destroyed by the great charioteers, the sons of Pāṇḍu.
तथैव पाण्डवी सेना शरै राजन्समन्ततः ।
रणेऽहन्यत पुत्रैस्ते शतशोऽथ सहस्रशः ॥६३॥
रणेऽहन्यत पुत्रैस्ते शतशोऽथ सहस्रशः ॥६३॥
63. tathaiva pāṇḍavī senā śarai rājansamantataḥ ,
raṇe'hanyata putraiste śataśo'tha sahasraśaḥ.
raṇe'hanyata putraiste śataśo'tha sahasraśaḥ.
63.
tathā eva pāṇḍavī senā śaraiḥ rājan samantataḥ
raṇe ahanyata putraiḥ te śataśaḥ atha sahasraśaḥ
raṇe ahanyata putraiḥ te śataśaḥ atha sahasraśaḥ
63.
rājan tathā eva pāṇḍavī senā te putraiḥ śaraiḥ
samantataḥ raṇe śataśaḥ atha sahasraśaḥ ahanyata
samantataḥ raṇe śataśaḥ atha sahasraśaḥ ahanyata
63.
Just so, O King, the Pāṇḍava army (senā) was being killed in battle by your sons, by hundreds and by thousands, by arrows from all sides.
ते सेने भृशसंतप्ते वध्यमाने परस्परम् ।
व्याकुले समपद्येतां वर्षासु सरिताविव ॥६४॥
व्याकुले समपद्येतां वर्षासु सरिताविव ॥६४॥
64. te sene bhṛśasaṁtapte vadhyamāne parasparam ,
vyākule samapadyetāṁ varṣāsu saritāviva.
vyākule samapadyetāṁ varṣāsu saritāviva.
64.
te sene bhṛśasaṃtapte vadhyamāne parasparam
vyākule samapadyetām varṣāsu saritau iva
vyākule samapadyetām varṣāsu saritau iva
64.
te sene bhṛśasaṃtapte parasparam vadhyamāne
varṣāsu saritau iva vyākule samapadyetām
varṣāsu saritau iva vyākule samapadyetām
64.
Those two armies (senā), greatly afflicted and engaged in mutual slaughter, became agitated and bewildered, just like two rivers (saritā) during the rainy season.
आविवेश ततस्तीव्रं तावकानां महद्भयम् ।
पाण्डवानां च राजेन्द्र तथाभूते महाहवे ॥६५॥
पाण्डवानां च राजेन्द्र तथाभूते महाहवे ॥६५॥
65. āviveśa tatastīvraṁ tāvakānāṁ mahadbhayam ,
pāṇḍavānāṁ ca rājendra tathābhūte mahāhave.
pāṇḍavānāṁ ca rājendra tathābhūte mahāhave.
65.
āviveśa tatas tīvram tāvakānām mahat bhayam
pāṇḍavānām ca rājendra tathābhūte mahāhave
pāṇḍavānām ca rājendra tathābhūte mahāhave
65.
rājendra tatas tathābhūte mahāhave mahat
tīvram bhayam tāvakānām ca pāṇḍavānām āviveśa
tīvram bhayam tāvakānām ca pāṇḍavānām āviveśa
65.
Thereupon, O King of kings (rājendra), intense and great fear pervaded both your (sons') party and the Pāṇḍavas', as the great battle (mahāhava) had reached such a critical state.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9 (current chapter)
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47