Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-175

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
जनमेजय उवाच ।
कथं नागायुतप्राणो भीमसेनो महाबलः ।
भयमाहारयत्तीव्रं तस्मादजगरान्मुने ॥१॥
1. janamejaya uvāca ,
kathaṁ nāgāyutaprāṇo bhīmaseno mahābalaḥ ,
bhayamāhārayattīvraṁ tasmādajagarānmune.
1. janamejaya uvāca katham nāgāyutaprāṇaḥ bhīmasenaḥ
mahābalaḥ bhayam āhārayat tīvram tasmāt ajagarān mune
1. Janamejaya said, "O sage, how did Bhīmasena, who possesses the strength of ten thousand elephants and is exceedingly mighty, experience such intense fear from that python?"
पौलस्त्यं योऽऽह्वयद्युद्धे धनदं बलदर्पितः ।
नलिन्यां कदनं कृत्वा वराणां यक्षरक्षसाम् ॥२॥
2. paulastyaṁ yo''hvayadyuddhe dhanadaṁ baladarpitaḥ ,
nalinyāṁ kadanaṁ kṛtvā varāṇāṁ yakṣarakṣasām.
2. paulastyam yaḥ āhvayat yuddhe dhanadam baladarpitaḥ
nalinyām kadanam kṛtvā varāṇām yakṣarakṣasām
2. Bhīmasena, who, proud of his strength, had challenged Kubera (the son of Pulastya, the giver of wealth) in battle, having caused the destruction of the best among the Yakṣas and Rākṣasas in Nalinī.
तं शंससि भयाविष्टमापन्नमरिकर्षणम् ।
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ॥३॥
3. taṁ śaṁsasi bhayāviṣṭamāpannamarikarṣaṇam ,
etadicchāmyahaṁ śrotuṁ paraṁ kautūhalaṁ hi me.
3. tam śaṃsasi bhayāviṣṭam āpannam arikarṣaṇam
etat icchāmi aham śrotum param kautūhalam hi me
3. You describe him, the subduer of foes, as overcome with fear and fallen into distress. I truly desire to hear this, for my curiosity is immense.
वैशंपायन उवाच ।
बह्वाश्चर्ये वने तेषां वसतामुग्रधन्विनाम् ।
प्राप्तानामाश्रमाद्राजन्राजर्षेर्वृषपर्वणः ॥४॥
4. vaiśaṁpāyana uvāca ,
bahvāścarye vane teṣāṁ vasatāmugradhanvinām ,
prāptānāmāśramādrājanrājarṣervṛṣaparvaṇaḥ.
4. vaiśaṃpāyana uvāca | bahvāścarye vane teṣām vasatām
ugradhanvinām | prāptānām āśramāt rājan rājarṣeḥ vṛṣaparvaṇaḥ
4. Vaiśampāyana said: O King, while those fierce archers (the Pāṇḍavas) were dwelling in that wondrous forest, having arrived from the hermitage (āśrama) of the royal sage (rājarṣi) Vṛṣaparvan, (this is what happened:)
यदृच्छया धनुष्पाणिर्बद्धखड्गो वृकोदरः ।
ददर्श तद्वनं रम्यं देवगन्धर्वसेवितम् ॥५॥
5. yadṛcchayā dhanuṣpāṇirbaddhakhaḍgo vṛkodaraḥ ,
dadarśa tadvanaṁ ramyaṁ devagandharvasevitam.
5. yadṛcchayā dhanuṣpāṇiḥ baddhakhaḍgaḥ vṛkodaraḥ
| dadarśa tat vanam ramyam devagandharvasevitam
5. By chance, Vṛkodara (Bhīma), bow in hand and sword girt, saw that beautiful forest, which was frequented by gods and gandharvas.
स ददर्श शुभान्देशान्गिरेर्हिमवतस्तदा ।
देवर्षिसिद्धचरितानप्सरोगणसेवितान् ॥६॥
6. sa dadarśa śubhāndeśāngirerhimavatastadā ,
devarṣisiddhacaritānapsarogaṇasevitān.
6. sa dadarśa śubhān deśān gireḥ himavataḥ tadā
| devarṣisiddhacaritān apsarogaṇasevitān
6. Then he saw the auspicious regions of the Himālaya mountain (himavat), frequented by divine sages (devarṣis) and perfected beings (siddhas), and attended by hosts of celestial nymphs (apsarases).
चकोरैश्चक्रवाकैश्च पक्षिभिर्जीवजीवकैः ।
कोकिलैर्भृङ्गराजैश्च तत्र तत्र विनादितान् ॥७॥
7. cakoraiścakravākaiśca pakṣibhirjīvajīvakaiḥ ,
kokilairbhṛṅgarājaiśca tatra tatra vināditān.
7. cakoraiḥ cakravākaiḥ ca pakṣibhiḥ jīvajīvakaiḥ
| kokilaiḥ bhṛṅgarājaiḥ ca tatra tatra vināditān
7. These regions were made to resound here and there by cakora birds, cakravāka birds, other birds, jīvajīvaka birds, cuckoos, and bhṛṅgarājas (drongos).
नित्यपुष्पफलैर्वृक्षैर्हिमसंस्पर्शकोमलैः ।
उपेतान्बहुलच्छायैर्मनोनयननन्दनैः ॥८॥
8. nityapuṣpaphalairvṛkṣairhimasaṁsparśakomalaiḥ ,
upetānbahulacchāyairmanonayananandanaiḥ.
8. nityapuṣpaphalaiḥ vṛkṣaiḥ himasaṃsparśakomalaiḥ
upetān bahulacchāyaiḥ manonayananandanaiḥ
8. He saw many regions endowed with trees bearing flowers and fruits perpetually, soft to the touch like snow, providing abundant shade, and delighting the mind and eyes.
स संपश्यन्गिरिनदीर्वैडूर्यमणिसंनिभैः ।
सलिलैर्हिमसंस्पर्शैर्हंसकारण्डवायुतैः ॥९॥
9. sa saṁpaśyangirinadīrvaiḍūryamaṇisaṁnibhaiḥ ,
salilairhimasaṁsparśairhaṁsakāraṇḍavāyutaiḥ.
9. sa saṃpaśyan girinadīḥ vaiḍūryamaṇisaṃnibhaiḥ
salilaiḥ himasaṃsparśaiḥ haṃsakāraṇḍavāyutaiḥ
9. As he (Rāma) observed the mountain rivers, with their waters resembling lapis lazuli gems, cool to the touch like snow, and frequented by swans and wild ducks.
वनानि देवदारूणां मेघानामिव वागुराः ।
हरिचन्दनमिश्राणि तुङ्गकालीयकान्यपि ॥१०॥
10. vanāni devadārūṇāṁ meghānāmiva vāgurāḥ ,
haricandanamiśrāṇi tuṅgakālīyakānyapi.
10. vanāni devadārūṇām meghānām iva vāgurāḥ
haricandanamīśrāṇi tuṅgakālīyakāni api
10. He also saw forests of deodar trees, like nets for clouds, and lofty kālīyaka trees mixed with yellow sandalwood.
मृगयां परिधावन्स समेषु मरुधन्वसु ।
विध्यन्मृगाञ्शरैः शुद्धैश्चचार सुमहाबलः ॥११॥
11. mṛgayāṁ paridhāvansa sameṣu marudhanvasu ,
vidhyanmṛgāñśaraiḥ śuddhaiścacāra sumahābalaḥ.
11. mṛgayām paridhāvan sa sameṣu marudhanvasu
vidhyan mṛgān śaraiḥ śuddhaiḥ cacāra sumahābalaḥ
11. That exceptionally powerful one (Rāma), while pursuing game during a hunt in the plains and deserts, traversed (the region) by piercing deer with pure arrows.
स ददर्श महाकायं भुजङ्गं लोमहर्षणम् ।
गिरिदुर्गे समापन्नं कायेनावृत्य कन्दरम् ॥१२॥
12. sa dadarśa mahākāyaṁ bhujaṅgaṁ lomaharṣaṇam ,
giridurge samāpannaṁ kāyenāvṛtya kandaram.
12. sa dadarśa mahākāyam bhujaṅgam lomaharṣaṇam
giridurge samāpannam kāyena āvṛtya kandaram
12. He saw a huge-bodied, terrifying serpent (bhujaṅga) situated in a mountain cave, completely covering the entrance with its vast body.
पर्वताभोगवर्ष्माणं भोगैश्चन्द्रार्कमण्डलैः ।
चित्राङ्गमजिनैश्चित्रैर्हरिद्रासदृशच्छविम् ॥१३॥
13. parvatābhogavarṣmāṇaṁ bhogaiścandrārkamaṇḍalaiḥ ,
citrāṅgamajinaiścitrairharidrāsadṛśacchavim.
13. parvatābhogavarṣmāṇam bhogaiḥ candrārkamaṇḍalaiḥ
citrāṅgam ajinaiḥ citraiḥ haridrāsadṛśacchavim
13. (He saw a serpent) whose body was as vast as a mountain, whose coils resembled the discs of the moon and the sun, with a variegated body adorned with marvelous patterns, and a complexion like turmeric.
गुहाकारेण वक्त्रेण चतुर्दंष्ट्रेण राजता ।
दीप्ताक्षेणातिताम्रेण लिहन्तं सृक्किणी मुहुः ॥१४॥
14. guhākāreṇa vaktreṇa caturdaṁṣṭreṇa rājatā ,
dīptākṣeṇātitāmreṇa lihantaṁ sṛkkiṇī muhuḥ.
14. guhākāreṇa vaktreṇa caturdaṃṣṭreṇa rājatā
dīptākṣeṇa atitāmreṇa lihantam sṛkkiṇī muhuḥ
14. (He saw a serpent) with a cave-like mouth, shining and possessing four fangs; and with blazing, exceedingly red eyes, repeatedly licking the corners of its mouth.
त्रासनं सर्वभूतानां कालान्तकयमोपमम् ।
निःश्वासक्ष्वेडनादेन भर्त्सयन्तमिव स्थितम् ॥१५॥
15. trāsanaṁ sarvabhūtānāṁ kālāntakayamopamam ,
niḥśvāsakṣveḍanādena bhartsayantamiva sthitam.
15. trāsanam sarvabhūtānām kālāntakayamopamam
niḥśvāsakṣveḍanādena bhartsayantam iva sthitam
15. (He saw a serpent that was) terrifying to all beings, comparable to Yama, the destroyer at the end of time, appearing as if it were menacing them with the roaring sound of its breath.
स भीमं सहसाभ्येत्य पृदाकुः क्षुधितो भृशम् ।
जग्राहाजगरो ग्राहो भुजयोरुभयोर्बलात् ॥१६॥
16. sa bhīmaṁ sahasābhyetya pṛdākuḥ kṣudhito bhṛśam ,
jagrāhājagaro grāho bhujayorubhayorbalāt.
16. स भीमम् सहसा अभ्येत्य पृदाकुः क्षुधितः
भृशम् जग्राह अजगरः ग्राहः भुजयोः उभयोः बलात्
16. That exceedingly hungry python (pṛdāku) suddenly approached Bhīma and forcefully seized both his arms with a powerful grip (grāha).
तेन संस्पृष्टमात्रस्य भीमसेनस्य वै तदा ।
संज्ञा मुमोह सहसा वरदानेन तस्य ह ॥१७॥
17. tena saṁspṛṣṭamātrasya bhīmasenasya vai tadā ,
saṁjñā mumoha sahasā varadānena tasya ha.
17. तेन संस्पृष्टमात्रस्य भीमसेनस्य वै
तदा संज्ञा मुमोह सहसा वरदानेन तस्य ह
17. Indeed, at that very moment, as soon as Bhīmasena was touched by it, his consciousness suddenly became bewildered because of the boon (varadāna) granted to that (python).
दश नागसहस्राणि धारयन्ति हि यद्बलम् ।
तद्बलं भीमसेनस्य भुजयोरसमं परैः ॥१८॥
18. daśa nāgasahasrāṇi dhārayanti hi yadbalam ,
tadbalaṁ bhīmasenasya bhujayorasamaṁ paraiḥ.
18. दश नागसहस्राणि धारयन्ति हि यत् बलम्
तत् बलम् भीमसेनस्य भुजयोः असमम् परैः
18. Indeed, the strength that ten thousand elephants (nāgas) possess, that strength in Bhīmasena's arms was unequaled by others.
स तेजस्वी तथा तेन भुजगेन वशीकृतः ।
विस्फुरञ्शनकैर्भीमो न शशाक विचेष्टितुम् ॥१९॥
19. sa tejasvī tathā tena bhujagena vaśīkṛtaḥ ,
visphurañśanakairbhīmo na śaśāka viceṣṭitum.
19. स तेजस्वी तथा तेन भुजगेन वशीकृतः
विस्फुरन् शनकैः भीमः न शशाक विचेष्टितुम्
19. Though powerful, Bhīma was thus brought under control by that serpent (bhujaga), and though struggling slowly, he was unable to move.
नागायुतसमप्राणः सिंहस्कन्धो महाभुजः ।
गृहीतो व्यजहात्सत्त्वं वरदानेन मोहितः ॥२०॥
20. nāgāyutasamaprāṇaḥ siṁhaskandho mahābhujaḥ ,
gṛhīto vyajahātsattvaṁ varadānena mohitaḥ.
20. nāgāyutasamaprāṇaḥ siṃhaskandhaḥ mahābhujaḥ
gṛhītaḥ vyajahāt sattvam varadānena mohitaḥ
20. He, possessing the strength of ten thousand elephants, shoulders like a lion, and mighty arms, was seized and abandoned his spirit (sattva), bewildered by a boon.
स हि प्रयत्नमकरोत्तीव्रमात्मविमोक्षणे ।
न चैनमशकद्वीरः कथंचित्प्रतिबाधितुम् ॥२१॥
21. sa hi prayatnamakarottīvramātmavimokṣaṇe ,
na cainamaśakadvīraḥ kathaṁcitpratibādhitum.
21. sa hi prayatnam akarot tīvram ātmavimokṣaṇe na
ca enam aśakat vīraḥ kathaṃcit pratibādhitum
21. Indeed, he made a fierce effort for his own liberation (ātman-vimokṣaṇa), but the hero was unable to restrain him in any way.