Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-44

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
यन्मूलं सर्वधर्माणां प्रजनस्य गृहस्य च ।
पितृदेवातिथीनां च तन्मे ब्रूहि पितामह ॥१॥
1. yudhiṣṭhira uvāca ,
yanmūlaṁ sarvadharmāṇāṁ prajanasya gṛhasya ca ,
pitṛdevātithīnāṁ ca tanme brūhi pitāmaha.
भीष्म उवाच ।
अयं हि सर्वधर्माणां धर्मश्चिन्त्यतमो मतः ।
कीदृशाय प्रदेया स्यात्कन्येति वसुधाधिप ॥२॥
2. bhīṣma uvāca ,
ayaṁ hi sarvadharmāṇāṁ dharmaścintyatamo mataḥ ,
kīdṛśāya pradeyā syātkanyeti vasudhādhipa.
शीलवृत्ते समाज्ञाय विद्यां योनिं च कर्म च ।
अद्भिरेव प्रदातव्या कन्या गुणवते वरे ।
ब्राह्मणानां सतामेष धर्मो नित्यं युधिष्ठिर ॥३॥
3. śīlavṛtte samājñāya vidyāṁ yoniṁ ca karma ca ,
adbhireva pradātavyā kanyā guṇavate vare ,
brāhmaṇānāṁ satāmeṣa dharmo nityaṁ yudhiṣṭhira.
आवाह्यमावहेदेवं यो दद्यादनुकूलतः ।
शिष्टानां क्षत्रियाणां च धर्म एष सनातनः ॥४॥
4. āvāhyamāvahedevaṁ yo dadyādanukūlataḥ ,
śiṣṭānāṁ kṣatriyāṇāṁ ca dharma eṣa sanātanaḥ.
आत्माभिप्रेतमुत्सृज्य कन्याभिप्रेत एव यः ।
अभिप्रेता च या यस्य तस्मै देया युधिष्ठिर ।
गान्धर्वमिति तं धर्मं प्राहुर्धर्मविदो जनाः ॥५॥
5. ātmābhipretamutsṛjya kanyābhipreta eva yaḥ ,
abhipretā ca yā yasya tasmai deyā yudhiṣṭhira ,
gāndharvamiti taṁ dharmaṁ prāhurdharmavido janāḥ.
धनेन बहुना क्रीत्वा संप्रलोभ्य च बान्धवान् ।
असुराणां नृपैतं वै धर्ममाहुर्मनीषिणः ॥६॥
6. dhanena bahunā krītvā saṁpralobhya ca bāndhavān ,
asurāṇāṁ nṛpaitaṁ vai dharmamāhurmanīṣiṇaḥ.
हत्वा छित्त्वा च शीर्षाणि रुदतां रुदतीं गृहात् ।
प्रसह्य हरणं तात राक्षसं धर्मलक्षणम् ॥७॥
7. hatvā chittvā ca śīrṣāṇi rudatāṁ rudatīṁ gṛhāt ,
prasahya haraṇaṁ tāta rākṣasaṁ dharmalakṣaṇam.
पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ युधिष्ठिर ।
पैशाच आसुरश्चैव न कर्तव्यौ कथंचन ॥८॥
8. pañcānāṁ tu trayo dharmyā dvāvadharmyau yudhiṣṭhira ,
paiśāca āsuraścaiva na kartavyau kathaṁcana.
ब्राह्मः क्षात्रोऽथ गान्धर्व एते धर्म्या नरर्षभ ।
पृथग्वा यदि वा मिश्राः कर्तव्या नात्र संशयः ॥९॥
9. brāhmaḥ kṣātro'tha gāndharva ete dharmyā nararṣabha ,
pṛthagvā yadi vā miśrāḥ kartavyā nātra saṁśayaḥ.
तिस्रो भार्या ब्राह्मणस्य द्वे भार्ये क्षत्रियस्य तु ।
वैश्यः स्वजातिं विन्देत तास्वपत्यं समं भवेत् ॥१०॥
10. tisro bhāryā brāhmaṇasya dve bhārye kṣatriyasya tu ,
vaiśyaḥ svajātiṁ vindeta tāsvapatyaṁ samaṁ bhavet.
ब्राह्मणी तु भवेज्ज्येष्ठा क्षत्रिया क्षत्रियस्य तु ।
रत्यर्थमपि शूद्रा स्यान्नेत्याहुरपरे जनाः ॥११॥
11. brāhmaṇī tu bhavejjyeṣṭhā kṣatriyā kṣatriyasya tu ,
ratyarthamapi śūdrā syānnetyāhurapare janāḥ.
अपत्यजन्म शूद्रायां न प्रशंसन्ति साधवः ।
शूद्रायां जनयन्विप्रः प्रायश्चित्ती विधीयते ॥१२॥
12. apatyajanma śūdrāyāṁ na praśaṁsanti sādhavaḥ ,
śūdrāyāṁ janayanvipraḥ prāyaścittī vidhīyate.
त्रिंशद्वर्षो दशवर्षां भार्यां विन्देत नग्निकाम् ।
एकविंशतिवर्षो वा सप्तवर्षामवाप्नुयात् ॥१३॥
13. triṁśadvarṣo daśavarṣāṁ bhāryāṁ vindeta nagnikām ,
ekaviṁśativarṣo vā saptavarṣāmavāpnuyāt.
यस्यास्तु न भवेद्भ्राता पिता वा भरतर्षभ ।
नोपयच्छेत तां जातु पुत्रिकाधर्मिणी हि सा ॥१४॥
14. yasyāstu na bhavedbhrātā pitā vā bharatarṣabha ,
nopayaccheta tāṁ jātu putrikādharmiṇī hi sā.
त्रीणि वर्षाण्युदीक्षेत कन्या ऋतुमती सती ।
चतुर्थे त्वथ संप्राप्ते स्वयं भर्तारमर्जयेत् ॥१५॥
15. trīṇi varṣāṇyudīkṣeta kanyā ṛtumatī satī ,
caturthe tvatha saṁprāpte svayaṁ bhartāramarjayet.
प्रजनो हीयते तस्या रतिश्च भरतर्षभ ।
अतोऽन्यथा वर्तमाना भवेद्वाच्या प्रजापतेः ॥१६॥
16. prajano hīyate tasyā ratiśca bharatarṣabha ,
ato'nyathā vartamānā bhavedvācyā prajāpateḥ.
असपिण्डा च या मातुरसगोत्रा च या पितुः ।
इत्येतामनुगच्छेत तं धर्मं मनुरब्रवीत् ॥१७॥
17. asapiṇḍā ca yā māturasagotrā ca yā pituḥ ,
ityetāmanugaccheta taṁ dharmaṁ manurabravīt.
युधिष्ठिर उवाच ।
शुल्कमन्येन दत्तं स्याद्ददानीत्याह चापरः ।
बलादन्यः प्रभाषेत धनमन्यः प्रदर्शयेत् ॥१८॥
18. yudhiṣṭhira uvāca ,
śulkamanyena dattaṁ syāddadānītyāha cāparaḥ ,
balādanyaḥ prabhāṣeta dhanamanyaḥ pradarśayet.
पाणिग्रहीता त्वन्यः स्यात्कस्य कन्या पितामह ।
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ॥१९॥
19. pāṇigrahītā tvanyaḥ syātkasya kanyā pitāmaha ,
tattvaṁ jijñāsamānānāṁ cakṣurbhavatu no bhavān.
भीष्म उवाच ।
यत्किंचित्कर्म मानुष्यं संस्थानाय प्रकृष्यते ।
मन्त्रवन्मन्त्रितं तस्य मृषावादस्तु पातकः ॥२०॥
20. bhīṣma uvāca ,
yatkiṁcitkarma mānuṣyaṁ saṁsthānāya prakṛṣyate ,
mantravanmantritaṁ tasya mṛṣāvādastu pātakaḥ.
भार्यापत्यृत्विगाचार्याः शिष्योपाध्याय एव च ।
मृषोक्ते दण्डमर्हन्ति नेत्याहुरपरे जनाः ॥२१॥
21. bhāryāpatyṛtvigācāryāḥ śiṣyopādhyāya eva ca ,
mṛṣokte daṇḍamarhanti netyāhurapare janāḥ.
न ह्यकामेन संवादं मनुरेवं प्रशंसति ।
अयशस्यमधर्म्यं च यन्मृषा धर्मकोपनम् ॥२२॥
22. na hyakāmena saṁvādaṁ manurevaṁ praśaṁsati ,
ayaśasyamadharmyaṁ ca yanmṛṣā dharmakopanam.
नैकान्तदोष एकस्मिंस्तद्दानं नोपलभ्यते ।
धर्मतो यां प्रयच्छन्ति यां च क्रीणन्ति भारत ॥२३॥
23. naikāntadoṣa ekasmiṁstaddānaṁ nopalabhyate ,
dharmato yāṁ prayacchanti yāṁ ca krīṇanti bhārata.
बन्धुभिः समनुज्ञातो मन्त्रहोमौ प्रयोजयेत् ।
तथा सिध्यन्ति ते मन्त्रा नादत्तायाः कथंचन ॥२४॥
24. bandhubhiḥ samanujñāto mantrahomau prayojayet ,
tathā sidhyanti te mantrā nādattāyāḥ kathaṁcana.
यस्त्वत्र मन्त्रसमयो भार्यापत्योर्मिथः कृतः ।
तमेवाहुर्गरीयांसं यश्चासौ ज्ञातिभिः कृतः ॥२५॥
25. yastvatra mantrasamayo bhāryāpatyormithaḥ kṛtaḥ ,
tamevāhurgarīyāṁsaṁ yaścāsau jñātibhiḥ kṛtaḥ.
देवदत्तां पतिर्भार्यां वेत्ति धर्मस्य शासनात् ।
सा दैवीं मानुषीं वाचमनृतां पर्युदस्यति ॥२६॥
26. devadattāṁ patirbhāryāṁ vetti dharmasya śāsanāt ,
sā daivīṁ mānuṣīṁ vācamanṛtāṁ paryudasyati.
युधिष्ठिर उवाच ।
कन्यायां प्राप्तशुल्कायां ज्यायांश्चेदाव्रजेद्वरः ।
धर्मकामार्थसंपन्नो वाच्यमत्रानृतं न वा ॥२७॥
27. yudhiṣṭhira uvāca ,
kanyāyāṁ prāptaśulkāyāṁ jyāyāṁścedāvrajedvaraḥ ,
dharmakāmārthasaṁpanno vācyamatrānṛtaṁ na vā.
तस्मिन्नुभयतो दोषे कुर्वञ्छ्रेयः समाचरेत् ।
अयं नः सर्वधर्माणां धर्मश्चिन्त्यतमो मतः ॥२८॥
28. tasminnubhayato doṣe kurvañchreyaḥ samācaret ,
ayaṁ naḥ sarvadharmāṇāṁ dharmaścintyatamo mataḥ.
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ।
तदेतत्सर्वमाचक्ष्व न हि तृप्यामि कथ्यताम् ॥२९॥
29. tattvaṁ jijñāsamānānāṁ cakṣurbhavatu no bhavān ,
tadetatsarvamācakṣva na hi tṛpyāmi kathyatām.
भीष्म उवाच ।
न वै निष्ठाकरं शुल्कं ज्ञात्वासीत्तेन नाहृतम् ।
न हि शुल्कपराः सन्तः कन्यां ददति कर्हिचित् ॥३०॥
30. bhīṣma uvāca ,
na vai niṣṭhākaraṁ śulkaṁ jñātvāsīttena nāhṛtam ,
na hi śulkaparāḥ santaḥ kanyāṁ dadati karhicit.
अन्यैर्गुणैरुपेतं तु शुल्कं याचन्ति बान्धवाः ।
अलंकृत्वा वहस्वेति यो दद्यादनुकूलतः ॥३१॥
31. anyairguṇairupetaṁ tu śulkaṁ yācanti bāndhavāḥ ,
alaṁkṛtvā vahasveti yo dadyādanukūlataḥ.
तच्च तां च ददात्येव न शुल्कं विक्रयो न सः ।
प्रतिगृह्य भवेद्देयमेष धर्मः सनातनः ॥३२॥
32. tacca tāṁ ca dadātyeva na śulkaṁ vikrayo na saḥ ,
pratigṛhya bhaveddeyameṣa dharmaḥ sanātanaḥ.
दास्यामि भवते कन्यामिति पूर्वं नभाषितम् ।
ये चैवाहुर्ये च नाहुर्ये चावश्यं वदन्त्युत ॥३३॥
33. dāsyāmi bhavate kanyāmiti pūrvaṁ nabhāṣitam ,
ye caivāhurye ca nāhurye cāvaśyaṁ vadantyuta.
तस्मादा ग्रहणात्पाणेर्याचयन्ति परस्परम् ।
कन्यावरः पुरा दत्तो मरुद्भिरिति नः श्रुतम् ॥३४॥
34. tasmādā grahaṇātpāṇeryācayanti parasparam ,
kanyāvaraḥ purā datto marudbhiriti naḥ śrutam.
नानिष्टाय प्रदातव्या कन्या इत्यृषिचोदितम् ।
तन्मूलं काममूलस्य प्रजनस्येति मे मतिः ॥३५॥
35. nāniṣṭāya pradātavyā kanyā ityṛṣicoditam ,
tanmūlaṁ kāmamūlasya prajanasyeti me matiḥ.
समीक्ष्य च बहून्दोषान्संवासाद्विद्विषाणयोः ।
यथा निष्ठाकरं शुल्कं न जात्वासीत्तथा शृणु ॥३६॥
36. samīkṣya ca bahūndoṣānsaṁvāsādvidviṣāṇayoḥ ,
yathā niṣṭhākaraṁ śulkaṁ na jātvāsīttathā śṛṇu.
अहं विचित्रवीर्याय द्वे कन्ये समुदावहम् ।
जित्वा च मागधान्सर्वान्काशीनथ च कोसलान् ।
गृहीतपाणिरेकासीत्प्राप्तशुल्कापराभवत् ॥३७॥
37. ahaṁ vicitravīryāya dve kanye samudāvaham ,
jitvā ca māgadhānsarvānkāśīnatha ca kosalān ,
gṛhītapāṇirekāsītprāptaśulkāparābhavat.
पाणौ गृहीता तत्रैव विसृज्या इति मे पिता ।
अब्रवीदितरां कन्यामावहत्स तु कौरवः ॥३८॥
38. pāṇau gṛhītā tatraiva visṛjyā iti me pitā ,
abravīditarāṁ kanyāmāvahatsa tu kauravaḥ.
अप्यन्यामनुपप्रच्छ शङ्कमानः पितुर्वचः ।
अतीव ह्यस्य धर्मेप्सा पितुर्मेऽभ्यधिकाभवत् ॥३९॥
39. apyanyāmanupapraccha śaṅkamānaḥ piturvacaḥ ,
atīva hyasya dharmepsā piturme'bhyadhikābhavat.
ततोऽहमब्रुवं राजन्नाचारेप्सुरिदं वचः ।
आचारं तत्त्वतो वेत्तुमिच्छामीति पुनः पुनः ॥४०॥
40. tato'hamabruvaṁ rājannācārepsuridaṁ vacaḥ ,
ācāraṁ tattvato vettumicchāmīti punaḥ punaḥ.
ततो मयैवमुक्ते तु वाक्ये धर्मभृतां वरः ।
पिता मम महाराज बाह्लीको वाक्यमब्रवीत् ॥४१॥
41. tato mayaivamukte tu vākye dharmabhṛtāṁ varaḥ ,
pitā mama mahārāja bāhlīko vākyamabravīt.
यदि वः शुल्कतो निष्ठा न पाणिग्रहणं तथा ।
लाजान्तरमुपासीत प्राप्तशुल्का पतिं वृतम् ॥४२॥
42. yadi vaḥ śulkato niṣṭhā na pāṇigrahaṇaṁ tathā ,
lājāntaramupāsīta prāptaśulkā patiṁ vṛtam.
न हि धर्मविदः प्राहुः प्रमाणं वाक्यतः स्मृतम् ।
येषां वै शुल्कतो निष्ठा न पाणिग्रहणात्तथा ॥४३॥
43. na hi dharmavidaḥ prāhuḥ pramāṇaṁ vākyataḥ smṛtam ,
yeṣāṁ vai śulkato niṣṭhā na pāṇigrahaṇāttathā.
प्रसिद्धं भाषितं दाने तेषां प्रत्यसनं पुनः ।
ये मन्यन्ते क्रयं शुल्कं न ते धर्मविदो जनाः ॥४४॥
44. prasiddhaṁ bhāṣitaṁ dāne teṣāṁ pratyasanaṁ punaḥ ,
ye manyante krayaṁ śulkaṁ na te dharmavido janāḥ.
न चैतेभ्यः प्रदातव्या न वोढव्या तथाविधा ।
न ह्येव भार्या क्रेतव्या न विक्रेया कथंचन ॥४५॥
45. na caitebhyaḥ pradātavyā na voḍhavyā tathāvidhā ,
na hyeva bhāryā kretavyā na vikreyā kathaṁcana.
ये च क्रीणन्ति दासीवद्ये च विक्रीणते जनाः ।
भवेत्तेषां तथा निष्ठा लुब्धानां पापचेतसाम् ॥४६॥
46. ye ca krīṇanti dāsīvadye ca vikrīṇate janāḥ ,
bhavetteṣāṁ tathā niṣṭhā lubdhānāṁ pāpacetasām.
अस्मिन्धर्मे सत्यवन्तं पर्यपृच्छन्त वै जनाः ।
कन्यायाः प्राप्तशुल्कायाः शुल्कदः प्रशमं गतः ॥४७॥
47. asmindharme satyavantaṁ paryapṛcchanta vai janāḥ ,
kanyāyāḥ prāptaśulkāyāḥ śulkadaḥ praśamaṁ gataḥ.
पाणिग्रहीता चान्यः स्यादत्र नो धर्मसंशयः ।
तन्नश्छिन्धि महाप्राज्ञ त्वं हि वै प्राज्ञसंमतः ।
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ॥४८॥
48. pāṇigrahītā cānyaḥ syādatra no dharmasaṁśayaḥ ,
tannaśchindhi mahāprājña tvaṁ hi vai prājñasaṁmataḥ ,
tattvaṁ jijñāsamānānāṁ cakṣurbhavatu no bhavān.
तानेवं ब्रुवतः सर्वान्सत्यवान्वाक्यमब्रवीत् ।
यत्रेष्टं तत्र देया स्यान्नात्र कार्या विचारणा ।
कुर्वते जीवतोऽप्येवं मृते नैवास्ति संशयः ॥४९॥
49. tānevaṁ bruvataḥ sarvānsatyavānvākyamabravīt ,
yatreṣṭaṁ tatra deyā syānnātra kāryā vicāraṇā ,
kurvate jīvato'pyevaṁ mṛte naivāsti saṁśayaḥ.
देवरं प्रविशेत्कन्या तप्येद्वापि महत्तपः ।
तमेवानुव्रता भूत्वा पाणिग्राहस्य नाम सा ॥५०॥
50. devaraṁ praviśetkanyā tapyedvāpi mahattapaḥ ,
tamevānuvratā bhūtvā pāṇigrāhasya nāma sā.
लिखन्त्येव तु केषांचिदपरेषां शनैरपि ।
इति ये संवदन्त्यत्र त एतं निश्चयं विदुः ॥५१॥
51. likhantyeva tu keṣāṁcidapareṣāṁ śanairapi ,
iti ye saṁvadantyatra ta etaṁ niścayaṁ viduḥ.
तत्पाणिग्रहणात्पूर्वमुत्तरं यत्र वर्तते ।
सर्वमङ्गलमन्त्रं वै मृषावादस्तु पातकः ॥५२॥
52. tatpāṇigrahaṇātpūrvamuttaraṁ yatra vartate ,
sarvamaṅgalamantraṁ vai mṛṣāvādastu pātakaḥ.
पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे ।
पाणिग्राहस्य भार्या स्याद्यस्य चाद्भिः प्रदीयते ॥५३॥
53. pāṇigrahaṇamantrāṇāṁ niṣṭhā syātsaptame pade ,
pāṇigrāhasya bhāryā syādyasya cādbhiḥ pradīyate.
अनुकूलामनुवंशां भ्रात्रा दत्तामुपाग्निकाम् ।
परिक्रम्य यथान्यायं भार्यां विन्देद्द्विजोत्तमः ॥५४॥
54. anukūlāmanuvaṁśāṁ bhrātrā dattāmupāgnikām ,
parikramya yathānyāyaṁ bhāryāṁ vindeddvijottamaḥ.