महाभारतः
mahābhārataḥ
-
book-12, chapter-216
युधिष्ठिर उवाच ।
यया बुद्ध्या महीपालो भ्रष्टश्रीर्विचरेन्महीम् ।
कालदण्डविनिष्पिष्टस्तन्मे ब्रूहि पितामह ॥१॥
यया बुद्ध्या महीपालो भ्रष्टश्रीर्विचरेन्महीम् ।
कालदण्डविनिष्पिष्टस्तन्मे ब्रूहि पितामह ॥१॥
1. yudhiṣṭhira uvāca ,
yayā buddhyā mahīpālo bhraṣṭaśrīrvicarenmahīm ,
kāladaṇḍaviniṣpiṣṭastanme brūhi pitāmaha.
yayā buddhyā mahīpālo bhraṣṭaśrīrvicarenmahīm ,
kāladaṇḍaviniṣpiṣṭastanme brūhi pitāmaha.
1.
yudhiṣṭhiraḥ uvāca yayā buddhyā mahīpālaḥ bhraṣṭaśrīḥ
vicaret mahīm kāladaṇḍaviniṣpiṣṭaḥ tat me brūhi pitāmaha
vicaret mahīm kāladaṇḍaviniṣpiṣṭaḥ tat me brūhi pitāmaha
1.
yudhiṣṭhiraḥ uvāca pitāmaha tat me brūhi yayā buddhyā
bhraṣṭaśrīḥ kāladaṇḍaviniṣpiṣṭaḥ mahīpālaḥ mahīm vicaret
bhraṣṭaśrīḥ kāladaṇḍaviniṣpiṣṭaḥ mahīpālaḥ mahīm vicaret
1.
Yudhishthira said: "O Grandfather, please tell me, by what insight does a king, having lost his glory and being crushed by the rod of time, wander the earth?"
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
वासवस्य च संवादं बलेर्वैरोचनस्य च ॥२॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
वासवस्य च संवादं बलेर्वैरोचनस्य च ॥२॥
2. bhīṣma uvāca ,
atrāpyudāharantīmamitihāsaṁ purātanam ,
vāsavasya ca saṁvādaṁ balervairocanasya ca.
atrāpyudāharantīmamitihāsaṁ purātanam ,
vāsavasya ca saṁvādaṁ balervairocanasya ca.
2.
bhīṣmaḥ uvāca atra api udāharanti imam itihāsam
purātanam vāsavasya ca saṃvādam baleḥ vairocanasya ca
purātanam vāsavasya ca saṃvādam baleḥ vairocanasya ca
2.
bhīṣmaḥ uvāca atra api imam purātanam itihāsam
udāharanti vāsavasya baleḥ vairocanasya ca saṃvādam ca
udāharanti vāsavasya baleḥ vairocanasya ca saṃvādam ca
2.
Bhishma said: "Regarding this, they also narrate an ancient story (itihāsa) – the dialogue between Vasava (Indra) and Bali, the son of Virochana."
पितामहमुपागत्य प्रणिपत्य कृताञ्जलिः ।
सर्वानेवासुराञ्जित्वा बलिं पप्रच्छ वासवः ॥३॥
सर्वानेवासुराञ्जित्वा बलिं पप्रच्छ वासवः ॥३॥
3. pitāmahamupāgatya praṇipatya kṛtāñjaliḥ ,
sarvānevāsurāñjitvā baliṁ papraccha vāsavaḥ.
sarvānevāsurāñjitvā baliṁ papraccha vāsavaḥ.
3.
pitāmaham upāgatya praṇipatya kṛtāñjaliḥ sarvān
eva asurān jitvā balim papraccha vāsavaḥ
eva asurān jitvā balim papraccha vāsavaḥ
3.
vāsavaḥ pitāmaham upāgatya praṇipatya kṛtāñjaliḥ
sarvān eva asurān jitvā balim papraccha
sarvān eva asurān jitvā balim papraccha
3.
Vasava (Indra), having approached the Grandfather (Brahma) and bowed respectfully with folded hands, then, after conquering all the Asuras, inquired about Bali.
यस्य स्म ददतो वित्तं न कदाचन हीयते ।
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् ॥४॥
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् ॥४॥
4. yasya sma dadato vittaṁ na kadācana hīyate ,
taṁ baliṁ nādhigacchāmi brahmannācakṣva me balim.
taṁ baliṁ nādhigacchāmi brahmannācakṣva me balim.
4.
yasya sma dadato vittam na kadācana hīyate tam
balim na adhigacchāmi brahman ācakṣva me balim
balim na adhigacchāmi brahman ācakṣva me balim
4.
brahman yasya dadato vittam kadācana na hīyate
sma tam balim na adhigacchāmi me balim ācakṣva
sma tam balim na adhigacchāmi me balim ācakṣva
4.
O Brahmana, I cannot find that Bali whose wealth never diminished, even when he was giving it away. Please tell me about Bali.
स एव ह्यस्तमयते स स्म विद्योतते दिशः ।
स वर्षति स्म वर्षाणि यथाकालमतन्द्रितः ।
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् ॥५॥
स वर्षति स्म वर्षाणि यथाकालमतन्द्रितः ।
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् ॥५॥
5. sa eva hyastamayate sa sma vidyotate diśaḥ ,
sa varṣati sma varṣāṇi yathākālamatandritaḥ ,
taṁ baliṁ nādhigacchāmi brahmannācakṣva me balim.
sa varṣati sma varṣāṇi yathākālamatandritaḥ ,
taṁ baliṁ nādhigacchāmi brahmannācakṣva me balim.
5.
saḥ eva hi astamayate saḥ sma vidyotate
diśaḥ saḥ varṣati sma varṣāṇi
yathākālam atandritaḥ tam balim na
adhigacchāmi brahman ācakṣva me balim
diśaḥ saḥ varṣati sma varṣāṇi
yathākālam atandritaḥ tam balim na
adhigacchāmi brahman ācakṣva me balim
5.
Indeed, he alone sets; he illuminates all directions; he rains showers at the proper time without weariness. I do not comprehend that tribute. O Brahmin, please explain that tribute to me.
स वायुर्वरुणश्चैव स रविः स च चन्द्रमाः ।
सोऽग्निस्तपति भूतानि पृथिवी च भवत्युत ।
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् ॥६॥
सोऽग्निस्तपति भूतानि पृथिवी च भवत्युत ।
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् ॥६॥
6. sa vāyurvaruṇaścaiva sa raviḥ sa ca candramāḥ ,
so'gnistapati bhūtāni pṛthivī ca bhavatyuta ,
taṁ baliṁ nādhigacchāmi brahmannācakṣva me balim.
so'gnistapati bhūtāni pṛthivī ca bhavatyuta ,
taṁ baliṁ nādhigacchāmi brahmannācakṣva me balim.
6.
saḥ vāyuḥ varuṇaḥ ca eva saḥ raviḥ saḥ
ca candramāḥ saḥ agniḥ tapati bhūtāni
pṛthivī ca bhavati uta tam balim na
adhigacchāmi brahman ācakṣva me balim
ca candramāḥ saḥ agniḥ tapati bhūtāni
pṛthivī ca bhavati uta tam balim na
adhigacchāmi brahman ācakṣva me balim
6.
He is Vayu and Varuna; he is Ravi (the sun) and Chandrama (the moon). He is Agni who heats all beings, and indeed, he becomes the Earth. I do not comprehend that tribute. O Brahmin, please explain that tribute to me.
ब्रह्मोवाच ।
नैतत्ते साधु मघवन्यदेतदनुपृच्छसि ।
पृष्टस्तु नानृतं ब्रूयात्तस्माद्वक्ष्यामि ते बलिम् ॥७॥
नैतत्ते साधु मघवन्यदेतदनुपृच्छसि ।
पृष्टस्तु नानृतं ब्रूयात्तस्माद्वक्ष्यामि ते बलिम् ॥७॥
7. brahmovāca ,
naitatte sādhu maghavanyadetadanupṛcchasi ,
pṛṣṭastu nānṛtaṁ brūyāttasmādvakṣyāmi te balim.
naitatte sādhu maghavanyadetadanupṛcchasi ,
pṛṣṭastu nānṛtaṁ brūyāttasmādvakṣyāmi te balim.
7.
brahmā uvāca na etat te sādhu maghavan yat etat anupṛcchasi
pṛṣṭaḥ tu na anṛtam brūyāt tasmāt vakṣyāmi te balim
pṛṣṭaḥ tu na anṛtam brūyāt tasmāt vakṣyāmi te balim
7.
Brahma said: O Maghavan (Indra), this that you are asking is not proper for you. However, one who is questioned should not speak untruth, therefore I will explain that tribute to you.
उष्ट्रेषु यदि वा गोषु खरेष्वश्वेषु वा पुनः ।
वरिष्ठो भविता जन्तुः शून्यागारे शचीपते ॥८॥
वरिष्ठो भविता जन्तुः शून्यागारे शचीपते ॥८॥
8. uṣṭreṣu yadi vā goṣu khareṣvaśveṣu vā punaḥ ,
variṣṭho bhavitā jantuḥ śūnyāgāre śacīpate.
variṣṭho bhavitā jantuḥ śūnyāgāre śacīpate.
8.
uṣṭreṣu yadi vā goṣu khareṣu aśveṣu vā punaḥ
variṣṭhaḥ bhavitā jantuḥ śūnyāgāre śacīpate
variṣṭhaḥ bhavitā jantuḥ śūnyāgāre śacīpate
8.
O husband of Sachi (Indra), whether among camels, or cows, or donkeys, or horses, the most excellent creature will be found in an empty house.
शक्र उवाच ।
यदि स्म बलिना ब्रह्मञ्शून्यागारे समेयिवान् ।
हन्यामेनं न वा हन्यां तद्ब्रह्मन्ननुशाधि माम् ॥९॥
यदि स्म बलिना ब्रह्मञ्शून्यागारे समेयिवान् ।
हन्यामेनं न वा हन्यां तद्ब्रह्मन्ननुशाधि माम् ॥९॥
9. śakra uvāca ,
yadi sma balinā brahmañśūnyāgāre sameyivān ,
hanyāmenaṁ na vā hanyāṁ tadbrahmannanuśādhi mām.
yadi sma balinā brahmañśūnyāgāre sameyivān ,
hanyāmenaṁ na vā hanyāṁ tadbrahmannanuśādhi mām.
9.
śakra uvāca yadi sma balinā brahman śūnyāgāre sameyivān
hanyām enam na vā hanyām tat brahman anuśādhi mām
hanyām enam na vā hanyām tat brahman anuśādhi mām
9.
śakra uvāca brahman yadi sma balinā śūnyāgāre sameyivān
enam hanyām vā na hanyām tat brahman mām anuśādhi
enam hanyām vā na hanyām tat brahman mām anuśādhi
9.
Indra said: 'O Brahmā, if I were to encounter Bali in a deserted house, should I kill him or not kill him? Please instruct me on this, O Brahmā.'
ब्रह्मोवाच ।
मा स्म शक्र बलिं हिंसीर्न बलिर्वधमर्हति ।
न्यायांस्तु शक्र प्रष्टव्यस्त्वया वासव काम्यया ॥१०॥
मा स्म शक्र बलिं हिंसीर्न बलिर्वधमर्हति ।
न्यायांस्तु शक्र प्रष्टव्यस्त्वया वासव काम्यया ॥१०॥
10. brahmovāca ,
mā sma śakra baliṁ hiṁsīrna balirvadhamarhati ,
nyāyāṁstu śakra praṣṭavyastvayā vāsava kāmyayā.
mā sma śakra baliṁ hiṁsīrna balirvadhamarhati ,
nyāyāṁstu śakra praṣṭavyastvayā vāsava kāmyayā.
10.
brahmā uvāca mā sma śakra balim hiṃsīḥ na baliḥ vadham
arhati nyāyān tu śakra praṣṭavyaḥ tvayā vāsava kāmyayā
arhati nyāyān tu śakra praṣṭavyaḥ tvayā vāsava kāmyayā
10.
brahmā uvāca śakra mā sma balim hiṃsīḥ baliḥ vadham na
arhati śakra vāsava tvayā kāmyayā nyāyān tu praṣṭavyaḥ
arhati śakra vāsava tvayā kāmyayā nyāyān tu praṣṭavyaḥ
10.
Brahmā said: 'O Indra, do not harm Bali; Bali does not deserve death. Rather, O Indra, you should ask him for what is righteous (dharma) as per your wish.'
भीष्म उवाच ।
एवमुक्तो भगवता महेन्द्रः पृथिवीं तदा ।
चचारैरावतस्कन्धमधिरुह्य श्रिया वृतः ॥११॥
एवमुक्तो भगवता महेन्द्रः पृथिवीं तदा ।
चचारैरावतस्कन्धमधिरुह्य श्रिया वृतः ॥११॥
11. bhīṣma uvāca ,
evamukto bhagavatā mahendraḥ pṛthivīṁ tadā ,
cacārairāvataskandhamadhiruhya śriyā vṛtaḥ.
evamukto bhagavatā mahendraḥ pṛthivīṁ tadā ,
cacārairāvataskandhamadhiruhya śriyā vṛtaḥ.
11.
bhīṣma uvāca evam uktaḥ bhagavatā mahendraḥ pṛthivīm
tadā cacāra airāvataskandham adhiruhya śriyā vṛtaḥ
tadā cacāra airāvataskandham adhiruhya śriyā vṛtaḥ
11.
bhīṣma uvāca tadā bhagavatā evam uktaḥ mahendraḥ
airāvataskandham adhiruhya śriyā vṛtaḥ pṛthivīm cacāra
airāvataskandham adhiruhya śriyā vṛtaḥ pṛthivīm cacāra
11.
Bhīṣma said: 'Thus addressed by the venerable one, Mahendra then roamed the earth, having mounted Airāvata's shoulder and being surrounded by splendor.'
ततो ददर्श स बलिं खरवेषेण संवृतम् ।
यथाख्यातं भगवता शून्यागारकृतालयम् ॥१२॥
यथाख्यातं भगवता शून्यागारकृतालयम् ॥१२॥
12. tato dadarśa sa baliṁ kharaveṣeṇa saṁvṛtam ,
yathākhyātaṁ bhagavatā śūnyāgārakṛtālayam.
yathākhyātaṁ bhagavatā śūnyāgārakṛtālayam.
12.
tataḥ dadarśa saḥ balim kharaveṣeṇa saṃvṛtam
yathā ākhyātam bhagavatā śūnyāgārakṛtālayam
yathā ākhyātam bhagavatā śūnyāgārakṛtālayam
12.
tataḥ saḥ bhagavatā yathā ākhyātam kharaveṣeṇa
saṃvṛtam śūnyāgārakṛtālayam balim dadarśa
saṃvṛtam śūnyāgārakṛtālayam balim dadarśa
12.
Then, Indra saw Bali, disguised in the form of a donkey, who had made his dwelling in a deserted house, just as the venerable one had described.
शक्र उवाच ।
खरयोनिमनुप्राप्तस्तुषभक्षोऽसि दानव ।
इयं ते योनिरधमा शोचस्याहो न शोचसि ॥१३॥
खरयोनिमनुप्राप्तस्तुषभक्षोऽसि दानव ।
इयं ते योनिरधमा शोचस्याहो न शोचसि ॥१३॥
13. śakra uvāca ,
kharayonimanuprāptastuṣabhakṣo'si dānava ,
iyaṁ te yoniradhamā śocasyāho na śocasi.
kharayonimanuprāptastuṣabhakṣo'si dānava ,
iyaṁ te yoniradhamā śocasyāho na śocasi.
13.
śakra uvāca kharayonim anuprāptaḥ tuṣabhakṣaḥ asi
dānava iyam te yoniḥ adhamā śocasi aho na śocasi
dānava iyam te yoniḥ adhamā śocasi aho na śocasi
13.
śakra uvāca he dānava kharayonim anuprāptaḥ tuṣabhakṣaḥ
asi iyam te adhamā yoniḥ aho śocasi na śocasi
asi iyam te adhamā yoniḥ aho śocasi na śocasi
13.
Śakra said: "O Dānava, you have attained the birth of a donkey and now you eat chaff. This is your lowest existence. Do you lament your state, or do you not?"
अदृष्टं बत पश्यामि द्विषतां वशमागतम् ।
श्रिया विहीनं मित्रैश्च भ्रष्टवीर्यपराक्रमम् ॥१४॥
श्रिया विहीनं मित्रैश्च भ्रष्टवीर्यपराक्रमम् ॥१४॥
14. adṛṣṭaṁ bata paśyāmi dviṣatāṁ vaśamāgatam ,
śriyā vihīnaṁ mitraiśca bhraṣṭavīryaparākramam.
śriyā vihīnaṁ mitraiśca bhraṣṭavīryaparākramam.
14.
adṛṣṭam bata paśyāmi dviṣatām vaśam āgatam
śriyā vihīnam mitraiḥ ca bhraṣṭavīryaparākramam
śriyā vihīnam mitraiḥ ca bhraṣṭavīryaparākramam
14.
bata adṛṣṭam paśyāmi dviṣatām vaśam āgatam
śriyā mitraiḥ ca vihīnam bhraṣṭavīryaparākramam
śriyā mitraiḥ ca vihīnam bhraṣṭavīryaparākramam
14.
"Alas, I behold a sight never seen before: [you] have fallen under the control of your enemies, devoid of prosperity and friends, and stripped of your might and valor."
यत्तद्यानसहस्रेण ज्ञातिभिः परिवारितः ।
लोकान्प्रतापयन्सर्वान्यास्यस्मानवितर्कयन् ॥१५॥
लोकान्प्रतापयन्सर्वान्यास्यस्मानवितर्कयन् ॥१५॥
15. yattadyānasahasreṇa jñātibhiḥ parivāritaḥ ,
lokānpratāpayansarvānyāsyasmānavitarkayan.
lokānpratāpayansarvānyāsyasmānavitarkayan.
15.
yat tat yānasahasreṇa jñātibhiḥ parivāritaḥ
lokān pratāpayan sarvān yāsi asmān avitarkayan
lokān pratāpayan sarvān yāsi asmān avitarkayan
15.
yat tat jñātibhiḥ yānasahasreṇa parivāritaḥ
sarvān lokān pratāpayan asmān avitarkayan yāsi
sarvān lokān pratāpayan asmān avitarkayan yāsi
15.
"You, who, surrounded by thousands of chariots and your kinsmen, used to torment all worlds, utterly disregarding us."
त्वन्मुखाश्चैव दैतेया व्यतिष्ठंस्तव शासने ।
अकृष्टपच्या पृथिवी तवैश्वर्ये बभूव ह ।
इदं च तेऽद्य व्यसनं शोचस्याहो न शोचसि ॥१६॥
अकृष्टपच्या पृथिवी तवैश्वर्ये बभूव ह ।
इदं च तेऽद्य व्यसनं शोचस्याहो न शोचसि ॥१६॥
16. tvanmukhāścaiva daiteyā vyatiṣṭhaṁstava śāsane ,
akṛṣṭapacyā pṛthivī tavaiśvarye babhūva ha ,
idaṁ ca te'dya vyasanaṁ śocasyāho na śocasi.
akṛṣṭapacyā pṛthivī tavaiśvarye babhūva ha ,
idaṁ ca te'dya vyasanaṁ śocasyāho na śocasi.
16.
tvat-mukhāḥ ca eva daiteyāḥ vyatiṣṭhan
tava śāsane akṛṣṭapacyā pṛthivī
tava aiśvarye babhūva ha idam ca te
adya vyasanam śocasi aho na śocasi
tava śāsane akṛṣṭapacyā pṛthivī
tava aiśvarye babhūva ha idam ca te
adya vyasanam śocasi aho na śocasi
16.
eva ca tvat-mukhāḥ daiteyāḥ tava
śāsane vyatiṣṭhan ha tava aiśvarye
pṛthivī akṛṣṭapacyā babhūva ca idam te
adya vyasanam aho śocasi na śocasi
śāsane vyatiṣṭhan ha tava aiśvarye
pṛthivī akṛṣṭapacyā babhūva ca idam te
adya vyasanam aho śocasi na śocasi
16.
"And indeed, with you as their leader, the Daityas submitted to your rule. In your dominion, the earth used to yield crops without cultivation. And this distress of yours today—do you lament it, or do you not?"
यदातिष्ठः समुद्रस्य पूर्वकूले विलेलिहन् ।
ज्ञातिभ्यो विभजन्वित्तं तदासीत्ते मनः कथम् ॥१७॥
ज्ञातिभ्यो विभजन्वित्तं तदासीत्ते मनः कथम् ॥१७॥
17. yadātiṣṭhaḥ samudrasya pūrvakūle vilelihan ,
jñātibhyo vibhajanvittaṁ tadāsītte manaḥ katham.
jñātibhyo vibhajanvittaṁ tadāsītte manaḥ katham.
17.
yadā atiṣṭhaḥ samudrasya pūrvakūle vilelihan
jñātibhyaḥ vibhajan vittam tadā āsīt te manaḥ katham
jñātibhyaḥ vibhajan vittam tadā āsīt te manaḥ katham
17.
yadā samudrasya pūrvakūle atiṣṭhaḥ vilelihan,
jñātibhyaḥ vittam vibhajan,
tadā te manaḥ katham āsīt?
jñātibhyaḥ vittam vibhajan,
tadā te manaḥ katham āsīt?
17.
When you resided on the eastern shore of the ocean, savoring its vastness, and distributing wealth to your relatives, how was your mind then?
यत्ते सहस्रसमिता ननृतुर्देवयोषितः ।
बहूनि वर्षपूगानि विहारे दीप्यतः श्रिया ॥१८॥
बहूनि वर्षपूगानि विहारे दीप्यतः श्रिया ॥१८॥
18. yatte sahasrasamitā nanṛturdevayoṣitaḥ ,
bahūni varṣapūgāni vihāre dīpyataḥ śriyā.
bahūni varṣapūgāni vihāre dīpyataḥ śriyā.
18.
yat te sahasrasamitā nanṛtuḥ devayoṣitaḥ
bahūni varṣapūgāni vihāre dīpyataḥ śriyā
bahūni varṣapūgāni vihāre dīpyataḥ śriyā
18.
yat te sahasrasamitā devayoṣitaḥ bahūni varṣapūgāni vihāre dīpyataḥ śriyā nanṛtuḥ.
18.
When your thousand celestial maidens danced for many years in enjoyment, while you were shining with splendor.
सर्वाः पुष्करमालिन्यः सर्वाः काञ्चनसप्रभाः ।
कथमद्य तदा चैव मनस्ते दानवेश्वर ॥१९॥
कथमद्य तदा चैव मनस्ते दानवेश्वर ॥१९॥
19. sarvāḥ puṣkaramālinyaḥ sarvāḥ kāñcanasaprabhāḥ ,
kathamadya tadā caiva manaste dānaveśvara.
kathamadya tadā caiva manaste dānaveśvara.
19.
sarvāḥ puṣkaramālinyaḥ sarvāḥ kāñcanasaprabhāḥ
katham adya tadā ca eva manaḥ te dānaveśvara
katham adya tadā ca eva manaḥ te dānaveśvara
19.
sarvāḥ puṣkaramālinyaḥ,
sarvāḥ kāñcanasaprabhāḥ (āsan).
dānaveśvara,
adya ca eva tadā te manaḥ katham (vartate)?
sarvāḥ kāñcanasaprabhāḥ (āsan).
dānaveśvara,
adya ca eva tadā te manaḥ katham (vartate)?
19.
All of them (the celestial maidens) were adorned with lotus garlands, and all possessed the radiance of gold. O Lord of the Daityas, how is your mind today, compared to how it was then?
छत्रं तवासीत्सुमहत्सौवर्णं मणिभूषितम् ।
ननृतुर्यत्र गन्धर्वाः षट्सहस्राणि सप्तधा ॥२०॥
ननृतुर्यत्र गन्धर्वाः षट्सहस्राणि सप्तधा ॥२०॥
20. chatraṁ tavāsītsumahatsauvarṇaṁ maṇibhūṣitam ,
nanṛturyatra gandharvāḥ ṣaṭsahasrāṇi saptadhā.
nanṛturyatra gandharvāḥ ṣaṭsahasrāṇi saptadhā.
20.
chatram tava āsīt sumahat sauvarṇam maṇibhūṣitam
nanṛtuḥ yatra gandharvāḥ ṣaṭsahasrāṇi saptadhā
nanṛtuḥ yatra gandharvāḥ ṣaṭsahasrāṇi saptadhā
20.
tava sumahat sauvarṇam maṇibhūṣitam chatram āsīt,
yatra ṣaṭsahasrāṇi gandharvāḥ saptadhā nanṛtuḥ.
yatra ṣaṭsahasrāṇi gandharvāḥ saptadhā nanṛtuḥ.
20.
Your canopy was magnificent, golden, and adorned with jewels. Under it, six thousand Gandharvas danced in seven distinct ways.
यूपस्तवासीत्सुमहान्यजतः सर्वकाञ्चनः ।
यत्राददः सहस्राणामयुतानि गवां दश ॥२१॥
यत्राददः सहस्राणामयुतानि गवां दश ॥२१॥
21. yūpastavāsītsumahānyajataḥ sarvakāñcanaḥ ,
yatrādadaḥ sahasrāṇāmayutāni gavāṁ daśa.
yatrādadaḥ sahasrāṇāmayutāni gavāṁ daśa.
21.
yūpaḥ tava āsīt sumahān yajataḥ sarvakāñcanaḥ
yatra adadaḥ sahasrāṇām ayutāni gavām daśa
yatra adadaḥ sahasrāṇām ayutāni gavām daśa
21.
tava yūpaḥ sumahān sarvakāñcanaḥ āsīt
yatra daśa sahasrāṇām ayutāni gavām adadaḥ
yatra daśa sahasrāṇām ayutāni gavām adadaḥ
21.
Your sacrificial post was very grand and entirely golden, O sacrificer, at which (sacrifice) you gave a hundred thousand cows.
यदा तु पृथिवीं सर्वां यजमानोऽनुपर्ययाः ।
शम्याक्षेपेण विधिना तदासीत्किं नु ते हृदि ॥२२॥
शम्याक्षेपेण विधिना तदासीत्किं नु ते हृदि ॥२२॥
22. yadā tu pṛthivīṁ sarvāṁ yajamāno'nuparyayāḥ ,
śamyākṣepeṇa vidhinā tadāsītkiṁ nu te hṛdi.
śamyākṣepeṇa vidhinā tadāsītkiṁ nu te hṛdi.
22.
yadā tu pṛthivīm sarvām yajamānaḥ anuparyayāḥ
śamyākṣepeṇa vidhinā tat āsīt kim nu te hṛdi
śamyākṣepeṇa vidhinā tat āsīt kim nu te hṛdi
22.
yadā tu yajamānaḥ śamyākṣepeṇa vidhinā sarvām
pṛthivīm anuparyayāḥ tadā te hṛdi kim nu āsīt
pṛthivīm anuparyayāḥ tadā te hṛdi kim nu āsīt
22.
But when you, the sacrificer, circumambulated the entire earth by the method of throwing a staff, what then was truly in your heart?
न ते पश्यामि भृङ्गारं न छत्रं व्यजनं न च ।
ब्रह्मदत्तां च ते मालां न पश्याम्यसुराधिप ॥२३॥
ब्रह्मदत्तां च ते मालां न पश्याम्यसुराधिप ॥२३॥
23. na te paśyāmi bhṛṅgāraṁ na chatraṁ vyajanaṁ na ca ,
brahmadattāṁ ca te mālāṁ na paśyāmyasurādhipa.
brahmadattāṁ ca te mālāṁ na paśyāmyasurādhipa.
23.
na te paśyāmi bhṛṅgāram na chatram vyajanam na ca
brahmadattām ca te mālām na paśyāmi asura-adhipa
brahmadattām ca te mālām na paśyāmi asura-adhipa
23.
asurādhipa te bhṛṅgāram na paśyāmi chatram na
vyajanam ca na te brahmadattām mālām ca na paśyāmi
vyajanam ca na te brahmadattām mālām ca na paśyāmi
23.
O lord of asuras, I do not see your golden pitcher, nor your umbrella, nor your fan, nor your garland bestowed by Brahmā.
बलिरुवाच ।
न त्वं पश्यसि भृङ्गारं न छत्रं व्यजनं न च ।
ब्रह्मदत्तां च मे मालां न त्वं द्रक्ष्यसि वासव ॥२४॥
न त्वं पश्यसि भृङ्गारं न छत्रं व्यजनं न च ।
ब्रह्मदत्तां च मे मालां न त्वं द्रक्ष्यसि वासव ॥२४॥
24. baliruvāca ,
na tvaṁ paśyasi bhṛṅgāraṁ na chatraṁ vyajanaṁ na ca ,
brahmadattāṁ ca me mālāṁ na tvaṁ drakṣyasi vāsava.
na tvaṁ paśyasi bhṛṅgāraṁ na chatraṁ vyajanaṁ na ca ,
brahmadattāṁ ca me mālāṁ na tvaṁ drakṣyasi vāsava.
24.
baliḥ uvāca na tvam paśyasi bhṛṅgāram na chatram vyajanam
na ca brahmadattām ca me mālām na tvam drakṣyasi vāsava
na ca brahmadattām ca me mālām na tvam drakṣyasi vāsava
24.
baliḥ uvāca tvam bhṛṅgāram na paśyasi chatram na vyajanam
ca na tvam me brahmadattām mālām ca na drakṣyasi vāsava
ca na tvam me brahmadattām mālām ca na drakṣyasi vāsava
24.
Bali said: 'You do not see the golden pitcher, nor the umbrella, nor the fan. And you will not see my garland bestowed by Brahmā, O Vāsava.'
गुहायां निहितानि त्वं मम रत्नानि पृच्छसि ।
यदा मे भविता कालस्तदा त्वं तानि द्रक्ष्यसि ॥२५॥
यदा मे भविता कालस्तदा त्वं तानि द्रक्ष्यसि ॥२५॥
25. guhāyāṁ nihitāni tvaṁ mama ratnāni pṛcchasi ,
yadā me bhavitā kālastadā tvaṁ tāni drakṣyasi.
yadā me bhavitā kālastadā tvaṁ tāni drakṣyasi.
25.
guhāyām nihitāni tvam mama ratnāni pṛcchasi
yadā me bhavitā kālaḥ tadā tvam tāni drakṣyasi
yadā me bhavitā kālaḥ tadā tvam tāni drakṣyasi
25.
tvam mama guhāyām nihitāni ratnāni pṛcchasi
yadā me kālaḥ bhavitā tadā tvam tāni drakṣyasi
yadā me kālaḥ bhavitā tadā tvam tāni drakṣyasi
25.
You ask for my treasures hidden in the cave. When my time comes, then you will see them.
न त्वेतदनुरूपं ते यशसो वा कुलस्य वा ।
समृद्धार्थोऽसमृद्धार्थं यन्मां कत्थितुमिच्छसि ॥२६॥
समृद्धार्थोऽसमृद्धार्थं यन्मां कत्थितुमिच्छसि ॥२६॥
26. na tvetadanurūpaṁ te yaśaso vā kulasya vā ,
samṛddhārtho'samṛddhārthaṁ yanmāṁ katthitumicchasi.
samṛddhārtho'samṛddhārthaṁ yanmāṁ katthitumicchasi.
26.
na tu etat anurūpam te yaśasaḥ vā kulasya vā
samṛddhārthaḥ asamṛddhārtham yat mām katthitum icchasi
samṛddhārthaḥ asamṛddhārtham yat mām katthitum icchasi
26.
tu etat te yaśasaḥ vā kulasya vā na anurūpam yat
samṛddhārthaḥ mām asamṛddhārtham katthitum icchasi
samṛddhārthaḥ mām asamṛddhārtham katthitum icchasi
26.
Indeed, this is not suitable for you, given your fame or your lineage, that you, being prosperous, wish to boast to me, who am not prosperous.
न हि दुःखेषु शोचन्ति न प्रहृष्यन्ति चर्द्धिषु ।
कृतप्रज्ञा ज्ञानतृप्ताः क्षान्ताः सन्तो मनीषिणः ॥२७॥
कृतप्रज्ञा ज्ञानतृप्ताः क्षान्ताः सन्तो मनीषिणः ॥२७॥
27. na hi duḥkheṣu śocanti na prahṛṣyanti carddhiṣu ,
kṛtaprajñā jñānatṛptāḥ kṣāntāḥ santo manīṣiṇaḥ.
kṛtaprajñā jñānatṛptāḥ kṣāntāḥ santo manīṣiṇaḥ.
27.
na hi duḥkheṣu śocanti na prahṛṣyanti ca ṛddhiṣu
kṛtaprajñāḥ jñānatṛptāḥ kṣāntāḥ santaḥ manīṣiṇaḥ
kṛtaprajñāḥ jñānatṛptāḥ kṣāntāḥ santaḥ manīṣiṇaḥ
27.
hi kṛtaprajñāḥ jñānatṛptāḥ kṣāntāḥ santaḥ manīṣiṇaḥ
duḥkheṣu na śocanti ca ṛddhiṣu na prahṛṣyanti
duḥkheṣu na śocanti ca ṛddhiṣu na prahṛṣyanti
27.
Indeed, wise men (manīṣiṇaḥ) and good people, whose understanding (prajñā) is firm, who are satisfied by knowledge, and who are patient, neither grieve in sorrows nor rejoice in prosperities.
त्वं तु प्राकृतया बुद्ध्या पुरंदर विकत्थसे ।
यदाहमिव भावी त्वं तदा नैवं वदिष्यसि ॥२८॥
यदाहमिव भावी त्वं तदा नैवं वदिष्यसि ॥२८॥
28. tvaṁ tu prākṛtayā buddhyā puraṁdara vikatthase ,
yadāhamiva bhāvī tvaṁ tadā naivaṁ vadiṣyasi.
yadāhamiva bhāvī tvaṁ tadā naivaṁ vadiṣyasi.
28.
tvam tu prākṛtayā buddhyā purandara vikatthase
yadā aham iva bhāvī tvam tadā na evam vadiṣyasi
yadā aham iva bhāvī tvam tadā na evam vadiṣyasi
28.
tu purandara tvam prākṛtayā buddhyā vikatthase
yadā tvam aham iva bhāvī tadā evam na vadiṣyasi
yadā tvam aham iva bhāvī tadā evam na vadiṣyasi
28.
But you, O Purandara (Purandara), boast with an ordinary understanding. When you become like me, then you will not speak thus.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216 (current chapter)
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47