Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-131

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
उमोवाच ।
भगवन्भगनेत्रघ्न पूष्णो दशनपातन ।
दक्षक्रतुहर त्र्यक्ष संशयो मे महानयम् ॥१॥
1. umovāca ,
bhagavanbhaganetraghna pūṣṇo daśanapātana ,
dakṣakratuhara tryakṣa saṁśayo me mahānayam.
चातुर्वर्ण्यं भगवता पूर्वं सृष्टं स्वयंभुवा ।
केन कर्मविपाकेन वैश्यो गच्छति शूद्रताम् ॥२॥
2. cāturvarṇyaṁ bhagavatā pūrvaṁ sṛṣṭaṁ svayaṁbhuvā ,
kena karmavipākena vaiśyo gacchati śūdratām.
वैश्यो वा क्षत्रियः केन द्विजो वा क्षत्रियो भवेत् ।
प्रतिलोमः कथं देव शक्यो धर्मो निषेवितुम् ॥३॥
3. vaiśyo vā kṣatriyaḥ kena dvijo vā kṣatriyo bhavet ,
pratilomaḥ kathaṁ deva śakyo dharmo niṣevitum.
केन वा कर्मणा विप्रः शूद्रयोनौ प्रजायते ।
क्षत्रियः शूद्रतामेति केन वा कर्मणा विभो ॥४॥
4. kena vā karmaṇā vipraḥ śūdrayonau prajāyate ,
kṣatriyaḥ śūdratāmeti kena vā karmaṇā vibho.
एतं मे संशयं देव वद भूतपतेऽनघ ।
त्रयो वर्णाः प्रकृत्येह कथं ब्राह्मण्यमाप्नुयुः ॥५॥
5. etaṁ me saṁśayaṁ deva vada bhūtapate'nagha ,
trayo varṇāḥ prakṛtyeha kathaṁ brāhmaṇyamāpnuyuḥ.
महेश्वर उवाच ।
ब्राह्मण्यं देवि दुष्प्रापं निसर्गाद्ब्राह्मणः शुभे ।
क्षत्रियो वैश्यशूद्रौ वा निसर्गादिति मे मतिः ॥६॥
6. maheśvara uvāca ,
brāhmaṇyaṁ devi duṣprāpaṁ nisargādbrāhmaṇaḥ śubhe ,
kṣatriyo vaiśyaśūdrau vā nisargāditi me matiḥ.
कर्मणा दुष्कृतेनेह स्थानाद्भ्रश्यति वै द्विजः ।
ज्येष्ठं वर्णमनुप्राप्य तस्माद्रक्षेत वै द्विजः ॥७॥
7. karmaṇā duṣkṛteneha sthānādbhraśyati vai dvijaḥ ,
jyeṣṭhaṁ varṇamanuprāpya tasmādrakṣeta vai dvijaḥ.
स्थितो ब्राह्मणधर्मेण ब्राह्मण्यमुपजीवति ।
क्षत्रियो वाथ वैश्यो वा ब्रह्मभूयाय गच्छति ॥८॥
8. sthito brāhmaṇadharmeṇa brāhmaṇyamupajīvati ,
kṣatriyo vātha vaiśyo vā brahmabhūyāya gacchati.
यस्तु विप्रत्वमुत्सृज्य क्षात्रं धर्मं निषेवते ।
ब्राह्मण्यात्स परिभ्रष्टः क्षत्रयोनौ प्रजायते ॥९॥
9. yastu vipratvamutsṛjya kṣātraṁ dharmaṁ niṣevate ,
brāhmaṇyātsa paribhraṣṭaḥ kṣatrayonau prajāyate.
वैश्यकर्म च यो विप्रो लोभमोहव्यपाश्रयः ।
ब्राह्मण्यं दुर्लभं प्राप्य करोत्यल्पमतिः सदा ॥१०॥
10. vaiśyakarma ca yo vipro lobhamohavyapāśrayaḥ ,
brāhmaṇyaṁ durlabhaṁ prāpya karotyalpamatiḥ sadā.
स द्विजो वैश्यतामेति वैश्यो वा शूद्रतामियात् ।
स्वधर्मात्प्रच्युतो विप्रस्ततः शूद्रत्वमाप्नुते ॥११॥
11. sa dvijo vaiśyatāmeti vaiśyo vā śūdratāmiyāt ,
svadharmātpracyuto viprastataḥ śūdratvamāpnute.
तत्रासौ निरयं प्राप्तो वर्णभ्रष्टो बहिष्कृतः ।
ब्रह्मलोकपरिभ्रष्टः शूद्रः समुपजायते ॥१२॥
12. tatrāsau nirayaṁ prāpto varṇabhraṣṭo bahiṣkṛtaḥ ,
brahmalokaparibhraṣṭaḥ śūdraḥ samupajāyate.
क्षत्रियो वा महाभागे वैश्यो वा धर्मचारिणि ।
स्वानि कर्माण्यपाहाय शूद्रकर्माणि सेवते ॥१३॥
13. kṣatriyo vā mahābhāge vaiśyo vā dharmacāriṇi ,
svāni karmāṇyapāhāya śūdrakarmāṇi sevate.
स्वस्थानात्स परिभ्रष्टो वर्णसंकरतां गतः ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रत्वं याति तादृशः ॥१४॥
14. svasthānātsa paribhraṣṭo varṇasaṁkaratāṁ gataḥ ,
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdratvaṁ yāti tādṛśaḥ.
यस्तु शुद्धः स्वधर्मेण ज्ञानविज्ञानवाञ्शुचिः ।
धर्मज्ञो धर्मनिरतः स धर्मफलमश्नुते ॥१५॥
15. yastu śuddhaḥ svadharmeṇa jñānavijñānavāñśuciḥ ,
dharmajño dharmanirataḥ sa dharmaphalamaśnute.
इदं चैवापरं देवि ब्रह्मणा समुदीरितम् ।
अध्यात्मं नैष्ठिकं सद्भिर्धर्मकामैर्निषेव्यते ॥१६॥
16. idaṁ caivāparaṁ devi brahmaṇā samudīritam ,
adhyātmaṁ naiṣṭhikaṁ sadbhirdharmakāmairniṣevyate.
उग्रान्नं गर्हितं देवि गणान्नं श्राद्धसूतकम् ।
घुष्टान्नं नैव भोक्तव्यं शूद्रान्नं नैव कर्हिचित् ॥१७॥
17. ugrānnaṁ garhitaṁ devi gaṇānnaṁ śrāddhasūtakam ,
ghuṣṭānnaṁ naiva bhoktavyaṁ śūdrānnaṁ naiva karhicit.
शूद्रान्नं गर्हितं देवि देवदेवैर्महात्मभिः ।
पितामहमुखोत्सृष्टं प्रमाणमिति मे मतिः ॥१८॥
18. śūdrānnaṁ garhitaṁ devi devadevairmahātmabhiḥ ,
pitāmahamukhotsṛṣṭaṁ pramāṇamiti me matiḥ.
शूद्रान्नेनावशेषेण जठरे यो म्रियेत वै ।
आहिताग्निस्तथा यज्वा स शूद्रगतिभाग्भवेत् ॥१९॥
19. śūdrānnenāvaśeṣeṇa jaṭhare yo mriyeta vai ,
āhitāgnistathā yajvā sa śūdragatibhāgbhavet.
तेन शूद्रान्नशेषेण ब्रह्मस्थानादपाकृतः ।
ब्राह्मणः शूद्रतामेति नास्ति तत्र विचारणा ॥२०॥
20. tena śūdrānnaśeṣeṇa brahmasthānādapākṛtaḥ ,
brāhmaṇaḥ śūdratāmeti nāsti tatra vicāraṇā.
यस्यान्नेनावशेषेण जठरे यो म्रियेत वै ।
तां तां योनिं व्रजेद्विप्रो यस्यान्नमुपजीवति ॥२१॥
21. yasyānnenāvaśeṣeṇa jaṭhare yo mriyeta vai ,
tāṁ tāṁ yoniṁ vrajedvipro yasyānnamupajīvati.
ब्राह्मणत्वं शुभं प्राप्य दुर्लभं योऽवमन्यते ।
अभोज्यान्नानि चाश्नाति स द्विजत्वात्पतेत वै ॥२२॥
22. brāhmaṇatvaṁ śubhaṁ prāpya durlabhaṁ yo'vamanyate ,
abhojyānnāni cāśnāti sa dvijatvātpateta vai.
सुरापो ब्रह्महा क्षुद्रश्चौरो भग्नव्रतोऽशुचिः ।
स्वाध्यायवर्जितः पापो लुब्धो नैकृतिकः शठः ॥२३॥
23. surāpo brahmahā kṣudraścauro bhagnavrato'śuciḥ ,
svādhyāyavarjitaḥ pāpo lubdho naikṛtikaḥ śaṭhaḥ.
अव्रती वृषलीभर्ता कुण्डाशी सोमविक्रयी ।
निहीनसेवी विप्रो हि पतति ब्रह्मयोनितः ॥२४॥
24. avratī vṛṣalībhartā kuṇḍāśī somavikrayī ,
nihīnasevī vipro hi patati brahmayonitaḥ.
गुरुतल्पी गुरुद्वेषी गुरुकुत्सारतिश्च यः ।
ब्रह्मद्विट्चापि पतति ब्राह्मणो ब्रह्मयोनितः ॥२५॥
25. gurutalpī gurudveṣī gurukutsāratiśca yaḥ ,
brahmadviṭcāpi patati brāhmaṇo brahmayonitaḥ.
एभिस्तु कर्मभिर्देवि शुभैराचरितैस्तथा ।
शूद्रो ब्राह्मणतां गच्छेद्वैश्यः क्षत्रियतां व्रजेत् ॥२६॥
26. ebhistu karmabhirdevi śubhairācaritaistathā ,
śūdro brāhmaṇatāṁ gacchedvaiśyaḥ kṣatriyatāṁ vrajet.
शूद्रकर्माणि सर्वाणि यथान्यायं यथाविधि ।
शुश्रूषां परिचर्यां च ज्येष्ठे वर्णे प्रयत्नतः ।
कुर्यादविमनाः शूद्रः सततं सत्पथे स्थितः ॥२७॥
27. śūdrakarmāṇi sarvāṇi yathānyāyaṁ yathāvidhi ,
śuśrūṣāṁ paricaryāṁ ca jyeṣṭhe varṇe prayatnataḥ ,
kuryādavimanāḥ śūdraḥ satataṁ satpathe sthitaḥ.
दैवतद्विजसत्कर्ता सर्वातिथ्यकृतव्रतः ।
ऋतुकालाभिगामी च नियतो नियताशनः ॥२८॥
28. daivatadvijasatkartā sarvātithyakṛtavrataḥ ,
ṛtukālābhigāmī ca niyato niyatāśanaḥ.
चौक्षश्चौक्षजनान्वेषी शेषान्नकृतभोजनः ।
वृथामांसान्यभुञ्जानः शूद्रो वैश्यत्वमृच्छति ॥२९॥
29. caukṣaścaukṣajanānveṣī śeṣānnakṛtabhojanaḥ ,
vṛthāmāṁsānyabhuñjānaḥ śūdro vaiśyatvamṛcchati.
ऋतवागनहंवादी निर्द्वंद्वः शमकोविदः ।
यजते नित्ययज्ञैश्च स्वाध्यायपरमः शुचिः ॥३०॥
30. ṛtavāganahaṁvādī nirdvaṁdvaḥ śamakovidaḥ ,
yajate nityayajñaiśca svādhyāyaparamaḥ śuciḥ.
दान्तो ब्राह्मणसत्कर्ता सर्ववर्णबुभूषकः ।
गृहस्थव्रतमातिष्ठन्द्विकालकृतभोजनः ॥३१॥
31. dānto brāhmaṇasatkartā sarvavarṇabubhūṣakaḥ ,
gṛhasthavratamātiṣṭhandvikālakṛtabhojanaḥ.
शेषाशी विजिताहारो निष्कामो निरहंवदः ।
अग्निहोत्रमुपासंश्च जुह्वानश्च यथाविधि ॥३२॥
32. śeṣāśī vijitāhāro niṣkāmo nirahaṁvadaḥ ,
agnihotramupāsaṁśca juhvānaśca yathāvidhi.
सर्वातिथ्यमुपातिष्ठञ्शेषान्नकृतभोजनः ।
त्रेताग्निमन्त्रविहितो वैश्यो भवति वै यदि ।
स वैश्यः क्षत्रियकुले शुचौ महति जायते ॥३३॥
33. sarvātithyamupātiṣṭhañśeṣānnakṛtabhojanaḥ ,
tretāgnimantravihito vaiśyo bhavati vai yadi ,
sa vaiśyaḥ kṣatriyakule śucau mahati jāyate.
स वैश्यः क्षत्रियो जातो जन्मप्रभृति संस्कृतः ।
उपनीतो व्रतपरो द्विजो भवति सत्कृतः ॥३४॥
34. sa vaiśyaḥ kṣatriyo jāto janmaprabhṛti saṁskṛtaḥ ,
upanīto vrataparo dvijo bhavati satkṛtaḥ.
ददाति यजते यज्ञैः संस्कृतैराप्तदक्षिणैः ।
अधीते स्वर्गमन्विच्छंस्त्रेताग्निशरणः सदा ॥३५॥
35. dadāti yajate yajñaiḥ saṁskṛtairāptadakṣiṇaiḥ ,
adhīte svargamanvicchaṁstretāgniśaraṇaḥ sadā.
आर्तहस्तप्रदो नित्यं प्रजा धर्मेण पालयन् ।
सत्यः सत्यानि कुरुते नित्यं यः सुखदर्शनः ॥३६॥
36. ārtahastaprado nityaṁ prajā dharmeṇa pālayan ,
satyaḥ satyāni kurute nityaṁ yaḥ sukhadarśanaḥ.
धर्मदण्डो न निर्दण्डो धर्मकार्यानुशासकः ।
यन्त्रितः कार्यकरणे षड्भागकृतलक्षणः ॥३७॥
37. dharmadaṇḍo na nirdaṇḍo dharmakāryānuśāsakaḥ ,
yantritaḥ kāryakaraṇe ṣaḍbhāgakṛtalakṣaṇaḥ.
ग्राम्यधर्मान्न सेवेत स्वच्छन्देनार्थकोविदः ।
ऋतुकाले तु धर्मात्मा पत्नीं सेवेत नित्यदा ॥३८॥
38. grāmyadharmānna seveta svacchandenārthakovidaḥ ,
ṛtukāle tu dharmātmā patnīṁ seveta nityadā.
सर्वोपवासी नियतः स्वाध्यायपरमः शुचिः ।
बर्हिष्कान्तरिते नित्यं शयानोऽग्निगृहे सदा ॥३९॥
39. sarvopavāsī niyataḥ svādhyāyaparamaḥ śuciḥ ,
barhiṣkāntarite nityaṁ śayāno'gnigṛhe sadā.
सर्वातिथ्यं त्रिवर्गस्य कुर्वाणः सुमनाः सदा ।
शूद्राणां चान्नकामानां नित्यं सिद्धमिति ब्रुवन् ॥४०॥
40. sarvātithyaṁ trivargasya kurvāṇaḥ sumanāḥ sadā ,
śūdrāṇāṁ cānnakāmānāṁ nityaṁ siddhamiti bruvan.
स्वार्थाद्वा यदि वा कामान्न किंचिदुपलक्षयेत् ।
पितृदेवातिथिकृते साधनं कुरुते च यः ॥४१॥
41. svārthādvā yadi vā kāmānna kiṁcidupalakṣayet ,
pitṛdevātithikṛte sādhanaṁ kurute ca yaḥ.
स्ववेश्मनि यथान्यायमुपास्ते भैक्षमेव च ।
त्रिकालमग्निहोत्रं च जुह्वानो वै यथाविधि ॥४२॥
42. svaveśmani yathānyāyamupāste bhaikṣameva ca ,
trikālamagnihotraṁ ca juhvāno vai yathāvidhi.
गोब्राह्मणहितार्थाय रणे चाभिमुखो हतः ।
त्रेताग्निमन्त्रपूतं वा समाविश्य द्विजो भवेत् ॥४३॥
43. gobrāhmaṇahitārthāya raṇe cābhimukho hataḥ ,
tretāgnimantrapūtaṁ vā samāviśya dvijo bhavet.
ज्ञानविज्ञानसंपन्नः संस्कृतो वेदपारगः ।
विप्रो भवति धर्मात्मा क्षत्रियः स्वेन कर्मणा ॥४४॥
44. jñānavijñānasaṁpannaḥ saṁskṛto vedapāragaḥ ,
vipro bhavati dharmātmā kṣatriyaḥ svena karmaṇā.
एतैः कर्मफलैर्देवि न्यूनजातिकुलोद्भवः ।
शूद्रोऽप्यागमसंपन्नो द्विजो भवति संस्कृतः ॥४५॥
45. etaiḥ karmaphalairdevi nyūnajātikulodbhavaḥ ,
śūdro'pyāgamasaṁpanno dvijo bhavati saṁskṛtaḥ.
ब्राह्मणो वाप्यसद्वृत्तः सर्वसंकरभोजनः ।
ब्राह्मण्यं पुण्यमुत्सृज्य शूद्रो भवति तादृशः ॥४६॥
46. brāhmaṇo vāpyasadvṛttaḥ sarvasaṁkarabhojanaḥ ,
brāhmaṇyaṁ puṇyamutsṛjya śūdro bhavati tādṛśaḥ.
कर्मभिः शुचिभिर्देवि शुद्धात्मा विजितेन्द्रियः ।
शूद्रोऽपि द्विजवत्सेव्य इति ब्रह्माब्रवीत्स्वयम् ॥४७॥
47. karmabhiḥ śucibhirdevi śuddhātmā vijitendriyaḥ ,
śūdro'pi dvijavatsevya iti brahmābravītsvayam.
स्वभावकर्म च शुभं यत्र शूद्रेऽपि तिष्ठति ।
विशुद्धः स द्विजातिर्वै विज्ञेय इति मे मतिः ॥४८॥
48. svabhāvakarma ca śubhaṁ yatra śūdre'pi tiṣṭhati ,
viśuddhaḥ sa dvijātirvai vijñeya iti me matiḥ.
न योनिर्नापि संस्कारो न श्रुतं न च संनतिः ।
कारणानि द्विजत्वस्य वृत्तमेव तु कारणम् ॥४९॥
49. na yonirnāpi saṁskāro na śrutaṁ na ca saṁnatiḥ ,
kāraṇāni dvijatvasya vṛttameva tu kāraṇam.
सर्वोऽयं ब्राह्मणो लोके वृत्तेन तु विधीयते ।
वृत्ते स्थितश्च सुश्रोणि ब्राह्मणत्वं निगच्छति ॥५०॥
50. sarvo'yaṁ brāhmaṇo loke vṛttena tu vidhīyate ,
vṛtte sthitaśca suśroṇi brāhmaṇatvaṁ nigacchati.
ब्राह्मः स्वभावः कल्याणि समः सर्वत्र मे मतिः ।
निर्गुणं निर्मलं ब्रह्म यत्र तिष्ठति स द्विजः ॥५१॥
51. brāhmaḥ svabhāvaḥ kalyāṇi samaḥ sarvatra me matiḥ ,
nirguṇaṁ nirmalaṁ brahma yatra tiṣṭhati sa dvijaḥ.
एते योनिफला देवि स्थानभागनिदर्शकाः ।
स्वयं च वरदेनोक्ता ब्रह्मणा सृजता प्रजाः ॥५२॥
52. ete yoniphalā devi sthānabhāganidarśakāḥ ,
svayaṁ ca varadenoktā brahmaṇā sṛjatā prajāḥ.
ब्राह्मणो हि महत्क्षेत्रं लोके चरति पादवत् ।
यत्तत्र बीजं वपति सा कृषिः पारलौकिकी ॥५३॥
53. brāhmaṇo hi mahatkṣetraṁ loke carati pādavat ,
yattatra bījaṁ vapati sā kṛṣiḥ pāralaukikī.
मिताशिना सदा भाव्यं सत्पथालम्बिना सदा ।
ब्राह्ममार्गमतिक्रम्य वर्तितव्यं बुभूषता ॥५४॥
54. mitāśinā sadā bhāvyaṁ satpathālambinā sadā ,
brāhmamārgamatikramya vartitavyaṁ bubhūṣatā.
संहिताध्यायिना भाव्यं गृहे वै गृहमेधिना ।
नित्यं स्वाध्याययुक्तेन दानाध्ययनजीविना ॥५५॥
55. saṁhitādhyāyinā bhāvyaṁ gṛhe vai gṛhamedhinā ,
nityaṁ svādhyāyayuktena dānādhyayanajīvinā.
एवंभूतो हि यो विप्रः सततं सत्पथे स्थितः ।
आहिताग्निरधीयानो ब्रह्मभूयाय कल्पते ॥५६॥
56. evaṁbhūto hi yo vipraḥ satataṁ satpathe sthitaḥ ,
āhitāgniradhīyāno brahmabhūyāya kalpate.
ब्राह्मण्यमेव संप्राप्य रक्षितव्यं यतात्मभिः ।
योनिप्रतिग्रहादानैः कर्मभिश्च शुचिस्मिते ॥५७॥
57. brāhmaṇyameva saṁprāpya rakṣitavyaṁ yatātmabhiḥ ,
yonipratigrahādānaiḥ karmabhiśca śucismite.
एतत्ते सर्वमाख्यातं यथा शूद्रो भवेद्द्विजः ।
ब्राह्मणो वा च्युतो धर्माद्यथा शूद्रत्वमाप्नुते ॥५८॥
58. etatte sarvamākhyātaṁ yathā śūdro bhaveddvijaḥ ,
brāhmaṇo vā cyuto dharmādyathā śūdratvamāpnute.