Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-8

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
किं कुर्वाणं रणे द्रोणं जघ्नुः पाण्डवसृञ्जयाः ।
तथा निपुणमस्त्रेषु सर्वशस्त्रभृतामपि ॥१॥
1. dhṛtarāṣṭra uvāca ,
kiṁ kurvāṇaṁ raṇe droṇaṁ jaghnuḥ pāṇḍavasṛñjayāḥ ,
tathā nipuṇamastreṣu sarvaśastrabhṛtāmapi.
1. dhṛtarāṣṭraḥ uvāca kim kurvāṇam raṇe droṇam jaghnuḥ
pāṇḍava-sṛñjayāḥ tathā nipuṇam astreṣu sarva-śastra-bhṛtām api
1. dhṛtarāṣṭraḥ uvāca pāṇḍava-sṛñjayāḥ raṇe astreṣu tathā
sarva-śastra-bhṛtām api nipuṇam droṇam kim kurvāṇam jaghnuḥ
1. Dhritarashtra said: While doing what in battle, did the Pāṇḍavas and Sṛñjayas kill Droṇa, who was so skillful in weapons, even among all weapon-bearers?
रथभङ्गो बभूवास्य धनुर्वाशीर्यतास्यतः ।
प्रमत्तो वाभवद्द्रोणस्ततो मृत्युमुपेयिवान् ॥२॥
2. rathabhaṅgo babhūvāsya dhanurvāśīryatāsyataḥ ,
pramatto vābhavaddroṇastato mṛtyumupeyivān.
2. ratha-bhaṅgaḥ babhūva asya dhanuḥ vā aśīryata asyataḥ
pramattaḥ vā abhavat droṇaḥ tataḥ mṛtyum upeyivān
2. asya ratha-bhaṅgaḥ babhūva vā asyataḥ dhanuḥ aśīryata
vā droṇaḥ pramattaḥ abhavat tataḥ mṛtyum upeyivān
2. Was his chariot broken, or was his bow shattered while he was shooting? Or did Droṇa become negligent, and then approach death?
कथं नु पार्षतस्तात शत्रुभिर्दुष्प्रधर्षणम् ।
किरन्तमिषुसंघातान्रुक्मपुङ्खाननेकशः ॥३॥
3. kathaṁ nu pārṣatastāta śatrubhirduṣpradharṣaṇam ,
kirantamiṣusaṁghātānrukmapuṅkhānanekaśaḥ.
3. katham nu pārṣataḥ tāta śatrubhiḥ duṣpradharṣaṇam
kirantam iṣu-saṃghātān rukma-puṅkhān anekaśaḥ
3. tāta katham nu pārṣataḥ śatrubhiḥ duṣpradharṣaṇam
anekaśaḥ rukma-puṅkhān iṣu-saṃghātān kirantam
3. O dear one (Sanjaya), how indeed was he killed—he who was unassailable by enemies, showering countless volleys of golden-shafted arrows,
क्षिप्रहस्तं द्विजश्रेष्ठं कृतिनं चित्रयोधिनम् ।
दूरेषुपातिनं दान्तमस्त्रयुद्धे च पारगम् ॥४॥
4. kṣiprahastaṁ dvijaśreṣṭhaṁ kṛtinaṁ citrayodhinam ,
dūreṣupātinaṁ dāntamastrayuddhe ca pāragam.
4. kṣiprahastam dvija-śreṣṭham kṛtinam citra-yodhinam
dūreṣu-pātinam dāntam astra-yuddhe ca pāragam
4. kṣiprahastam dvija-śreṣṭham kṛtinam citra-yodhinam
dūreṣu-pātinam dāntam ca astra-yuddhe pāragam
4. —(he who was) swift-handed, the foremost among the twice-born (dvija), accomplished, fighting in remarkable ways, shooting arrows great distances, self-controlled, and an expert in weapon-warfare?
पाञ्चालपुत्रो न्यवधीद्दिष्ट्या स वरमच्युतम् ।
कुर्वाणं दारुणं कर्म रणे यत्तं महारथम् ॥५॥
5. pāñcālaputro nyavadhīddiṣṭyā sa varamacyutam ,
kurvāṇaṁ dāruṇaṁ karma raṇe yattaṁ mahāratham.
5. pāñcālaputraḥ nyavadhīt diṣṭyā sa varam acyutam
kurvāṇam dāruṇam karma raṇe yattam mahāratham
5. diṣṭyā pāñcālaputraḥ sa varam acyutam raṇe
dāruṇam karma kurvāṇam yattam mahāratham nyavadhīt
5. Fortunately, the son of Pāñcāla killed that excellent, resolute great warrior who was engaged in performing dreadful actions (karma) in battle.
व्यक्तं दिष्टं हि बलवत्पौरुषादिति मे मतिः ।
यद्द्रोणो निहतः शूरः पार्षतेन महात्मना ॥६॥
6. vyaktaṁ diṣṭaṁ hi balavatpauruṣāditi me matiḥ ,
yaddroṇo nihataḥ śūraḥ pārṣatena mahātmanā.
6. vyaktam diṣṭam hi balavat pauruṣāt iti me matiḥ
yat droṇaḥ nihataḥ śūraḥ pārṣatena mahātmanā
6. vyaktam hi diṣṭam pauruṣāt balavat iti me matiḥ
yat śūraḥ droṇaḥ mahātmanā pārṣatena nihataḥ
6. Clearly, destiny (diṣṭa) is indeed more powerful than human endeavor – this is my conviction – given that the brave Droṇa was slain by the noble Pārṣata.
अस्त्रं चतुर्विधं वीरे यस्मिन्नासीत्प्रतिष्ठितम् ।
तमिष्वस्त्रवराचार्यं द्रोणं शंससि मे हतम् ॥७॥
7. astraṁ caturvidhaṁ vīre yasminnāsītpratiṣṭhitam ,
tamiṣvastravarācāryaṁ droṇaṁ śaṁsasi me hatam.
7. astram caturvidham vīre yasmin āsīt pratiṣṭhitam
tam iṣv-astra-vara-ācāryam droṇam śaṃsasi me hatam
7. me tvaṃ yasmin vīre caturvidham astram pratiṣṭhitam āsīt,
tam iṣv-astra-vara-ācāryam droṇam hatam śaṃsasi
7. You report to me that the hero Droṇa, in whom all four types of weaponry (astra) resided and who was the foremost preceptor of archery and missile-craft, has been slain.
श्रुत्वा हतं रुक्मरथं वैयाघ्रपरिवारणम् ।
जातरूपपरिष्कारं नाद्य शोकमपानुदे ॥८॥
8. śrutvā hataṁ rukmarathaṁ vaiyāghraparivāraṇam ,
jātarūpapariṣkāraṁ nādya śokamapānude.
8. śrutvā hatam rukmaratham vaiyāghraparivāraṇam
jātarūpaparikṣāram na adya śokam apānude
8. hatam rukmaratham vaiyāghraparivāraṇam
jātarūpaparikṣāram śrutvā adya śokam na apānude
8. Having heard that the one with the golden chariot, adorned with tiger-skin trappings and gold embellishments, was slain, I am unable today to dispel my grief.
न नूनं परदुःखेन कश्चिन्म्रियति संजय ।
यत्र द्रोणमहं श्रुत्वा हतं जीवामि न म्रिये ॥९॥
9. na nūnaṁ paraduḥkhena kaścinmriyati saṁjaya ,
yatra droṇamahaṁ śrutvā hataṁ jīvāmi na mriye.
9. na nūnam paraduḥkhena kaścid mriyati saṃjaya
yatra droṇam aham śrutvā hatam jīvāmi na mriye
9. saṃjaya nūnam kaścid paraduḥkhena na mriyati
yatra aham droṇam hatam śrutvā jīvāmi na mriye
9. Indeed, no one truly dies from another's sorrow, Sañjaya. For I continue to live and do not die, even after hearing that Droṇa has been slain.
अश्मसारमयं नूनं हृदयं सुदृढं मम ।
यच्छ्रुत्वा निहतं द्रोणं शतधा न विदीर्यते ॥१०॥
10. aśmasāramayaṁ nūnaṁ hṛdayaṁ sudṛḍhaṁ mama ,
yacchrutvā nihataṁ droṇaṁ śatadhā na vidīryate.
10. aśmasāramayam nūnam hṛdayam sudṛḍham mama yat
śrutvā nihatam droṇam śatadhā na vidīryate
10. nūnam mama hṛdayam aśmasāramayam sudṛḍham yat
droṇam nihatam śrutvā śatadhā na vidīryate
10. Indeed, my heart must be made of diamond, exceedingly strong, for it does not break into a hundred pieces even after hearing that Droṇa has been slain.
ब्राह्मे वेदे तथेष्वस्त्रे यमुपासन्गुणार्थिनः ।
ब्राह्मणा राजपुत्राश्च स कथं मृत्युना हतः ॥११॥
11. brāhme vede tatheṣvastre yamupāsanguṇārthinaḥ ,
brāhmaṇā rājaputrāśca sa kathaṁ mṛtyunā hataḥ.
11. brāhme vede tathā iṣvastre yam upāsan guṇārthinaḥ
brāhmaṇā rājaputrāḥ ca sa katham mṛtyunā hataḥ
11. brāhmaṇā rājaputrāḥ ca guṇārthinaḥ brāhme vede
tathā iṣvastre yam upāsan sa katham mṛtyunā hataḥ
11. How could he have been slain by death, whom brahmins and princes, aspiring for excellence, revered in the sacred Vedic knowledge and the science of archery?
शोषणं सागरस्येव मेरोरिव विसर्पणम् ।
पतनं भास्करस्येव न मृष्ये द्रोणपातनम् ॥१२॥
12. śoṣaṇaṁ sāgarasyeva meroriva visarpaṇam ,
patanaṁ bhāskarasyeva na mṛṣye droṇapātanam.
12. śoṣaṇam sāgarasya iva meruḥ iva visarpaṇam
patanam bhāskarasya iva na mṛṣye droṇapātanam
12. sāgarasya śoṣaṇam iva meruḥ visarpaṇam iva
bhāskarasya patanam iva droṇapātanam na mṛṣye
12. I cannot tolerate the slaying of Droṇa, for it is like the drying up of the ocean, the crumbling of Mount Meru, or the falling of the sun.
दृप्तानां प्रतिषेद्धासीद्धार्मिकानां च रक्षिता ।
योऽत्याक्षीत्कृपणस्यार्थे प्राणानपि परंतपः ॥१३॥
13. dṛptānāṁ pratiṣeddhāsīddhārmikānāṁ ca rakṣitā ,
yo'tyākṣītkṛpaṇasyārthe prāṇānapi paraṁtapaḥ.
13. dṛptānām pratiṣeddhā āsīt dhārmikāṇām ca rakṣitā
yaḥ atyākṣīt kṛpaṇasya arthe prāṇān api paraṃtapaḥ
13. yaḥ dṛptānām pratiṣeddhā āsīt ca dhārmikāṇām rakṣitā
kṛpaṇasya arthe prāṇān api atyākṣīt saḥ paraṃtapaḥ
13. He who was the suppressor of the arrogant and the protector of the righteous, and who, for the sake of a poor person, sacrificed even his own life (prāṇa), that scorcher of foes.
मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे ।
बृहस्पत्युशनस्तुल्यो बुद्ध्या स निहतः कथम् ॥१४॥
14. mandānāṁ mama putrāṇāṁ jayāśā yasya vikrame ,
bṛhaspatyuśanastulyo buddhyā sa nihataḥ katham.
14. mandānām mama putrāṇām jayāśā yasya vikrame
bṛhaspatyuśanastulyaḥ buddhyā saḥ nihataḥ katham
14. yasya vikrame mama mandānām putrāṇām jayāśā saḥ
buddhyā bṛhaspatyuśanastulyaḥ katham nihataḥ
14. How was he, whose valor was the hope of victory for my dull-witted sons, and who was equal to Bṛhaspati and Uśanas in intellect, slain?
ते च शोणा बृहन्तोऽश्वाः सैन्धवा हेममालिनः ।
रथे वातजवा युक्ताः सर्वशब्दातिगा रणे ॥१५॥
15. te ca śoṇā bṛhanto'śvāḥ saindhavā hemamālinaḥ ,
rathe vātajavā yuktāḥ sarvaśabdātigā raṇe.
15. te ca śoṇāḥ bṛhantaḥ aśvāḥ saindhavāḥ hemamālinaḥ
rathe vātajavāḥ yuktāḥ sarvaśabdātigāḥ raṇe
15. te ca śoṇāḥ bṛhantaḥ hemamālinaḥ vātajavāḥ
sarvaśabdātigāḥ saindhavāḥ aśvāḥ raṇe rathe yuktāḥ
15. And those large, red, Sindhu-born horses, adorned with golden garlands, swift as the wind, and unaffected by all sounds (in battle), are yoked in the chariot.
बलिनो घोषिणो दान्ताः सैन्धवाः साधुवाहिनः ।
दृढाः संग्राममध्येषु कच्चिदासन्न विह्वलाः ॥१६॥
16. balino ghoṣiṇo dāntāḥ saindhavāḥ sādhuvāhinaḥ ,
dṛḍhāḥ saṁgrāmamadhyeṣu kaccidāsanna vihvalāḥ.
16. balinaḥ ghoṣiṇaḥ dāntāḥ saindhavāḥ sādhuvāhinaḥ
dṛḍhāḥ saṃgrāmamadhyeṣu kaccit āsann na vihvalāḥ
16. balinaḥ ghoṣiṇaḥ dāntāḥ sādhuvāhinaḥ dṛḍhāḥ
saindhavāḥ saṃgrāmamadhyeṣu kaccit na vihvalāḥ āsann
16. I hope those strong, loud, disciplined, well-bearing Sindhu-born horses, firm in the midst of battles, were not distressed.
करिणां बृंहतां युद्धे शङ्खदुन्दुभिनिस्वनम् ।
ज्याक्षेपशरवर्षाणां शस्त्राणां च सहिष्णवः ॥१७॥
17. kariṇāṁ bṛṁhatāṁ yuddhe śaṅkhadundubhinisvanam ,
jyākṣepaśaravarṣāṇāṁ śastrāṇāṁ ca sahiṣṇavaḥ.
17. kariṇām bṛṃhatām yuddhe śaṅkhadundubhinisvanam
jyākṣepaśaravarṣāṇām śastrāṇām ca sahiṣṇavaḥ
17. kariṇām bṛṃhatām yuddhe,
śaṅkhadundubhinisvanam,
jyākṣepaśaravarṣāṇām ca śastrāṇām sahiṣṇavaḥ
17. Enduring the trumpeting of elephants in battle, the clamor of conchs and drums, and the volleys of arrows shot from bowstrings, as well as other weapons.
आशंसन्तः पराञ्जेतुं जितश्वासा जितव्यथाः ।
हयाः प्रजविताः शीघ्रा भारद्वाजरथोद्वहाः ॥१८॥
18. āśaṁsantaḥ parāñjetuṁ jitaśvāsā jitavyathāḥ ,
hayāḥ prajavitāḥ śīghrā bhāradvājarathodvahāḥ.
18. āśaṃsantaḥ parān jetum jitaśvāsāḥ jitavyathāḥ
hayāḥ prajavitāḥ śīghrāḥ bhāradvājarathodvahāḥ
18. bhāradvājarathodvahāḥ,
śīghrāḥ,
prajavitāḥ hayāḥ,
parān jetum āśaṃsantaḥ,
jitaśvāsāḥ,
jitavyathāḥ [āsan]
18. The swift and rapid horses, drawing Bhāradvāja's chariot, were eager to conquer their enemies, having controlled their breathing and overcome their pain and fatigue.
ते स्म रुक्मरथे युक्ता नरवीरसमाहिताः ।
कथं नाभ्यतरंस्तात पाण्डवानामनीकिनीम् ॥१९॥
19. te sma rukmarathe yuktā naravīrasamāhitāḥ ,
kathaṁ nābhyataraṁstāta pāṇḍavānāmanīkinīm.
19. te sma rukmarathe yuktāḥ naravīrasamāhitāḥ
katham na abhyataran tāta pāṇḍavānām anīkinīm
19. te rukmarathe yuktāḥ,
naravīrasamāhitāḥ [ca],
pāṇḍavānām anīkinīm katham na abhyataran,
tāta?
19. How is it, dear one (tāta), that they, yoked in the golden chariot and steadfast like heroes among men, did not pierce the Pāṇḍava army?
जातरूपपरिष्कारमास्थाय रथमुत्तमम् ।
भारद्वाजः किमकरोच्छूरः संक्रन्दनो युधि ॥२०॥
20. jātarūpapariṣkāramāsthāya rathamuttamam ,
bhāradvājaḥ kimakarocchūraḥ saṁkrandano yudhi.
20. jātarūpaparikāram āsthāya ratham uttamam
bhāradvājaḥ kim akarot śūraḥ saṃkrandanaḥ yudhi
20. (he) jātarūpaparikāram uttamam ratham āsthāya,
śūraḥ saṃkrandanaḥ bhāradvājaḥ yudhi kim akarot?
20. What did the heroic Bhāradvāja (Droṇa), who was like Indra (saṃkrandana) in battle, do after mounting his excellent chariot, which was adorned with gold?
विद्यां यस्योपजीवन्ति सर्वलोकधनुर्भृतः ।
स सत्यसंधो बलवान्द्रोणः किमकरोद्युधि ॥२१॥
21. vidyāṁ yasyopajīvanti sarvalokadhanurbhṛtaḥ ,
sa satyasaṁdho balavāndroṇaḥ kimakarodyudhi.
21. vidyām yasya upajīvanti sarvalokadhanurbhṛtaḥ
saḥ satyasaṃdhaḥ balavān droṇaḥ kim akarot yudhi
21. yasya vidyām sarvalokadhanurbhṛtaḥ upajīvanti,
saḥ satyasaṃdhaḥ balavān droṇaḥ yudhi kim akarot?
21. What did the powerful Drona, who was true to his word and whose knowledge was relied upon by all the archers in the world, do in battle?
दिवि शक्रमिव श्रेष्ठं महामात्रं धनुर्भृताम् ।
के नु तं रौद्रकर्माणं युद्धे प्रत्युद्ययू रथाः ॥२२॥
22. divi śakramiva śreṣṭhaṁ mahāmātraṁ dhanurbhṛtām ,
ke nu taṁ raudrakarmāṇaṁ yuddhe pratyudyayū rathāḥ.
22. divi śakram iva śreṣṭham mahāmātram dhanurbhṛtām
ke nu tam raudrakarmāṇam yuddhe pratyudyayū rathāḥ
22. divi śakram iva,
dhanurbhṛtām śreṣṭham mahāmātram,
tam raudrakarmāṇam,
ke rathāḥ nu yuddhe pratyudyayū?
22. Who among the charioteers, indeed, confronted in battle that Drona, whose deeds were terrible, who was like Indra in heaven, and the foremost among great archers?
ननु रुक्मरथं दृष्ट्वा प्रद्रवन्ति स्म पाण्डवाः ।
दिव्यमस्त्रं विकुर्वाणं सेनां क्षिण्वन्तमव्ययम् ॥२३॥
23. nanu rukmarathaṁ dṛṣṭvā pradravanti sma pāṇḍavāḥ ,
divyamastraṁ vikurvāṇaṁ senāṁ kṣiṇvantamavyayam.
23. nanu rukmaratham dṛṣṭvā pradravanti sma pāṇḍavāḥ
divyam astram vikurvāṇam senām kṣiṇvantam avyayam
23. nanu pāṇḍavāḥ rukmaratham divyam astram vikurvāṇam
senām kṣiṇvantam avyayam dṛṣṭvā pradravanti sma?
23. Did not the Pandavas, upon seeing him in his golden chariot, displaying divine weapons and annihilating the inexhaustible army, flee?
उताहो सर्वसैन्येन धर्मराजः सहानुजः ।
पाञ्चाल्यप्रग्रहो द्रोणं सर्वतः समवारयत् ॥२४॥
24. utāho sarvasainyena dharmarājaḥ sahānujaḥ ,
pāñcālyapragraho droṇaṁ sarvataḥ samavārayat.
24. utāho sarvasainyena dharmarājaḥ sahānujaḥ
pāñcālyapragrahaḥ droṇam sarvataḥ samavārayat
24. utāho dharmarājaḥ sahānujaḥ pāñcālyapragrahaḥ
sarvasainyena droṇam sarvataḥ samavārayat?
24. Or did King Yudhishthira (dharmarājaḥ), accompanied by all his younger brothers and with Dhrishtadyumna (pāñcālya) as their commander, check Drona from all sides with his entire army?
नूनमावारयत्पार्थो रथिनोऽन्यानजिह्मगैः ।
ततो द्रोणं समारोहत्पार्षतः पापकर्मकृत् ॥२५॥
25. nūnamāvārayatpārtho rathino'nyānajihmagaiḥ ,
tato droṇaṁ samārohatpārṣataḥ pāpakarmakṛt.
25. nūnam āvārayat pārthaḥ rathinaḥ anyān ajihmagaiḥ
tataḥ droṇam samārohat pārṣataḥ pāpakarmakṛt
25. nūnam pārthaḥ ajihmagaiḥ anyān rathinaḥ āvārayat
tataḥ pāpakarmakṛt pārṣataḥ droṇam samārohat
25. Indeed, Arjuna (Pārtha) obstructed the other charioteers with his straight-flying arrows. Then, Dhṛṣṭadyumna (Pārṣata), the perpetrator of evil deeds, assaulted Drona.
न ह्यन्यं परिपश्यामि वधे कंचन शुष्मिणः ।
धृष्टद्युम्नादृते रौद्रात्पाल्यमानात्किरीटिना ॥२६॥
26. na hyanyaṁ paripaśyāmi vadhe kaṁcana śuṣmiṇaḥ ,
dhṛṣṭadyumnādṛte raudrātpālyamānātkirīṭinā.
26. na hi anyam paripasyāmi vadhe kañcana śuṣmiṇaḥ
dhṛṣṭadyumnāt ṛte raudrāt pālyamānāt kirīṭinā
26. hi (mama matiḥ) aham anyam kañcana śuṣmiṇaḥ vadhe na
paripasyāmi raudrāt kirīṭinā pālyamānāt dhṛṣṭadyumnāt ṛte
26. Indeed, I do not perceive anyone else capable of slaying the powerful Drona, except for the formidable Dhṛṣṭadyumna, who is being protected by Arjuna (Kirīṭin).
तैर्वृतः सर्वतः शूरैः पाञ्चाल्यापसदस्ततः ।
केकयैश्चेदिकारूषैर्मत्स्यैरन्यैश्च भूमिपैः ॥२७॥
27. tairvṛtaḥ sarvataḥ śūraiḥ pāñcālyāpasadastataḥ ,
kekayaiścedikārūṣairmatsyairanyaiśca bhūmipaiḥ.
27. taiḥ vṛtaḥ sarvataḥ śūraiḥ pāñcālyāpasadaḥ tataḥ
kekayaiḥ ca cedikārūṣaiḥ matsyaiḥ anyaiḥ ca bhūmipaiḥ
27. tataḥ pāñcālyāpasadaḥ taiḥ śūraiḥ kekayaiḥ ca cedikārūṣaiḥ
matsyaiḥ ca anyaiḥ bhūmipaiḥ sarvataḥ vṛtaḥ (āsīt)
27. Then, that disgrace of the Pañcālas (Dhṛṣṭadyumna) was surrounded on all sides by those brave warriors: by the Kekayas, the Cedis, the Kārūṣas, the Matsyas, and other kings.
व्याकुलीकृतमाचार्यं पिपीलैरुरगं यथा ।
कर्मण्यसुकरे सक्तं जघानेति मतिर्मम ॥२८॥
28. vyākulīkṛtamācāryaṁ pipīlairuragaṁ yathā ,
karmaṇyasukare saktaṁ jaghāneti matirmama.
28. vyākulīkṛtam ācāryam pipīlaiḥ uragam yathā
karmaṇi asukare saktam jaghāna iti matiḥ mama
28. yathā uragam pipīlaiḥ vyākulīkṛtam (bhavati),
(tathā) asukare karmaṇi saktam ācāryam (dhṛṣṭadyumnaḥ) jaghāna iti mama matiḥ
28. Just as a serpent is overwhelmed by ants, so was the preceptor (ācārya) Drona thrown into confusion while engrossed in an impossible task; he (Dhṛṣṭadyumna) killed him – this is my conviction.
योऽधीत्य चतुरो वेदान्सर्वानाख्यानपञ्चमान् ।
ब्राह्मणानां प्रतिष्ठासीत्स्रोतसामिव सागरः ।
स कथं ब्राह्मणो वृद्धः शस्त्रेण वधमाप्तवान् ॥२९॥
29. yo'dhītya caturo vedānsarvānākhyānapañcamān ,
brāhmaṇānāṁ pratiṣṭhāsītsrotasāmiva sāgaraḥ ,
sa kathaṁ brāhmaṇo vṛddhaḥ śastreṇa vadhamāptavān.
29. yaḥ adhītya caturaḥ vedān sarvān
ākhyānapañcamān brāhmaṇānām pratiṣṭhā āsīt
srotasām iva sāgaraḥ saḥ katham
brāhmaṇaḥ vṛddhaḥ śastreṇa vadham āptavān
29. saḥ yaḥ caturaḥ sarvān ākhyānapañcamān
vedān adhītya srotasām sāgaraḥ iva
brāhmaṇānām pratiṣṭhā āsīt saḥ vṛddhaḥ
brāhmaṇaḥ katham śastreṇa vadham āptavān
29. He who, having thoroughly studied all four Vedas along with the narratives (Purāṇas and Itihāsas) as the fifth, became the refuge of Brahmins, just as the ocean is the refuge of rivers – how did that elderly Brahmin obtain death by a weapon?
अमर्षणो मर्षितवान्क्लिश्यमानः सदा मया ।
अनर्हमाणः कौन्तेयः कर्मणस्तस्य तत्फलम् ॥३०॥
30. amarṣaṇo marṣitavānkliśyamānaḥ sadā mayā ,
anarhamāṇaḥ kaunteyaḥ karmaṇastasya tatphalam.
30. amarṣaṇaḥ marṣitavān kliśyamānaḥ sadā mayā
anarhamāṇaḥ kaunteyaḥ karmaṇaḥ tasya tat phalam
30. amarṣaṇaḥ mayā sadā kliśyamānaḥ marṣitavān
kaunteyaḥ saḥ tasya karmaṇaḥ tat phalam anarhamāṇaḥ
30. Though by nature intolerant, he endured, constantly troubled by me. O son of Kuntī (Kaunteya), he did not deserve that outcome of his action (karma).
यस्य कर्मानुजीवन्ति लोके सर्वधनुर्भृतः ।
स सत्यसंधः सुकृती श्रीकामैर्निहतः कथम् ॥३१॥
31. yasya karmānujīvanti loke sarvadhanurbhṛtaḥ ,
sa satyasaṁdhaḥ sukṛtī śrīkāmairnihataḥ katham.
31. yasya karmaṇā anujīvanti loke sarvadhanurbhṛtaḥ
saḥ satyasaṃdhaḥ sukṛtī śrīkāmaiḥ nihataḥ katham
31. yasya karmaṇā loke sarvadhanurbhṛtaḥ anujīvanti
saḥ satyasaṃdhaḥ sukṛtī śrīkāmaiḥ katham nihataḥ
31. How was that truthful and virtuous person, by whose actions (karma) all archers in the world sustained themselves, killed by those who desired prosperity?
दिवि शक्र इव श्रेष्ठो महासत्त्वो महाबलः ।
स कथं निहतः पार्थैः क्षुद्रमत्स्यैर्यथा तिमिः ॥३२॥
32. divi śakra iva śreṣṭho mahāsattvo mahābalaḥ ,
sa kathaṁ nihataḥ pārthaiḥ kṣudramatsyairyathā timiḥ.
32. divi śakraḥ iva śreṣṭhaḥ mahāsattvaḥ mahābalaḥ saḥ
katham nihataḥ pārthaiḥ kṣudramatsyaiḥ yathā timiḥ
32. saḥ divi śakraḥ iva śreṣṭhaḥ mahāsattvaḥ mahābalaḥ
saḥ pārthaiḥ kṣudramatsyaiḥ timiḥ yathā katham nihataḥ
32. Excellent like Indra (Śakra) in heaven, possessing great courage and immense strength – how was he killed by the sons of Pṛthā (Pārthas), just as a great whale (timi) is killed by small fish?
क्षिप्रहस्तश्च बलवान्दृढधन्वारिमर्दनः ।
न यस्य जीविताकाङ्क्षी विषयं प्राप्य जीवति ॥३३॥
33. kṣiprahastaśca balavāndṛḍhadhanvārimardanaḥ ,
na yasya jīvitākāṅkṣī viṣayaṁ prāpya jīvati.
33. kṣiprahastaḥ ca balavān dṛḍhadhanvā arimardanaḥ
na yasya jīvitākāṅkṣī viṣayam prāpya jīvati
33. yasya viṣayam prāpya jīvitākāṅkṣī na jīvati ca
kṣiprahastaḥ balavān dṛḍhadhanvā arimardanaḥ
33. He is swift-handed, mighty, possesses a firm bow, and crushes his foes. No one who desires to preserve their life survives after entering his range (of attack).
यं द्वौ न जहतः शब्दौ जीवमानं कदाचन ।
ब्राह्मश्च वेदकामानां ज्याघोषश्च धनुर्भृताम् ॥३४॥
34. yaṁ dvau na jahataḥ śabdau jīvamānaṁ kadācana ,
brāhmaśca vedakāmānāṁ jyāghoṣaśca dhanurbhṛtām.
34. yam dvau na jahataḥ śabdau jīvamānam kadācana
brāhmaḥ ca vedakāmānām jyāghoṣaḥ ca dhanurbhṛtām
34. jīvamānam yam dvau śabdau kadācana na jahataḥ
brāhmaḥ vedakāmānām ca jyāghoṣaḥ dhanurbhṛtām ca
34. While he lives, two sounds never forsake him: the Brahminical sound of Vedic recitations, dear to those devoted to the Vedas, and the twang of bowstrings, characteristic of those who bear bows.
नाहं मृष्ये हतं द्रोणं सिंहद्विरदविक्रमम् ।
कथं संजय दुर्धर्षमनाधृष्ययशोबलम् ॥३५॥
35. nāhaṁ mṛṣye hataṁ droṇaṁ siṁhadviradavikramam ,
kathaṁ saṁjaya durdharṣamanādhṛṣyayaśobalam.
35. na aham mṛṣye hatam droṇam siṃhadviradavikramam
katham saṃjaya durdharṣam anādhṛṣyayaśobalam
35. saṃjaya aham hatam droṇam na mṛṣye katham
siṃhadviradavikramam durdharṣam anādhṛṣyayaśobalam
35. O Sanjaya, I cannot tolerate Drona, whose prowess is like that of a lion and a fierce elephant, being killed. How could he, who is unconquerable and whose fame and strength are unassailable, possibly be slain?
केऽरक्षन्दक्षिणं चक्रं सव्यं के च महात्मनः ।
पुरस्तात्के च वीरस्य युध्यमानस्य संयुगे ॥३६॥
36. ke'rakṣandakṣiṇaṁ cakraṁ savyaṁ ke ca mahātmanaḥ ,
purastātke ca vīrasya yudhyamānasya saṁyuge.
36. ke arakṣan dakṣiṇam cakram savyam ke ca mahātmanaḥ
purastāt ke ca vīrasya yudhyamānasya saṃyuge
36. mahātmanaḥ yudhyamānasya vīrasya saṃyuge dakṣiṇam
cakram ke arakṣan ca savyam ke ca purastāt ke
36. Who protected the right wheel, and who the left, of the great-souled one (mahātman)? And who (stood) in front of the hero, fighting in battle?
के च तत्र तनुं त्यक्त्वा प्रतीपं मृत्युमाव्रजन् ।
द्रोणस्य समरे वीराः केऽकुर्वन्त परां धृतिम् ॥३७॥
37. ke ca tatra tanuṁ tyaktvā pratīpaṁ mṛtyumāvrajan ,
droṇasya samare vīrāḥ ke'kurvanta parāṁ dhṛtim.
37. ke ca tatra tanum tyaktvā pratīpam mṛtyum āvrajan
droṇasya samare vīrāḥ ke akurvanta parām dhṛtim
37. ca tatra ke tanum tyaktvā pratīpam mṛtyum āvrajan
droṇasya samare ke vīrāḥ parām dhṛtim akurvanta
37. And who among them, having given up their bodies there, faced death? Which heroes displayed supreme fortitude in Drona's battle?
एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु संजय ।
पराक्रमेद्यथाशक्त्या तच्च तस्मिन्प्रतिष्ठितम् ॥३८॥
38. etadāryeṇa kartavyaṁ kṛcchrāsvāpatsu saṁjaya ,
parākramedyathāśaktyā tacca tasminpratiṣṭhitam.
38. etat āryeṇa kartavyam kṛcchrāsu āpatsu saṃjaya
parākramẹt yathāśaktyā tat ca tasmin pratiṣṭhitam
38. saṃjaya kṛcchrāsu āpatsu etat āryeṇa kartavyam
yathāśaktyā parākramẹt ca tat tasmin pratiṣṭhitam
38. O Sanjaya, a noble person should act in this way during difficult calamities. One should display valor according to one's ability (śakti), and that (valor) is indeed inherent in such a person.
मुह्यते मे मनस्तात कथा तावन्निवर्त्यताम् ।
भूयस्तु लब्धसंज्ञस्त्वा परिप्रक्ष्यामि संजय ॥३९॥
39. muhyate me manastāta kathā tāvannivartyatām ,
bhūyastu labdhasaṁjñastvā pariprakṣyāmi saṁjaya.
39. muhyate me manas tāta kathā tāvat nivartyatām
bhūyas tu labdhasaṃjñas tvā pariprakṣyāmi saṃjaya
39. tāta me manas muhyate tāvat kathā nivartyatām tu
saṃjaya labdhasaṃjñas bhūyas tvā pariprakṣyāmi
39. My mind is bewildered, dear father. Let this narrative be paused for now. But once I have regained my composure, O Sanjaya, I will question you further.