Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-220

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
मग्नस्य व्यसने कृच्छ्रे किं श्रेयः पुरुषस्य हि ।
बन्धुनाशे महीपाल राज्यनाशेऽपि वा पुनः ॥१॥
1. yudhiṣṭhira uvāca ,
magnasya vyasane kṛcchre kiṁ śreyaḥ puruṣasya hi ,
bandhunāśe mahīpāla rājyanāśe'pi vā punaḥ.
1. yudhiṣṭhira uvāca magnasya vyasane kṛcchre kim śreyaḥ
puruṣasya hi bandhunāśe mahīpāla rājyanāśe api vā punaḥ
1. mahīpāla kṛcchre vyasane magnasya bandhunāśe vā rājyanāśe
api punaḥ puruṣasya hi kim śreyaḥ yudhiṣṭhira uvāca
1. Yudhishthira said: "O King, what is truly beneficial for a person plunged into dire misfortune, whether it be the loss of relatives or even the loss of his kingdom?"
त्वं हि नः परमो वक्ता लोकेऽस्मिन्भरतर्षभ ।
एतद्भवन्तं पृच्छामि तन्मे वक्तुमिहार्हसि ॥२॥
2. tvaṁ hi naḥ paramo vaktā loke'sminbharatarṣabha ,
etadbhavantaṁ pṛcchāmi tanme vaktumihārhasi.
2. tvam hi naḥ paramaḥ vaktā loke asmin bharatarṣabha
etat bhavantaṃ pṛcchāmi tat me vaktum iha arhasi
2. bharatarṣabha tvam hi asmin loke naḥ paramaḥ vaktā
etat bhavantaṃ pṛcchāmi tat me iha vaktum arhasi
2. O best of the Bharatas, you are indeed the foremost authority for us in this world. I ask you this very question, and you ought to explain it to me now.
भीष्म उवाच ।
पुत्रदारैः सुखैश्चैव वियुक्तस्य धनेन च ।
मग्नस्य व्यसने कृच्छ्रे धृतिः श्रेयस्करी नृप ॥३॥
3. bhīṣma uvāca ,
putradāraiḥ sukhaiścaiva viyuktasya dhanena ca ,
magnasya vyasane kṛcchre dhṛtiḥ śreyaskarī nṛpa.
3. bhīṣma uvāca putradāraiḥ sukhaiḥ ca eva viyuktasya
dhanena ca magnasya vyasane kṛcchre dhṛtiḥ śreyaskarī nṛpa
3. nṛpa putradāraiḥ sukhaiḥ ca eva dhanena ca viyuktasya
kṛcchre vyasane magnasya dhṛtiḥ śreyaskarī bhīṣma uvāca
3. Bhishma said: "O King, for a person deprived of children and wife, of pleasures and wealth, and plunged into dire misfortune, fortitude (dhṛti) is the most beneficial quality."
धैर्येण युक्तस्य सतः शरीरं न विशीर्यते ।
आरोग्याच्च शरीरस्य स पुनर्विन्दते श्रियम् ॥४॥
4. dhairyeṇa yuktasya sataḥ śarīraṁ na viśīryate ,
ārogyācca śarīrasya sa punarvindate śriyam.
4. dhairyeṇa yuktasya sataḥ śarīram na viśīryate
ārogyāt ca śarīrasya saḥ punar vindate śriyam
4. dhairyeṇa yuktasya sataḥ śarīram na viśīryate
ca śarīrasya ārogyāt saḥ punar śriyam vindate
4. For a person endowed with fortitude, the body does not decay. Moreover, through the body's health, he once again attains prosperity and glory.
यस्य राज्ञो नरास्तात सात्त्विकीं वृत्तिमास्थिताः ।
तस्य स्थैर्यं च धैर्यं च व्यवसायश्च कर्मसु ॥५॥
5. yasya rājño narāstāta sāttvikīṁ vṛttimāsthitāḥ ,
tasya sthairyaṁ ca dhairyaṁ ca vyavasāyaśca karmasu.
5. yasya rājñaḥ narāḥ tāta sāttvikīm vṛttim āsthitāḥ
tasya sthairyam ca dhairyam ca vyavasāyaḥ ca karmasu
5. tāta yasya rājñaḥ narāḥ sāttvikīm vṛttim āsthitāḥ
tasya sthairyam ca dhairyam ca vyavasāyaḥ ca karmasu
5. O dear one, a king whose subjects have adopted a virtuous (sāttvikī) way of life attains stability, courage, and resolute effort in his undertakings.
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
बलिवासवसंवादं पुनरेव युधिष्ठिर ॥६॥
6. atraivodāharantīmamitihāsaṁ purātanam ,
balivāsavasaṁvādaṁ punareva yudhiṣṭhira.
6. atra eva udāharanti imam itihāsam purātanam
bali-vāsava-saṃvādam punaḥ eva yudhiṣṭhira
6. yudhiṣṭhira punaḥ eva atra eva udāharanti
imam purātanam itihāsam bali-vāsava-saṃvādam
6. O Yudhiṣṭhira, in this context, they narrate this ancient historical account (itihāsa) of the dialogue between Bali and Vāsava (Indra) once more.
वृत्ते देवासुरे युद्धे दैत्यदानवसंक्षये ।
विष्णुक्रान्तेषु लोकेषु देवराजे शतक्रतौ ॥७॥
7. vṛtte devāsure yuddhe daityadānavasaṁkṣaye ,
viṣṇukrānteṣu lokeṣu devarāje śatakratau.
7. vṛtte devāsure yuddhe daitya-dānava-saṃkṣaye
viṣṇu-krānteṣu lokeṣu devarāje śatakratau
7. devāsure yuddhe vṛtte daitya-dānava-saṃkṣaye
viṣṇu-krānteṣu lokeṣu devarāje śatakratau
7. After the battle between the gods and asuras concluded, with the destruction of the Daityas and Dānavas, and when the worlds had been traversed by Viṣṇu, while Śatakratu (Indra) was the king of the gods.
इज्यमानेषु देवेषु चातुर्वर्ण्ये व्यवस्थिते ।
समृध्यमाने त्रैलोक्ये प्रीतियुक्ते स्वयंभुवि ॥८॥
8. ijyamāneṣu deveṣu cāturvarṇye vyavasthite ,
samṛdhyamāne trailokye prītiyukte svayaṁbhuvi.
8. ijyamāneṣu deveṣu cāturvarṇye vyavasthite
samṛdhyamāne trailokye prītiyukte svayaṃbhuvi
8. deveṣu ijyamāneṣu cāturvarṇye vyavasthite
trailokye samṛdhyamāne svayaṃbhuvi prītiyukte
8. While the gods were being worshipped, with the four social orders (varṇa) firmly established, as the three worlds (trailokya) prospered, and with the Self-Existent (Svayaṃbhū) filled with joy.
रुद्रैर्वसुभिरादित्यैरश्विभ्यामपि चर्षिभिः ।
गन्धर्वैर्भुजगेन्द्रैश्च सिद्धैश्चान्यैर्वृतः प्रभुः ॥९॥
9. rudrairvasubhirādityairaśvibhyāmapi carṣibhiḥ ,
gandharvairbhujagendraiśca siddhaiścānyairvṛtaḥ prabhuḥ.
9. rudraiḥ vasubhiḥ ādityaiḥ aśvibhyām api ca ṛṣibhiḥ
gandharvaiḥ bhujagendraiḥ ca siddhaiḥ ca anyaiḥ vṛtaḥ prabhuḥ
9. prabhuḥ rudraiḥ vasubhiḥ ādityaiḥ aśvibhyām api ca ṛṣibhiḥ
gandharvaiḥ bhujagendraiḥ ca siddhaiḥ ca anyaiḥ vṛtaḥ
9. The lord was surrounded by Rudras, Vasus, Adityas, the Aśvins, and also by sages, Gandharvas, great serpents, Siddhas, and others.
चतुर्दन्तं सुदान्तं च वारणेन्द्रं श्रिया वृतम् ।
आरुह्यैरावतं शक्रस्त्रैलोक्यमनुसंययौ ॥१०॥
10. caturdantaṁ sudāntaṁ ca vāraṇendraṁ śriyā vṛtam ,
āruhyairāvataṁ śakrastrailokyamanusaṁyayau.
10. caturdantam sudāntam ca vāraṇendram śriyā vṛtam
āruhya airāvatam śakraḥ trailokyam anusaṃyayau
10. śakraḥ caturdantam sudāntam ca śriyā vṛtam
vāraṇendram airāvatam āruhya trailokyam anusaṃyayau
10. Indra, having mounted Airāvata, the lord of elephants, who was four-tusked, well-tamed, and endowed with splendor, traversed the three worlds.
स कदाचित्समुद्रान्ते कस्मिंश्चिद्गिरिगह्वरे ।
बलिं वैरोचनिं वज्री ददर्शोपससर्प च ॥११॥
11. sa kadācitsamudrānte kasmiṁścidgirigahvare ,
baliṁ vairocaniṁ vajrī dadarśopasasarpa ca.
11. saḥ kadācit samudrānte kasmin cit girigahvare
balim vairocaniṃ vajrī dadarśa upasasarpa ca
11. saḥ vajrī kadācit samudrānte kasmin cit
girigahvare vairocaniṃ balim dadarśa ca upasasarpa
11. One time, at the ocean's edge, in some mountain cave, he, Indra (the wielder of the thunderbolt), saw Bali, the son of Virocana, and approached him.
तमैरावतमूर्धस्थं प्रेक्ष्य देवगणैर्वृतम् ।
सुरेन्द्रमिन्द्रं दैत्येन्द्रो न शुशोच न विव्यथे ॥१२॥
12. tamairāvatamūrdhasthaṁ prekṣya devagaṇairvṛtam ,
surendramindraṁ daityendro na śuśoca na vivyathe.
12. tam airāvatamūrdhastham prekṣya devagaṇaiḥ vṛtam
surendram indram daityendraḥ na śuśoca na vivyathe
12. daityendraḥ tam airāvatamūrdhastham devagaṇaiḥ
vṛtam surendram indram prekṣya na śuśoca na vivyathe
12. Having seen him, Indra, the chief of gods, standing on Airāvata's head and surrounded by hosts of gods, the lord of Daityas (Bali) neither grieved nor was distressed.
दृष्ट्वा तमविकारस्थं तिष्ठन्तं निर्भयं बलिम् ।
अधिरूढो द्विपश्रेष्ठमित्युवाच शतक्रतुः ॥१३॥
13. dṛṣṭvā tamavikārasthaṁ tiṣṭhantaṁ nirbhayaṁ balim ,
adhirūḍho dvipaśreṣṭhamityuvāca śatakratuḥ.
13. dṛṣṭvā tam avikārastham tiṣṭhantam nirbhayam balim
adhirūḍhaḥ dvipaśreṣṭham iti uvāca śatakratuḥ
13. Having seen Bali, who was fearless and remained in an unchanging state, mounted on the best of elephants, Indra (Śatakratuḥ) spoke thus.
दैत्य न व्यथसे शौर्यादथ वा वृद्धसेवया ।
तपसा भावितत्वाद्वा सर्वथैतत्सुदुष्करम् ॥१४॥
14. daitya na vyathase śauryādatha vā vṛddhasevayā ,
tapasā bhāvitatvādvā sarvathaitatsuduṣkaram.
14. daitya na vyathase śauryāt atha vā vṛddhasevayā
tapasā bhāvitātvāt vā sarvathā etat sudhuṣkaram
14. daitya śauryāt atha vā vṛddhasevayā vā tapasā
bhāvitātvāt na vyathase etat sarvathā sudhuṣkaram
14. O demon, you are not disturbed, whether due to valor, or due to service to elders, or due to having been purified by asceticism (tapas). In any case, this (your composure) is extremely difficult (to maintain).
शत्रुभिर्वशमानीतो हीनः स्थानादनुत्तमात् ।
वैरोचने किमाश्रित्य शोचितव्ये न शोचसि ॥१५॥
15. śatrubhirvaśamānīto hīnaḥ sthānādanuttamāt ,
vairocane kimāśritya śocitavye na śocasi.
15. śatrubhiḥ vaśam ānītaḥ hīnaḥ sthānāt anuttamāt
vairocane kim āśritya śocitavye na śocasi
15. vairocane śatrubhiḥ vaśam ānītaḥ anuttamāt
sthānāt hīnaḥ kim āśritya śocitavye na śocasi
15. O son of Virocana (Bali), you have been brought under the control of your enemies and deprived of your supreme position. What are you relying on that you do not lament in this situation which calls for lamentation?
श्रैष्ठ्यं प्राप्य स्वजातीनां भुक्त्वा भोगाननुत्तमान् ।
हृतस्वबलराज्यस्त्वं ब्रूहि कस्मान्न शोचसि ॥१६॥
16. śraiṣṭhyaṁ prāpya svajātīnāṁ bhuktvā bhogānanuttamān ,
hṛtasvabalarājyastvaṁ brūhi kasmānna śocasi.
16. śraiṣṭhyam prāpya svajātīnām bhuktvā bhogān anuttamān
hṛtasvabalarājyaḥ tvam brūhi kasmāt na śocasi
16. tvam svajātīnām śraiṣṭhyam prāpya anuttamān bhogān
bhuktvā hṛtasvabalarājyaḥ kasmāt na śocasi brūhi
16. You, who attained preeminence among your own lineage and enjoyed unsurpassed pleasures, now have your own power and kingdom taken away. Tell me, why do you not lament?
ईश्वरो हि पुरा भूत्वा पितृपैतामहे पदे ।
तत्त्वमद्य हृतं दृष्ट्वा सपत्नैः किं न शोचसि ॥१७॥
17. īśvaro hi purā bhūtvā pitṛpaitāmahe pade ,
tattvamadya hṛtaṁ dṛṣṭvā sapatnaiḥ kiṁ na śocasi.
17. īśvaraḥ hi purā bhūtvā pitṛpaitāmahe pade tat
tvam adya hṛtam dṛṣṭvā sapatnaiḥ kim na śocasi
17. tvam purā pitṛpaitāmahe pade īśvaraḥ bhūtvā adya
tat sapatnaiḥ hṛtam dṛṣṭvā kim na śocasi hi
17. You, who were once a lord in your ancestral position, now, having seen that very status seized by your rivals, why do you not grieve?
बद्धश्च वारुणैः पाशैर्वज्रेण च समाहतः ।
हृतदारो हृतधनो ब्रूहि कस्मान्न शोचसि ॥१८॥
18. baddhaśca vāruṇaiḥ pāśairvajreṇa ca samāhataḥ ,
hṛtadāro hṛtadhano brūhi kasmānna śocasi.
18. baddhaḥ ca vāruṇaiḥ pāśaiḥ vajreṇa ca samāhataḥ
hṛtadāraḥ hṛtadhanaḥ brūhi kasmāt na śocasi
18. vāruṇaiḥ pāśaiḥ baddhaḥ ca vajreṇa ca samāhataḥ hṛtadāraḥ hṛtadhanaḥ kasmāt na śocasi,
brūhi.
18. Bound by Varuna's nooses, struck by the thunderbolt, your wife abducted, your wealth seized – tell me, why do you not grieve?
भ्रष्टश्रीर्विभवभ्रष्टो यन्न शोचसि दुष्करम् ।
त्रैलोक्यराज्यनाशे हि कोऽन्यो जीवितुमुत्सहेत् ॥१९॥
19. bhraṣṭaśrīrvibhavabhraṣṭo yanna śocasi duṣkaram ,
trailokyarājyanāśe hi ko'nyo jīvitumutsahet.
19. bhraṣṭaśrīḥ vibhavabhraṣṭaḥ yat na śocasi duṣkaram
trailokyarājyanāśe hi kaḥ anyaḥ jīvitum utsahet
19. bhraṣṭaśrīḥ vibhavabhraṣṭaḥ yat na śocasi duṣkaram.
hi trailokyarājyanāśe kaḥ anyaḥ jīvitum utsahet?
19. It is extraordinary that you do not grieve, having lost your glory and your power. Indeed, when the kingdom of the three worlds is destroyed, who else would wish to live?
एतच्चान्यच्च परुषं ब्रुवन्तं परिभूय तम् ।
श्रुत्वा सुखमसंभ्रान्तो बलिर्वैरोचनोऽब्रवीत् ॥२०॥
20. etaccānyacca paruṣaṁ bruvantaṁ paribhūya tam ,
śrutvā sukhamasaṁbhrānto balirvairocano'bravīt.
20. etat ca anyat ca paruṣam bruvantam paribhūya tam
śrutvā sukham asaṃbhrāntaḥ baliḥ vairocanaḥ abravīt
20. Baliḥ Vairocanaḥ,
tam etat ca anyat ca paruṣam bruvantam śrutvā,
sukham asaṃbhrāntaḥ paribhūya abravīt.
20. Having heard him utter these and other harsh words, Bali, son of Virocana, calmly and undisturbed, disregarded him and spoke.
निगृहीते मयि भृशं शक्र किं कत्थितेन ते ।
वज्रमुद्यम्य तिष्ठन्तं पश्यामि त्वां पुरंदर ॥२१॥
21. nigṛhīte mayi bhṛśaṁ śakra kiṁ katthitena te ,
vajramudyamya tiṣṭhantaṁ paśyāmi tvāṁ puraṁdara.
21. nigṛhīte mayi bhṛśam śakra kim kātthitena te
vajram udyamya tiṣṭhantam paśyāmi tvām purandara
21. śakra purandara mayi bhṛśam nigṛhīte te kātthitena
kim vajram udyamya tiṣṭhantam tvām paśyāmi
21. O Śakra, O Purandara, what is the point of your boasting while I am firmly captured by you? I see you standing there, having raised your thunderbolt.
अशक्तः पूर्वमासीस्त्वं कथंचिच्छक्ततां गतः ।
कस्त्वदन्य इमा वाचः सुक्रूरा वक्तुमर्हति ॥२२॥
22. aśaktaḥ pūrvamāsīstvaṁ kathaṁcicchaktatāṁ gataḥ ,
kastvadanya imā vācaḥ sukrūrā vaktumarhati.
22. aśaktaḥ pūrvam āsīḥ tvam kathaṃcit śaktatām gataḥ
kaḥ tvat anyaḥ imāḥ vācaḥ sukrūrāḥ vaktum arhati
22. tvam pūrvam aśaktaḥ āsīḥ kathaṃcit śaktatām gataḥ
tvat anyaḥ kaḥ imāḥ sukrūrāḥ vācaḥ vaktum arhati
22. You were formerly powerless, but somehow you have gained strength. Who else but you is capable of speaking such extremely cruel words?
यस्तु शत्रोर्वशस्थस्य शक्तोऽपि कुरुते दयाम् ।
हस्तप्राप्तस्य वीरस्य तं चैव पुरुषं विदुः ॥२३॥
23. yastu śatrorvaśasthasya śakto'pi kurute dayām ,
hastaprāptasya vīrasya taṁ caiva puruṣaṁ viduḥ.
23. yaḥ tu śatroḥ vaśasthasya śaktaḥ api kurute dayām
hastaprāptasya vīrasya tam ca eva puruṣam viduḥ
23. yaḥ śaktaḥ api śatroḥ vaśasthasya hastaprāptasya
vīrasya dayām kurute tam eva puruṣam viduḥ
23. Indeed, they consider that man (puruṣa) to be a true hero who, even when capable (śakta) of doing otherwise, shows compassion (dayā) to an enemy who has fallen into his hands or is under his control.
अनिश्चयो हि युद्धेषु द्वयोर्विवदमानयोः ।
एकः प्राप्नोति विजयमेकश्चैव पराभवम् ॥२४॥
24. aniścayo hi yuddheṣu dvayorvivadamānayoḥ ,
ekaḥ prāpnoti vijayamekaścaiva parābhavam.
24. aniścayaḥ hi yuddheṣu dvayoḥ vivadamānayoḥ
ekaḥ prāpnoti vijayam ekaḥ ca eva parābhavam
24. yuddheṣu dvayoḥ vivadamānayoḥ hi aniścayaḥ
ekaḥ vijayam prāpnoti ekaḥ ca eva parābhavam
24. Indeed, in conflicts between two contending parties, there is always uncertainty. One side achieves victory, and the other surely meets with defeat.
मा च ते भूत्स्वभावोऽयं मया दैवतपुंगव ।
ईश्वरः सर्वभूतानां विक्रमेण जितो बलात् ॥२५॥
25. mā ca te bhūtsvabhāvo'yaṁ mayā daivatapuṁgava ,
īśvaraḥ sarvabhūtānāṁ vikrameṇa jito balāt.
25. mā ca te bhūt svabhāvaḥ ayam mayā daivatapuṅgava
īśvaraḥ sarvabhūtānām vikrameṇa jitaḥ balāt
25. daivatapuṅgava te ayam svabhāvaḥ mā ca bhūt mayā
vikrameṇa balāt sarvabhūtānām īśvaraḥ jitaḥ
25. O best among the gods, let this not be your intrinsic nature (svabhāva), that the Lord of all beings was conquered by me through valor and force.
नैतदस्मत्कृतं शक्र नैतच्छक्र त्वया कृतम् ।
यत्त्वमेवंगतो वज्रिन्यद्वाप्येवंगता वयम् ॥२६॥
26. naitadasmatkṛtaṁ śakra naitacchakra tvayā kṛtam ,
yattvamevaṁgato vajrinyadvāpyevaṁgatā vayam.
26. na etat asmat kṛtam śakra na etat śakra tvayā kṛtam
yat tvam evaṃgataḥ vajrin yat vā api evaṃgatā vayam
26. śakra etat asmat kṛtam na śakra etat tvayā kṛtam na
yat tvam vajrin evaṃgataḥ yat vā api vayam evaṃgatā
26. O Śakra, this was not accomplished by us, nor was it accomplished by you, O Śakra. [It is destiny] that you, O wielder of the thunderbolt, have come to this condition, or that we have also come to this condition.
अहमासं यथाद्य त्वं भविता त्वं यथा वयम् ।
मावमंस्था मया कर्म दुष्कृतं कृतमित्युत ॥२७॥
27. ahamāsaṁ yathādya tvaṁ bhavitā tvaṁ yathā vayam ,
māvamaṁsthā mayā karma duṣkṛtaṁ kṛtamityuta.
27. aham āsam yathā adya tvam bhavitā tvam yathā vayam
mā avamaṃsthāḥ mayā karma duṣkṛtam kṛtam iti uta
27. aham adya tvam yathā āsam tvam vayam yathā bhavitā
mā mayā duṣkṛtam karma kṛtam iti uta avamaṃsthāḥ
27. I was as you are today; you will become as we are. Moreover, do not look down upon me, thinking that an ill deed (karma) was done by me.
सुखदुःखे हि पुरुषः पर्यायेणाधिगच्छति ।
पर्यायेणासि शक्रत्वं प्राप्तः शक्र न कर्मणा ॥२८॥
28. sukhaduḥkhe hi puruṣaḥ paryāyeṇādhigacchati ,
paryāyeṇāsi śakratvaṁ prāptaḥ śakra na karmaṇā.
28. sukhaduḥkhe hi puruṣaḥ paryāyeṇa adhigacchati
paryāyeṇa asi śakratvam prāptaḥ śakra na karmaṇā
28. hi puruṣaḥ sukhaduḥkhe paryāyeṇa adhigacchati śakra
tvam paryāyeṇa śakratvam prāptaḥ asi karmaṇā na
28. Indeed, a person (puruṣa) experiences happiness and sorrow in alternation. O Śakra, you have attained the state of Śakra by alternation, not by your own action (karma).
कालः काले नयति मां त्वां च कालो नयत्ययम् ।
तेनाहं त्वं यथा नाद्य त्वं चापि न यथा वयम् ॥२९॥
29. kālaḥ kāle nayati māṁ tvāṁ ca kālo nayatyayam ,
tenāhaṁ tvaṁ yathā nādya tvaṁ cāpi na yathā vayam.
29. kālaḥ kāle nayati mām tvām ca kālaḥ nayati ayam tena
aham tvam yathā na adya tvam ca api na yathā vayam
29. ayam kālaḥ mām kāle nayati ca tvām nayati.
tena aham adya tvam yathā na ca tvam api vayam yathā na
29. Time moves me through its phases, and this very time moves you too. Because of this, I am not as you are now, nor are you as we are.
न मातृपितृशुश्रूषा न च दैवतपूजनम् ।
नान्यो गुणसमाचारः पुरुषस्य सुखावहः ॥३०॥
30. na mātṛpitṛśuśrūṣā na ca daivatapūjanam ,
nānyo guṇasamācāraḥ puruṣasya sukhāvahaḥ.
30. na mātṛpitṛśuśrūṣā na ca daivatapūjanam na
anyaḥ guṇasamācāraḥ puruṣasya sukhāvahaḥ
30. mātṛpitṛśuśrūṣā na ca daivatapūjanam na
anyaḥ guṇasamācāraḥ puruṣasya sukhāvahaḥ na
30. Neither service to one's mother and father, nor the worship of deities, nor any other virtuous conduct brings happiness to an individual (puruṣa).
न विद्या न तपो दानं न मित्राणि न बान्धवाः ।
शक्नुवन्ति परित्रातुं नरं कालेन पीडितम् ॥३१॥
31. na vidyā na tapo dānaṁ na mitrāṇi na bāndhavāḥ ,
śaknuvanti paritrātuṁ naraṁ kālena pīḍitam.
31. na vidyā na tapaḥ dānam na mitrāṇi na bāndhavāḥ
śaknuvanti paritrātum naram kālena pīḍitam
31. vidyā na tapaḥ na dānam na mitrāṇi na bāndhavāḥ
kālena pīḍitam naram paritrātum na śaknuvanti
31. Neither knowledge, nor spiritual austerity (tapas), nor charity (dāna), nor friends, nor even relatives are able to protect a person afflicted by time.
नागामिनमनर्थं हि प्रतिघातशतैरपि ।
शक्नुवन्ति प्रतिव्योढुमृते बुद्धिबलान्नराः ॥३२॥
32. nāgāminamanarthaṁ hi pratighātaśatairapi ,
śaknuvanti prativyoḍhumṛte buddhibalānnarāḥ.
32. na āgāminam anartham hi pratighātaśataiḥ api
śaknuvanti prativyoḍhum ṛte buddhibalāt narāḥ
32. hi narāḥ āgāminam anartham pratighātaśataiḥ
api ṛte buddhibalāt prativyoḍhum na śaknuvanti
32. Indeed, people are unable to avert an impending misfortune, even with hundreds of countermeasures, without the power of their intellect.
पर्यायैर्हन्यमानानां परित्राता न विद्यते ।
इदं तु दुःखं यच्छक्र कर्ताहमिति मन्यते ॥३३॥
33. paryāyairhanyamānānāṁ paritrātā na vidyate ,
idaṁ tu duḥkhaṁ yacchakra kartāhamiti manyate.
33. paryāyaiḥ hanyamānānām paritrātā na vidyate idam
tu duḥkham yat śakra kartā aham iti manyate
33. hanyamānānām paryāyaiḥ paritrātā na vidyate tu
idam duḥkham yat śakra aham kartā iti manyate
33. For those who are repeatedly struck down, no protector is found. But this, O Śakra, is truly the sorrow: that one believes, 'I am the doer (kartā).'
यदि कर्ता भवेत्कर्ता न क्रियेत कदाचन ।
यस्मात्तु क्रियते कर्ता तस्मात्कर्ताप्यनीश्वरः ॥३४॥
34. yadi kartā bhavetkartā na kriyeta kadācana ,
yasmāttu kriyate kartā tasmātkartāpyanīśvaraḥ.
34. yadi kartā bhavet kartā na kriyeta kadācana yasmāt
tu kriyate kartā tasmāt kartā api anīśvaraḥ
34. yadi kartā kartā bhavet,
na kadācana kriyeta yasmāt tu kartā kriyate,
tasmāt kartā api anīśvaraḥ
34. If the doer (kartā) were truly the doer, he would never be made to act. But because the doer is indeed made to act, therefore the doer is also powerless (anīśvara).
कालेन त्वाहमजयं कालेनाहं जितस्त्वया ।
गन्ता गतिमतां कालः कालः कलयति प्रजाः ॥३५॥
35. kālena tvāhamajayaṁ kālenāhaṁ jitastvayā ,
gantā gatimatāṁ kālaḥ kālaḥ kalayati prajāḥ.
35. kālena tvā aham ajayam kālena aham jitaḥ tvayā
gantā gatimatām kālaḥ kālaḥ kalayati prajāḥ
35. kālena aham tvā ajayam,
kālena aham tvayā jitaḥ kālaḥ gatimatām gantā; kālaḥ prajāḥ kalayati
35. By Time, I conquered you, and by Time, I was conquered by you. Time is the goer (gantā) among those who move; Time consumes all creatures (prajā).
इन्द्र प्राकृतया बुद्ध्या प्रलपन्नावबुध्यसे ।
केचित्त्वां बहु मन्यन्ते श्रैष्ठ्यं प्राप्तं स्वकर्मणा ॥३६॥
36. indra prākṛtayā buddhyā pralapannāvabudhyase ,
kecittvāṁ bahu manyante śraiṣṭhyaṁ prāptaṁ svakarmaṇā.
36. indra prākṛtayā buddhyā pralapan na avabudhyase kecit
tvām bahu manyante śraiṣṭhyam prāptam svakarmaṇā
36. indra,
prākṛtayā buddhyā pralapan,
na avabudhyase kecit tvām svakarmaṇā prāptam śraiṣṭhyam bahu manyante
36. O Indra, you do not understand, prattling with a mundane intellect. Some people indeed consider you great, believing you have attained pre-eminence through your own actions (karma).
कथमस्मद्विधो नाम जानँल्लोकप्रवृत्तयः ।
कालेनाभ्याहतः शोचेन्मुह्येद्वाप्यर्थसंभ्रमे ॥३७॥
37. kathamasmadvidho nāma jānaँllokapravṛttayaḥ ,
kālenābhyāhataḥ śocenmuhyedvāpyarthasaṁbhrame.
37. katham asmadvidhaḥ nāma jānan lokapravṛttayaḥ kālena
abhyāhataḥ śocet muhyet vā api arthasaṃbhrame
37. jānan lokapravṛttayaḥ kālena abhyāhataḥ asmadvidhaḥ
nāma katham arthasaṃbhrame vā api śocet muhyet
37. How can someone like me, who truly understands the ways of the world (lokapravṛtti), grieve or be bewildered even amidst the confusion of material affairs (artha) when assailed by the passage of time?
नित्यं कालपरीतस्य मम वा मद्विधस्य वा ।
बुद्धिर्व्यसनमासाद्य भिन्ना नौरिव सीदति ॥३८॥
38. nityaṁ kālaparītasya mama vā madvidhasya vā ,
buddhirvyasanamāsādya bhinnā nauriva sīdati.
38. nityam kālaparītasya mama vā madvidhasya vā
buddhiḥ vyasanam āsādya bhinnā nauḥ iva sīdati
38. nityam kālaparītasya mama vā madvidhasya vā
vyasanam āsādya buddhiḥ bhinnā nauḥ iva sīdati
38. My intellect, or that of anyone like me, constantly assailed by time, having fallen into misfortune, sinks like a broken boat.
अहं च त्वं च ये चान्ये भविष्यन्ति सुराधिपाः ।
ते सर्वे शक्र यास्यन्ति मार्गमिन्द्रशतैर्गतम् ॥३९॥
39. ahaṁ ca tvaṁ ca ye cānye bhaviṣyanti surādhipāḥ ,
te sarve śakra yāsyanti mārgamindraśatairgatam.
39. aham ca tvam ca ye ca anye bhaviṣyanti surādhipāḥ
te sarve śakra yāsyanti mārgam indraśataiḥ gatam
39. śakra aham ca tvam ca ye ca anye surādhipāḥ
bhaviṣyanti te sarve indraśataiḥ gatam mārgam yāsyanti
39. O Śakra, I, you, and all other future lords of gods will all follow the path trodden by hundreds of Indras.
त्वामप्येवं सुदुर्धर्षं ज्वलन्तं परया श्रिया ।
काले परिणते कालः कालयिष्यति मामिव ॥४०॥
40. tvāmapyevaṁ sudurdharṣaṁ jvalantaṁ parayā śriyā ,
kāle pariṇate kālaḥ kālayiṣyati māmiva.
40. tvām api evam sudurdharṣam jvalantam parayā
śriyā kāle pariṇate kālaḥ kālayiṣyati mām iva
40. evam sudurdharṣam parayā śriyā jvalantam tvām
api kāle pariṇate kālaḥ mām iva kālayiṣyati
40. Even you, so formidable and blazing with supreme glory, will be carried away by Time (Kāla) when the moment is ripe, just as I will.
बहूनीन्द्रसहस्राणि दैतेयानां युगे युगे ।
अभ्यतीतानि कालेन कालो हि दुरतिक्रमः ॥४१॥
41. bahūnīndrasahasrāṇi daiteyānāṁ yuge yuge ,
abhyatītāni kālena kālo hi duratikramaḥ.
41. bahūni indrasahasrāṇi daiteyānām yuge yuge
abhyatītāni kālena kālaḥ hi duratikramaḥ
41. yuge yuge bahūni indrasahasrāṇi daiteyānām
kālena abhyatītāni hi kālaḥ duratikramaḥ
41. Innumerable thousands of Indras and Daityas have passed away, age after age, swept away by time; for time is indeed irresistible.
इदं तु लब्ध्वा त्वं स्थानमात्मानं बहु मन्यसे ।
सर्वभूतभवं देवं ब्रह्माणमिव शाश्वतम् ॥४२॥
42. idaṁ tu labdhvā tvaṁ sthānamātmānaṁ bahu manyase ,
sarvabhūtabhavaṁ devaṁ brahmāṇamiva śāśvatam.
42. idam tu labdhvā tvam sthānam ātmānam bahu manyase
sarvabhūtabhavam devam brahmāṇam iva śāśvatam
42. tvam idam sthānam labdhvā tu ātmānam sarvabhūtabhavam
śāśvatam devam brahmāṇam iva bahu manyase
42. But having attained this position, you greatly esteem your own self (ātman), considering yourself like the eternal god Brahmā, the source of all beings.
न चेदमचलं स्थानमनन्तं वापि कस्यचित् ।
त्वं तु बालिशया बुद्ध्या ममेदमिति मन्यसे ॥४३॥
43. na cedamacalaṁ sthānamanantaṁ vāpi kasyacit ,
tvaṁ tu bāliśayā buddhyā mamedamiti manyase.
43. na ca idam acalam sthānam anantam vā api kasyacit
tvam tu bāliśayā buddhyā mama idam iti manyase
43. ca idam sthānam acalam anantam vā api kasyacit na
tvam tu bāliśayā buddhyā idam mama iti manyase
43. This position is neither stable nor endless for anyone. Yet, with a foolish intellect, you consider, "This is mine."
अविश्वास्ये विश्वसिषि मन्यसे चाध्रुवं ध्रुवम् ।
ममेयमिति मोहात्त्वं राजश्रियमभीप्ससि ॥४४॥
44. aviśvāsye viśvasiṣi manyase cādhruvaṁ dhruvam ,
mameyamiti mohāttvaṁ rājaśriyamabhīpsasi.
44. aviśvāsye viśvasisi manyase ca adhruvam dhruvam
mama iyam iti mohāt tvam rājaśriyam abhīpsasi
44. tvam aviśvāsye viśvasisi ca adhruvam dhruvam
manyase mohāt iyam mama iti rājaśriyam abhīpsasi
44. You place your trust in the untrustworthy and mistake the impermanent for the permanent. Due to delusion (moha), you desire this royal splendor, thinking, "This is mine."
नेयं तव न चास्माकं न चान्येषां स्थिरा मता ।
अतिक्रम्य बहूनन्यांस्त्वयि तावदियं स्थिता ॥४५॥
45. neyaṁ tava na cāsmākaṁ na cānyeṣāṁ sthirā matā ,
atikramya bahūnanyāṁstvayi tāvadiyaṁ sthitā.
45. na iyam tava na ca asmākam na ca anyeṣām sthirā
matā atikramya bahūn anyān tvayi tāvat iyam sthitā
45. iyam tava na asmākam ca na anyeṣām ca na sthirā
matā bahūn anyān atikramya iyam tāvat tvayi sthitā
45. This (earth) is not considered permanent for you, nor for us, nor for others. Having passed through many others, it now remains with you for a time.
कंचित्कालमियं स्थित्वा त्वयि वासव चञ्चला ।
गौर्निपानमिवोत्सृज्य पुनरन्यं गमिष्यति ॥४६॥
46. kaṁcitkālamiyaṁ sthitvā tvayi vāsava cañcalā ,
gaurnipānamivotsṛjya punaranyaṁ gamiṣyati.
46. kañcit kālam iyam sthitvā tvayi vāsava cañcalā
gauḥ nipānam iva utsṛjya punaḥ anyam gamiṣyati
46. vāsava iyam cañcalā gauḥ iva kañcit kālam tvayi
sthitvā nipānam utsṛjya punaḥ anyam gamiṣyati
46. O Vasava, this fickle (earth), after staying with you for some time, will again go to another, just as a cow abandons one watering place.
राजलोका ह्यतिक्रान्ता यान्न संख्यातुमुत्सहे ।
त्वत्तो बहुतराश्चान्ये भविष्यन्ति पुरंदर ॥४७॥
47. rājalokā hyatikrāntā yānna saṁkhyātumutsahe ,
tvatto bahutarāścānye bhaviṣyanti puraṁdara.
47. rājalokāḥ hi atikrāntāḥ yān na saṃkhyātum utsahe
tvattaḥ bahutaraḥ ca anye bhaviṣyanti purandara
47. purandara hi rājalokāḥ atikrāntāḥ yān saṃkhyātum
na utsahe tvattaḥ bahutaraḥ anye ca bhaviṣyanti
47. Indeed, many kings have passed away whom I dare not count. And O Purandara, there will be many others, even more numerous than you.
सवृक्षौषधिरत्नेयं ससरित्पर्वताकरा ।
तानिदानीं न पश्यामि यैर्भुक्तेयं पुरा मही ॥४८॥
48. savṛkṣauṣadhiratneyaṁ sasaritparvatākarā ,
tānidānīṁ na paśyāmi yairbhukteyaṁ purā mahī.
48. savṛkṣauṣadhiratnā iyam sasaritparvatākarā tāni
idānīm na paśyāmi yaiḥ bhuktā iyam purā mahī
48. savṛkṣauṣadhiratnā sasaritparvatākarā iyam mahī
yaiḥ purā iyam bhuktā tāni idānīm na paśyāmi
48. This earth, rich with trees, herbs, and jewels, with rivers, mountains, and mines – I do not now see those by whom it was enjoyed in ancient times.
पृथुरैलो मयो भौमो नरकः शम्बरस्तथा ।
अश्वग्रीवः पुलोमा च स्वर्भानुरमितध्वजः ॥४९॥
49. pṛthurailo mayo bhaumo narakaḥ śambarastathā ,
aśvagrīvaḥ pulomā ca svarbhānuramitadhvajaḥ.
49. pṛthuḥ ailaḥ mayaḥ bhaumaḥ narakaḥ śambaraḥ tathā
aśvagrīvaḥ pulomā ca svarbhānuḥ amitadhvajaḥ
49. pṛthuḥ ailaḥ mayaḥ bhaumaḥ narakaḥ śambaraḥ tathā
aśvagrīvaḥ pulomā ca svarbhānuḥ amitadhvajaḥ
49. This verse lists several individuals: Pṛthu, Aila, Maya, Bhauma, Naraka, Śambara, as well as Aśvagriva, Pulomā, Svarbhānu, and Amitadhvaja.
प्रह्रादो नमुचिर्दक्षो विप्रचित्तिर्विरोचनः ।
ह्रीनिषेधः सुहोत्रश्च भूरिहा पुष्पवान्वृषः ॥५०॥
50. prahrādo namucirdakṣo vipracittirvirocanaḥ ,
hrīniṣedhaḥ suhotraśca bhūrihā puṣpavānvṛṣaḥ.
50. prahrādaḥ namuciḥ dakṣaḥ vipracittiḥ virocanaḥ
hrīniṣedhaḥ suhotraḥ ca bhūrihā puṣpavān vṛṣaḥ
50. prahrādaḥ namuciḥ dakṣaḥ vipracittiḥ virocanaḥ
hrīniṣedhaḥ suhotraḥ ca bhūrihā puṣpavān vṛṣaḥ
50. Prahlāda, Namuci, Dakṣa, Vipracitti, Virocana, Hrīniṣedha, Suhotra, Bhūrihā, Puṣpavān, and Vṛṣa.
सत्येषुरृषभो राहुः कपिलाश्वो विरूपकः ।
बाणः कार्तस्वरो वह्निर्विश्वदंष्ट्रोऽथ नैरृतः ॥५१॥
51. satyeṣurṛṣabho rāhuḥ kapilāśvo virūpakaḥ ,
bāṇaḥ kārtasvaro vahnirviśvadaṁṣṭro'tha nairṛtaḥ.
51. satyeṣuḥ ṛṣabhaḥ rāhuḥ kapilāśvaḥ virūpakaḥ bāṇaḥ
kārtasvaraḥ vahniḥ viśvadaṃṣṭraḥ atha nairṛtaḥ
51. satyeṣuḥ ṛṣabhaḥ rāhuḥ kapilāśvaḥ virūpakaḥ bāṇaḥ
kārtasvaraḥ vahniḥ viśvadaṃṣṭraḥ atha nairṛtaḥ
51. Satyeṣu, Ṛṣabha, Rāhu, Kapilāśva, Virūpaka, Bāṇa, Kārtasvara, Vahni, Viśvadaṃṣṭra, and Nairṛta.
रित्थाहुत्थौ वीरताम्रौ वराहाश्वो रुचिः प्रभुः ।
विश्वजित्प्रतिशौरिश्च वृषाण्डो विष्करो मधुः ॥५२॥
52. ritthāhutthau vīratāmrau varāhāśvo ruciḥ prabhuḥ ,
viśvajitpratiśauriśca vṛṣāṇḍo viṣkaro madhuḥ.
52. ritthāhutthau vīratāmrau varāhāśvaḥ ruciḥ prabhuḥ
viśvajit pratiśauriḥ ca vṛṣāṇḍaḥ viṣkaraḥ madhuḥ
52. ritthāhutthau vīratāmrau varāhāśvaḥ ruciḥ prabhuḥ
viśvajit pratiśauriḥ ca vṛṣāṇḍaḥ viṣkaraḥ madhuḥ
52. Ritthāhuttha, Vīratāmra, Varāhāśva, Ruci, Prabhu, Viśvajit, Pratiśauri, Vṛṣāṇḍa, Viṣkara, and Madhu.
हिरण्यकशिपुश्चैव कैटभश्चैव दानवः ।
दैत्याश्च कालखञ्जाश्च सर्वे ते नैरृतैः सह ॥५३॥
53. hiraṇyakaśipuścaiva kaiṭabhaścaiva dānavaḥ ,
daityāśca kālakhañjāśca sarve te nairṛtaiḥ saha.
53. hiraṇyakaśipuḥ ca eva kaiṭabhaḥ ca eva dānavaḥ
daityāḥ ca kālakhañjāḥ ca sarve te nairṛtaiḥ saha
53. hiraṇyakaśipuḥ ca eva kaiṭabhaḥ ca eva dānavaḥ
daityāḥ ca kālakhañjāḥ ca sarve te nairṛtaiḥ saha
53. Hiraṇyakaśipu, and Kaiṭabha, the Dānava; and also the Daityas and Kālakhañjas, all of them together with the Nairṛtas.
एते चान्ये च बहवः पूर्वे पूर्वतराश्च ये ।
दैत्येन्द्रा दानवेन्द्राश्च यांश्चान्याननुशुश्रुम ॥५४॥
54. ete cānye ca bahavaḥ pūrve pūrvatarāśca ye ,
daityendrā dānavendrāśca yāṁścānyānanuśuśruma.
54. ete ca anye ca bahavaḥ pūrve pūrvatarāḥ ca ye
daityendrāḥ dānavendrāḥ ca yān ca anyān anuśuśruma
54. ete ca anye ca bahavaḥ pūrve pūrvatarāḥ ca ye
daityendrāḥ dānavendrāḥ ca yān ca anyān anuśuśruma
54. These and many other such beings, both the earlier and the more ancient ones—the chief (daityendra) Daityas and chief (dānavendra) Dānavas, and any others whom we have heard about.
बहवः पूर्वदैत्येन्द्राः संत्यज्य पृथिवीं गताः ।
कालेनाभ्याहताः सर्वे कालो हि बलवत्तरः ॥५५॥
55. bahavaḥ pūrvadaityendrāḥ saṁtyajya pṛthivīṁ gatāḥ ,
kālenābhyāhatāḥ sarve kālo hi balavattaraḥ.
55. bahavaḥ pūrvadaityendrāḥ saṃtyajya pṛthivīm gatāḥ
kālena abhyāhatāḥ sarve kālaḥ hi balavattaraḥ
55. bahavaḥ pūrvadaityendrāḥ pṛthivīm saṃtyajya gatāḥ
sarve kālena abhyāhatāḥ hi kālaḥ balavattaraḥ
55. Many former chief Daityas (pūrvadaityendrāḥ) have abandoned the earth and departed. All of them were struck down by time, for time is indeed more powerful.
सर्वैः क्रतुशतैरिष्टं न त्वमेकः शतक्रतुः ।
सर्वे धर्मपराश्चासन्सर्वे सततसत्रिणः ॥५६॥
56. sarvaiḥ kratuśatairiṣṭaṁ na tvamekaḥ śatakratuḥ ,
sarve dharmaparāścāsansarve satatasatriṇaḥ.
56. sarvaiḥ kratuśataiḥ iṣṭam na tvam ekaḥ śatakratuḥ
sarve dharmaparāḥ ca āsan sarve satatasatriṇaḥ
56. sarvaiḥ kratuśataiḥ iṣṭam tvam ekaḥ śatakratuḥ na
sarve dharmaparāḥ ca āsan sarve satatasatriṇaḥ
56. Hundreds of Vedic rituals (yajña) were offered by all of them; you are not the only one who has performed a hundred sacrifices (śatakratu). All of them were devoted to (dharma) and all were continually performing sacrificial rites.
अन्तरिक्षचराः सर्वे सर्वेऽभिमुखयोधिनः ।
सर्वे संहननोपेताः सर्वे परिघबाहवः ॥५७॥
57. antarikṣacarāḥ sarve sarve'bhimukhayodhinaḥ ,
sarve saṁhananopetāḥ sarve parighabāhavaḥ.
57. antarikṣacarāḥ sarve sarve abhimukhayodhinaḥ
sarve saṃhananopetāḥ sarve parighabāhavaḥ
57. sarve antarikṣacarāḥ sarve abhimukhayodhinaḥ
sarve saṃhananopetāḥ sarve parighabāhavaḥ
57. All of them move through the sky, all are warriors who fight face-to-face. All possess strong, robust bodies, and all have arms like formidable iron clubs.
सर्वे मायाशतधराः सर्वे ते कामचारिणः ।
सर्वे समरमासाद्य न श्रूयन्ते पराजिताः ॥५८॥
58. sarve māyāśatadharāḥ sarve te kāmacāriṇaḥ ,
sarve samaramāsādya na śrūyante parājitāḥ.
58. sarve māyāśatadharāḥ sarve te kāmacāriṇaḥ
sarve samaram āsādya na śrūyante parājitāḥ
58. sarve māyāśatadharāḥ sarve te kāmacāriṇaḥ
sarve samaram āsādya parājitāḥ na śrūyante
58. All of them possess hundreds of illusions (māyā), and all act according to their own will. Having entered battle, none of them are ever heard to be defeated.
सर्वे सत्यव्रतपराः सर्वे कामविहारिणः ।
सर्वे वेदव्रतपराः सर्वे चासन्बहुश्रुताः ॥५९॥
59. sarve satyavrataparāḥ sarve kāmavihāriṇaḥ ,
sarve vedavrataparāḥ sarve cāsanbahuśrutāḥ.
59. sarve satyavrataparāḥ sarve kāmavihāriṇaḥ
sarve vedavrataparāḥ sarve ca āsan bahuśrutāḥ
59. sarve satyavrataparāḥ sarve kāmavihāriṇaḥ
sarve vedavrataparāḥ ca sarve bahuśrutāḥ āsan
59. All were devoted to truth and their vows, and all indulged in pleasures as they wished. All were committed to Vedic observances, and all were highly learned.
सर्वे संहतमैश्वर्यमीश्वराः प्रतिपेदिरे ।
न चैश्वर्यमदस्तेषां भूतपूर्वो महात्मनाम् ॥६०॥
60. sarve saṁhatamaiśvaryamīśvarāḥ pratipedire ,
na caiśvaryamadasteṣāṁ bhūtapūrvo mahātmanām.
60. sarve saṃhatam aiśvaryam īśvarāḥ pratipedire na
ca aiśvaryamadaḥ teṣām bhūtapūrvaḥ mahātmanām
60. īśvarāḥ sarve saṃhatam aiśvaryam pratipedire ca
aiśvaryamadaḥ teṣām mahātmanām bhūtapūrvaḥ na
60. All of these powerful beings attained unified dominion and supreme authority. Yet, the intoxication of power never arose among these great souls (mahātman).
सर्वे यथार्थदातारः सर्वे विगतमत्सराः ।
सर्वे सर्वेषु भूतेषु यथावत्प्रतिपेदिरे ॥६१॥
61. sarve yathārthadātāraḥ sarve vigatamatsarāḥ ,
sarve sarveṣu bhūteṣu yathāvatpratipedire.
61. sarve yathārthadātāraḥ sarve vigatamatsarāḥ
sarve sarveṣu bhūteṣu yathāvat pratipedire
61. sarve yathārthadātāraḥ sarve vigatamatsarāḥ
sarve sarveṣu bhūteṣu yathāvat pratipedire
61. All were givers of what is appropriate and true, and all were free from envy. All of them realized the truth as it should be in all beings.
सर्वे दाक्षायणीपुत्राः प्राजापत्या महाबलाः ।
ज्वलन्तः प्रतपन्तश्च कालेन प्रतिसंहृताः ॥६२॥
62. sarve dākṣāyaṇīputrāḥ prājāpatyā mahābalāḥ ,
jvalantaḥ pratapantaśca kālena pratisaṁhṛtāḥ.
62. sarve dākṣāyaṇīputrāḥ prājāpatyāḥ mahābalāḥ
jvalantaḥ pratapantaḥ ca kālena pratisaṃhṛtāḥ
62. dākṣāyaṇīputrāḥ prājāpatyāḥ mahābalāḥ sarve
jvalantaḥ pratapantaḥ ca kālena pratisaṃhṛtāḥ
62. All the mighty sons of Dakṣāyaṇī, who were born of Prajāpati and were shining and scorching (with their power), were ultimately brought back by time.
त्वं चैवेमां यदा भुक्त्वा पृथिवीं त्यक्ष्यसे पुनः ।
न शक्ष्यसि तदा शक्र नियन्तुं शोकमात्मनः ॥६३॥
63. tvaṁ caivemāṁ yadā bhuktvā pṛthivīṁ tyakṣyase punaḥ ,
na śakṣyasi tadā śakra niyantuṁ śokamātmanaḥ.
63. tvam ca eva imām yadā bhuktvā pṛthivīm tyakṣyase
punaḥ na śakṣyasi tadā śakra niyantum śokam ātmanaḥ
63. śakra yadā tvam imām pṛthivīm bhuktvā punaḥ tyakṣyase
ca eva tadā ātmanaḥ śokam niyantum na śakṣyasi
63. Indeed, O Śakra, when you have enjoyed this earth and then again abandon it, you will not be able to control your own (ātman) sorrow.
मुञ्चेच्छां कामभोगेषु मुञ्चेमं श्रीभवं मदम् ।
एवं स्वराज्यनाशे त्वं शोकं संप्रसहिष्यसि ॥६४॥
64. muñcecchāṁ kāmabhogeṣu muñcemaṁ śrībhavaṁ madam ,
evaṁ svarājyanāśe tvaṁ śokaṁ saṁprasahiṣyasi.
64. muñca icchām kāmabhogeṣu muñca imam śrībhavam
madam evam svarājyanāśe tvam śokam saṃprasahiṣyasi
64. kāmabhogeṣu icchām muñca imam śrībhavam madam
muñca evam tvam svarājyanāśe śokam saṃprasahiṣyasi
64. Renounce your desire for sensual enjoyments, and abandon this pride that arises from prosperity. In this manner, you will be able to endure the grief upon the destruction of your own kingdom.
शोककाले शुचो मा त्वं हर्षकाले च मा हृषः ।
अतीतानागते हित्वा प्रत्युत्पन्नेन वर्तय ॥६५॥
65. śokakāle śuco mā tvaṁ harṣakāle ca mā hṛṣaḥ ,
atītānāgate hitvā pratyutpannena vartaya.
65. śokakāle śucaḥ mā tvam harṣakāle ca mā hṛṣaḥ
atītānāgate hitvā pratyutpannena vartaya
65. tvam śokakāle mā śucaḥ ca harṣakāle mā hṛṣaḥ
atītānāgate hitvā pratyutpannena vartaya
65. In times of sorrow, do not grieve, and in times of joy, do not rejoice. Abandoning the past and the future, live in the present.
मां चेदभ्यागतः कालः सदायुक्तमतन्द्रितम् ।
क्षमस्व नचिरादिन्द्र त्वामप्युपगमिष्यति ॥६६॥
66. māṁ cedabhyāgataḥ kālaḥ sadāyuktamatandritam ,
kṣamasva nacirādindra tvāmapyupagamiṣyati.
66. mām cet abhyāgataḥ kālaḥ sadāyuktam atandritam
kṣamasva nacirāt indra tvām api upagamiṣyati
66. indra cet kālaḥ sadāyuktam atandritam mām
abhyāgataḥ kṣamasva nacirāt api tvām upagamiṣyati
66. O Indra, if Time (kāla) has approached me, who is ever-devoted and vigilant, then forgive me; for soon he will approach even you.
त्रासयन्निव देवेन्द्र वाग्भिस्तक्षसि मामिह ।
संयते मयि नूनं त्वमात्मानं बहु मन्यसे ॥६७॥
67. trāsayanniva devendra vāgbhistakṣasi māmiha ,
saṁyate mayi nūnaṁ tvamātmānaṁ bahu manyase.
67. trāsayann iva devendra vāgbhiḥ takṣasi mām iha
saṃyate mayi nūnam tvam ātmānam bahu manyase
67. devendra tvam iha mām vāgbhiḥ trāsayann iva takṣasi
nūnam mayi saṃyate tvam ātmānam bahu manyase
67. O King of the gods, you wound me here with your words, as if terrifying me. Surely, when I am restrained, you think highly of yourself (ātman).
कालः प्रथममायान्मां पश्चात्त्वामनुधावति ।
तेन गर्जसि देवेन्द्र पूर्वं कालहते मयि ॥६८॥
68. kālaḥ prathamamāyānmāṁ paścāttvāmanudhāvati ,
tena garjasi devendra pūrvaṁ kālahate mayi.
68. kālaḥ prathamam āyān mām paścāt tvām anudhāvati
tena garjasi devendra pūrvam kālahate mayi
68. devendra kālaḥ prathamam mām āyān paścāt tvām
anudhāvati tena pūrvam mayi kālahate garjasi
68. Time (kāla), having first approached me, then pursues you. Therefore, O King of gods, you boast now that I am already subdued by Time (kāla).
को हि स्थातुमलं लोके क्रुद्धस्य मम संयुगे ।
कालस्तु बलवान्प्राप्तस्तेन तिष्ठसि वासव ॥६९॥
69. ko hi sthātumalaṁ loke kruddhasya mama saṁyuge ,
kālastu balavānprāptastena tiṣṭhasi vāsava.
69. kaḥ hi sthātum alam loke kruddhasya mama saṃyuge
kālaḥ tu balavān prāptaḥ tena tiṣṭhasi vāsava
69. vāsava,
hi loke kaḥ mama kruddhasya saṃyuge sthātum alam? tu kālaḥ balavān prāptaḥ,
tena tiṣṭhasi.
69. Indeed, who in the world is capable of standing against me when I am enraged in battle? But time (kāla) is powerful and has arrived, O Vāsava, and by that power you remain (in your position).
यत्तद्वर्षसहस्रान्तं पूर्णं भवितुमर्हति ।
यथा मे सर्वगात्राणि नस्वस्थानि हतौजसः ॥७०॥
70. yattadvarṣasahasrāntaṁ pūrṇaṁ bhavitumarhati ,
yathā me sarvagātrāṇi nasvasthāni hataujasaḥ.
70. yat tat varṣasahasrāntam pūrṇam bhavitum arhati
yathā me sarvagātrāṇi na svasthāni hataujasaḥ
70. yat tat varṣasahasrāntam pūrṇam bhavitum arhati,
yathā (tathā) me sarvagātrāṇi hataujasaḥ,
na svasthāni.
70. That which is destined to be fulfilled at the end of a thousand years has come to pass, as all my limbs are unwell and deprived of their vigor.
अहमैन्द्रच्च्युतः स्थानात्त्वमिन्द्रः प्रकृतो दिवि ।
सुचित्रे जीवलोकेऽस्मिन्नुपास्यः कालपर्ययात् ॥७१॥
71. ahamaindraccyutaḥ sthānāttvamindraḥ prakṛto divi ,
sucitre jīvaloke'sminnupāsyaḥ kālaparyayāt.
71. aham aindrāt cyutaḥ sthānāt tvam indraḥ prakṛtaḥ
divi sucitre jīvaloke asmin upāsyaḥ kālaparyayāt
71. aham aindrāt sthānāt cyutaḥ; tvam divi indraḥ prakṛtaḥ.
asmin sucitre jīvaloke (saḥ) kālaparyayāt upāsyaḥ.
71. I have fallen from the position of Indra, and you have been made Indra in heaven. In this wondrous world of living beings, one is to be worshipped (or served) due to the turns of time (kāla).
किं हि कृत्वा त्वमिन्द्रोऽद्य किं हि कृत्वा च्युता वयम् ।
कालः कर्ता विकर्ता च सर्वमन्यदकारणम् ॥७२॥
72. kiṁ hi kṛtvā tvamindro'dya kiṁ hi kṛtvā cyutā vayam ,
kālaḥ kartā vikartā ca sarvamanyadakāraṇam.
72. kim hi kṛtvā tvam indraḥ adya kim hi kṛtvā cyutā
vayam kālaḥ kartā vikartā ca sarvam anyat akāraṇam
72. tvam adya kim hi kṛtvā indraḥ? vayam kim hi kṛtvā cyutāḥ? kālaḥ kartā ca vikartā ca; anyat sarvam akāraṇam.
72. Indeed, what have you done to become Indra today? And what have we done to be fallen? Time (kāla) is the creator and also the destroyer; everything else is without any inherent cause.
नाशं विनाशमैश्वर्यं सुखदुःखे भवाभवौ ।
विद्वान्प्राप्यैवमत्यर्थं न प्रहृष्येन्न च व्यथेत् ॥७३॥
73. nāśaṁ vināśamaiśvaryaṁ sukhaduḥkhe bhavābhavau ,
vidvānprāpyaivamatyarthaṁ na prahṛṣyenna ca vyathet.
73. nāśam vināśam aiśvaryam sukhaduḥkhe bhavābhavau vidvān
prāpya evam atyartham na prahr̥ṣyet na ca vyathet
73. vidvān evam atyartham nāśam vināśam aiśvaryam sukhaduḥkhe
bhavābhavau prāpya na prahr̥ṣyet ca na vyathet
73. The wise person, having attained these extreme states—destruction, annihilation, prosperity, joy and sorrow, existence and non-existence—should neither excessively rejoice nor feel distressed.
त्वमेव हीन्द्र वेत्थास्मान्वेदाहं त्वां च वासव ।
विकत्थसे मां किं बद्धं कालेन निरपत्रप ॥७४॥
74. tvameva hīndra vetthāsmānvedāhaṁ tvāṁ ca vāsava ,
vikatthase māṁ kiṁ baddhaṁ kālena nirapatrapa.
74. tvam eva hi indra vettha asmān veda aham tvām ca
vāsava vikatthase mām kim baddham kālena nirapatrapa
74. hi indra tvam eva asmān vettha ca vāsava aham tvām
veda kim baddham kālena mām vikatthase nirapatrapa
74. O Indra, you surely know us, and I, O Vāsava, know you. Shameless one, why do you boast to me, who is bound by time?
त्वमेव हि पुरा वेत्थ यत्तदा पौरुषं मम ।
समरेषु च विक्रान्तं पर्याप्तं तन्निदर्शनम् ॥७५॥
75. tvameva hi purā vettha yattadā pauruṣaṁ mama ,
samareṣu ca vikrāntaṁ paryāptaṁ tannidarśanam.
75. tvam eva hi purā vettha yat tadā pauruṣam mama
samareṣu ca vikrāntam paryāptam tat nidarśanam
75. hi tvam eva purā mama yat tadā pauruṣam ca
samareṣu vikrāntam vettha tat paryāptam nidarśanam
75. You yourself surely know my prowess from those former times. That valor, displayed in battles, is a sufficient example.
आदित्याश्चैव रुद्राश्च साध्याश्च वसुभिः सह ।
मया विनिर्जिताः सर्वे मरुतश्च शचीपते ॥७६॥
76. ādityāścaiva rudrāśca sādhyāśca vasubhiḥ saha ,
mayā vinirjitāḥ sarve marutaśca śacīpate.
76. ādityāḥ ca eva rudrāḥ ca sādhyāḥ ca vasubhiḥ
saha mayā vinirjitāḥ sarve marutaḥ ca śacīpate
76. śacīpate ādityāḥ ca eva rudrāḥ ca sādhyāḥ
vasubhiḥ saha ca marutaḥ sarve mayā vinirjitāḥ
76. O Indra (śacīpati), all the Adityas, Rudras, Sadhyas along with the Vasus, and the Maruts were indeed conquered by me.
त्वमेव शक्र जानासि देवासुरसमागमे ।
समेता विबुधा भग्नास्तरसा समरे मया ॥७७॥
77. tvameva śakra jānāsi devāsurasamāgame ,
sametā vibudhā bhagnāstarasā samare mayā.
77. tvam eva śakra jānāsi devāsura-samāgame
sametāḥ vibudhāḥ bhagnāḥ tarasā samare mayā
77. śakra tvam eva jānāsi yat devāsura-samāgame
mayā tarasā samare sametāḥ vibudhāḥ bhagnāḥ
77. O Indra, you alone know that in the conflict between gods and asuras, the assembled gods were defeated by my might in battle.
पर्वताश्चासकृत्क्षिप्ताः सवनाः सवनौकसः ।
सटङ्कशिखरा घोराः समरे मूर्ध्नि ते मया ॥७८॥
78. parvatāścāsakṛtkṣiptāḥ savanāḥ savanaukasaḥ ,
saṭaṅkaśikharā ghorāḥ samare mūrdhni te mayā.
78. parvatāḥ ca asakṛt kṣiptāḥ savanāḥ savanaukasaḥ
sa-ṭaṅka-śikharāḥ ghorāḥ samare mūrdhni te mayā
78. ca mayā asakṛt savanāḥ savanaukasaḥ sa-ṭaṅka-śikharāḥ
ghorāḥ parvatāḥ te mūrdhni samare kṣiptāḥ
78. And, in battle, terrible mountains, repeatedly hurled by me, complete with their forests, their forest-dwellers, and their jagged peaks, were cast upon your head.
किं नु शक्यं मया कर्तुं यत्कालो दुरतिक्रमः ।
न हि त्वां नोत्सहे हन्तुं सवज्रमपि मुष्टिना ॥७९॥
79. kiṁ nu śakyaṁ mayā kartuṁ yatkālo duratikramaḥ ,
na hi tvāṁ notsahe hantuṁ savajramapi muṣṭinā.
79. kim nu śakyam mayā kartum yat kālaḥ duratikramaḥ
na hi tvām na utsahe hantum sa-vajram api muṣṭinā
79. kim nu mayā kartum śakyam? yat kālaḥ duratikramaḥ
hi tvām sa-vajram api muṣṭinā hantum na utsahe
79. What, indeed, is it possible for me to do, since time (kāla) is insurmountable? For I do not dare to strike you, even with your thunderbolt (vajra), with my bare fist.
न तु विक्रमकालोऽयं क्षमाकालोऽयमागतः ।
तेन त्वा मर्षये शक्र दुर्मर्षणतरस्त्वया ॥८०॥
80. na tu vikramakālo'yaṁ kṣamākālo'yamāgataḥ ,
tena tvā marṣaye śakra durmarṣaṇatarastvayā.
80. na tu vikrama-kālaḥ ayam kṣamā-kālaḥ ayam āgataḥ
tena tvā marṣaye śakra durmarṣaṇataraḥ tvayā
80. tu ayam vikrama-kālaḥ na ayam kṣamā-kālaḥ āgataḥ
tena śakra tvā marṣaye (aham) durmarṣaṇataraḥ tvayā
80. But this is not the time for valor (vikrama); this is the time for forgiveness (kṣamā) that has come. Therefore, O Indra, I forgive you, though I myself am more difficult to endure for you.
त्वं मा परिणते काले परीतं कालवह्निना ।
नियतं कालपाशेन बद्धं शक्र विकत्थसे ॥८१॥
81. tvaṁ mā pariṇate kāle parītaṁ kālavahninā ,
niyataṁ kālapāśena baddhaṁ śakra vikatthase.
81. tvam mā pariṇate kāle parītam kālavahninā
niyatam kālapāśena baddham śakra vikatthase
81. śakra tvam pariṇate kāle kālavahninā parītam
kālapāśena niyatam baddham mā vikatthase
81. O Indra, you boast about me, who, at the appointed time, will inevitably be surrounded by the fire of time (kāla) and bound by the noose of time (kāla).
अयं स पुरुषः श्यामो लोकस्य दुरतिक्रमः ।
बद्ध्वा तिष्ठति मां रौद्रः पशुं रशनया यथा ॥८२॥
82. ayaṁ sa puruṣaḥ śyāmo lokasya duratikramaḥ ,
baddhvā tiṣṭhati māṁ raudraḥ paśuṁ raśanayā yathā.
82. ayam sa puruṣaḥ śyāmaḥ lokasya duratikramaḥ
baddhvā tiṣṭhati mām raudraḥ paśum raśanayā yathā
82. ayam sa śyāmaḥ raudraḥ puruṣaḥ lokasya duratikramaḥ
baddhvā mām tiṣṭhati yathā raśanayā paśum
82. This dark-complexioned, terrifying cosmic person (puruṣa), whom the world finds impossible to overcome, holds me bound, just as one binds an animal with a rope.
लाभालाभौ सुखं दुःखं कामक्रोधौ भवाभवौ ।
वधो बन्धः प्रमोक्षश्च सर्वं कालेन लभ्यते ॥८३॥
83. lābhālābhau sukhaṁ duḥkhaṁ kāmakrodhau bhavābhavau ,
vadho bandhaḥ pramokṣaśca sarvaṁ kālena labhyate.
83. lābhālābhau sukham duḥkham kāmakrodhau bhavābhavau
vadhaḥ bandhaḥ pramokṣaḥ ca sarvam kālena labhyate
83. lābhālābhau sukham duḥkham kāmakrodhau bhavābhavau
vadhaḥ bandhaḥ pramokṣaḥ ca sarvam kālena labhyate
83. Gain and loss, joy and sorrow, desire and anger, existence and non-existence, destruction, bondage, and release—all these are attained through time (kāla).
नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः ।
सोऽयं पचति कालो मां वृक्षे फलमिवागतम् ॥८४॥
84. nāhaṁ kartā na kartā tvaṁ kartā yastu sadā prabhuḥ ,
so'yaṁ pacati kālo māṁ vṛkṣe phalamivāgatam.
84. na aham kartā na kartā tvam kartā yaḥ tu sadā prabhuḥ
saḥ ayam pacati kālaḥ mām vṛkṣe phalam iva āgatam
84. aham kartā na tvam kartā na yaḥ tu sadā prabhuḥ saḥ
kartā ayam kālaḥ vṛkṣe āgatam phalam iva mām pacati
84. I am not the doer, nor are you. The doer is always the supreme Lord (prabhu). This very Time (kāla) consumes me, just as a fruit that has ripened on a tree.
यान्येव पुरुषः कुर्वन्सुखैः कालेन युज्यते ।
पुनस्तान्येव कुर्वाणो दुःखैः कालेन युज्यते ॥८५॥
85. yānyeva puruṣaḥ kurvansukhaiḥ kālena yujyate ,
punastānyeva kurvāṇo duḥkhaiḥ kālena yujyate.
85. yāni eva puruṣaḥ kurvan sukhaiḥ kālena yujyate
punaḥ tāni eva kurvāṇaḥ duḥkhaiḥ kālena yujyate
85. puruṣaḥ yāni eva kurvan kālena sukhaiḥ yujyate
punaḥ tāni eva kurvāṇaḥ kālena duḥkhaiḥ yujyate
85. The very actions that a person (puruṣa) performs, through which he experiences happiness in due course, are the same actions by which he later experiences sorrow in due course.
न च कालेन कालज्ञः स्पृष्टः शोचितुमर्हति ।
तेन शक्र न शोचामि नास्ति शोके सहायता ॥८६॥
86. na ca kālena kālajñaḥ spṛṣṭaḥ śocitumarhati ,
tena śakra na śocāmi nāsti śoke sahāyatā.
86. na ca kālena kālajñaḥ spṛṣṭaḥ śocitum arhati
tena śakra na śocāmi na asti śoke sahāyatā
86. kālajñaḥ kālena spṛṣṭaḥ ca śocitum na arhati
tena śakra na śocāmi śoke sahāyatā na asti
86. One who understands the nature of time (kāla) or destiny, even when affected by it, should not grieve. Therefore, O Śakra, I do not lament, for there is no help to be found in sorrow.
यदा हि शोचतां शोको व्यसनं नापकर्षति ।
सामर्थ्यं शोचतो नास्ति नाद्य शोचाम्यहं ततः ॥८७॥
87. yadā hi śocatāṁ śoko vyasanaṁ nāpakarṣati ,
sāmarthyaṁ śocato nāsti nādya śocāmyahaṁ tataḥ.
87. yadā hi śocatām śokaḥ vyasanam na apakarṣati
sāmarthyam śocataḥ na asti na adya śocāmi aham tataḥ
87. yadā hi śocatām śokaḥ vyasanam na apakarṣati
śocataḥ sāmarthyam na asti tataḥ aham adya na śocāmi
87. Indeed, when lamentation (śoka) does not remove the distress of those who grieve, and there is no strength in the one who laments, then I shall not grieve today.
एवमुक्तः सहस्राक्षो भगवान्पाकशासनः ।
प्रतिसंहृत्य संरम्भमित्युवाच शतक्रतुः ॥८८॥
88. evamuktaḥ sahasrākṣo bhagavānpākaśāsanaḥ ,
pratisaṁhṛtya saṁrambhamityuvāca śatakratuḥ.
88. evam uktaḥ sahasrākṣaḥ bhagavān pākaśāsanaḥ
pratisaṃhṛtya saṃrambham iti uvāca śatakratuḥ
88. evam uktaḥ sahasrākṣaḥ bhagavān pākaśāsanaḥ
śatakratuḥ saṃrambham pratisaṃhṛtya iti uvāca
88. Having been addressed thus, the thousand-eyed (sahasrākṣa) and glorious Lord, the vanquisher of Pāka, restrained his fury (saṁrambha) and spoke, that performer of a hundred sacrifices (śatakratu).
सवज्रमुद्यतं बाहुं दृष्ट्वा पाशांश्च वारुणान् ।
कस्येह न व्यथेद्बुद्धिर्मृत्योरपि जिघांसतः ॥८९॥
89. savajramudyataṁ bāhuṁ dṛṣṭvā pāśāṁśca vāruṇān ,
kasyeha na vyathedbuddhirmṛtyorapi jighāṁsataḥ.
89. savajram udyatam bāhum dṛṣṭvā pāśān ca vāruṇān
kasya iha na vyathet buddhiḥ mṛtyoḥ api jighāṃsataḥ
89. iha savajram udyatam bāhum ca vāruṇān pāśān dṛṣṭvā,
jighāṃsataḥ mṛtyoḥ api kasya buddhiḥ na vyathet?
89. Seeing the upraised arm wielding a thunderbolt and the nooses of Varuṇa, whose intellect would not be troubled here, even that of Death itself, desiring to kill?
सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी ।
ब्रुवन्न व्यथसे स त्वं वाक्यं सत्यपराक्रम ॥९०॥
90. sā te na vyathate buddhiracalā tattvadarśinī ,
bruvanna vyathase sa tvaṁ vākyaṁ satyaparākrama.
90. sā te na vyathate buddhiḥ acalā tattvadarśinī
bruvan na vyathase sa tvam vākyam satyaparākrama
90. satyaparākrama,
te sā acalā tattvadarśinī buddhiḥ na vyathate.
sa tvam bruvan vākyam na vyathase.
90. Your intellect, which is unwavering and perceives the truth (tattva), is not distressed. You, whose prowess is truth (satyaparākrama), are not troubled when you speak such words.
को हि विश्वासमर्थेषु शरीरे वा शरीरभृत् ।
कर्तुमुत्सहते लोके दृष्ट्वा संप्रस्थितं जगत् ॥९१॥
91. ko hi viśvāsamartheṣu śarīre vā śarīrabhṛt ,
kartumutsahate loke dṛṣṭvā saṁprasthitaṁ jagat.
91. kaḥ hi viśvāsam artheṣu śarīre vā śarīrabhṛt
kartum utsahate loke dṛṣṭvā samprasthitam jagat
91. hi loke śarīrabhṛt kaḥ,
samprasthitam jagat dṛṣṭvā,
artheṣu vā śarīre viśvāsam kartum utsahate?
91. Indeed, who among embodied beings (śarīrabhṛt) in this world can place trust in material possessions or even in the body, having observed the entire universe constantly moving towards its end?
अहमप्येवमेवैनं लोकं जानाम्यशाश्वतम् ।
कालाग्नावाहितं घोरे गुह्ये सततगेऽक्षरे ॥९२॥
92. ahamapyevamevainaṁ lokaṁ jānāmyaśāśvatam ,
kālāgnāvāhitaṁ ghore guhye satatage'kṣare.
92. aham api evam eva enam lokam jānāmi aśāśvatam
kālāgnau āhitam ghore guhye satatage akṣare
92. aham api eva evam enam aśāśvatam lokam jānāmi,
ghore guhye satatage akṣare kālāgnau āhitam.
92. I, too, know this world to be impermanent, placed as it is in the terrible, secret, eternally moving, and immutable fire of time (kālāgni).
न चात्र परिहारोऽस्ति कालस्पृष्टस्य कस्यचित् ।
सूक्ष्माणां महतां चैव भूतानां परिपच्यताम् ॥९३॥
93. na cātra parihāro'sti kālaspṛṣṭasya kasyacit ,
sūkṣmāṇāṁ mahatāṁ caiva bhūtānāṁ paripacyatām.
93. na ca atra parihāraḥ asti kālaspr̥ṣṭasya kasyacit
sūkṣmāṇām mahatām ca eva bhūtānām paripacyatām
93. atra kālaspr̥ṣṭasya sūkṣmāṇām ca mahatām ca eva
bhūtānām paripacyatām kasyacit parihāraḥ ca na asti
93. There is no escape here for anyone, whether subtle or great beings, who has been touched by Time (kāla) and is being matured (consumed) by it.
अनीशस्याप्रमत्तस्य भूतानि पचतः सदा ।
अनिवृत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते ॥९४॥
94. anīśasyāpramattasya bhūtāni pacataḥ sadā ,
anivṛttasya kālasya kṣayaṁ prāpto na mucyate.
94. anīśasya apramattasya bhūtāni pacataḥ sadā
anivṛttasya kālasya kṣayam prāptaḥ na mucyate
94. anīśasya sadā anivṛttasya apramattasya kālasya
bhūtāni pacataḥ kṣayam prāptaḥ na mucyate
94. A person who is powerless (anīśa), once he has reached destruction (kṣaya), is not released from it, because unceasing (anivṛtta) Time (kāla), ever vigilant (apramatta) and constantly consuming (pacataḥ) all beings (bhūtāni), is always at work (sadā).
अप्रमत्तः प्रमत्तेषु कालो जागर्ति देहिषु ।
प्रयत्नेनाप्यतिक्रान्तो दृष्टपूर्वो न केनचित् ॥९५॥
95. apramattaḥ pramatteṣu kālo jāgarti dehiṣu ,
prayatnenāpyatikrānto dṛṣṭapūrvo na kenacit.
95. apramattaḥ pramatteṣu kālaḥ jāgarti dehiṣu
prayatnena api atikrāntaḥ dr̥ṣṭapūrvaḥ na kenacit
95. pramatteṣu dehiṣu apramattaḥ kālaḥ jāgarti
prayatnena api atikrāntaḥ kenacit na dr̥ṣṭapūrvaḥ
95. Among embodied beings (dehi) who are heedless (pramatta), Time (kāla) remains vigilant (apramatta) and ever watchful. No one has ever been seen to overcome it, even with great effort.
पुराणः शाश्वतो धर्मः सर्वप्राणभृतां समः ।
कालो न परिहार्यश्च न चास्यास्ति व्यतिक्रमः ॥९६॥
96. purāṇaḥ śāśvato dharmaḥ sarvaprāṇabhṛtāṁ samaḥ ,
kālo na parihāryaśca na cāsyāsti vyatikramaḥ.
96. purāṇaḥ śāśvataḥ dharmaḥ sarvaprāṇabhr̥tām samaḥ
kālaḥ na parihāryaḥ ca na ca asya asti vyatikramaḥ
96. kālaḥ purāṇaḥ śāśvataḥ sarvaprāṇabhr̥tām samaḥ
dharmaḥ ca na parihāryaḥ ca asya vyatikramaḥ na asti
96. Time (kāla) is the ancient, eternal natural law (dharma), universal for all living beings. It cannot be avoided, and there is no transgression (vyatikrama) of it.
अहोरात्रांश्च मासांश्च क्षणान्काष्ठाः कला लवान् ।
संपिण्डयति नः कालो वृद्धिं वार्धुषिको यथा ॥९७॥
97. ahorātrāṁśca māsāṁśca kṣaṇānkāṣṭhāḥ kalā lavān ,
saṁpiṇḍayati naḥ kālo vṛddhiṁ vārdhuṣiko yathā.
97. ahorātrān ca māsān ca kṣaṇān kāṣṭhāḥ kalāḥ lavān
| saṃpiṇḍayati naḥ kālaḥ vṛddhim vārdhuṣikaḥ yathā
97. kālaḥ naḥ ahorātrān ca māsān ca kṣaṇān kāṣṭhāḥ
kalāḥ lavān vārdhuṣikaḥ vṛddhim yathā saṃpiṇḍayati
97. Just as a usurer (money-lender) accumulates interest, so does Time (kāla) gather for us days and nights, months, moments, kāṣṭhās, kalās, and lavās (all units of time).
इदमद्य करिष्यामि श्वः कर्तास्मीति वादिनम् ।
कालो हरति संप्राप्तो नदीवेग इवोडुपम् ॥९८॥
98. idamadya kariṣyāmi śvaḥ kartāsmīti vādinam ,
kālo harati saṁprāpto nadīvega ivoḍupam.
98. idam adya kariṣyāmi śvaḥ kartā asmi iti vādinam
| kālaḥ harati saṃprāptaḥ nadīvegi iva uḍupam
98. kālaḥ saṃprāptaḥ idam adya kariṣyāmi śvaḥ kartā
asmi iti vādinam nadīvegi uḍupam iva harati
98. Time (kāla), having arrived, carries away the one who says, 'I will do this today; I will be the doer tomorrow,' just as the current of a river sweeps away a raft.
इदानीं तावदेवासौ मया दृष्टः कथं मृतः ।
इति कालेन ह्रियतां प्रलापः श्रूयते नृणाम् ॥९९॥
99. idānīṁ tāvadevāsau mayā dṛṣṭaḥ kathaṁ mṛtaḥ ,
iti kālena hriyatāṁ pralāpaḥ śrūyate nṛṇām.
99. idānīm tāvat eva asau mayā dṛṣṭaḥ katham mṛtaḥ
| iti kālena hriyatām pralāpaḥ śrūyate nṛṇām
99. nṛṇām pralāpaḥ śrūyate iti idānīm tāvat eva
asau mayā dṛṣṭaḥ katham mṛtaḥ kālena hriyatām
99. This lament of people is heard: 'I just saw him; how is he dead?' — thus, let (him) be carried away by Time (kāla).
नश्यन्त्यर्थास्तथा भोगाः स्थानमैश्वर्यमेव च ।
अनित्यमध्रुवं सर्वं व्यवसायो हि दुष्करः ।
उच्छ्राया विनिपातान्ता भावोऽभावस्थ एव च ॥१००॥
100. naśyantyarthāstathā bhogāḥ sthānamaiśvaryameva ca ,
anityamadhruvaṁ sarvaṁ vyavasāyo hi duṣkaraḥ ,
ucchrāyā vinipātāntā bhāvo'bhāvastha eva ca.
100. naśyanti arthāḥ tathā bhogāḥ sthānam
aiśvaryam eva ca | anityam adhruvam sarvam
vyavasāyaḥ hi duṣkaraḥ | ucchrāyāḥ
vinipātāntāḥ bhāvaḥ abhāvasthaḥ eva ca
100. arthāḥ tathā bhogāḥ sthānam aiśvaryam
eva ca naśyanti sarvam anityam adhruvam
hi vyavasāyaḥ duṣkaraḥ ucchrāyāḥ
vinipātāntāḥ bhāvaḥ ca eva abhāvasthaḥ
100. Possessions (artha) perish, as do enjoyments, status, and sovereignty. Everything is impermanent and unstable. Indeed, (worldly) endeavor (vyavasāya) is difficult. Elevations (or rises) inevitably end in falls, and existence (bhāva) itself is in a state of non-existence (abhāva).
सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी ।
अहमासं पुरा चेति मनसापि न बुध्यसे ॥१०१॥
101. sā te na vyathate buddhiracalā tattvadarśinī ,
ahamāsaṁ purā ceti manasāpi na budhyase.
101. sā te na vyathate buddhiḥ acalā tattvadarśinī
aham āsam purā ca iti manasā api na budhyase
101. te acalā tattvadarśinī buddhiḥ na vyathate
purā aham āsam ca iti manasā api na budhyase
101. Your unwavering intellect (buddhi), which discerns reality, is not troubled. Nor do you comprehend with your mind that "I existed before."
कालेनाक्रम्य लोकेऽस्मिन्पच्यमाने बलीयसा ।
अज्येष्ठमकनिष्ठं च क्षिप्यमाणो न बुध्यसे ॥१०२॥
102. kālenākramya loke'sminpacyamāne balīyasā ,
ajyeṣṭhamakaniṣṭhaṁ ca kṣipyamāṇo na budhyase.
102. kālena ākramya loke asmin pacyamāne balīyasā
ajyeṣṭham akaniṣṭham ca kṣipyamāṇaḥ na budhyase
102. balīyasā kālena ākramya asmin loke pacyamāne (sati)
ajyeṣṭham akaniṣṭham ca kṣipyamāṇaḥ na budhyase
102. Overcome by powerful Time (kāla) and being consumed in this world, you, who are neither the eldest nor the youngest, do not realize that you are being thrown about.
ईर्ष्याभिमानलोभेषु कामक्रोधभयेषु च ।
स्पृहामोहाभिमानेषु लोकः सक्तो विमुह्यति ॥१०३॥
103. īrṣyābhimānalobheṣu kāmakrodhabhayeṣu ca ,
spṛhāmohābhimāneṣu lokaḥ sakto vimuhyati.
103. īrṣyābhimānalobheṣu kāmakrodhabhayeṣu ca
spṛhāmohābhimāneṣu lokaḥ saktaḥ vimuhyati
103. lokaḥ īrṣyābhimānalobheṣu kāmakrodhabhayeṣu
ca spṛhāmohābhimāneṣu saktaḥ vimuhyati
103. The world (loka), attached to envy, pride, and greed; and to desire, anger, and fear; and to craving, delusion, and conceit, becomes thoroughly bewildered.
भवांस्तु भावतत्त्वज्ञो विद्वाञ्ज्ञानतपोन्वितः ।
कालं पश्यति सुव्यक्तं पाणावामलकं यथा ॥१०४॥
104. bhavāṁstu bhāvatattvajño vidvāñjñānataponvitaḥ ,
kālaṁ paśyati suvyaktaṁ pāṇāvāmalakaṁ yathā.
104. bhavān tu bhāvatattvajñaḥ vidvān jñānataponvitaḥ
kālam paśyati suvyaktam pāṇau āmalakam yathā
104. tu bhavān bhāvatattvajñaḥ vidvān jñānataponvitaḥ
yathā pāṇau āmalakam suvyaktam kālam paśyati
104. But you, being a scholar who comprehends the true nature of existence, learned, and endowed with both knowledge and asceticism (tapas), perceive Time (kāla) with utmost clarity, as if it were an āmalaka fruit held in your hand.
कालचारित्रतत्त्वज्ञः सर्वशास्त्रविशारदः ।
वैरोचने कृतात्मासि स्पृहणीयो विजानताम् ॥१०५॥
105. kālacāritratattvajñaḥ sarvaśāstraviśāradaḥ ,
vairocane kṛtātmāsi spṛhaṇīyo vijānatām.
105. kālacāritratattvajñaḥ sarvaśāstraviśāradaḥ
vairocane kṛtātmā asi spṛhaṇīyaḥ vijānatām
105. vairocane kālacāritratattvajñaḥ sarvaśāstraviśāradaḥ
kṛtātmā asi vijānatām spṛhaṇīyaḥ
105. O Vairochana, you are knowledgeable about the true nature of time and conduct, an expert in all scriptures. You have perfected your self (ātman) and are therefore admired by the discerning.
सर्वलोको ह्ययं मन्ये बुद्ध्या परिगतस्त्वया ।
विहरन्सर्वतोमुक्तो न क्वचित्परिषज्जसे ॥१०६॥
106. sarvaloko hyayaṁ manye buddhyā parigatastvayā ,
viharansarvatomukto na kvacitpariṣajjase.
106. sarvalokaḥ hi ayam manye buddhyā parigataḥ tvayā
viharan sarvatomuktaḥ na kvacit pariṣajjase
106. manye hi ayam sarvalokaḥ tvayā buddhyā parigataḥ
viharan sarvatomuktaḥ na kvacit pariṣajjase
106. Indeed, I believe this whole world is comprehended by your intellect. Wandering about completely free, you are not attached anywhere.
रजश्च हि तमश्च त्वा स्पृशतो न जितेन्द्रियम् ।
निष्प्रीतिं नष्टसंतापं त्वमात्मानमुपाससे ॥१०७॥
107. rajaśca hi tamaśca tvā spṛśato na jitendriyam ,
niṣprītiṁ naṣṭasaṁtāpaṁ tvamātmānamupāsase.
107. rajaḥ ca hi tamaḥ ca tvā spṛśataḥ na jitendriyam
niṣprītim naṣṭasaṃtāpam tvam ātmānam upāsase
107. hi rajaḥ ca tamaḥ ca jitendriyam tvā na spṛśataḥ
tvam niṣprītim naṣṭasaṃtāpam ātmānam upāsase
107. Indeed, neither activity (rajas) nor inertia (tamas) touches you, who are self-controlled (jitendriya). You cultivate your self (ātman), which is free from attachment and completely devoid of suffering.
सुहृदं सर्वभूतानां निर्वैरं शान्तमानसम् ।
दृष्ट्वा त्वां मम संजाता त्वय्यनुक्रोशिनी मतिः ॥१०८॥
108. suhṛdaṁ sarvabhūtānāṁ nirvairaṁ śāntamānasam ,
dṛṣṭvā tvāṁ mama saṁjātā tvayyanukrośinī matiḥ.
108. suhṛdam sarvabhūtānām nirvairam śāntamānasam
dṛṣṭvā tvām mama saṃjātā tvayi anukrośinī matiḥ
108. tvām sarvabhūtānām suhṛdam nirvairam śāntamānasam
dṛṣṭvā mama tvayi anukrośinī matiḥ saṃjātā
108. Seeing you, a friend to all beings, free from enmity, and with a tranquil mind, a compassionate thought (mati) has arisen in me towards you.
नाहमेतादृशं बुद्धं हन्तुमिच्छामि बन्धने ।
आनृशंस्यं परो धर्मो अनुक्रोशस्तथा त्वयि ॥१०९॥
109. nāhametādṛśaṁ buddhaṁ hantumicchāmi bandhane ,
ānṛśaṁsyaṁ paro dharmo anukrośastathā tvayi.
109. na aham etādṛśam buddham hantum icchāmi bandhane
| ānṛśaṃsyam paraḥ dharmaḥ anukrośaḥ tathā tvayi
109. aham etādṛśam buddham bandhane hantum na icchāmi
ānṛśaṃsyam paraḥ dharmaḥ tathā tvayi anukrośaḥ
109. I do not wish to kill such a wise man (buddha) while he is imprisoned. Non-cruelty is the supreme natural law (dharma), and compassion is also present in you.
मोक्ष्यन्ते वारुणाः पाशास्तवेमे कालपर्ययात् ।
प्रजानामपचारेण स्वस्ति तेऽस्तु महासुर ॥११०॥
110. mokṣyante vāruṇāḥ pāśāstaveme kālaparyayāt ,
prajānāmapacāreṇa svasti te'stu mahāsura.
110. mokṣyante vāruṇāḥ pāśāḥ tava ime kālaparyayāt
| prajānām apacāreṇa svasti te astu mahāsura
110. mahāsura tava ime vāruṇāḥ pāśāḥ kālaparyayāt
prajānām apacāreṇa mokṣyante te svasti astu
110. These nooses of Varuna that bind you will be released either by the passage of time or due to the offenses of creatures. May there be welfare for you, O great demon.
यदा श्वश्रूं स्नुषा वृद्धां परिचारेण योक्ष्यते ।
पुत्रश्च पितरं मोहात्प्रेषयिष्यति कर्मसु ॥१११॥
111. yadā śvaśrūṁ snuṣā vṛddhāṁ paricāreṇa yokṣyate ,
putraśca pitaraṁ mohātpreṣayiṣyati karmasu.
111. yadā śvaśrūm snuṣā vṛddhām paricāreṇa yokṣyate
| putraḥ ca pitaram mohāt preṣayiṣyati karmasu
111. yadā snuṣā vṛddhām śvaśrūm paricāreṇa yokṣyate
ca putraḥ mohāt pitaram karmasu preṣayiṣyati
111. When a daughter-in-law will compel her elderly mother-in-law to perform service, and a son, out of delusion, will put his father to work.
ब्राह्मणैः कारयिष्यन्ति वृषलाः पादधावनम् ।
शूद्राश्च ब्राह्मणीं भार्यामुपयास्यन्ति निर्भयाः ॥११२॥
112. brāhmaṇaiḥ kārayiṣyanti vṛṣalāḥ pādadhāvanam ,
śūdrāśca brāhmaṇīṁ bhāryāmupayāsyanti nirbhayāḥ.
112. brāhmaṇaiḥ kārayiṣyanti vṛṣalāḥ pādadhāvanam |
śūdrāḥ ca brāhmaṇīm bhāryām upayāsyanti nirbhayāḥ
112. vṛṣalāḥ brāhmaṇaiḥ pādadhāvanam kārayiṣyanti ca
nirbhayāḥ śūdrāḥ brāhmaṇīm bhāryām upayāsyanti
112. Śūdras will compel Brahmins to wash their feet. And Śūdras, fearless, will marry Brahmin women.
वियोनिषु च बीजानि मोक्ष्यन्ते पुरुषा यदा ।
संकरं कांस्यभाण्डैश्च बलिं चापि कुपात्रकैः ॥११३॥
113. viyoniṣu ca bījāni mokṣyante puruṣā yadā ,
saṁkaraṁ kāṁsyabhāṇḍaiśca baliṁ cāpi kupātrakaiḥ.
113. vioniṣu ca bījāni mokṣyante puruṣā yadā saṃkaram
kāṃsyabhāṇḍaiḥ ca balim ca api kupātrakaiḥ
113. yadā puruṣāḥ bījāni vioniṣu mokṣyante ca
kāṃsyabhāṇḍaiḥ saṃkaram ca api balim kupātrakaiḥ
113. When men sow their seeds in improper wombs, and there is impurity (saṃkara) involving bronze vessels, and also offerings (bali) are made to unworthy recipients.
चातुर्वर्ण्यं यदा कृत्स्नमुन्मर्यादं भविष्यति ।
एकैकस्ते तदा पाशः क्रमशः प्रतिमोक्ष्यते ॥११४॥
114. cāturvarṇyaṁ yadā kṛtsnamunmaryādaṁ bhaviṣyati ,
ekaikaste tadā pāśaḥ kramaśaḥ pratimokṣyate.
114. cāturvarṇyam yadā kṛtsnam unmaryādam bhaviṣyati
ekaikaḥ te tadā pāśaḥ kramaśaḥ pratimokṣyate
114. yadā kṛtsnam cāturvarṇyam unmaryādam bhaviṣyati
tadā te ekaikaḥ pāśaḥ kramaśaḥ pratimokṣyate
114. When the entire system of four classes (cāturvarṇya) becomes disorderly and transgresses its proper boundaries, then each one of your bonds will gradually be released.
अस्मत्तस्ते भयं नास्ति समयं प्रतिपालय ।
सुखी भव निराबाधः स्वस्थचेता निरामयः ॥११५॥
115. asmattaste bhayaṁ nāsti samayaṁ pratipālaya ,
sukhī bhava nirābādhaḥ svasthacetā nirāmayaḥ.
115. asmataḥ te bhayam na asti samayam pratipālaya
sukhī bhava nirābādhaḥ svasthacetāḥ nirāmayaḥ
115. te asmāt bhayam na asti samayam pratipālaya
sukhī nirābādhaḥ svasthacetāḥ nirāmayaḥ bhava
115. You have no fear from us. Await the proper time. Be happy, unhindered, calm-minded, and free from illness.
तमेवमुक्त्वा भगवाञ्शतक्रतुः प्रतिप्रयातो गजराजवाहनः ।
विजित्य सर्वानसुरान्सुराधिपो ननन्द हर्षेण बभूव चैकराट् ॥११६॥
116. tamevamuktvā bhagavāñśatakratuḥ; pratiprayāto gajarājavāhanaḥ ,
vijitya sarvānasurānsurādhipo; nananda harṣeṇa babhūva caikarāṭ.
116. tam evam uktvā bhagavān śatakratuḥ
pratiprayātaḥ gajarājavāhanaḥ
vijitya sarvān asurān surādhipaḥ
nananda harṣeṇa babhūva ca ekarāṭ
116. bhagavān śatakratuḥ gajarājavāhanaḥ
tam evam uktvā pratiprayātaḥ
surādhipaḥ sarvān asurān vijitya
harṣeṇa nananda ca ekarāṭ babhūva
116. Having thus spoken to him, the divine (bhagavān) Śatakratu (Indra), whose vehicle is the king of elephants, departed. The lord of the gods, having conquered all the asuras, rejoiced with great joy and became the sole sovereign.
महर्षयस्तुष्टुवुरञ्जसा च तं वृषाकपिं सर्वचराचरेश्वरम् ।
हिमापहो हव्यमुदावहंस्त्वरंस्तथामृतं चार्पितमीश्वराय ह ॥११७॥
117. maharṣayastuṣṭuvurañjasā ca taṁ; vṛṣākapiṁ sarvacarācareśvaram ,
himāpaho havyamudāvahaṁstvaraṁ;stathāmṛtaṁ cārpitamīśvarāya ha.
117. maharṣayaḥ tuṣṭuvuḥ añjasā ca tam
vṛṣākapiṃ sarvacarācareśvaram |
himāpahaḥ havyam udāvahan tvaran
tathā amṛtam ca arpitam īśvarāya ha
117. ca maharṣayaḥ añjasā tam vṛṣākapiṃ
sarvacarācareśvaram tuṣṭuvuḥ
himāpahaḥ tvaran havyam udāvahan
tathā ca amṛtam īśvarāya arpitam ha
117. And the great sages truly praised him, Vṛṣākapi, the lord of all animate and inanimate beings. The remover of cold (Agni) was hurrying as they (the sages) offered the oblation; thus, nectar was also offered to the Lord indeed.
द्विजोत्तमैः सर्वगतैरभिष्टुतो विदीप्ततेजा गतमन्युरीश्वरः ।
प्रशान्तचेता मुदितः स्वमालयं त्रिविष्टपं प्राप्य मुमोद वासवः ॥११८॥
118. dvijottamaiḥ sarvagatairabhiṣṭuto; vidīptatejā gatamanyurīśvaraḥ ,
praśāntacetā muditaḥ svamālayaṁ; triviṣṭapaṁ prāpya mumoda vāsavaḥ.
118. dvijottamaiḥ sarvagataiḥ abhiṣṭutaḥ
vidīptatejāḥ gatamanvuḥ īśvaraḥ
| praśāntacetāḥ muditaḥ svam ālayam
triviṣṭapam prāpya mumoda vāsavaḥ
118. dvijottamaiḥ sarvagataiḥ abhiṣṭutaḥ
vidīptatejāḥ gatamanvuḥ
praśāntacetāḥ muditaḥ īśvaraḥ vāsavaḥ
svam ālayam triviṣṭapam prāpya mumoda
118. Praised by the best of the twice-born (dvija), those who are all-pervading (sarvagata), the Lord (īśvara) — whose splendor was blazing, whose anger had departed, and whose mind was completely calm — Indra (Vāsava), delighted, rejoiced after reaching his own abode, heaven (triviṣṭapa).