महाभारतः
mahābhārataḥ
-
book-7, chapter-8
धृतराष्ट्र उवाच ।
किं कुर्वाणं रणे द्रोणं जघ्नुः पाण्डवसृञ्जयाः ।
तथा निपुणमस्त्रेषु सर्वशस्त्रभृतामपि ॥१॥
किं कुर्वाणं रणे द्रोणं जघ्नुः पाण्डवसृञ्जयाः ।
तथा निपुणमस्त्रेषु सर्वशस्त्रभृतामपि ॥१॥
1. dhṛtarāṣṭra uvāca ,
kiṁ kurvāṇaṁ raṇe droṇaṁ jaghnuḥ pāṇḍavasṛñjayāḥ ,
tathā nipuṇamastreṣu sarvaśastrabhṛtāmapi.
kiṁ kurvāṇaṁ raṇe droṇaṁ jaghnuḥ pāṇḍavasṛñjayāḥ ,
tathā nipuṇamastreṣu sarvaśastrabhṛtāmapi.
1.
dhṛtarāṣṭraḥ uvāca kim kurvāṇam raṇe droṇam jaghnuḥ
pāṇḍava-sṛñjayāḥ tathā nipuṇam astreṣu sarva-śastra-bhṛtām api
pāṇḍava-sṛñjayāḥ tathā nipuṇam astreṣu sarva-śastra-bhṛtām api
1.
dhṛtarāṣṭraḥ uvāca pāṇḍava-sṛñjayāḥ raṇe astreṣu tathā
sarva-śastra-bhṛtām api nipuṇam droṇam kim kurvāṇam jaghnuḥ
sarva-śastra-bhṛtām api nipuṇam droṇam kim kurvāṇam jaghnuḥ
1.
Dhritarashtra said: While doing what in battle, did the Pāṇḍavas and Sṛñjayas kill Droṇa, who was so skillful in weapons, even among all weapon-bearers?
रथभङ्गो बभूवास्य धनुर्वाशीर्यतास्यतः ।
प्रमत्तो वाभवद्द्रोणस्ततो मृत्युमुपेयिवान् ॥२॥
प्रमत्तो वाभवद्द्रोणस्ततो मृत्युमुपेयिवान् ॥२॥
2. rathabhaṅgo babhūvāsya dhanurvāśīryatāsyataḥ ,
pramatto vābhavaddroṇastato mṛtyumupeyivān.
pramatto vābhavaddroṇastato mṛtyumupeyivān.
2.
ratha-bhaṅgaḥ babhūva asya dhanuḥ vā aśīryata asyataḥ
pramattaḥ vā abhavat droṇaḥ tataḥ mṛtyum upeyivān
pramattaḥ vā abhavat droṇaḥ tataḥ mṛtyum upeyivān
2.
asya ratha-bhaṅgaḥ babhūva vā asyataḥ dhanuḥ aśīryata
vā droṇaḥ pramattaḥ abhavat tataḥ mṛtyum upeyivān
vā droṇaḥ pramattaḥ abhavat tataḥ mṛtyum upeyivān
2.
Was his chariot broken, or was his bow shattered while he was shooting? Or did Droṇa become negligent, and then approach death?
कथं नु पार्षतस्तात शत्रुभिर्दुष्प्रधर्षणम् ।
किरन्तमिषुसंघातान्रुक्मपुङ्खाननेकशः ॥३॥
किरन्तमिषुसंघातान्रुक्मपुङ्खाननेकशः ॥३॥
3. kathaṁ nu pārṣatastāta śatrubhirduṣpradharṣaṇam ,
kirantamiṣusaṁghātānrukmapuṅkhānanekaśaḥ.
kirantamiṣusaṁghātānrukmapuṅkhānanekaśaḥ.
3.
katham nu pārṣataḥ tāta śatrubhiḥ duṣpradharṣaṇam
kirantam iṣu-saṃghātān rukma-puṅkhān anekaśaḥ
kirantam iṣu-saṃghātān rukma-puṅkhān anekaśaḥ
3.
tāta katham nu pārṣataḥ śatrubhiḥ duṣpradharṣaṇam
anekaśaḥ rukma-puṅkhān iṣu-saṃghātān kirantam
anekaśaḥ rukma-puṅkhān iṣu-saṃghātān kirantam
3.
O dear one (Sanjaya), how indeed was he killed—he who was unassailable by enemies, showering countless volleys of golden-shafted arrows,
क्षिप्रहस्तं द्विजश्रेष्ठं कृतिनं चित्रयोधिनम् ।
दूरेषुपातिनं दान्तमस्त्रयुद्धे च पारगम् ॥४॥
दूरेषुपातिनं दान्तमस्त्रयुद्धे च पारगम् ॥४॥
4. kṣiprahastaṁ dvijaśreṣṭhaṁ kṛtinaṁ citrayodhinam ,
dūreṣupātinaṁ dāntamastrayuddhe ca pāragam.
dūreṣupātinaṁ dāntamastrayuddhe ca pāragam.
4.
kṣiprahastam dvija-śreṣṭham kṛtinam citra-yodhinam
dūreṣu-pātinam dāntam astra-yuddhe ca pāragam
dūreṣu-pātinam dāntam astra-yuddhe ca pāragam
4.
kṣiprahastam dvija-śreṣṭham kṛtinam citra-yodhinam
dūreṣu-pātinam dāntam ca astra-yuddhe pāragam
dūreṣu-pātinam dāntam ca astra-yuddhe pāragam
4.
—(he who was) swift-handed, the foremost among the twice-born (dvija), accomplished, fighting in remarkable ways, shooting arrows great distances, self-controlled, and an expert in weapon-warfare?
पाञ्चालपुत्रो न्यवधीद्दिष्ट्या स वरमच्युतम् ।
कुर्वाणं दारुणं कर्म रणे यत्तं महारथम् ॥५॥
कुर्वाणं दारुणं कर्म रणे यत्तं महारथम् ॥५॥
5. pāñcālaputro nyavadhīddiṣṭyā sa varamacyutam ,
kurvāṇaṁ dāruṇaṁ karma raṇe yattaṁ mahāratham.
kurvāṇaṁ dāruṇaṁ karma raṇe yattaṁ mahāratham.
5.
pāñcālaputraḥ nyavadhīt diṣṭyā sa varam acyutam
kurvāṇam dāruṇam karma raṇe yattam mahāratham
kurvāṇam dāruṇam karma raṇe yattam mahāratham
5.
diṣṭyā pāñcālaputraḥ sa varam acyutam raṇe
dāruṇam karma kurvāṇam yattam mahāratham nyavadhīt
dāruṇam karma kurvāṇam yattam mahāratham nyavadhīt
5.
Fortunately, the son of Pāñcāla killed that excellent, resolute great warrior who was engaged in performing dreadful actions (karma) in battle.
व्यक्तं दिष्टं हि बलवत्पौरुषादिति मे मतिः ।
यद्द्रोणो निहतः शूरः पार्षतेन महात्मना ॥६॥
यद्द्रोणो निहतः शूरः पार्षतेन महात्मना ॥६॥
6. vyaktaṁ diṣṭaṁ hi balavatpauruṣāditi me matiḥ ,
yaddroṇo nihataḥ śūraḥ pārṣatena mahātmanā.
yaddroṇo nihataḥ śūraḥ pārṣatena mahātmanā.
6.
vyaktam diṣṭam hi balavat pauruṣāt iti me matiḥ
yat droṇaḥ nihataḥ śūraḥ pārṣatena mahātmanā
yat droṇaḥ nihataḥ śūraḥ pārṣatena mahātmanā
6.
vyaktam hi diṣṭam pauruṣāt balavat iti me matiḥ
yat śūraḥ droṇaḥ mahātmanā pārṣatena nihataḥ
yat śūraḥ droṇaḥ mahātmanā pārṣatena nihataḥ
6.
Clearly, destiny (diṣṭa) is indeed more powerful than human endeavor – this is my conviction – given that the brave Droṇa was slain by the noble Pārṣata.
अस्त्रं चतुर्विधं वीरे यस्मिन्नासीत्प्रतिष्ठितम् ।
तमिष्वस्त्रवराचार्यं द्रोणं शंससि मे हतम् ॥७॥
तमिष्वस्त्रवराचार्यं द्रोणं शंससि मे हतम् ॥७॥
7. astraṁ caturvidhaṁ vīre yasminnāsītpratiṣṭhitam ,
tamiṣvastravarācāryaṁ droṇaṁ śaṁsasi me hatam.
tamiṣvastravarācāryaṁ droṇaṁ śaṁsasi me hatam.
7.
astram caturvidham vīre yasmin āsīt pratiṣṭhitam
tam iṣv-astra-vara-ācāryam droṇam śaṃsasi me hatam
tam iṣv-astra-vara-ācāryam droṇam śaṃsasi me hatam
7.
me tvaṃ yasmin vīre caturvidham astram pratiṣṭhitam āsīt,
tam iṣv-astra-vara-ācāryam droṇam hatam śaṃsasi
tam iṣv-astra-vara-ācāryam droṇam hatam śaṃsasi
7.
You report to me that the hero Droṇa, in whom all four types of weaponry (astra) resided and who was the foremost preceptor of archery and missile-craft, has been slain.
श्रुत्वा हतं रुक्मरथं वैयाघ्रपरिवारणम् ।
जातरूपपरिष्कारं नाद्य शोकमपानुदे ॥८॥
जातरूपपरिष्कारं नाद्य शोकमपानुदे ॥८॥
8. śrutvā hataṁ rukmarathaṁ vaiyāghraparivāraṇam ,
jātarūpapariṣkāraṁ nādya śokamapānude.
jātarūpapariṣkāraṁ nādya śokamapānude.
8.
śrutvā hatam rukmaratham vaiyāghraparivāraṇam
jātarūpaparikṣāram na adya śokam apānude
jātarūpaparikṣāram na adya śokam apānude
8.
hatam rukmaratham vaiyāghraparivāraṇam
jātarūpaparikṣāram śrutvā adya śokam na apānude
jātarūpaparikṣāram śrutvā adya śokam na apānude
8.
Having heard that the one with the golden chariot, adorned with tiger-skin trappings and gold embellishments, was slain, I am unable today to dispel my grief.
न नूनं परदुःखेन कश्चिन्म्रियति संजय ।
यत्र द्रोणमहं श्रुत्वा हतं जीवामि न म्रिये ॥९॥
यत्र द्रोणमहं श्रुत्वा हतं जीवामि न म्रिये ॥९॥
9. na nūnaṁ paraduḥkhena kaścinmriyati saṁjaya ,
yatra droṇamahaṁ śrutvā hataṁ jīvāmi na mriye.
yatra droṇamahaṁ śrutvā hataṁ jīvāmi na mriye.
9.
na nūnam paraduḥkhena kaścid mriyati saṃjaya
yatra droṇam aham śrutvā hatam jīvāmi na mriye
yatra droṇam aham śrutvā hatam jīvāmi na mriye
9.
saṃjaya nūnam kaścid paraduḥkhena na mriyati
yatra aham droṇam hatam śrutvā jīvāmi na mriye
yatra aham droṇam hatam śrutvā jīvāmi na mriye
9.
Indeed, no one truly dies from another's sorrow, Sañjaya. For I continue to live and do not die, even after hearing that Droṇa has been slain.
अश्मसारमयं नूनं हृदयं सुदृढं मम ।
यच्छ्रुत्वा निहतं द्रोणं शतधा न विदीर्यते ॥१०॥
यच्छ्रुत्वा निहतं द्रोणं शतधा न विदीर्यते ॥१०॥
10. aśmasāramayaṁ nūnaṁ hṛdayaṁ sudṛḍhaṁ mama ,
yacchrutvā nihataṁ droṇaṁ śatadhā na vidīryate.
yacchrutvā nihataṁ droṇaṁ śatadhā na vidīryate.
10.
aśmasāramayam nūnam hṛdayam sudṛḍham mama yat
śrutvā nihatam droṇam śatadhā na vidīryate
śrutvā nihatam droṇam śatadhā na vidīryate
10.
nūnam mama hṛdayam aśmasāramayam sudṛḍham yat
droṇam nihatam śrutvā śatadhā na vidīryate
droṇam nihatam śrutvā śatadhā na vidīryate
10.
Indeed, my heart must be made of diamond, exceedingly strong, for it does not break into a hundred pieces even after hearing that Droṇa has been slain.
ब्राह्मे वेदे तथेष्वस्त्रे यमुपासन्गुणार्थिनः ।
ब्राह्मणा राजपुत्राश्च स कथं मृत्युना हतः ॥११॥
ब्राह्मणा राजपुत्राश्च स कथं मृत्युना हतः ॥११॥
11. brāhme vede tatheṣvastre yamupāsanguṇārthinaḥ ,
brāhmaṇā rājaputrāśca sa kathaṁ mṛtyunā hataḥ.
brāhmaṇā rājaputrāśca sa kathaṁ mṛtyunā hataḥ.
11.
brāhme vede tathā iṣvastre yam upāsan guṇārthinaḥ
brāhmaṇā rājaputrāḥ ca sa katham mṛtyunā hataḥ
brāhmaṇā rājaputrāḥ ca sa katham mṛtyunā hataḥ
11.
brāhmaṇā rājaputrāḥ ca guṇārthinaḥ brāhme vede
tathā iṣvastre yam upāsan sa katham mṛtyunā hataḥ
tathā iṣvastre yam upāsan sa katham mṛtyunā hataḥ
11.
How could he have been slain by death, whom brahmins and princes, aspiring for excellence, revered in the sacred Vedic knowledge and the science of archery?
शोषणं सागरस्येव मेरोरिव विसर्पणम् ।
पतनं भास्करस्येव न मृष्ये द्रोणपातनम् ॥१२॥
पतनं भास्करस्येव न मृष्ये द्रोणपातनम् ॥१२॥
12. śoṣaṇaṁ sāgarasyeva meroriva visarpaṇam ,
patanaṁ bhāskarasyeva na mṛṣye droṇapātanam.
patanaṁ bhāskarasyeva na mṛṣye droṇapātanam.
12.
śoṣaṇam sāgarasya iva meruḥ iva visarpaṇam
patanam bhāskarasya iva na mṛṣye droṇapātanam
patanam bhāskarasya iva na mṛṣye droṇapātanam
12.
sāgarasya śoṣaṇam iva meruḥ visarpaṇam iva
bhāskarasya patanam iva droṇapātanam na mṛṣye
bhāskarasya patanam iva droṇapātanam na mṛṣye
12.
I cannot tolerate the slaying of Droṇa, for it is like the drying up of the ocean, the crumbling of Mount Meru, or the falling of the sun.
दृप्तानां प्रतिषेद्धासीद्धार्मिकानां च रक्षिता ।
योऽत्याक्षीत्कृपणस्यार्थे प्राणानपि परंतपः ॥१३॥
योऽत्याक्षीत्कृपणस्यार्थे प्राणानपि परंतपः ॥१३॥
13. dṛptānāṁ pratiṣeddhāsīddhārmikānāṁ ca rakṣitā ,
yo'tyākṣītkṛpaṇasyārthe prāṇānapi paraṁtapaḥ.
yo'tyākṣītkṛpaṇasyārthe prāṇānapi paraṁtapaḥ.
13.
dṛptānām pratiṣeddhā āsīt dhārmikāṇām ca rakṣitā
yaḥ atyākṣīt kṛpaṇasya arthe prāṇān api paraṃtapaḥ
yaḥ atyākṣīt kṛpaṇasya arthe prāṇān api paraṃtapaḥ
13.
yaḥ dṛptānām pratiṣeddhā āsīt ca dhārmikāṇām rakṣitā
kṛpaṇasya arthe prāṇān api atyākṣīt saḥ paraṃtapaḥ
kṛpaṇasya arthe prāṇān api atyākṣīt saḥ paraṃtapaḥ
13.
He who was the suppressor of the arrogant and the protector of the righteous, and who, for the sake of a poor person, sacrificed even his own life (prāṇa), that scorcher of foes.
मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे ।
बृहस्पत्युशनस्तुल्यो बुद्ध्या स निहतः कथम् ॥१४॥
बृहस्पत्युशनस्तुल्यो बुद्ध्या स निहतः कथम् ॥१४॥
14. mandānāṁ mama putrāṇāṁ jayāśā yasya vikrame ,
bṛhaspatyuśanastulyo buddhyā sa nihataḥ katham.
bṛhaspatyuśanastulyo buddhyā sa nihataḥ katham.
14.
mandānām mama putrāṇām jayāśā yasya vikrame
bṛhaspatyuśanastulyaḥ buddhyā saḥ nihataḥ katham
bṛhaspatyuśanastulyaḥ buddhyā saḥ nihataḥ katham
14.
yasya vikrame mama mandānām putrāṇām jayāśā saḥ
buddhyā bṛhaspatyuśanastulyaḥ katham nihataḥ
buddhyā bṛhaspatyuśanastulyaḥ katham nihataḥ
14.
How was he, whose valor was the hope of victory for my dull-witted sons, and who was equal to Bṛhaspati and Uśanas in intellect, slain?
ते च शोणा बृहन्तोऽश्वाः सैन्धवा हेममालिनः ।
रथे वातजवा युक्ताः सर्वशब्दातिगा रणे ॥१५॥
रथे वातजवा युक्ताः सर्वशब्दातिगा रणे ॥१५॥
15. te ca śoṇā bṛhanto'śvāḥ saindhavā hemamālinaḥ ,
rathe vātajavā yuktāḥ sarvaśabdātigā raṇe.
rathe vātajavā yuktāḥ sarvaśabdātigā raṇe.
15.
te ca śoṇāḥ bṛhantaḥ aśvāḥ saindhavāḥ hemamālinaḥ
rathe vātajavāḥ yuktāḥ sarvaśabdātigāḥ raṇe
rathe vātajavāḥ yuktāḥ sarvaśabdātigāḥ raṇe
15.
te ca śoṇāḥ bṛhantaḥ hemamālinaḥ vātajavāḥ
sarvaśabdātigāḥ saindhavāḥ aśvāḥ raṇe rathe yuktāḥ
sarvaśabdātigāḥ saindhavāḥ aśvāḥ raṇe rathe yuktāḥ
15.
And those large, red, Sindhu-born horses, adorned with golden garlands, swift as the wind, and unaffected by all sounds (in battle), are yoked in the chariot.
बलिनो घोषिणो दान्ताः सैन्धवाः साधुवाहिनः ।
दृढाः संग्राममध्येषु कच्चिदासन्न विह्वलाः ॥१६॥
दृढाः संग्राममध्येषु कच्चिदासन्न विह्वलाः ॥१६॥
16. balino ghoṣiṇo dāntāḥ saindhavāḥ sādhuvāhinaḥ ,
dṛḍhāḥ saṁgrāmamadhyeṣu kaccidāsanna vihvalāḥ.
dṛḍhāḥ saṁgrāmamadhyeṣu kaccidāsanna vihvalāḥ.
16.
balinaḥ ghoṣiṇaḥ dāntāḥ saindhavāḥ sādhuvāhinaḥ
dṛḍhāḥ saṃgrāmamadhyeṣu kaccit āsann na vihvalāḥ
dṛḍhāḥ saṃgrāmamadhyeṣu kaccit āsann na vihvalāḥ
16.
balinaḥ ghoṣiṇaḥ dāntāḥ sādhuvāhinaḥ dṛḍhāḥ
saindhavāḥ saṃgrāmamadhyeṣu kaccit na vihvalāḥ āsann
saindhavāḥ saṃgrāmamadhyeṣu kaccit na vihvalāḥ āsann
16.
I hope those strong, loud, disciplined, well-bearing Sindhu-born horses, firm in the midst of battles, were not distressed.
करिणां बृंहतां युद्धे शङ्खदुन्दुभिनिस्वनम् ।
ज्याक्षेपशरवर्षाणां शस्त्राणां च सहिष्णवः ॥१७॥
ज्याक्षेपशरवर्षाणां शस्त्राणां च सहिष्णवः ॥१७॥
17. kariṇāṁ bṛṁhatāṁ yuddhe śaṅkhadundubhinisvanam ,
jyākṣepaśaravarṣāṇāṁ śastrāṇāṁ ca sahiṣṇavaḥ.
jyākṣepaśaravarṣāṇāṁ śastrāṇāṁ ca sahiṣṇavaḥ.
17.
kariṇām bṛṃhatām yuddhe śaṅkhadundubhinisvanam
jyākṣepaśaravarṣāṇām śastrāṇām ca sahiṣṇavaḥ
jyākṣepaśaravarṣāṇām śastrāṇām ca sahiṣṇavaḥ
17.
kariṇām bṛṃhatām yuddhe,
śaṅkhadundubhinisvanam,
jyākṣepaśaravarṣāṇām ca śastrāṇām sahiṣṇavaḥ
śaṅkhadundubhinisvanam,
jyākṣepaśaravarṣāṇām ca śastrāṇām sahiṣṇavaḥ
17.
Enduring the trumpeting of elephants in battle, the clamor of conchs and drums, and the volleys of arrows shot from bowstrings, as well as other weapons.
आशंसन्तः पराञ्जेतुं जितश्वासा जितव्यथाः ।
हयाः प्रजविताः शीघ्रा भारद्वाजरथोद्वहाः ॥१८॥
हयाः प्रजविताः शीघ्रा भारद्वाजरथोद्वहाः ॥१८॥
18. āśaṁsantaḥ parāñjetuṁ jitaśvāsā jitavyathāḥ ,
hayāḥ prajavitāḥ śīghrā bhāradvājarathodvahāḥ.
hayāḥ prajavitāḥ śīghrā bhāradvājarathodvahāḥ.
18.
āśaṃsantaḥ parān jetum jitaśvāsāḥ jitavyathāḥ
hayāḥ prajavitāḥ śīghrāḥ bhāradvājarathodvahāḥ
hayāḥ prajavitāḥ śīghrāḥ bhāradvājarathodvahāḥ
18.
bhāradvājarathodvahāḥ,
śīghrāḥ,
prajavitāḥ hayāḥ,
parān jetum āśaṃsantaḥ,
jitaśvāsāḥ,
jitavyathāḥ [āsan]
śīghrāḥ,
prajavitāḥ hayāḥ,
parān jetum āśaṃsantaḥ,
jitaśvāsāḥ,
jitavyathāḥ [āsan]
18.
The swift and rapid horses, drawing Bhāradvāja's chariot, were eager to conquer their enemies, having controlled their breathing and overcome their pain and fatigue.
ते स्म रुक्मरथे युक्ता नरवीरसमाहिताः ।
कथं नाभ्यतरंस्तात पाण्डवानामनीकिनीम् ॥१९॥
कथं नाभ्यतरंस्तात पाण्डवानामनीकिनीम् ॥१९॥
19. te sma rukmarathe yuktā naravīrasamāhitāḥ ,
kathaṁ nābhyataraṁstāta pāṇḍavānāmanīkinīm.
kathaṁ nābhyataraṁstāta pāṇḍavānāmanīkinīm.
19.
te sma rukmarathe yuktāḥ naravīrasamāhitāḥ
katham na abhyataran tāta pāṇḍavānām anīkinīm
katham na abhyataran tāta pāṇḍavānām anīkinīm
19.
te rukmarathe yuktāḥ,
naravīrasamāhitāḥ [ca],
pāṇḍavānām anīkinīm katham na abhyataran,
tāta?
naravīrasamāhitāḥ [ca],
pāṇḍavānām anīkinīm katham na abhyataran,
tāta?
19.
How is it, dear one (tāta), that they, yoked in the golden chariot and steadfast like heroes among men, did not pierce the Pāṇḍava army?
जातरूपपरिष्कारमास्थाय रथमुत्तमम् ।
भारद्वाजः किमकरोच्छूरः संक्रन्दनो युधि ॥२०॥
भारद्वाजः किमकरोच्छूरः संक्रन्दनो युधि ॥२०॥
20. jātarūpapariṣkāramāsthāya rathamuttamam ,
bhāradvājaḥ kimakarocchūraḥ saṁkrandano yudhi.
bhāradvājaḥ kimakarocchūraḥ saṁkrandano yudhi.
20.
jātarūpaparikāram āsthāya ratham uttamam
bhāradvājaḥ kim akarot śūraḥ saṃkrandanaḥ yudhi
bhāradvājaḥ kim akarot śūraḥ saṃkrandanaḥ yudhi
20.
(he) jātarūpaparikāram uttamam ratham āsthāya,
śūraḥ saṃkrandanaḥ bhāradvājaḥ yudhi kim akarot?
śūraḥ saṃkrandanaḥ bhāradvājaḥ yudhi kim akarot?
20.
What did the heroic Bhāradvāja (Droṇa), who was like Indra (saṃkrandana) in battle, do after mounting his excellent chariot, which was adorned with gold?
विद्यां यस्योपजीवन्ति सर्वलोकधनुर्भृतः ।
स सत्यसंधो बलवान्द्रोणः किमकरोद्युधि ॥२१॥
स सत्यसंधो बलवान्द्रोणः किमकरोद्युधि ॥२१॥
21. vidyāṁ yasyopajīvanti sarvalokadhanurbhṛtaḥ ,
sa satyasaṁdho balavāndroṇaḥ kimakarodyudhi.
sa satyasaṁdho balavāndroṇaḥ kimakarodyudhi.
21.
vidyām yasya upajīvanti sarvalokadhanurbhṛtaḥ
saḥ satyasaṃdhaḥ balavān droṇaḥ kim akarot yudhi
saḥ satyasaṃdhaḥ balavān droṇaḥ kim akarot yudhi
21.
yasya vidyām sarvalokadhanurbhṛtaḥ upajīvanti,
saḥ satyasaṃdhaḥ balavān droṇaḥ yudhi kim akarot?
saḥ satyasaṃdhaḥ balavān droṇaḥ yudhi kim akarot?
21.
What did the powerful Drona, who was true to his word and whose knowledge was relied upon by all the archers in the world, do in battle?
दिवि शक्रमिव श्रेष्ठं महामात्रं धनुर्भृताम् ।
के नु तं रौद्रकर्माणं युद्धे प्रत्युद्ययू रथाः ॥२२॥
के नु तं रौद्रकर्माणं युद्धे प्रत्युद्ययू रथाः ॥२२॥
22. divi śakramiva śreṣṭhaṁ mahāmātraṁ dhanurbhṛtām ,
ke nu taṁ raudrakarmāṇaṁ yuddhe pratyudyayū rathāḥ.
ke nu taṁ raudrakarmāṇaṁ yuddhe pratyudyayū rathāḥ.
22.
divi śakram iva śreṣṭham mahāmātram dhanurbhṛtām
ke nu tam raudrakarmāṇam yuddhe pratyudyayū rathāḥ
ke nu tam raudrakarmāṇam yuddhe pratyudyayū rathāḥ
22.
divi śakram iva,
dhanurbhṛtām śreṣṭham mahāmātram,
tam raudrakarmāṇam,
ke rathāḥ nu yuddhe pratyudyayū?
dhanurbhṛtām śreṣṭham mahāmātram,
tam raudrakarmāṇam,
ke rathāḥ nu yuddhe pratyudyayū?
22.
Who among the charioteers, indeed, confronted in battle that Drona, whose deeds were terrible, who was like Indra in heaven, and the foremost among great archers?
ननु रुक्मरथं दृष्ट्वा प्रद्रवन्ति स्म पाण्डवाः ।
दिव्यमस्त्रं विकुर्वाणं सेनां क्षिण्वन्तमव्ययम् ॥२३॥
दिव्यमस्त्रं विकुर्वाणं सेनां क्षिण्वन्तमव्ययम् ॥२३॥
23. nanu rukmarathaṁ dṛṣṭvā pradravanti sma pāṇḍavāḥ ,
divyamastraṁ vikurvāṇaṁ senāṁ kṣiṇvantamavyayam.
divyamastraṁ vikurvāṇaṁ senāṁ kṣiṇvantamavyayam.
23.
nanu rukmaratham dṛṣṭvā pradravanti sma pāṇḍavāḥ
divyam astram vikurvāṇam senām kṣiṇvantam avyayam
divyam astram vikurvāṇam senām kṣiṇvantam avyayam
23.
nanu pāṇḍavāḥ rukmaratham divyam astram vikurvāṇam
senām kṣiṇvantam avyayam dṛṣṭvā pradravanti sma?
senām kṣiṇvantam avyayam dṛṣṭvā pradravanti sma?
23.
Did not the Pandavas, upon seeing him in his golden chariot, displaying divine weapons and annihilating the inexhaustible army, flee?
उताहो सर्वसैन्येन धर्मराजः सहानुजः ।
पाञ्चाल्यप्रग्रहो द्रोणं सर्वतः समवारयत् ॥२४॥
पाञ्चाल्यप्रग्रहो द्रोणं सर्वतः समवारयत् ॥२४॥
24. utāho sarvasainyena dharmarājaḥ sahānujaḥ ,
pāñcālyapragraho droṇaṁ sarvataḥ samavārayat.
pāñcālyapragraho droṇaṁ sarvataḥ samavārayat.
24.
utāho sarvasainyena dharmarājaḥ sahānujaḥ
pāñcālyapragrahaḥ droṇam sarvataḥ samavārayat
pāñcālyapragrahaḥ droṇam sarvataḥ samavārayat
24.
utāho dharmarājaḥ sahānujaḥ pāñcālyapragrahaḥ
sarvasainyena droṇam sarvataḥ samavārayat?
sarvasainyena droṇam sarvataḥ samavārayat?
24.
Or did King Yudhishthira (dharmarājaḥ), accompanied by all his younger brothers and with Dhrishtadyumna (pāñcālya) as their commander, check Drona from all sides with his entire army?
नूनमावारयत्पार्थो रथिनोऽन्यानजिह्मगैः ।
ततो द्रोणं समारोहत्पार्षतः पापकर्मकृत् ॥२५॥
ततो द्रोणं समारोहत्पार्षतः पापकर्मकृत् ॥२५॥
25. nūnamāvārayatpārtho rathino'nyānajihmagaiḥ ,
tato droṇaṁ samārohatpārṣataḥ pāpakarmakṛt.
tato droṇaṁ samārohatpārṣataḥ pāpakarmakṛt.
25.
nūnam āvārayat pārthaḥ rathinaḥ anyān ajihmagaiḥ
tataḥ droṇam samārohat pārṣataḥ pāpakarmakṛt
tataḥ droṇam samārohat pārṣataḥ pāpakarmakṛt
25.
nūnam pārthaḥ ajihmagaiḥ anyān rathinaḥ āvārayat
tataḥ pāpakarmakṛt pārṣataḥ droṇam samārohat
tataḥ pāpakarmakṛt pārṣataḥ droṇam samārohat
25.
Indeed, Arjuna (Pārtha) obstructed the other charioteers with his straight-flying arrows. Then, Dhṛṣṭadyumna (Pārṣata), the perpetrator of evil deeds, assaulted Drona.
न ह्यन्यं परिपश्यामि वधे कंचन शुष्मिणः ।
धृष्टद्युम्नादृते रौद्रात्पाल्यमानात्किरीटिना ॥२६॥
धृष्टद्युम्नादृते रौद्रात्पाल्यमानात्किरीटिना ॥२६॥
26. na hyanyaṁ paripaśyāmi vadhe kaṁcana śuṣmiṇaḥ ,
dhṛṣṭadyumnādṛte raudrātpālyamānātkirīṭinā.
dhṛṣṭadyumnādṛte raudrātpālyamānātkirīṭinā.
26.
na hi anyam paripasyāmi vadhe kañcana śuṣmiṇaḥ
dhṛṣṭadyumnāt ṛte raudrāt pālyamānāt kirīṭinā
dhṛṣṭadyumnāt ṛte raudrāt pālyamānāt kirīṭinā
26.
hi (mama matiḥ) aham anyam kañcana śuṣmiṇaḥ vadhe na
paripasyāmi raudrāt kirīṭinā pālyamānāt dhṛṣṭadyumnāt ṛte
paripasyāmi raudrāt kirīṭinā pālyamānāt dhṛṣṭadyumnāt ṛte
26.
Indeed, I do not perceive anyone else capable of slaying the powerful Drona, except for the formidable Dhṛṣṭadyumna, who is being protected by Arjuna (Kirīṭin).
तैर्वृतः सर्वतः शूरैः पाञ्चाल्यापसदस्ततः ।
केकयैश्चेदिकारूषैर्मत्स्यैरन्यैश्च भूमिपैः ॥२७॥
केकयैश्चेदिकारूषैर्मत्स्यैरन्यैश्च भूमिपैः ॥२७॥
27. tairvṛtaḥ sarvataḥ śūraiḥ pāñcālyāpasadastataḥ ,
kekayaiścedikārūṣairmatsyairanyaiśca bhūmipaiḥ.
kekayaiścedikārūṣairmatsyairanyaiśca bhūmipaiḥ.
27.
taiḥ vṛtaḥ sarvataḥ śūraiḥ pāñcālyāpasadaḥ tataḥ
kekayaiḥ ca cedikārūṣaiḥ matsyaiḥ anyaiḥ ca bhūmipaiḥ
kekayaiḥ ca cedikārūṣaiḥ matsyaiḥ anyaiḥ ca bhūmipaiḥ
27.
tataḥ pāñcālyāpasadaḥ taiḥ śūraiḥ kekayaiḥ ca cedikārūṣaiḥ
matsyaiḥ ca anyaiḥ bhūmipaiḥ sarvataḥ vṛtaḥ (āsīt)
matsyaiḥ ca anyaiḥ bhūmipaiḥ sarvataḥ vṛtaḥ (āsīt)
27.
Then, that disgrace of the Pañcālas (Dhṛṣṭadyumna) was surrounded on all sides by those brave warriors: by the Kekayas, the Cedis, the Kārūṣas, the Matsyas, and other kings.
व्याकुलीकृतमाचार्यं पिपीलैरुरगं यथा ।
कर्मण्यसुकरे सक्तं जघानेति मतिर्मम ॥२८॥
कर्मण्यसुकरे सक्तं जघानेति मतिर्मम ॥२८॥
28. vyākulīkṛtamācāryaṁ pipīlairuragaṁ yathā ,
karmaṇyasukare saktaṁ jaghāneti matirmama.
karmaṇyasukare saktaṁ jaghāneti matirmama.
28.
vyākulīkṛtam ācāryam pipīlaiḥ uragam yathā
karmaṇi asukare saktam jaghāna iti matiḥ mama
karmaṇi asukare saktam jaghāna iti matiḥ mama
28.
yathā uragam pipīlaiḥ vyākulīkṛtam (bhavati),
(tathā) asukare karmaṇi saktam ācāryam (dhṛṣṭadyumnaḥ) jaghāna iti mama matiḥ
(tathā) asukare karmaṇi saktam ācāryam (dhṛṣṭadyumnaḥ) jaghāna iti mama matiḥ
28.
Just as a serpent is overwhelmed by ants, so was the preceptor (ācārya) Drona thrown into confusion while engrossed in an impossible task; he (Dhṛṣṭadyumna) killed him – this is my conviction.
योऽधीत्य चतुरो वेदान्सर्वानाख्यानपञ्चमान् ।
ब्राह्मणानां प्रतिष्ठासीत्स्रोतसामिव सागरः ।
स कथं ब्राह्मणो वृद्धः शस्त्रेण वधमाप्तवान् ॥२९॥
ब्राह्मणानां प्रतिष्ठासीत्स्रोतसामिव सागरः ।
स कथं ब्राह्मणो वृद्धः शस्त्रेण वधमाप्तवान् ॥२९॥
29. yo'dhītya caturo vedānsarvānākhyānapañcamān ,
brāhmaṇānāṁ pratiṣṭhāsītsrotasāmiva sāgaraḥ ,
sa kathaṁ brāhmaṇo vṛddhaḥ śastreṇa vadhamāptavān.
brāhmaṇānāṁ pratiṣṭhāsītsrotasāmiva sāgaraḥ ,
sa kathaṁ brāhmaṇo vṛddhaḥ śastreṇa vadhamāptavān.
29.
yaḥ adhītya caturaḥ vedān sarvān
ākhyānapañcamān brāhmaṇānām pratiṣṭhā āsīt
srotasām iva sāgaraḥ saḥ katham
brāhmaṇaḥ vṛddhaḥ śastreṇa vadham āptavān
ākhyānapañcamān brāhmaṇānām pratiṣṭhā āsīt
srotasām iva sāgaraḥ saḥ katham
brāhmaṇaḥ vṛddhaḥ śastreṇa vadham āptavān
29.
saḥ yaḥ caturaḥ sarvān ākhyānapañcamān
vedān adhītya srotasām sāgaraḥ iva
brāhmaṇānām pratiṣṭhā āsīt saḥ vṛddhaḥ
brāhmaṇaḥ katham śastreṇa vadham āptavān
vedān adhītya srotasām sāgaraḥ iva
brāhmaṇānām pratiṣṭhā āsīt saḥ vṛddhaḥ
brāhmaṇaḥ katham śastreṇa vadham āptavān
29.
He who, having thoroughly studied all four Vedas along with the narratives (Purāṇas and Itihāsas) as the fifth, became the refuge of Brahmins, just as the ocean is the refuge of rivers – how did that elderly Brahmin obtain death by a weapon?
अमर्षणो मर्षितवान्क्लिश्यमानः सदा मया ।
अनर्हमाणः कौन्तेयः कर्मणस्तस्य तत्फलम् ॥३०॥
अनर्हमाणः कौन्तेयः कर्मणस्तस्य तत्फलम् ॥३०॥
30. amarṣaṇo marṣitavānkliśyamānaḥ sadā mayā ,
anarhamāṇaḥ kaunteyaḥ karmaṇastasya tatphalam.
anarhamāṇaḥ kaunteyaḥ karmaṇastasya tatphalam.
30.
amarṣaṇaḥ marṣitavān kliśyamānaḥ sadā mayā
anarhamāṇaḥ kaunteyaḥ karmaṇaḥ tasya tat phalam
anarhamāṇaḥ kaunteyaḥ karmaṇaḥ tasya tat phalam
30.
amarṣaṇaḥ mayā sadā kliśyamānaḥ marṣitavān
kaunteyaḥ saḥ tasya karmaṇaḥ tat phalam anarhamāṇaḥ
kaunteyaḥ saḥ tasya karmaṇaḥ tat phalam anarhamāṇaḥ
30.
Though by nature intolerant, he endured, constantly troubled by me. O son of Kuntī (Kaunteya), he did not deserve that outcome of his action (karma).
यस्य कर्मानुजीवन्ति लोके सर्वधनुर्भृतः ।
स सत्यसंधः सुकृती श्रीकामैर्निहतः कथम् ॥३१॥
स सत्यसंधः सुकृती श्रीकामैर्निहतः कथम् ॥३१॥
31. yasya karmānujīvanti loke sarvadhanurbhṛtaḥ ,
sa satyasaṁdhaḥ sukṛtī śrīkāmairnihataḥ katham.
sa satyasaṁdhaḥ sukṛtī śrīkāmairnihataḥ katham.
31.
yasya karmaṇā anujīvanti loke sarvadhanurbhṛtaḥ
saḥ satyasaṃdhaḥ sukṛtī śrīkāmaiḥ nihataḥ katham
saḥ satyasaṃdhaḥ sukṛtī śrīkāmaiḥ nihataḥ katham
31.
yasya karmaṇā loke sarvadhanurbhṛtaḥ anujīvanti
saḥ satyasaṃdhaḥ sukṛtī śrīkāmaiḥ katham nihataḥ
saḥ satyasaṃdhaḥ sukṛtī śrīkāmaiḥ katham nihataḥ
31.
How was that truthful and virtuous person, by whose actions (karma) all archers in the world sustained themselves, killed by those who desired prosperity?
दिवि शक्र इव श्रेष्ठो महासत्त्वो महाबलः ।
स कथं निहतः पार्थैः क्षुद्रमत्स्यैर्यथा तिमिः ॥३२॥
स कथं निहतः पार्थैः क्षुद्रमत्स्यैर्यथा तिमिः ॥३२॥
32. divi śakra iva śreṣṭho mahāsattvo mahābalaḥ ,
sa kathaṁ nihataḥ pārthaiḥ kṣudramatsyairyathā timiḥ.
sa kathaṁ nihataḥ pārthaiḥ kṣudramatsyairyathā timiḥ.
32.
divi śakraḥ iva śreṣṭhaḥ mahāsattvaḥ mahābalaḥ saḥ
katham nihataḥ pārthaiḥ kṣudramatsyaiḥ yathā timiḥ
katham nihataḥ pārthaiḥ kṣudramatsyaiḥ yathā timiḥ
32.
saḥ divi śakraḥ iva śreṣṭhaḥ mahāsattvaḥ mahābalaḥ
saḥ pārthaiḥ kṣudramatsyaiḥ timiḥ yathā katham nihataḥ
saḥ pārthaiḥ kṣudramatsyaiḥ timiḥ yathā katham nihataḥ
32.
Excellent like Indra (Śakra) in heaven, possessing great courage and immense strength – how was he killed by the sons of Pṛthā (Pārthas), just as a great whale (timi) is killed by small fish?
क्षिप्रहस्तश्च बलवान्दृढधन्वारिमर्दनः ।
न यस्य जीविताकाङ्क्षी विषयं प्राप्य जीवति ॥३३॥
न यस्य जीविताकाङ्क्षी विषयं प्राप्य जीवति ॥३३॥
33. kṣiprahastaśca balavāndṛḍhadhanvārimardanaḥ ,
na yasya jīvitākāṅkṣī viṣayaṁ prāpya jīvati.
na yasya jīvitākāṅkṣī viṣayaṁ prāpya jīvati.
33.
kṣiprahastaḥ ca balavān dṛḍhadhanvā arimardanaḥ
na yasya jīvitākāṅkṣī viṣayam prāpya jīvati
na yasya jīvitākāṅkṣī viṣayam prāpya jīvati
33.
yasya viṣayam prāpya jīvitākāṅkṣī na jīvati ca
kṣiprahastaḥ balavān dṛḍhadhanvā arimardanaḥ
kṣiprahastaḥ balavān dṛḍhadhanvā arimardanaḥ
33.
He is swift-handed, mighty, possesses a firm bow, and crushes his foes. No one who desires to preserve their life survives after entering his range (of attack).
यं द्वौ न जहतः शब्दौ जीवमानं कदाचन ।
ब्राह्मश्च वेदकामानां ज्याघोषश्च धनुर्भृताम् ॥३४॥
ब्राह्मश्च वेदकामानां ज्याघोषश्च धनुर्भृताम् ॥३४॥
34. yaṁ dvau na jahataḥ śabdau jīvamānaṁ kadācana ,
brāhmaśca vedakāmānāṁ jyāghoṣaśca dhanurbhṛtām.
brāhmaśca vedakāmānāṁ jyāghoṣaśca dhanurbhṛtām.
34.
yam dvau na jahataḥ śabdau jīvamānam kadācana
brāhmaḥ ca vedakāmānām jyāghoṣaḥ ca dhanurbhṛtām
brāhmaḥ ca vedakāmānām jyāghoṣaḥ ca dhanurbhṛtām
34.
jīvamānam yam dvau śabdau kadācana na jahataḥ
brāhmaḥ vedakāmānām ca jyāghoṣaḥ dhanurbhṛtām ca
brāhmaḥ vedakāmānām ca jyāghoṣaḥ dhanurbhṛtām ca
34.
While he lives, two sounds never forsake him: the Brahminical sound of Vedic recitations, dear to those devoted to the Vedas, and the twang of bowstrings, characteristic of those who bear bows.
नाहं मृष्ये हतं द्रोणं सिंहद्विरदविक्रमम् ।
कथं संजय दुर्धर्षमनाधृष्ययशोबलम् ॥३५॥
कथं संजय दुर्धर्षमनाधृष्ययशोबलम् ॥३५॥
35. nāhaṁ mṛṣye hataṁ droṇaṁ siṁhadviradavikramam ,
kathaṁ saṁjaya durdharṣamanādhṛṣyayaśobalam.
kathaṁ saṁjaya durdharṣamanādhṛṣyayaśobalam.
35.
na aham mṛṣye hatam droṇam siṃhadviradavikramam
katham saṃjaya durdharṣam anādhṛṣyayaśobalam
katham saṃjaya durdharṣam anādhṛṣyayaśobalam
35.
saṃjaya aham hatam droṇam na mṛṣye katham
siṃhadviradavikramam durdharṣam anādhṛṣyayaśobalam
siṃhadviradavikramam durdharṣam anādhṛṣyayaśobalam
35.
O Sanjaya, I cannot tolerate Drona, whose prowess is like that of a lion and a fierce elephant, being killed. How could he, who is unconquerable and whose fame and strength are unassailable, possibly be slain?
केऽरक्षन्दक्षिणं चक्रं सव्यं के च महात्मनः ।
पुरस्तात्के च वीरस्य युध्यमानस्य संयुगे ॥३६॥
पुरस्तात्के च वीरस्य युध्यमानस्य संयुगे ॥३६॥
36. ke'rakṣandakṣiṇaṁ cakraṁ savyaṁ ke ca mahātmanaḥ ,
purastātke ca vīrasya yudhyamānasya saṁyuge.
purastātke ca vīrasya yudhyamānasya saṁyuge.
36.
ke arakṣan dakṣiṇam cakram savyam ke ca mahātmanaḥ
purastāt ke ca vīrasya yudhyamānasya saṃyuge
purastāt ke ca vīrasya yudhyamānasya saṃyuge
36.
mahātmanaḥ yudhyamānasya vīrasya saṃyuge dakṣiṇam
cakram ke arakṣan ca savyam ke ca purastāt ke
cakram ke arakṣan ca savyam ke ca purastāt ke
36.
Who protected the right wheel, and who the left, of the great-souled one (mahātman)? And who (stood) in front of the hero, fighting in battle?
के च तत्र तनुं त्यक्त्वा प्रतीपं मृत्युमाव्रजन् ।
द्रोणस्य समरे वीराः केऽकुर्वन्त परां धृतिम् ॥३७॥
द्रोणस्य समरे वीराः केऽकुर्वन्त परां धृतिम् ॥३७॥
37. ke ca tatra tanuṁ tyaktvā pratīpaṁ mṛtyumāvrajan ,
droṇasya samare vīrāḥ ke'kurvanta parāṁ dhṛtim.
droṇasya samare vīrāḥ ke'kurvanta parāṁ dhṛtim.
37.
ke ca tatra tanum tyaktvā pratīpam mṛtyum āvrajan
droṇasya samare vīrāḥ ke akurvanta parām dhṛtim
droṇasya samare vīrāḥ ke akurvanta parām dhṛtim
37.
ca tatra ke tanum tyaktvā pratīpam mṛtyum āvrajan
droṇasya samare ke vīrāḥ parām dhṛtim akurvanta
droṇasya samare ke vīrāḥ parām dhṛtim akurvanta
37.
And who among them, having given up their bodies there, faced death? Which heroes displayed supreme fortitude in Drona's battle?
एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु संजय ।
पराक्रमेद्यथाशक्त्या तच्च तस्मिन्प्रतिष्ठितम् ॥३८॥
पराक्रमेद्यथाशक्त्या तच्च तस्मिन्प्रतिष्ठितम् ॥३८॥
38. etadāryeṇa kartavyaṁ kṛcchrāsvāpatsu saṁjaya ,
parākramedyathāśaktyā tacca tasminpratiṣṭhitam.
parākramedyathāśaktyā tacca tasminpratiṣṭhitam.
38.
etat āryeṇa kartavyam kṛcchrāsu āpatsu saṃjaya
parākramẹt yathāśaktyā tat ca tasmin pratiṣṭhitam
parākramẹt yathāśaktyā tat ca tasmin pratiṣṭhitam
38.
saṃjaya kṛcchrāsu āpatsu etat āryeṇa kartavyam
yathāśaktyā parākramẹt ca tat tasmin pratiṣṭhitam
yathāśaktyā parākramẹt ca tat tasmin pratiṣṭhitam
38.
O Sanjaya, a noble person should act in this way during difficult calamities. One should display valor according to one's ability (śakti), and that (valor) is indeed inherent in such a person.
मुह्यते मे मनस्तात कथा तावन्निवर्त्यताम् ।
भूयस्तु लब्धसंज्ञस्त्वा परिप्रक्ष्यामि संजय ॥३९॥
भूयस्तु लब्धसंज्ञस्त्वा परिप्रक्ष्यामि संजय ॥३९॥
39. muhyate me manastāta kathā tāvannivartyatām ,
bhūyastu labdhasaṁjñastvā pariprakṣyāmi saṁjaya.
bhūyastu labdhasaṁjñastvā pariprakṣyāmi saṁjaya.
39.
muhyate me manas tāta kathā tāvat nivartyatām
bhūyas tu labdhasaṃjñas tvā pariprakṣyāmi saṃjaya
bhūyas tu labdhasaṃjñas tvā pariprakṣyāmi saṃjaya
39.
tāta me manas muhyate tāvat kathā nivartyatām tu
saṃjaya labdhasaṃjñas bhūyas tvā pariprakṣyāmi
saṃjaya labdhasaṃjñas bhūyas tvā pariprakṣyāmi
39.
My mind is bewildered, dear father. Let this narrative be paused for now. But once I have regained my composure, O Sanjaya, I will question you further.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8 (current chapter)
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47