Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-5, chapter-10

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
इन्द्र उवाच ।
सर्वं व्याप्तमिदं देवा वृत्रेण जगदव्ययम् ।
न ह्यस्य सदृशं किंचित्प्रतिघाताय यद्भवेत् ॥१॥
1. indra uvāca ,
sarvaṁ vyāptamidaṁ devā vṛtreṇa jagadavyayam ,
na hyasya sadṛśaṁ kiṁcitpratighātāya yadbhavet.
1. indraḥ uvāca sarvam vyāptam idam devāḥ vṛtreṇa jagat
avyayam na hi asya sadṛśam kiṃcit pratighātāya yat bhavet
1. Indra said: "O gods, this entire imperishable world (jagat) is completely pervaded by Vṛtra. Indeed, there is nothing comparable to him that could counteract him."
समर्थो ह्यभवं पूर्वमसमर्थोऽस्मि सांप्रतम् ।
कथं कुर्यां नु भद्रं वो दुष्प्रधर्षः स मे मतः ॥२॥
2. samartho hyabhavaṁ pūrvamasamartho'smi sāṁpratam ,
kathaṁ kuryāṁ nu bhadraṁ vo duṣpradharṣaḥ sa me mataḥ.
2. samarthaḥ hi abhavam pūrvam asamarthaḥ asmi sāmpratam
katham kuryām nu bhadram vaḥ duṣpradharṣaḥ saḥ me mataḥ
2. "Indeed, I was capable before, but I am powerless now. How then can I accomplish your well-being? In my opinion, he (Vṛtra) is unconquerable."
तेजस्वी च महात्मा च युद्धे चामितविक्रमः ।
ग्रसेत्त्रिभुवनं सर्वं सदेवासुरमानुषम् ॥३॥
3. tejasvī ca mahātmā ca yuddhe cāmitavikramaḥ ,
grasettribhuvanaṁ sarvaṁ sadevāsuramānuṣam.
3. tejasvī ca mahā-ātmā ca yuddhe ca amita-vikramaḥ
graset tri-bhuvanam sarvam sa-deva-asura-mānuṣam
3. He is brilliant and also a great being (mahātmā), possessing immeasurable valor in battle. He could indeed swallow the entire three worlds, along with their gods, asuras, and humans.
तस्माद्विनिश्चयमिमं शृणुध्वं मे दिवौकसः ।
विष्णोः क्षयमुपागम्य समेत्य च महात्मना ।
तेन संमन्त्र्य वेत्स्यामो वधोपायं दुरात्मनः ॥४॥
4. tasmādviniścayamimaṁ śṛṇudhvaṁ me divaukasaḥ ,
viṣṇoḥ kṣayamupāgamya sametya ca mahātmanā ,
tena saṁmantrya vetsyāmo vadhopāyaṁ durātmanaḥ.
4. tasmāt viniścayam imam śṛṇudhvam me
divaukasaḥ viṣṇoḥ kṣayam upāgamya
sametya ca mahātmanā tena saṃmantrya
vetsyāmaḥ vadhopāyam durātmanaḥ
4. Therefore, O celestial beings, hear this firm resolution from me: we shall go to the abode of Viṣṇu, and having met that great soul (mahātman), we shall consult with him to ascertain the means for killing the wicked one.
शल्य उवाच ।
एवमुक्ते मघवता देवाः सर्षिगणास्तदा ।
शरण्यं शरणं देवं जग्मुर्विष्णुं महाबलम् ॥५॥
5. śalya uvāca ,
evamukte maghavatā devāḥ sarṣigaṇāstadā ,
śaraṇyaṁ śaraṇaṁ devaṁ jagmurviṣṇuṁ mahābalam.
5. śalyaḥ uvāca evam ukte maghavatā devāḥ sa-ṛṣi-gaṇāḥ
tadā śaraṇyam śaraṇam devam viṣṇum mahābalam
5. Śalya said: When Maghavan (Indra) had spoken thus, the gods, accompanied by groups of sages, then approached Viṣṇu, the greatly powerful deity who serves as refuge and protector.
ऊचुश्च सर्वे देवेशं विष्णुं वृत्रभयार्दिताः ।
त्वया लोकास्त्रयः क्रान्तास्त्रिभिर्विक्रमणैः प्रभो ॥६॥
6. ūcuśca sarve deveśaṁ viṣṇuṁ vṛtrabhayārditāḥ ,
tvayā lokāstrayaḥ krāntāstribhirvikramaṇaiḥ prabho.
6. ūcuḥ ca sarve deveśam viṣṇum vṛtra-bhaya-arditāḥ
tvayā lokāḥ trayaḥ krāntāḥ tribhiḥ vikramaṇaiḥ prabho
6. And all of them, tormented by fear of Vṛtra, spoke to Viṣṇu, the Lord of the gods: 'O Lord, you have traversed the three worlds with your three strides.'
अमृतं चाहृतं विष्णो दैत्याश्च निहता रणे ।
बलिं बद्ध्वा महादैत्यं शक्रो देवाधिपः कृतः ॥७॥
7. amṛtaṁ cāhṛtaṁ viṣṇo daityāśca nihatā raṇe ,
baliṁ baddhvā mahādaityaṁ śakro devādhipaḥ kṛtaḥ.
7. amṛtam ca āhṛtam viṣṇo daityāḥ ca nihatāḥ raṇe
balim baddhvā mahādaityam śakraḥ deva-adhipaḥ kṛtaḥ
7. O Viṣṇu, the nectar of immortality was brought, and the Daityas (demons) were slain in battle. By binding the great demon Bali, Śakra (Indra) was established as the lord of the gods.
त्वं प्रभुः सर्वलोकानां त्वया सर्वमिदं ततम् ।
त्वं हि देव महादेवः सर्वलोकनमस्कृतः ॥८॥
8. tvaṁ prabhuḥ sarvalokānāṁ tvayā sarvamidaṁ tatam ,
tvaṁ hi deva mahādevaḥ sarvalokanamaskṛtaḥ.
8. tvam prabhuḥ sarvalokānām tvayā sarvam idam
tatam tvam hi deva mahādevaḥ sarvalokanamaskṛtaḥ
8. You are the Lord of all worlds; by You, this entire universe is pervaded. Indeed, You are the great God, revered by all beings in all realms.
गतिर्भव त्वं देवानां सेन्द्राणाममरोत्तम ।
जगद्व्याप्तमिदं सर्वं वृत्रेणासुरसूदन ॥९॥
9. gatirbhava tvaṁ devānāṁ sendrāṇāmamarottama ,
jagadvyāptamidaṁ sarvaṁ vṛtreṇāsurasūdana.
9. gatiḥ bhava tvam devānām saindrāṇām amarottama
jagat vyāptam idam sarvam vṛtreṇa asurasūdana
9. O best of immortals (amarottama) and slayer of demons (asurasūdana), please be the refuge for the gods, including Indra. This entire world has been pervaded by Vṛtra.
विष्णुरुवाच ।
अवश्यं करणीयं मे भवतां हितमुत्तमम् ।
तस्मादुपायं वक्ष्यामि यथासौ न भविष्यति ॥१०॥
10. viṣṇuruvāca ,
avaśyaṁ karaṇīyaṁ me bhavatāṁ hitamuttamam ,
tasmādupāyaṁ vakṣyāmi yathāsau na bhaviṣyati.
10. viṣṇuḥ uvāca avaśyam karaṇīyam me bhavatām hitam
uttamam tasmāt upāyam vakṣyāmi yathā asau na bhaviṣyati
10. Vishnu said: "Certainly, I must accomplish the best welfare for you all. Therefore, I will tell you a method by which he (Vṛtra) will no longer exist."
गच्छध्वं सर्षिगन्धर्वा यत्रासौ विश्वरूपधृक् ।
साम तस्य प्रयुञ्जध्वं तत एनं विजेष्यथ ॥११॥
11. gacchadhvaṁ sarṣigandharvā yatrāsau viśvarūpadhṛk ,
sāma tasya prayuñjadhvaṁ tata enaṁ vijeṣyatha.
11. gacchadhvam sarṣigandharvāḥ yatra asau viśvarūpadhṛk
sāma tasya prayuñjadhvam tataḥ enam vijeṣyatha
11. You, along with the sages and Gandharvas, should go to where he, who assumes all forms, is. Then, address him with conciliatory words (sāma). After that, you will surely conquer him.
भविष्यति गतिर्देवाः शक्रस्य मम तेजसा ।
अदृश्यश्च प्रवेक्ष्यामि वज्रमस्यायुधोत्तमम् ॥१२॥
12. bhaviṣyati gatirdevāḥ śakrasya mama tejasā ,
adṛśyaśca pravekṣyāmi vajramasyāyudhottamam.
12. bhaviṣyati gatiḥ devāḥ śakrasya mama tejasā
adṛśyaḥ ca pravekṣyāmi vajram asya āyudha-uttamam
12. O gods, by my power, there will be a way to Indra (śakra). And I will invisibly enter his thunderbolt, his supreme weapon.
गच्छध्वमृषिभिः सार्धं गन्धर्वैश्च सुरोत्तमाः ।
वृत्रस्य सह शक्रेण संधिं कुरुत माचिरम् ॥१३॥
13. gacchadhvamṛṣibhiḥ sārdhaṁ gandharvaiśca surottamāḥ ,
vṛtrasya saha śakreṇa saṁdhiṁ kuruta māciram.
13. gacchadhvam ṛṣibhiḥ sārdham gandharvaiḥ ca sura-uttamāḥ
vṛtrasya saha śakreṇa sandhim kuruta mā ciram
13. O best of gods, go along with the sages and the Gandharvas. Without delay, make a treaty of Vṛtra with Indra (śakra).
शल्य उवाच ।
एवमुक्तास्तु देवेन ऋषयस्त्रिदशास्तथा ।
ययुः समेत्य सहिताः शक्रं कृत्वा पुरःसरम् ॥१४॥
14. śalya uvāca ,
evamuktāstu devena ṛṣayastridaśāstathā ,
yayuḥ sametya sahitāḥ śakraṁ kṛtvā puraḥsaram.
14. śalya uvāca evam uktāḥ tu devena ṛṣayaḥ tridaśāḥ
tathā yayuḥ sametya sahitāḥ śakram kṛtvā puraḥsaram
14. Śalya said: Thus addressed by the god, the sages and the gods, having assembled together, went forth, making Indra (śakra) their leader.
समीपमेत्य च तदा सर्व एव महौजसः ।
तं तेजसा प्रज्वलितं प्रतपन्तं दिशो दश ॥१५॥
15. samīpametya ca tadā sarva eva mahaujasaḥ ,
taṁ tejasā prajvalitaṁ pratapantaṁ diśo daśa.
15. samīpam etya ca tadā sarve eva mahā-ojasaḥ
tam tejasā prajvalitam pratapantam diśaḥ daśa
15. And then, all of them, the greatly powerful ones, having drawn near, [beheld] him who was ablaze with splendor, scorching the ten directions.
ग्रसन्तमिव लोकांस्त्रीन्सूर्याचन्द्रमसौ यथा ।
ददृशुस्तत्र ते वृत्रं शक्रेण सह देवताः ॥१६॥
16. grasantamiva lokāṁstrīnsūryācandramasau yathā ,
dadṛśustatra te vṛtraṁ śakreṇa saha devatāḥ.
16. grasantam iva lokān trīn sūryācandramasau yathā
dadṛśuḥ tatra te vṛtram śakreṇa saha devatāḥ
16. There, the deities, along with Śakra, saw Vṛtra as if he were devouring the three worlds, just like the sun and the moon.
ऋषयोऽथ ततोऽभ्येत्य वृत्रमूचुः प्रियं वचः ।
व्याप्तं जगदिदं सर्वं तेजसा तव दुर्जय ॥१७॥
17. ṛṣayo'tha tato'bhyetya vṛtramūcuḥ priyaṁ vacaḥ ,
vyāptaṁ jagadidaṁ sarvaṁ tejasā tava durjaya.
17. ṛṣayaḥ atha tataḥ abhyetya vṛtram ūcuḥ priyam
vacaḥ vyāptam jagat idam sarvam tejasā tava durjaya
17. Then, having approached from there, the sages spoke pleasant words to Vṛtra: "O unconquerable one, this entire world is pervaded by your radiance and power."
न च शक्नोषि निर्जेतुं वासवं भूरिविक्रमम् ।
युध्यतोश्चापि वां कालो व्यतीतः सुमहानिह ॥१८॥
18. na ca śaknoṣi nirjetuṁ vāsavaṁ bhūrivikramam ,
yudhyatoścāpi vāṁ kālo vyatītaḥ sumahāniha.
18. na ca śaknoṣi nirjetum vāsavam bhūrivikramam
yudhyatoḥ ca api vām kālaḥ vyatītaḥ sumahān iha
18. Moreover, you are unable to conquer Vāsava (Indra), who possesses great valor. A very long time has already passed while the two of you have been fighting.
पीड्यन्ते च प्रजाः सर्वाः सदेवासुरमानवाः ।
सख्यं भवतु ते वृत्र शक्रेण सह नित्यदा ।
अवाप्स्यसि सुखं त्वं च शक्रलोकांश्च शाश्वतान् ॥१९॥
19. pīḍyante ca prajāḥ sarvāḥ sadevāsuramānavāḥ ,
sakhyaṁ bhavatu te vṛtra śakreṇa saha nityadā ,
avāpsyasi sukhaṁ tvaṁ ca śakralokāṁśca śāśvatān.
19. pīḍyante ca prajāḥ sarvāḥ
sadevāsuramānavāḥ sakhyam bhavatu te vṛtra
śakreṇa saha nityadā avāpsyasi
sukham tvam ca śakralokān ca śāśvatān
19. Moreover, all beings—including gods, asuras, and humans—are being oppressed. O Vṛtra, let there always be friendship between you and Śakra (Indra). Then you will achieve happiness and the eternal realms of Śakra.
ऋषिवाक्यं निशम्याथ स वृत्रः सुमहाबलः ।
उवाच तांस्तदा सर्वान्प्रणम्य शिरसासुरः ॥२०॥
20. ṛṣivākyaṁ niśamyātha sa vṛtraḥ sumahābalaḥ ,
uvāca tāṁstadā sarvānpraṇamya śirasāsuraḥ.
20. ṛṣivākyam niśamya atha saḥ vṛtraḥ sumahābalaḥ
uvāca tān tadā sarvān praṇamya śirasā asuraḥ
20. Then, having heard the sage's words, that immensely powerful asura (Vṛtra), bowing his head, spoke to all of them at that time.
सर्वे यूयं महाभागा गन्धर्वाश्चैव सर्वशः ।
यद्ब्रूत तच्छ्रुतं सर्वं ममापि शृणुतानघाः ॥२१॥
21. sarve yūyaṁ mahābhāgā gandharvāścaiva sarvaśaḥ ,
yadbrūta tacchrutaṁ sarvaṁ mamāpi śṛṇutānaghāḥ.
21. sarve yūyam mahābhāgāḥ gandharvāḥ ca eva sarvaśaḥ
yat brūta tat śrutam sarvam mama api śṛṇuta anaghāḥ
21. O blessed ones, all of you, and all you Gandharvas – whatever you say, I have heard it all. Now, O sinless ones, please listen to me as well.
संधिः कथं वै भविता मम शक्रस्य चोभयोः ।
तेजसोर्हि द्वयोर्देवाः सख्यं वै भविता कथम् ॥२२॥
22. saṁdhiḥ kathaṁ vai bhavitā mama śakrasya cobhayoḥ ,
tejasorhi dvayordevāḥ sakhyaṁ vai bhavitā katham.
22. sandhiḥ katham vai bhavitā mama śakrasya ca ubhayoḥ
tejasoḥ hi dvayoḥ devāḥ sakhyam vai bhavitā katham
22. How indeed can there be a treaty (sandhi) between the two of us, myself and Śakra? O gods, how can friendship possibly exist between two such powerful beings?
ऋषय ऊचुः ।
सकृत्सतां संगतं लिप्सितव्यं ततः परं भविता भव्यमेव ।
नातिक्रमेत्सत्पुरुषेण संगतं तस्मात्सतां संगतं लिप्सितव्यम् ॥२३॥
23. ṛṣaya ūcuḥ ,
sakṛtsatāṁ saṁgataṁ lipsitavyaṁ; tataḥ paraṁ bhavitā bhavyameva ,
nātikrametsatpuruṣeṇa saṁgataṁ; tasmātsatāṁ saṁgataṁ lipsitavyam.
23. ṛṣayaḥ ūcuḥ sakṛt satām saṅgatam
lipsitavyam tataḥ param bhavitā bhavyam
eva na atikramet satpuruṣeṇa saṅgatam
tasmāt satām saṅgatam lipsitavyam
23. The sages said: 'Once the company (saṅgata) of good people has been sought, thereafter only auspiciousness will result. One should never disregard the company of an honorable person (satpuruṣa). Therefore, the company of good people should always be desired.'
दृढं सतां संगतं चापि नित्यं ब्रूयाच्चार्थं ह्यर्थकृच्छ्रेषु धीरः ।
महार्थवत्सत्पुरुषेण संगतं तस्मात्सन्तं न जिघांसेत धीरः ॥२४॥
24. dṛḍhaṁ satāṁ saṁgataṁ cāpi nityaṁ; brūyāccārthaṁ hyarthakṛcchreṣu dhīraḥ ,
mahārthavatsatpuruṣeṇa saṁgataṁ; tasmātsantaṁ na jighāṁseta dhīraḥ.
24. dṛḍham satām saṅgatam ca api nityam
brūyāt ca artham hi arthakṛcchreṣu
dhīraḥ | mahārthavat satpuruṣeṇa saṅgatam
tasmāt santam na jighāṃseta dhīraḥ
24. A wise person should always speak what is beneficial during times of hardship and maintain a firm association with good people. Association with a virtuous individual is greatly valuable; therefore, a wise person should not desire to harm a good person.
इन्द्रः सतां संमतश्च निवासश्च महात्मनाम् ।
सत्यवादी ह्यदीनश्च धर्मवित्सुविनिश्चितः ॥२५॥
25. indraḥ satāṁ saṁmataśca nivāsaśca mahātmanām ,
satyavādī hyadīnaśca dharmavitsuviniścitaḥ.
25. indraḥ satām saṃmataḥ ca nivāsaḥ ca mahātmanām
| satyavādī hi adīnaḥ ca dharmavit suvinirścitaḥ
25. Indra is indeed esteemed by virtuous people and is the dwelling place of great souls. He is truthful, not dejected, a knower of (dharma), and very resolute.
तेन ते सह शक्रेण संधिर्भवतु शाश्वतः ।
एवं विश्वासमागच्छ मा ते भूद्बुद्धिरन्यथा ॥२६॥
26. tena te saha śakreṇa saṁdhirbhavatu śāśvataḥ ,
evaṁ viśvāsamāgaccha mā te bhūdbuddhiranyathā.
26. tena te saha śakreṇa sandhiḥ bhavatu śāśvataḥ |
evam viśvāsam āgaccha mā te bhūt buddhiḥ anyathā
26. Therefore, let there be an eternal alliance between you and Indra. Thus, gain confidence, and let your mind not be otherwise (i.e., do not doubt).
शल्य उवाच ।
महर्षिवचनं श्रुत्वा तानुवाच महाद्युतिः ।
अवश्यं भगवन्तो मे माननीयास्तपस्विनः ॥२७॥
27. śalya uvāca ,
maharṣivacanaṁ śrutvā tānuvāca mahādyutiḥ ,
avaśyaṁ bhagavanto me mānanīyāstapasvinaḥ.
27. śalya uvāca | maharṣivacanam śrutvā tān uvāca mahādyutiḥ
| avaśyam bhagavantaḥ me mānanīyāḥ tapasvinaḥ
27. Śalya said: Having heard the words of the great sage, the greatly radiant one addressed them: "Certainly, revered ascetics, you are to be honored by me."
ब्रवीमि यदहं देवास्तत्सर्वं क्रियतामिह ।
ततः सर्वं करिष्यामि यदूचुर्मां द्विजर्षभाः ॥२८॥
28. bravīmi yadahaṁ devāstatsarvaṁ kriyatāmiha ,
tataḥ sarvaṁ kariṣyāmi yadūcurmāṁ dvijarṣabhāḥ.
28. bravīmi yat aham devāḥ tat sarvam kriyatām iha |
tataḥ sarvam kariṣyāmi yat ūcuḥ mām dvija-ṛṣabhāḥ
28. Whatever I say, O gods, let all that be accomplished here. After that, I will do everything that the eminent Brahmins (dvija) have told me.
न शुष्केण न चार्द्रेण नाश्मना न च दारुणा ।
न शस्त्रेण न वज्रेण न दिवा न तथा निशि ॥२९॥
29. na śuṣkeṇa na cārdreṇa nāśmanā na ca dāruṇā ,
na śastreṇa na vajreṇa na divā na tathā niśi.
29. na śuṣkeṇa na ca ārdreṇa na aśmanā na ca dāruṇā
| na śastreṇa na vajreṇa na divā na tathā niśi
29. I cannot be killed by anything dry, nor by anything wet; not by stone, nor by wood. Not by a weapon, nor by a thunderbolt (vajra); not by day, nor similarly by night.
वध्यो भवेयं विप्रेन्द्राः शक्रस्य सह दैवतैः ।
एवं मे रोचते संधिः शक्रेण सह नित्यदा ॥३०॥
30. vadhyo bhaveyaṁ viprendrāḥ śakrasya saha daivataiḥ ,
evaṁ me rocate saṁdhiḥ śakreṇa saha nityadā.
30. vadhyaḥ bhaveyam vipra-indrāḥ śakrasya saha daivataiḥ
| evam me rocate sandhiḥ śakreṇa saha nityadā
30. O foremost Brahmins (vipra), I desire to be vulnerable to death (vadhya) by Śakra along with the other deities. Such a pact (sandhi) with Śakra is always agreeable to me.
बाढमित्येव ऋषयस्तमूचुर्भरतर्षभ ।
एवं कृते तु संधाने वृत्रः प्रमुदितोऽभवत् ॥३१॥
31. bāḍhamityeva ṛṣayastamūcurbharatarṣabha ,
evaṁ kṛte tu saṁdhāne vṛtraḥ pramudito'bhavat.
31. bāḍham iti eva ṛṣayaḥ tam ūcuḥ bharata-ṛṣabha |
evam kṛte tu sandhāne vṛtraḥ pramuditaḥ abhavat
31. The sages (ṛṣi) replied to him, 'So be it!' (bāḍham), O bull of the Bhāratas (bharatarṣabha). And when the pact (sandhi) was thus made, Vṛtra became greatly delighted.
यत्तः सदाभवच्चापि शक्रोऽमर्षसमन्वितः ।
वृत्रस्य वधसंयुक्तानुपायाननुचिन्तयन् ।
रन्ध्रान्वेषी समुद्विग्नः सदाभूद्बलवृत्रहा ॥३२॥
32. yattaḥ sadābhavaccāpi śakro'marṣasamanvitaḥ ,
vṛtrasya vadhasaṁyuktānupāyānanucintayan ,
randhrānveṣī samudvignaḥ sadābhūdbalavṛtrahā.
32. yattaḥ sadā abhavat ca api śakraḥ
amarṣasamanvitaḥ vṛtrasya vadhasaṃyuktān
upāyān anucintayan randhrānveṣī
samudvignaḥ sadā abhūt balavṛtrahā
32. Indra, also known as the slayer of Bala and Vṛtra, was always diligent and filled with indignation. He was constantly contemplating the means to kill Vṛtra, searching for his weaknesses, and thus remained perpetually agitated.
स कदाचित्समुद्रान्ते तमपश्यन्महासुरम् ।
संध्याकाल उपावृत्ते मुहूर्ते रम्यदारुणे ॥३३॥
33. sa kadācitsamudrānte tamapaśyanmahāsuram ,
saṁdhyākāla upāvṛtte muhūrte ramyadāruṇe.
33. sa kadācit samudrānte tam apaśyat mahāsuram
sandhyākāle upāvṛtte muhūrte ramyadāruṇe
33. One day, at the seashore, he saw that great demon (Vṛtra). It was when the twilight period, a moment both beautiful and dreadful, had arrived.
ततः संचिन्त्य भगवान्वरदानं महात्मनः ।
संध्येयं वर्तते रौद्रा न रात्रिर्दिवसं न च ।
वृत्रश्चावश्यवध्योऽयं मम सर्वहरो रिपुः ॥३४॥
34. tataḥ saṁcintya bhagavānvaradānaṁ mahātmanaḥ ,
saṁdhyeyaṁ vartate raudrā na rātrirdivasaṁ na ca ,
vṛtraścāvaśyavadhyo'yaṁ mama sarvaharo ripuḥ.
34. tataḥ saṃcintya bhagavān varadānam
mahātmanaḥ sandhyā iyam vartate raudrā
na rātriḥ divasam na ca vṛtraḥ ca
avaśyavadhyaḥ ayam mama sarvaharo ripuḥ
34. Then the venerable (bhagavān) Indra, having thoroughly considered the boon granted to the great-souled (mahātman) Vṛtra, thought: "This terrible twilight period is neither night nor day. And this Vṛtra, my enemy who has taken everything, must certainly be slain."
यदि वृत्रं न हन्म्यद्य वञ्चयित्वा महासुरम् ।
महाबलं महाकायं न मे श्रेयो भविष्यति ॥३५॥
35. yadi vṛtraṁ na hanmyadya vañcayitvā mahāsuram ,
mahābalaṁ mahākāyaṁ na me śreyo bhaviṣyati.
35. yadi vṛtram na hanmi adya vañcayitvā mahāsuram
mahābalam mahākayam na me śreyaḥ bhaviṣyati
35. If I do not slay Vṛtra today, after having outwitted that great demon (mahāsura), who possesses immense strength (mahābala) and a massive body (mahākāya), then there will be no well-being for me.
एवं संचिन्तयन्नेव शक्रो विष्णुमनुस्मरन् ।
अथ फेनं तदापश्यत्समुद्रे पर्वतोपमम् ॥३६॥
36. evaṁ saṁcintayanneva śakro viṣṇumanusmaran ,
atha phenaṁ tadāpaśyatsamudre parvatopamam.
36. evam saṃcintayann eva śakraḥ viṣṇum anusmaran
atha phenam tadā apaśyat samudre parvatopamam
36. Thus contemplating, indeed, Indra, remembering Viṣṇu, then saw a mountain-like foam in the ocean.
नायं शुष्को न चार्द्रोऽयं न च शस्त्रमिदं तथा ।
एनं क्षेप्स्यामि वृत्रस्य क्षणादेव नशिष्यति ॥३७॥
37. nāyaṁ śuṣko na cārdro'yaṁ na ca śastramidaṁ tathā ,
enaṁ kṣepsyāmi vṛtrasya kṣaṇādeva naśiṣyati.
37. na ayam śuṣkaḥ na ca ārdraḥ ayam na ca śastram idam
tathā enam kṣepsyāmi vṛtrasya kṣaṇāt eva naśiṣyati
37. This [foam] is neither dry nor wet, nor is it a weapon. I shall hurl it at Vṛtra, and he will perish in an instant.
सवज्रमथ फेनं तं क्षिप्रं वृत्रे निसृष्टवान् ।
प्रविश्य फेनं तं विष्णुरथ वृत्रं व्यनाशयत् ॥३८॥
38. savajramatha phenaṁ taṁ kṣipraṁ vṛtre nisṛṣṭavān ,
praviśya phenaṁ taṁ viṣṇuratha vṛtraṁ vyanāśayat.
38. savajram atha phenam tam kṣipram vṛtre nisṛṣṭavān
praviśya phenam tam viṣṇuḥ atha vṛtram vyanāśayat
38. Then, with the thunderbolt (vajra), he quickly hurled that foam at Vṛtra. Viṣṇu, entering that foam, then destroyed Vṛtra.
निहते तु ततो वृत्रे दिशो वितिमिराभवन् ।
प्रववौ च शिवो वायुः प्रजाश्च जहृषुस्तदा ॥३९॥
39. nihate tu tato vṛtre diśo vitimirābhavan ,
pravavau ca śivo vāyuḥ prajāśca jahṛṣustadā.
39. nihate tu tataḥ vṛtre diśaḥ vitimirāḥ abhavan
pravavau ca śivaḥ vāyuḥ prajāḥ ca jahṛṣuḥ tadā
39. When Vṛtra was slain, then the directions became free of darkness. A gentle wind blew, and the beings (prajā) rejoiced at that time.
ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः ।
ऋषयश्च महेन्द्रं तमस्तुवन्विविधैः स्तवैः ॥४०॥
40. tato devāḥ sagandharvā yakṣarākṣasapannagāḥ ,
ṛṣayaśca mahendraṁ tamastuvanvividhaiḥ stavaiḥ.
40. tataḥ devāḥ sa-gandharvāḥ yakṣa-rākṣasa-pannagāḥ
ṛṣayaḥ ca mahendram tam astuvan vividhaiḥ stavaiḥ
40. Then, the gods, along with the gandharvas, yakshas, rakshasas, and pannagas, and also the sages, praised that Mahendra with various hymns.
नमस्कृतः सर्वभूतैः सर्वभूतानि सान्त्वयन् ।
हतशत्रुः प्रहृष्टात्मा वासवः सह दैवतैः ।
विष्णुं त्रिभुवनश्रेष्ठं पूजयामास धर्मवित् ॥४१॥
41. namaskṛtaḥ sarvabhūtaiḥ sarvabhūtāni sāntvayan ,
hataśatruḥ prahṛṣṭātmā vāsavaḥ saha daivataiḥ ,
viṣṇuṁ tribhuvanaśreṣṭhaṁ pūjayāmāsa dharmavit.
41. namaskṛtaḥ sarva-bhūtaiḥ sarva-bhūtāni
sāntvayan hata-śatruḥ prahṛṣṭa-ātmā
vāsavaḥ saha daivataiḥ viṣṇum
tri-bhuvana-śreṣṭham pūjayām āsa dharma-vit
41. Worshiped by all beings and comforting all beings, Vasava (Indra), whose enemies were slain and whose spirit was joyful, along with the deities, and being a knower of natural law (dharma), worshiped Vishnu, the supreme among the three worlds.
ततो हते महावीर्ये वृत्रे देवभयंकरे ।
अनृतेनाभिभूतोऽभूच्छक्रः परमदुर्मनाः ।
त्रैशीर्षयाभिभूतश्च स पूर्वं ब्रह्महत्यया ॥४२॥
42. tato hate mahāvīrye vṛtre devabhayaṁkare ,
anṛtenābhibhūto'bhūcchakraḥ paramadurmanāḥ ,
traiśīrṣayābhibhūtaśca sa pūrvaṁ brahmahatyayā.
42. tataḥ hate mahā-vīrye vṛtre deva-bhayaṃ-kare
anṛtena abhibhūtaḥ abhūt
śakraḥ parama-dur-manāḥ trai-śīrṣayā
abhibhūtaḥ ca sa pūrvam brahma-hatyayā
42. Then, after Vritra, who possessed great valor and was terrifying to the gods, was slain, Shakra (Indra) became exceedingly distressed, overcome by the falsehood (anṛta). And he had previously been overcome by the killing of a brahmin (brahmahatyā) in connection with the three-headed one (Traiśīrṣa).
सोऽन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः ।
न प्राज्ञायत देवेन्द्रस्त्वभिभूतः स्वकल्मषैः ।
प्रतिच्छन्नो वसत्यप्सु चेष्टमान इवोरगः ॥४३॥
43. so'ntamāśritya lokānāṁ naṣṭasaṁjño vicetanaḥ ,
na prājñāyata devendrastvabhibhūtaḥ svakalmaṣaiḥ ,
praticchanno vasatyapsu ceṣṭamāna ivoragaḥ.
43. saḥ antam āśritya lokānām naṣṭa-saṃjñaḥ
vicetanaḥ na prā_ajñāyata devendraḥ
tu abhibhūtaḥ sva-kalmaṣaiḥ praticchannaḥ
vasati apsu ceṣṭamānaḥ iva uragaḥ
43. Having taken refuge at the extremities of the worlds, with his consciousness lost and senseless, that Devendra (Indra), overcome by his own sins, was not recognized. Concealed, he dwelled in the waters, like a serpent moving about.
ततः प्रनष्टे देवेन्द्रे ब्रह्महत्याभयार्दिते ।
भूमिः प्रध्वस्तसंकाशा निर्वृक्षा शुष्ककानना ।
विच्छिन्नस्रोतसो नद्यः सरांस्यनुदकानि च ॥४४॥
44. tataḥ pranaṣṭe devendre brahmahatyābhayārdite ,
bhūmiḥ pradhvastasaṁkāśā nirvṛkṣā śuṣkakānanā ,
vicchinnasrotaso nadyaḥ sarāṁsyanudakāni ca.
44. tataḥ pranaṣṭe devendre
brahmahatyābhayārdite bhūmiḥ pradhvastasaṃkāśā
nirvṛkṣā śuṣkakānanā vicchinnasrotasaḥ
nadyaḥ sarāṃsi anudakāni ca
44. Then, when Indra, the lord of the devas, had vanished, tormented by the fear of brahmanicide, the earth appeared devastated, treeless, and its forests became dry. The rivers had severed their streams, and the lakes were devoid of water.
संक्षोभश्चापि सत्त्वानामनावृष्टिकृतोऽभवत् ।
देवाश्चापि भृशं त्रस्तास्तथा सर्वे महर्षयः ॥४५॥
45. saṁkṣobhaścāpi sattvānāmanāvṛṣṭikṛto'bhavat ,
devāścāpi bhṛśaṁ trastāstathā sarve maharṣayaḥ.
45. saṃkṣobhaḥ ca api sattvānām anāvṛṣṭikṛtaḥ abhavat
devāḥ ca api bhṛśam trastāḥ tathā sarve maharṣayaḥ
45. And there was also a great disturbance among living beings, caused by drought. The devas, and likewise all the great sages, were extremely frightened.
अराजकं जगत्सर्वमभिभूतमुपद्रवैः ।
ततो भीताभवन्देवाः को नो राजा भवेदिति ॥४६॥
46. arājakaṁ jagatsarvamabhibhūtamupadravaiḥ ,
tato bhītābhavandevāḥ ko no rājā bhavediti.
46. arājakam jagat sarvam abhibhūtam upadravaiḥ tataḥ
bhītāḥ abhavan devāḥ kaḥ naḥ rājā bhavet iti
46. The entire world became kingless, overwhelmed by calamities. Then, the devas became frightened, thinking, 'Who among us shall be our king?'
दिवि देवर्षयश्चापि देवराजविनाकृताः ।
न च स्म कश्चिद्देवानां राज्याय कुरुते मनः ॥४७॥
47. divi devarṣayaścāpi devarājavinākṛtāḥ ,
na ca sma kaściddevānāṁ rājyāya kurute manaḥ.
47. divi devarṣayaḥ ca api devarājavinākṛtāḥ na
ca sma kaścit devānām rājyāya kurute manaḥ
47. And in heaven, the divine sages (devarṣis), deprived of the king of devas, were also present. Yet, no one among the devas would set their mind to kingship (rājya).