महाभारतः
mahābhārataḥ
-
book-3, chapter-247
देवदूत उवाच ।
महर्षेऽकार्यबुद्धिस्त्वं यः स्वर्गसुखमुत्तमम् ।
संप्राप्तं बहु मन्तव्यं विमृशस्यबुधो यथा ॥१॥
महर्षेऽकार्यबुद्धिस्त्वं यः स्वर्गसुखमुत्तमम् ।
संप्राप्तं बहु मन्तव्यं विमृशस्यबुधो यथा ॥१॥
1. devadūta uvāca ,
maharṣe'kāryabuddhistvaṁ yaḥ svargasukhamuttamam ,
saṁprāptaṁ bahu mantavyaṁ vimṛśasyabudho yathā.
maharṣe'kāryabuddhistvaṁ yaḥ svargasukhamuttamam ,
saṁprāptaṁ bahu mantavyaṁ vimṛśasyabudho yathā.
1.
devadūtaḥ uvāca maharṣe akāryabuddhiḥ tvam yaḥ svargasukham
uttamam saṃprāptam bahu mantavyam vimṛśasi abudhaḥ yathā
uttamam saṃprāptam bahu mantavyam vimṛśasi abudhaḥ yathā
1.
The divine messenger said: 'O great sage, you are unwise (akāryabuddhiḥ), for you deliberate like an ignorant person (abudhaḥ) regarding this supreme heavenly bliss (svargasukham) which has been attained and ought to be highly valued.'
उपरिष्टादसौ लोको योऽयं स्वरिति संज्ञितः ।
ऊर्ध्वगः सत्पथः शश्वद्देवयानचरो मुने ॥२॥
ऊर्ध्वगः सत्पथः शश्वद्देवयानचरो मुने ॥२॥
2. upariṣṭādasau loko yo'yaṁ svariti saṁjñitaḥ ,
ūrdhvagaḥ satpathaḥ śaśvaddevayānacaro mune.
ūrdhvagaḥ satpathaḥ śaśvaddevayānacaro mune.
2.
upariṣṭāt asau lokaḥ yaḥ ayam svaḥ iti saṃjñitaḥ
ūrdhvagaḥ satpathaḥ śaśvat devayānacaraḥ mune
ūrdhvagaḥ satpathaḥ śaśvat devayānacaraḥ mune
2.
O sage, that world (lokaḥ) above, which is known as 'heaven' (svar), is the upward-leading, eternal, and righteous path (satpathaḥ) traversed by those on the path of the gods (devayāna).
नातप्ततपसः पुंसो नामहायज्ञयाजिनः ।
नानृता नास्तिकाश्चैव तत्र गच्छन्ति मुद्गल ॥३॥
नानृता नास्तिकाश्चैव तत्र गच्छन्ति मुद्गल ॥३॥
3. nātaptatapasaḥ puṁso nāmahāyajñayājinaḥ ,
nānṛtā nāstikāścaiva tatra gacchanti mudgala.
nānṛtā nāstikāścaiva tatra gacchanti mudgala.
3.
na ataptatapasaḥ puṃsaḥ na amāhayajñayājinaḥ na
anṛtāḥ nāstikāḥ ca eva tatra gacchanti mudgala
anṛtāḥ nāstikāḥ ca eva tatra gacchanti mudgala
3.
O Mudgala, neither men who have not performed austerities (tapas), nor those who have not offered great Vedic rituals (yajña), nor liars (anṛta), nor atheists (nāstika) ever go there.
धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्सराः ।
दानधर्मरताः पुंसः शूराश्चाहतलक्षणाः ॥४॥
दानधर्मरताः पुंसः शूराश्चाहतलक्षणाः ॥४॥
4. dharmātmāno jitātmānaḥ śāntā dāntā vimatsarāḥ ,
dānadharmaratāḥ puṁsaḥ śūrāścāhatalakṣaṇāḥ.
dānadharmaratāḥ puṁsaḥ śūrāścāhatalakṣaṇāḥ.
4.
dharmātmānaḥ jitātmānaḥ śāntāḥ dāntāḥ vimatsarāḥ
dānadharmaratāḥ puṃsaḥ śūrāḥ ca ahatalakṣaṇāḥ
dānadharmaratāḥ puṃsaḥ śūrāḥ ca ahatalakṣaṇāḥ
4.
Men whose intrinsic nature (dharma) is righteousness, who are self-controlled (ātman), peaceful, disciplined, free from envy, devoted to the natural law (dharma) of charity, brave, and possess unimpaired auspicious marks.
तत्र गच्छन्ति कर्माग्र्यं कृत्वा शमदमात्मकम् ।
लोकान्पुण्यकृतां ब्रह्मन्सद्भिरासेवितान्नृभिः ॥५॥
लोकान्पुण्यकृतां ब्रह्मन्सद्भिरासेवितान्नृभिः ॥५॥
5. tatra gacchanti karmāgryaṁ kṛtvā śamadamātmakam ,
lokānpuṇyakṛtāṁ brahmansadbhirāsevitānnṛbhiḥ.
lokānpuṇyakṛtāṁ brahmansadbhirāsevitānnṛbhiḥ.
5.
tatra gacchanti karma agryam kṛtvā śamadamātmakam
lokān puṇyakṛtām brahman sadbhiḥ āsevitān nṛbhiḥ
lokān puṇyakṛtām brahman sadbhiḥ āsevitān nṛbhiḥ
5.
O Brahman, those men go to the worlds of the meritorious, which are frequented by virtuous people, having performed excellent actions (karma) characterized by inner peace (śama) and self-restraint (dama).
देवाः साध्यास्तथा विश्वे मरुतश्च महर्षिभिः ।
यामा धामाश्च मौद्गल्य गन्धर्वाप्सरसस्तथा ॥६॥
यामा धामाश्च मौद्गल्य गन्धर्वाप्सरसस्तथा ॥६॥
6. devāḥ sādhyāstathā viśve marutaśca maharṣibhiḥ ,
yāmā dhāmāśca maudgalya gandharvāpsarasastathā.
yāmā dhāmāśca maudgalya gandharvāpsarasastathā.
6.
devāḥ sādhyāḥ tathā viśve marutaḥ ca maharṣibhiḥ
yāmāḥ dhāmāḥ ca maudgalya gandharvāpsarasaḥ tathā
yāmāḥ dhāmāḥ ca maudgalya gandharvāpsarasaḥ tathā
6.
O Maudgalya, the gods, the Sādhyas, the Viśve-devāḥ, the Maruts, the Yāmas, the Dhāmas, and the Gandharvas and Apsarasas, along with the great sages, are present in those worlds.
एषां देवनिकायानां पृथक्पृथगनेकशः ।
भास्वन्तः कामसंपन्ना लोकास्तेजोमयाः शुभाः ॥७॥
भास्वन्तः कामसंपन्ना लोकास्तेजोमयाः शुभाः ॥७॥
7. eṣāṁ devanikāyānāṁ pṛthakpṛthaganekaśaḥ ,
bhāsvantaḥ kāmasaṁpannā lokāstejomayāḥ śubhāḥ.
bhāsvantaḥ kāmasaṁpannā lokāstejomayāḥ śubhāḥ.
7.
eṣām devanikāyānām pṛthak pṛthak anekaśaḥ
bhāsvantaḥ kāmasaṃpannāḥ lokāḥ tejomayāḥ śubhāḥ
bhāsvantaḥ kāmasaṃpannāḥ lokāḥ tejomayāḥ śubhāḥ
7.
These brilliant, desire-fulfilling, radiant, and auspicious worlds belong separately and in manifold ways to these hosts of deities.
त्रयस्त्रिंशत्सहस्राणि योजनानां हिरण्मयः ।
मेरुः पर्वतराड्यत्र देवोद्यानानि मुद्गल ॥८॥
मेरुः पर्वतराड्यत्र देवोद्यानानि मुद्गल ॥८॥
8. trayastriṁśatsahasrāṇi yojanānāṁ hiraṇmayaḥ ,
meruḥ parvatarāḍyatra devodyānāni mudgala.
meruḥ parvatarāḍyatra devodyānāni mudgala.
8.
trayastriṃśatsahasrāṇi yojanānāṃ hiraṇmayaḥ
meruḥ parvatarāṭ yatra devodyānāni mudgala
meruḥ parvatarāṭ yatra devodyānāni mudgala
8.
O Mudgala, there is Mount Meru, the golden king of mountains, measuring thirty-three thousand yojanas, where divine gardens are located.
नन्दनादीनि पुण्यानि विहाराः पुण्यकर्मणाम् ।
न क्षुत्पिपासे न ग्लानिर्न शीतोष्णभयं तथा ॥९॥
न क्षुत्पिपासे न ग्लानिर्न शीतोष्णभयं तथा ॥९॥
9. nandanādīni puṇyāni vihārāḥ puṇyakarmaṇām ,
na kṣutpipāse na glānirna śītoṣṇabhayaṁ tathā.
na kṣutpipāse na glānirna śītoṣṇabhayaṁ tathā.
9.
nandanādīni puṇyāni vihārāḥ puṇyakarmaṇām na
kṣutpipāse na glāniḥ na śītoṣṇabhayaṃ tathā
kṣutpipāse na glāniḥ na śītoṣṇabhayaṃ tathā
9.
Auspicious abodes like Nandana are there for those who perform virtuous actions (karma). There is neither hunger nor thirst, no exhaustion, and similarly, no fear of cold or heat.
बीभत्समशुभं वापि रोगा वा तत्र केचन ।
मनोज्ञाः सर्वतो गन्धाः सुखस्पर्शाश्च सर्वशः ॥१०॥
मनोज्ञाः सर्वतो गन्धाः सुखस्पर्शाश्च सर्वशः ॥१०॥
10. bībhatsamaśubhaṁ vāpi rogā vā tatra kecana ,
manojñāḥ sarvato gandhāḥ sukhasparśāśca sarvaśaḥ.
manojñāḥ sarvato gandhāḥ sukhasparśāśca sarvaśaḥ.
10.
bībhatsaṃ aśubhaṃ vā api rogāḥ vā tatra kecana
manojñāḥ sarvataḥ gandhāḥ sukhasparśāḥ ca sarvaśaḥ
manojñāḥ sarvataḥ gandhāḥ sukhasparśāḥ ca sarvaśaḥ
10.
There is nothing repulsive or inauspicious, nor any diseases (roga) there. Everywhere there are delightful fragrances and touches that are pleasant in every way.
शब्दाः श्रुतिमनोग्राह्याः सर्वतस्तत्र वै मुने ।
न शोको न जरा तत्र नायासपरिदेवने ॥११॥
न शोको न जरा तत्र नायासपरिदेवने ॥११॥
11. śabdāḥ śrutimanogrāhyāḥ sarvatastatra vai mune ,
na śoko na jarā tatra nāyāsaparidevane.
na śoko na jarā tatra nāyāsaparidevane.
11.
śabdāḥ śrutimanogrāhyāḥ sarvataḥ tatra vai
mune na śokaḥ na jarā tatra na āyāsaparidevana
mune na śokaḥ na jarā tatra na āyāsaparidevana
11.
O sage, indeed, all sounds there are pleasing to the ear and mind. There is neither sorrow nor old age, nor is there exertion or lamentation.
ईदृशः स मुने लोकः स्वकर्मफलहेतुकः ।
सुकृतैस्तत्र पुरुषाः संभवन्त्यात्मकर्मभिः ॥१२॥
सुकृतैस्तत्र पुरुषाः संभवन्त्यात्मकर्मभिः ॥१२॥
12. īdṛśaḥ sa mune lokaḥ svakarmaphalahetukaḥ ,
sukṛtaistatra puruṣāḥ saṁbhavantyātmakarmabhiḥ.
sukṛtaistatra puruṣāḥ saṁbhavantyātmakarmabhiḥ.
12.
īdṛśaḥ sa mune lokaḥ svakarmaphalahetukaḥ
sukṛtaiḥ tatra puruṣāḥ saṃbhavanti ātmakarmabhiḥ
sukṛtaiḥ tatra puruṣāḥ saṃbhavanti ātmakarmabhiḥ
12.
O sage, such is that realm, its existence determined by the results of one's own actions (karma). There, beings (puruṣa) are born through their virtuous deeds (karma).
तैजसानि शरीराणि भवन्त्यत्रोपपद्यताम् ।
कर्मजान्येव मौद्गल्य न मातृपितृजान्युत ॥१३॥
कर्मजान्येव मौद्गल्य न मातृपितृजान्युत ॥१३॥
13. taijasāni śarīrāṇi bhavantyatropapadyatām ,
karmajānyeva maudgalya na mātṛpitṛjānyuta.
karmajānyeva maudgalya na mātṛpitṛjānyuta.
13.
taijasāni śarīrāṇi bhavanti atra upapadyatām
karmajāni eva maudgalya na mātṛpitṛjāni uta
karmajāni eva maudgalya na mātṛpitṛjāni uta
13.
O Maudgalya, the luminous bodies produced in this realm are solely born of action (karma), and not from mother and father.
न च स्वेदो न दौर्गन्ध्यं पुरीषं मूत्रमेव च ।
तेषां न च रजो वस्त्रं बाधते तत्र वै मुने ॥१४॥
तेषां न च रजो वस्त्रं बाधते तत्र वै मुने ॥१४॥
14. na ca svedo na daurgandhyaṁ purīṣaṁ mūtrameva ca ,
teṣāṁ na ca rajo vastraṁ bādhate tatra vai mune.
teṣāṁ na ca rajo vastraṁ bādhate tatra vai mune.
14.
na ca svedaḥ na daurgandhyam purīṣam mūtram eva ca
teṣām na ca rajaḥ vastram bādhate tatra vai mune
teṣām na ca rajaḥ vastram bādhate tatra vai mune
14.
O sage, in that realm, there is no sweat, no foul odor, no feces, and no urine for them. And indeed, no dust troubles their garments there.
न म्लायन्ति स्रजस्तेषां दिव्यगन्धा मनोरमाः ।
पर्युह्यन्ते विमानैश्च ब्रह्मन्नेवंविधाश्च ते ॥१५॥
पर्युह्यन्ते विमानैश्च ब्रह्मन्नेवंविधाश्च ते ॥१५॥
15. na mlāyanti srajasteṣāṁ divyagandhā manoramāḥ ,
paryuhyante vimānaiśca brahmannevaṁvidhāśca te.
paryuhyante vimānaiśca brahmannevaṁvidhāśca te.
15.
na mlāyanti srajaḥ teṣām divyagandhāḥ manoramāḥ
paryuhyante vimānaiḥ ca brahman evaṃvidhāḥ ca te
paryuhyante vimānaiḥ ca brahman evaṃvidhāḥ ca te
15.
Their divinely fragrant, delightful garlands do not wither. And, O Brahman, such beings are carried about by celestial chariots.
ईर्ष्याशोकक्लमापेता मोहमात्सर्यवर्जिताः ।
सुखं स्वर्गजितस्तत्र वर्तयन्ति महामुने ॥१६॥
सुखं स्वर्गजितस्तत्र वर्तयन्ति महामुने ॥१६॥
16. īrṣyāśokaklamāpetā mohamātsaryavarjitāḥ ,
sukhaṁ svargajitastatra vartayanti mahāmune.
sukhaṁ svargajitastatra vartayanti mahāmune.
16.
īrṣyāśokaklamāpetā mohamātsaryavarjitāḥ
sukham svargajitaḥ tatra vartayanti mahāmune
sukham svargajitaḥ tatra vartayanti mahāmune
16.
O great sage, those who have conquered heaven, free from envy, grief, exhaustion, delusion, and jealousy, dwell there happily.
तेषां तथाविधानां तु लोकानां मुनिपुंगव ।
उपर्युपरि शक्रस्य लोका दिव्यगुणान्विताः ॥१७॥
उपर्युपरि शक्रस्य लोका दिव्यगुणान्विताः ॥१७॥
17. teṣāṁ tathāvidhānāṁ tu lokānāṁ munipuṁgava ,
uparyupari śakrasya lokā divyaguṇānvitāḥ.
uparyupari śakrasya lokā divyaguṇānvitāḥ.
17.
teṣām tathāvidhānām tu lokānām munipuṅgava
uparyupari śakrasya lokāḥ divyaguṇānvitāḥ
uparyupari śakrasya lokāḥ divyaguṇānvitāḥ
17.
O chief among sages, higher and higher than those worlds of such a kind are the worlds of Indra (Śakra), which are endowed with divine qualities.
पुरस्ताद्ब्रह्मणस्तत्र लोकास्तेजोमयाः शुभाः ।
यत्र यान्त्यृषयो ब्रह्मन्पूताः स्वैः कर्मभिः शुभैः ॥१८॥
यत्र यान्त्यृषयो ब्रह्मन्पूताः स्वैः कर्मभिः शुभैः ॥१८॥
18. purastādbrahmaṇastatra lokāstejomayāḥ śubhāḥ ,
yatra yāntyṛṣayo brahmanpūtāḥ svaiḥ karmabhiḥ śubhaiḥ.
yatra yāntyṛṣayo brahmanpūtāḥ svaiḥ karmabhiḥ śubhaiḥ.
18.
purastāt brahmaṇaḥ tatra lokāḥ tejomayāḥ śubhāḥ yatra
yānti ṛṣayaḥ brahman pūtāḥ svaiḥ karmabhiḥ śubhaiḥ
yānti ṛṣayaḥ brahman pūtāḥ svaiḥ karmabhiḥ śubhaiḥ
18.
O Brahman, there, before the ultimate reality (brahman), are auspicious worlds made of light, where sages, purified by their own auspicious deeds (karma), go.
ऋभवो नाम तत्रान्ये देवानामपि देवताः ।
तेषां लोकाः परतरे तान्यजन्तीह देवताः ॥१९॥
तेषां लोकाः परतरे तान्यजन्तीह देवताः ॥१९॥
19. ṛbhavo nāma tatrānye devānāmapi devatāḥ ,
teṣāṁ lokāḥ paratare tānyajantīha devatāḥ.
teṣāṁ lokāḥ paratare tānyajantīha devatāḥ.
19.
ṛbhavaḥ nāma tatra anye devānām api devatāḥ
teṣām lokāḥ paratare tān yajanti iha devatāḥ
teṣām lokāḥ paratare tān yajanti iha devatāḥ
19.
There are others there, known as the Ṛbhus, who are deities even to the gods. Their worlds are superior, and here (on Earth), the gods perform worship (yajña) for them.
स्वयंप्रभास्ते भास्वन्तो लोकाः कामदुघाः परे ।
न तेषां स्त्रीकृतस्तापो न लोकैश्वर्यमत्सरः ॥२०॥
न तेषां स्त्रीकृतस्तापो न लोकैश्वर्यमत्सरः ॥२०॥
20. svayaṁprabhāste bhāsvanto lokāḥ kāmadughāḥ pare ,
na teṣāṁ strīkṛtastāpo na lokaiśvaryamatsaraḥ.
na teṣāṁ strīkṛtastāpo na lokaiśvaryamatsaraḥ.
20.
svayamprabhāḥ te bhāsvantaḥ lokāḥ kāmadughāḥ pare
na teṣām strīkṛtaḥ tāpaḥ na lokaiśvaryamatsaraḥ
na teṣām strīkṛtaḥ tāpaḥ na lokaiśvaryamatsaraḥ
20.
Those supreme realms are self-luminous and radiant, fulfilling all desires. For the beings there, there is no suffering caused by women, nor is there any envy of worldly power.
न वर्तयन्त्याहुतिभिस्ते नाप्यमृतभोजनाः ।
तथा दिव्यशरीरास्ते न च विग्रहमूर्तयः ॥२१॥
तथा दिव्यशरीरास्ते न च विग्रहमूर्तयः ॥२१॥
21. na vartayantyāhutibhiste nāpyamṛtabhojanāḥ ,
tathā divyaśarīrāste na ca vigrahamūrtayaḥ.
tathā divyaśarīrāste na ca vigrahamūrtayaḥ.
21.
na vartayanti āhutibhiḥ te na api amṛtabhojanāḥ
tathā divyaśarīrāḥ te na ca vigrahamūrtayaḥ
tathā divyaśarīrāḥ te na ca vigrahamūrtayaḥ
21.
te āhutibhiḥ na vartayanti na api amṛtabhojanāḥ
tathā te divyaśarīrāḥ na ca vigrahamūrtayaḥ
tathā te divyaśarīrāḥ na ca vigrahamūrtayaḥ
21.
They do not subsist on oblations, nor are they partakers of ambrosia. Likewise, though they possess divine bodies, they do not have distinct physical forms.
न सुखे सुखकामाश्च देवदेवाः सनातनाः ।
न कल्पपरिवर्तेषु परिवर्तन्ति ते तथा ॥२२॥
न कल्पपरिवर्तेषु परिवर्तन्ति ते तथा ॥२२॥
22. na sukhe sukhakāmāśca devadevāḥ sanātanāḥ ,
na kalpaparivarteṣu parivartanti te tathā.
na kalpaparivarteṣu parivartanti te tathā.
22.
na sukhe sukhakāmāḥ ca devadevāḥ sanātanāḥ
na kalpaparivarteṣu परिवर्तन्ति te tathā
na kalpaparivarteṣu परिवर्तन्ति te tathā
22.
These eternal, supreme deities (devadevāḥ) do not seek happiness from temporary pleasure. Furthermore, they do not undergo change through the cycles of cosmic ages (kalpas).
जरा मृत्युः कुतस्तेषां हर्षः प्रीतिः सुखं न च ।
न दुःखं न सुखं चापि रागद्वेषौ कुतो मुने ॥२३॥
न दुःखं न सुखं चापि रागद्वेषौ कुतो मुने ॥२३॥
23. jarā mṛtyuḥ kutasteṣāṁ harṣaḥ prītiḥ sukhaṁ na ca ,
na duḥkhaṁ na sukhaṁ cāpi rāgadveṣau kuto mune.
na duḥkhaṁ na sukhaṁ cāpi rāgadveṣau kuto mune.
23.
jarā mṛtyuḥ kutaḥ teṣām harṣaḥ prītiḥ sukham na ca
na duḥkham na sukham ca api rāgadveṣau kutaḥ mune
na duḥkham na sukham ca api rāgadveṣau kutaḥ mune
23.
How can old age and death affect them? They experience neither joy, delight, nor happiness [in the ordinary sense]. Indeed, they know neither suffering nor pleasure, so how could attachment and aversion (rāgadveṣau) exist for them, O sage?
देवानामपि मौद्गल्य काङ्क्षिता सा गतिः परा ।
दुष्प्रापा परमा सिद्धिरगम्या कामगोचरैः ॥२४॥
दुष्प्रापा परमा सिद्धिरगम्या कामगोचरैः ॥२४॥
24. devānāmapi maudgalya kāṅkṣitā sā gatiḥ parā ,
duṣprāpā paramā siddhiragamyā kāmagocaraiḥ.
duṣprāpā paramā siddhiragamyā kāmagocaraiḥ.
24.
devānām api maudgalya kāṅkṣitā sā gatiḥ parā
| duṣprāpā paramā siddhiḥ agamyā kāma-gocaraiḥ
| duṣprāpā paramā siddhiḥ agamyā kāma-gocaraiḥ
24.
O Maudgalya, that supreme state (gati) is desired even by the gods. It is extremely difficult to reach, represents the highest perfection (siddhi), and is inaccessible to those who are driven by sensual desires.
त्रयस्त्रिंशदिमे लोकाः शेषा लोका मनीषिभिः ।
गम्यन्ते नियमैः श्रेष्ठैर्दानैर्वा विधिपूर्वकैः ॥२५॥
गम्यन्ते नियमैः श्रेष्ठैर्दानैर्वा विधिपूर्वकैः ॥२५॥
25. trayastriṁśadime lokāḥ śeṣā lokā manīṣibhiḥ ,
gamyante niyamaiḥ śreṣṭhairdānairvā vidhipūrvakaiḥ.
gamyante niyamaiḥ śreṣṭhairdānairvā vidhipūrvakaiḥ.
25.
trayastriṃśat ime lokāḥ śeṣā lokā manīṣibhiḥ |
gamyante niyamaiḥ śreṣṭhaiḥ dānaiḥ vā vidhi-pūrvakaiḥ
gamyante niyamaiḥ śreṣṭhaiḥ dānaiḥ vā vidhi-pūrvakaiḥ
25.
These thirty-three worlds, along with other realms, are attained by the wise (manīṣibhiḥ) through excellent disciplines (niyamaiḥ) or by properly performed acts of giving (dāna).
सेयं दानकृता व्युष्टिरत्र प्राप्ता सुखावहा ।
तां भुङ्क्ष्व सुकृतैर्लब्धां तपसा द्योतितप्रभः ॥२६॥
तां भुङ्क्ष्व सुकृतैर्लब्धां तपसा द्योतितप्रभः ॥२६॥
26. seyaṁ dānakṛtā vyuṣṭiratra prāptā sukhāvahā ,
tāṁ bhuṅkṣva sukṛtairlabdhāṁ tapasā dyotitaprabhaḥ.
tāṁ bhuṅkṣva sukṛtairlabdhāṁ tapasā dyotitaprabhaḥ.
26.
sā iyam dāna-kṛtā vyuṣṭiḥ atra prāptā sukha-āvahā |
tām bhuṅkṣva sukṛtaiḥ labdhām tapasā dyotita-prabhaḥ
tām bhuṅkṣva sukṛtaiḥ labdhām tapasā dyotita-prabhaḥ
26.
This prosperity (vyuṣṭi) is earned through acts of giving (dāna), attained here and bringing happiness. Enjoy it, you who have obtained it through meritorious deeds (sukṛta) and whose splendor is illuminated by spiritual austerities (tapas).
एतत्स्वर्गसुखं विप्र लोका नानाविधास्तथा ।
गुणाः स्वर्गस्य प्रोक्तास्ते दोषानपि निबोध मे ॥२७॥
गुणाः स्वर्गस्य प्रोक्तास्ते दोषानपि निबोध मे ॥२७॥
27. etatsvargasukhaṁ vipra lokā nānāvidhāstathā ,
guṇāḥ svargasya proktāste doṣānapi nibodha me.
guṇāḥ svargasya proktāste doṣānapi nibodha me.
27.
etat svarga-sukham vipra lokāḥ nānā-vidhāḥ tathā
| guṇāḥ svargasya proktāḥ te doṣān api nibodha me
| guṇāḥ svargasya proktāḥ te doṣān api nibodha me
27.
O Brahmin (vipra), this is the happiness of heaven (svargasukha), and similarly, there are various realms. These qualities of heaven have been described; now, also learn from me about its faults.
कृतस्य कर्मणस्तत्र भुज्यते यत्फलं दिवि ।
न चान्यत्क्रियते कर्म मूलच्छेदेन भुज्यते ॥२८॥
न चान्यत्क्रियते कर्म मूलच्छेदेन भुज्यते ॥२८॥
28. kṛtasya karmaṇastatra bhujyate yatphalaṁ divi ,
na cānyatkriyate karma mūlacchedena bhujyate.
na cānyatkriyate karma mūlacchedena bhujyate.
28.
kṛtasya karmaṇaḥ tatra bhujyate yat phalam divi
na ca anyat kriyate karma mūlacchedena bhujyate
na ca anyat kriyate karma mūlacchedena bhujyate
28.
Whatever fruit of a performed action (karma) is enjoyed there in heaven, no new action (karma) is performed. Instead, it is enjoyed until its very root is completely exhausted.
सोऽत्र दोषो मम मतस्तस्यान्ते पतनं च यत् ।
सुखव्याप्तमनस्कानां पतनं यच्च मुद्गल ॥२९॥
सुखव्याप्तमनस्कानां पतनं यच्च मुद्गल ॥२९॥
29. so'tra doṣo mama matastasyānte patanaṁ ca yat ,
sukhavyāptamanaskānāṁ patanaṁ yacca mudgala.
sukhavyāptamanaskānāṁ patanaṁ yacca mudgala.
29.
saḥ atra doṣaḥ mama mataḥ tasya ante patanam ca
yat sukha-vyāpta-manaskānām patanam ca yat mudgala
yat sukha-vyāpta-manaskānām patanam ca yat mudgala
29.
In my opinion, this is the defect (doṣa) here: the downfall that occurs at its end. And that downfall, O Mudgala, is for those whose minds are completely pervaded by happiness.
असंतोषः परीतापो दृष्ट्वा दीप्ततराः श्रियः ।
यद्भवत्यवरे स्थाने स्थितानां तच्च दुष्करम् ॥३०॥
यद्भवत्यवरे स्थाने स्थितानां तच्च दुष्करम् ॥३०॥
30. asaṁtoṣaḥ parītāpo dṛṣṭvā dīptatarāḥ śriyaḥ ,
yadbhavatyavare sthāne sthitānāṁ tacca duṣkaram.
yadbhavatyavare sthāne sthitānāṁ tacca duṣkaram.
30.
asantoṣaḥ parītāpaḥ dṛṣṭvā dīptatarāḥ śriyaḥ yat
bhavati avare sthāne sthitānām tat ca duṣkaram
bhavati avare sthāne sthitānām tat ca duṣkaram
30.
There is dissatisfaction and great distress upon seeing more brilliant glories (śriyaḥ). And whatever state befalls those who are situated in a lower position, that too is difficult to endure.
संज्ञामोहश्च पततां रजसा च प्रधर्षणम् ।
प्रम्लानेषु च माल्येषु ततः पिपतिषोर्भयम् ॥३१॥
प्रम्लानेषु च माल्येषु ततः पिपतिषोर्भयम् ॥३१॥
31. saṁjñāmohaśca patatāṁ rajasā ca pradharṣaṇam ,
pramlāneṣu ca mālyeṣu tataḥ pipatiṣorbhayam.
pramlāneṣu ca mālyeṣu tataḥ pipatiṣorbhayam.
31.
saṃjñā-mohaḥ ca patatām rajasā ca pradharṣaṇam
pramlāneṣu ca mālyeṣu tataḥ pipatiṣoḥ bhayam
pramlāneṣu ca mālyeṣu tataḥ pipatiṣoḥ bhayam
31.
And there is a delusion of understanding (saṃjñā-moha) for those who are falling, along with torment by rajas (passion/dust). When their garlands also wither, then fear arises for one who is about to fall.
आ ब्रह्मभवनादेते दोषा मौद्गल्य दारुणाः ।
नाकलोके सुकृतिनां गुणास्त्वयुतशो नृणाम् ॥३२॥
नाकलोके सुकृतिनां गुणास्त्वयुतशो नृणाम् ॥३२॥
32. ā brahmabhavanādete doṣā maudgalya dāruṇāḥ ,
nākaloke sukṛtināṁ guṇāstvayutaśo nṛṇām.
nākaloke sukṛtināṁ guṇāstvayutaśo nṛṇām.
32.
ā brahmabhavanāt ete doṣā maudgalya dāruṇāḥ
nākaloke sukṛtinām guṇāḥ tu ayutaśaḥ nṛṇām
nākaloke sukṛtinām guṇāḥ tu ayutaśaḥ nṛṇām
32.
O Maudgalya, up to the abode of Brahmā (brahmabhavana), these are indeed terrible faults. However, in the celestial realm, the virtues of those who have performed good deeds are ten thousandfold for human beings.
अयं त्वन्यो गुणः श्रेष्ठश्च्युतानां स्वर्गतो मुने ।
शुभानुशययोगेन मनुष्येषूपजायते ॥३३॥
शुभानुशययोगेन मनुष्येषूपजायते ॥३३॥
33. ayaṁ tvanyo guṇaḥ śreṣṭhaścyutānāṁ svargato mune ,
śubhānuśayayogena manuṣyeṣūpajāyate.
śubhānuśayayogena manuṣyeṣūpajāyate.
33.
ayam tu anyaḥ guṇaḥ śreṣṭhaḥ cyutānām svargataḥ
mune śubhānuśaya-yogena manuṣyeṣu upajāyate
mune śubhānuśaya-yogena manuṣyeṣu upajāyate
33.
But O sage, this is another, superior quality: for those who have fallen from heaven, it arises among human beings through the connection (yoga) with auspicious residual impressions.
तत्रापि सुमहाभागः सुखभागभिजायते ।
न चेत्संबुध्यते तत्र गच्छत्यधमतां ततः ॥३४॥
न चेत्संबुध्यते तत्र गच्छत्यधमतां ततः ॥३४॥
34. tatrāpi sumahābhāgaḥ sukhabhāgabhijāyate ,
na cetsaṁbudhyate tatra gacchatyadhamatāṁ tataḥ.
na cetsaṁbudhyate tatra gacchatyadhamatāṁ tataḥ.
34.
tatra api sumahābhāgaḥ sukhabhāk abhijāyate na
cet saṃbudhyate tatra gacchati adhamatām tataḥ
cet saṃbudhyate tatra gacchati adhamatām tataḥ
34.
Even there (in the human realm), a very fortunate person is born partaking of happiness. But if he does not awaken (to his true nature) in that state, he then descends to a lower condition.
इह यत्क्रियते कर्म तत्परत्रोपभुज्यते ।
कर्मभूमिरियं ब्रह्मन्फलभूमिरसौ मता ॥३५॥
कर्मभूमिरियं ब्रह्मन्फलभूमिरसौ मता ॥३५॥
35. iha yatkriyate karma tatparatropabhujyate ,
karmabhūmiriyaṁ brahmanphalabhūmirasau matā.
karmabhūmiriyaṁ brahmanphalabhūmirasau matā.
35.
iha yat kriyate karma tat paratra upabhujyate
karma-bhūmiḥ iyam brahman phala-bhūmiḥ asau matā
karma-bhūmiḥ iyam brahman phala-bhūmiḥ asau matā
35.
Whatever action (karma) is performed here (in this world), its consequences are experienced in the other world. O Brahmin, this (human realm) is the land of actions (karma-bhūmi), and that (other realm) is considered the land of their fruits (phala-bhūmi).
एतत्ते सर्वमाख्यातं यन्मां पृच्छसि मुद्गल ।
तवानुकम्पया साधो साधु गच्छाम माचिरम् ॥३६॥
तवानुकम्पया साधो साधु गच्छाम माचिरम् ॥३६॥
36. etatte sarvamākhyātaṁ yanmāṁ pṛcchasi mudgala ,
tavānukampayā sādho sādhu gacchāma māciram.
tavānukampayā sādho sādhu gacchāma māciram.
36.
etat te sarvam ākhyātam yat mām pṛcchasi mudgala
tava anukampayā sādho sādhu gacchāma mā ciram
tava anukampayā sādho sādhu gacchāma mā ciram
36.
O Mudgala, I have explained to you all that you asked me. O virtuous one, by your compassion, let me depart now without delay.
व्यास उवाच ।
एतच्छ्रुत्वा तु मौद्गल्यो वाक्यं विममृशे धिया ।
विमृश्य च मुनिश्रेष्ठो देवदूतमुवाच ह ॥३७॥
एतच्छ्रुत्वा तु मौद्गल्यो वाक्यं विममृशे धिया ।
विमृश्य च मुनिश्रेष्ठो देवदूतमुवाच ह ॥३७॥
37. vyāsa uvāca ,
etacchrutvā tu maudgalyo vākyaṁ vimamṛśe dhiyā ,
vimṛśya ca muniśreṣṭho devadūtamuvāca ha.
etacchrutvā tu maudgalyo vākyaṁ vimamṛśe dhiyā ,
vimṛśya ca muniśreṣṭho devadūtamuvāca ha.
37.
vyāsa uvāca etat śrutvā tu maudgalyaḥ vākyam vimamṛśe
dhiyā vimṛśya ca muniśreṣṭhaḥ devadūtam uvāca ha
dhiyā vimṛśya ca muniśreṣṭhaḥ devadūtam uvāca ha
37.
Vyasa said: Having heard this, Mudgalya indeed reflected on the words with his intellect. And having reflected, that foremost sage then spoke to the divine messenger.
देवदूत नमस्तेऽस्तु गच्छ तात यथासुखम् ।
महादोषेण मे कार्यं न स्वर्गेण सुखेन वा ॥३८॥
महादोषेण मे कार्यं न स्वर्गेण सुखेन वा ॥३८॥
38. devadūta namaste'stu gaccha tāta yathāsukham ,
mahādoṣeṇa me kāryaṁ na svargeṇa sukhena vā.
mahādoṣeṇa me kāryaṁ na svargeṇa sukhena vā.
38.
devadūta namaḥ te astu gaccha tāta yathāsukham
mahādoṣeṇa me kāryam na svargeṇa sukhena vā
mahādoṣeṇa me kāryam na svargeṇa sukhena vā
38.
O divine messenger, homage to you! Go, dear one, as you wish. My concern is not with great faults, nor with heaven (svarga), nor with happiness.
पतनं तन्महद्दुःखं परितापः सुदारुणः ।
स्वर्गभाजश्च्यवन्तीह तस्मात्स्वर्गं न कामये ॥३९॥
स्वर्गभाजश्च्यवन्तीह तस्मात्स्वर्गं न कामये ॥३९॥
39. patanaṁ tanmahadduḥkhaṁ paritāpaḥ sudāruṇaḥ ,
svargabhājaścyavantīha tasmātsvargaṁ na kāmaye.
svargabhājaścyavantīha tasmātsvargaṁ na kāmaye.
39.
patanam tat mahat duḥkham paritāpaḥ sudāruṇaḥ
svargabhājaḥ cyavanti iha tasmāt svargam na kāmaye
svargabhājaḥ cyavanti iha tasmāt svargam na kāmaye
39.
That descent (from heaven) is a great suffering (duḥkha), and the subsequent torment is exceedingly terrible. Those who have enjoyed heaven (svarga) inevitably fall from it. Therefore, I do not desire heaven (svarga).
यत्र गत्वा न शोचन्ति न व्यथन्ति चलन्ति वा ।
तदहं स्थानमत्यन्तं मार्गयिष्यामि केवलम् ॥४०॥
तदहं स्थानमत्यन्तं मार्गयिष्यामि केवलम् ॥४०॥
40. yatra gatvā na śocanti na vyathanti calanti vā ,
tadahaṁ sthānamatyantaṁ mārgayiṣyāmi kevalam.
tadahaṁ sthānamatyantaṁ mārgayiṣyāmi kevalam.
40.
yatra gatvā na śocanti na vyathanti calanti vā
tat aham sthānam atyantam mārgayiṣyāmi kevalam
tat aham sthānam atyantam mārgayiṣyāmi kevalam
40.
I will diligently search only for that ultimate state where, having arrived, people neither grieve, nor suffer, nor become agitated.
इत्युक्त्वा स मुनिर्वाक्यं देवदूतं विसृज्य तम् ।
शिलोञ्छवृत्तिमुत्सृज्य शममातिष्ठदुत्तमम् ॥४१॥
शिलोञ्छवृत्तिमुत्सृज्य शममातिष्ठदुत्तमम् ॥४१॥
41. ityuktvā sa munirvākyaṁ devadūtaṁ visṛjya tam ,
śiloñchavṛttimutsṛjya śamamātiṣṭhaduttamam.
śiloñchavṛttimutsṛjya śamamātiṣṭhaduttamam.
41.
iti uktvā saḥ muniḥ vākyam devadūtam visṛjya tam
śiloñchavṛttim utsṛjya śamam ātiṣṭhat uttamam
śiloñchavṛttim utsṛjya śamam ātiṣṭhat uttamam
41.
Having spoken thus, that sage dismissed the divine messenger. Then, abandoning his livelihood of gleaning (śiloñchavṛtti), he embraced supreme tranquility.
तुल्यनिन्दास्तुतिर्भूत्वा समलोष्टाश्मकाञ्चनः ।
ज्ञानयोगेन शुद्धेन ध्याननित्यो बभूव ह ॥४२॥
ज्ञानयोगेन शुद्धेन ध्याननित्यो बभूव ह ॥४२॥
42. tulyanindāstutirbhūtvā samaloṣṭāśmakāñcanaḥ ,
jñānayogena śuddhena dhyānanityo babhūva ha.
jñānayogena śuddhena dhyānanityo babhūva ha.
42.
tulyanindāstutiḥ bhūtvā samaloṣṭāśmakāñcanaḥ
jñānayogena śuddhena dhyānanityaḥ babhūva ha
jñānayogena śuddhena dhyānanityaḥ babhūva ha
42.
Having become one to whom both blame and praise are equal, and for whom clods of earth, stones, and gold are identical, he indeed became constantly devoted to meditation (dhyāna) through the pure discipline of knowledge (jñānayoga).
ध्यानयोगाद्बलं लब्ध्वा प्राप्य चर्द्धिमनुत्तमाम् ।
जगाम शाश्वतीं सिद्धिं परां निर्वाणलक्षणाम् ॥४३॥
जगाम शाश्वतीं सिद्धिं परां निर्वाणलक्षणाम् ॥४३॥
43. dhyānayogādbalaṁ labdhvā prāpya carddhimanuttamām ,
jagāma śāśvatīṁ siddhiṁ parāṁ nirvāṇalakṣaṇām.
jagāma śāśvatīṁ siddhiṁ parāṁ nirvāṇalakṣaṇām.
43.
dhyānayogāt balam labdhvā prāpya ca ṛddhim anuttamām
jagāma śāśvatīm siddhim parām nirvāṇalakṣaṇām
jagāma śāśvatīm siddhim parām nirvāṇalakṣaṇām
43.
Having gained strength from the discipline of meditation (dhyānayoga) and attained unsurpassed supernatural powers (ṛddhi), he reached the eternal, supreme accomplishment characterized by liberation (nirvāṇa).
तस्मात्त्वमपि कौन्तेय न शोकं कर्तुमर्हसि ।
राज्यात्स्फीतात्परिभ्रष्टस्तपसा तदवाप्स्यसि ॥४४॥
राज्यात्स्फीतात्परिभ्रष्टस्तपसा तदवाप्स्यसि ॥४४॥
44. tasmāttvamapi kaunteya na śokaṁ kartumarhasi ,
rājyātsphītātparibhraṣṭastapasā tadavāpsyasi.
rājyātsphītātparibhraṣṭastapasā tadavāpsyasi.
44.
tasmāt tvam api kaunteya na śokam kartum arhasi
rājyāt sphītāt paribhraṣṭaḥ tapasā tat avāpsyasi
rājyāt sphītāt paribhraṣṭaḥ tapasā tat avāpsyasi
44.
Therefore, O son of Kunti, you should not give in to sorrow. Having been deprived of your flourishing kingdom, you will regain it through austerity (tapas).
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।
पर्यायेणोपवर्तन्ते नरं नेमिमरा इव ॥४५॥
पर्यायेणोपवर्तन्ते नरं नेमिमरा इव ॥४५॥
45. sukhasyānantaraṁ duḥkhaṁ duḥkhasyānantaraṁ sukham ,
paryāyeṇopavartante naraṁ nemimarā iva.
paryāyeṇopavartante naraṁ nemimarā iva.
45.
sukhasya anantaram duḥkham duḥkhasya anantaram
sukham paryāyeṇa upavartante naram nemimarāḥ iva
sukham paryāyeṇa upavartante naram nemimarāḥ iva
45.
Happiness is followed by sorrow, and sorrow by happiness. They approach a person in succession, just like the spokes of a wheel.
पितृपैतामहं राज्यं प्राप्स्यस्यमितविक्रम ।
वर्षात्त्रयोदशादूर्ध्वं व्येतु ते मानसो ज्वरः ॥४६॥
वर्षात्त्रयोदशादूर्ध्वं व्येतु ते मानसो ज्वरः ॥४६॥
46. pitṛpaitāmahaṁ rājyaṁ prāpsyasyamitavikrama ,
varṣāttrayodaśādūrdhvaṁ vyetu te mānaso jvaraḥ.
varṣāttrayodaśādūrdhvaṁ vyetu te mānaso jvaraḥ.
46.
pitṛpaitāmaham rājyam prāpsyasi amitavikrama
varṣāt trayodaśāt ūrdhvam vyetu te mānasaḥ jvaraḥ
varṣāt trayodaśāt ūrdhvam vyetu te mānasaḥ jvaraḥ
46.
O You of immeasurable valor, you will regain your ancestral kingdom. After thirteen years, let your mental anguish (jvara) depart.
वैशंपायन उवाच ।
एवमुक्त्वा स भगवान्व्यासः पाण्डवनन्दनम् ।
जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥४७॥
एवमुक्त्वा स भगवान्व्यासः पाण्डवनन्दनम् ।
जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥४७॥
47. vaiśaṁpāyana uvāca ,
evamuktvā sa bhagavānvyāsaḥ pāṇḍavanandanam ,
jagāma tapase dhīmānpunarevāśramaṁ prati.
evamuktvā sa bhagavānvyāsaḥ pāṇḍavanandanam ,
jagāma tapase dhīmānpunarevāśramaṁ prati.
47.
vaiśaṃpāyanaḥ uvāca evam uktvā saḥ bhagavān vyāsaḥ
pāṇḍavanandanam jagāma tapase dhīmān punaḥ eva āśramam prati
pāṇḍavanandanam jagāma tapase dhīmān punaḥ eva āśramam prati
47.
Vaiśampāyana said: Having spoken thus to the son of Pāṇḍu, that wise and revered Vyāsa returned to his hermitage (āśrama) for (practicing) austerity (tapas).
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247 (current chapter)
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47