Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-2, chapter-47

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
दुर्योधन उवाच ।
यन्मया पाण्डवानां तु दृष्टं तच्छृणु भारत ।
आहृतं भूमिपालैर्हि वसु मुख्यं ततस्ततः ॥१॥
1. duryodhana uvāca ,
yanmayā pāṇḍavānāṁ tu dṛṣṭaṁ tacchṛṇu bhārata ,
āhṛtaṁ bhūmipālairhi vasu mukhyaṁ tatastataḥ.
1. duryodhanaḥ uvāca | yat mayā pāṇḍavānām tu dṛṣṭam tat śṛṇu
bhārata | āhṛtam bhūmipālaiḥ hi vasu mukhyam tataḥ tataḥ
1. Duryodhana said: "O Bhārata, listen to what I saw concerning the Pāṇḍavas. Indeed, considerable wealth was brought from various places by the kings."
न विन्दे दृढमात्मानं दृष्ट्वाहं तदरेर्धनम् ।
फलतो भूमितो वापि प्रतिपद्यस्व भारत ॥२॥
2. na vinde dṛḍhamātmānaṁ dṛṣṭvāhaṁ tadarerdhanam ,
phalato bhūmito vāpi pratipadyasva bhārata.
2. na vinde dṛḍham ātmānam dṛṣṭvā aham tat areḥ dhanam
| phalataḥ bhūmitaḥ vā api pratipadyasva bhārata
2. After seeing that wealth of my enemy, I cannot find my resolute self (ātman). O Bhārata, you should certainly acquire wealth, whether from produce or from land.
ऐडांश्चैलान्वार्षदंशाञ्जातरूपपरिष्कृतान् ।
प्रावाराजिनमुख्यांश्च काम्बोजः प्रददौ वसु ॥३॥
3. aiḍāṁścailānvārṣadaṁśāñjātarūpapariṣkṛtān ,
prāvārājinamukhyāṁśca kāmbojaḥ pradadau vasu.
3. aiḍān cailān vārṣadaṃśān jātarūpaparikṛtān
prāvārājina-mukhyān ca kāmbojaḥ pradadau vasu
3. The Kamboja king presented wealth, consisting of woolen blankets from the wild ram, vārṣadaṃśa sheepskins adorned with gold, and other excellent blankets and hides.
अश्वांस्तित्तिरिकल्माषांस्त्रिशतं शुकनासिकान् ।
उष्ट्रवामीस्त्रिशतं च पुष्टाः पीलुशमीङ्गुदैः ॥४॥
4. aśvāṁstittirikalmāṣāṁstriśataṁ śukanāsikān ,
uṣṭravāmīstriśataṁ ca puṣṭāḥ pīluśamīṅgudaiḥ.
4. aśvān tittirikarmāṣān triśatam śukanāsikān
uṣṭravāmīḥ triśatam ca puṣṭāḥ pīluśamīṅgudaiḥ
4. He also presented three hundred horses, speckled like partridges and with parrot-like noses, as well as three hundred stout female camels, well-nourished with pilu, śamī, and iṅguda fodder.
गोवासना ब्राह्मणाश्च दासमीयाश्च सर्वशः ।
प्रीत्यर्थं ते महाभागा धर्मराज्ञो महात्मनः ।
त्रिखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः ॥५॥
5. govāsanā brāhmaṇāśca dāsamīyāśca sarvaśaḥ ,
prītyarthaṁ te mahābhāgā dharmarājño mahātmanaḥ ,
trikharvaṁ balimādāya dvāri tiṣṭhanti vāritāḥ.
5. govāsana-brāhmaṇāḥ ca dāsamīyāḥ ca
sarvaśaḥ prītyartham te mahābhāgāḥ
dharmarājñaḥ mahātmānaḥ trikharvam
balim ādāya dvāri tiṣṭhanti vāritāḥ
5. Brahmins from Govāsana and all the Dāsamīyas, those highly esteemed individuals, stand restrained at the gate, having brought three kharvas of tribute to please the great-souled king of natural law (dharma).
कमण्डलूनुपादाय जातरूपमयाञ्शुभान् ।
एवं बलिं प्रदायाथ प्रवेशं लेभिरे ततः ॥६॥
6. kamaṇḍalūnupādāya jātarūpamayāñśubhān ,
evaṁ baliṁ pradāyātha praveśaṁ lebhire tataḥ.
6. kamaṇḍalūn upādāya jātarūpamayān śubhān evam
balim pradāya atha praveśam lebhire tataḥ
6. Having taken up their beautiful water-pots made of gold, and then having offered their tribute in this manner, they obtained entry from there.
शतं दासीसहस्राणां कार्पासिकनिवासिनाम् ।
श्यामास्तन्व्यो दीर्घकेश्यो हेमाभरणभूषिताः ।
शूद्रा विप्रोत्तमार्हाणि राङ्कवान्यजिनानि च ॥७॥
7. śataṁ dāsīsahasrāṇāṁ kārpāsikanivāsinām ,
śyāmāstanvyo dīrghakeśyo hemābharaṇabhūṣitāḥ ,
śūdrā viprottamārhāṇi rāṅkavānyajināni ca.
7. śatam dāsīsahasrāṇām kārpāsikanivāsinām
śyāmāḥ tanvyaḥ dīrghakeśyaḥ
hemaābharaṇabhūṣitāḥ śūdrāḥ
viprauttamaarhāṇi rāṅkavāni ajināni ca
7. A hundred thousand dark-complexioned, slender female servants with long hair, wearing cotton garments and adorned with gold ornaments (were presented). Additionally, female Shudras were presented along with raṅku deer skins and other valuable items suitable for the most excellent Brahmins.
बलिं च कृत्स्नमादाय भरुकच्छनिवासिनः ।
उपनिन्युर्महाराज हयान्गान्धारदेशजान् ॥८॥
8. baliṁ ca kṛtsnamādāya bharukacchanivāsinaḥ ,
upaninyurmahārāja hayāngāndhāradeśajān.
8. balim ca kṛtsnam ādāya bharukacchanivāsinaḥ
upaninnyuḥ mahārāja hayān gāndhāradesajān
8. And having collected all the tribute, O great king, the residents of Bharukaccha presented horses originating from the region of Gandhara.
इन्द्रकृष्टैर्वर्तयन्ति धान्यैर्नदीमुखैश्च ये ।
समुद्रनिष्कुटे जाताः परिसिन्धु च मानवाः ॥९॥
9. indrakṛṣṭairvartayanti dhānyairnadīmukhaiśca ye ,
samudraniṣkuṭe jātāḥ parisindhu ca mānavāḥ.
9. indra kṛṣṭaiḥ vartayanti dhānyaiḥ nadīmukhaiḥ ca
ye samudra niṣkuṭe jātāḥ parī sindhu ca mānavāḥ
9. And those people who subsist on rain-fed grains and grains from river mouths, who are born in the coastal groves and along the Sindhu river...
ते वैरामाः पारदाश्च वङ्गाश्च कितवैः सह ।
विविधं बलिमादाय रत्नानि विविधानि च ॥१०॥
10. te vairāmāḥ pāradāśca vaṅgāśca kitavaiḥ saha ,
vividhaṁ balimādāya ratnāni vividhāni ca.
10. te vairāmāḥ pāradāḥ ca vaṅgāḥ ca kitavaiḥ saha
vividham balim ādāya ratnāni vividhāni ca
10. Those Vairamas, Paradas, and Vangas, along with the Kitavas, collected various tributes and diverse jewels (to present).
अजाविकं गोहिरण्यं खरोष्ट्रं फलजं मधु ।
कम्बलान्विविधांश्चैव द्वारि तिष्ठन्ति वारिताः ॥११॥
11. ajāvikaṁ gohiraṇyaṁ kharoṣṭraṁ phalajaṁ madhu ,
kambalānvividhāṁścaiva dvāri tiṣṭhanti vāritāḥ.
11. ajāvikaṃ gohiraṇyaṃ kharoṣṭraṃ phalajaṃ madhu
kambalān vividhān ca eva dvāri tiṣṭhanti vāritāḥ
11. Goats and sheep, cows, gold, donkeys, camels, fruit-born honey, and various kinds of blankets stand detained at the gate.
प्राग्ज्योतिषाधिपः शूरो म्लेच्छानामधिपो बली ।
यवनैः सहितो राजा भगदत्तो महारथः ॥१२॥
12. prāgjyotiṣādhipaḥ śūro mlecchānāmadhipo balī ,
yavanaiḥ sahito rājā bhagadatto mahārathaḥ.
12. prāgjyotiṣādhipaḥ śūraḥ mlecchānām adhipaḥ balī
yavanaiḥ sahitaḥ rājā bhagadattaḥ mahārathaḥ
12. The brave King Bhagadatta, ruler of Pragjyotisha, a powerful chief of the Mlecchas (foreigners) and a great charioteer, was accompanied by the Yavanas (foreigners).
आजानेयान्हयाञ्शीघ्रानादायानिलरंहसः ।
बलिं च कृत्स्नमादाय द्वारि तिष्ठति वारितः ॥१३॥
13. ājāneyānhayāñśīghrānādāyānilaraṁhasaḥ ,
baliṁ ca kṛtsnamādāya dvāri tiṣṭhati vāritaḥ.
13. ājāneyān hayān śīghrān anilaramhasaḥ ādāya
baliṃ ca kṛtsnaṃ ādāya dvāri tiṣṭhati vāritaḥ
13. Having brought swift, noble-bred horses that possessed the speed of wind, and having taken the complete tribute, he stood prevented at the gate.
अश्मसारमयं भाण्डं शुद्धदन्तत्सरूनसीन् ।
प्राग्ज्योतिषोऽथ तद्दत्त्वा भगदत्तोऽव्रजत्तदा ॥१४॥
14. aśmasāramayaṁ bhāṇḍaṁ śuddhadantatsarūnasīn ,
prāgjyotiṣo'tha taddattvā bhagadatto'vrajattadā.
14. aśmasāramayaṃ bhāṇḍaṃ śuddhadantatsarūn asīn
prāgjyotiṣaḥ atha tat dattvā bhagadattaḥ avrajat tadā
14. Then, Bhagadatta, the ruler of Pragjyotisha, having presented steel articles and swords with pure ivory handles, departed at that time.
द्व्यक्षांस्त्र्यक्षाँल्ललाटाक्षान्नानादिग्भ्यः समागतान् ।
औष्णीषाननिवासांश्च बाहुकान्पुरुषादकान् ॥१५॥
15. dvyakṣāṁstryakṣāँllalāṭākṣānnānādigbhyaḥ samāgatān ,
auṣṇīṣānanivāsāṁśca bāhukānpuruṣādakān.
15. dvyakṣān tryakṣān lalāṭākṣān nānādigbhyaḥ samāgatān
| auṣṇīṣān anivāsān ca bāhukān puruṣādakān
15. I saw two-eyed, three-eyed, and forehead-eyed beings who had arrived from various directions; some wore turbans, some were unclothed, some had long arms, and some were man-eaters.
एकपादांश्च तत्राहमपश्यं द्वारि वारितान् ।
बल्यर्थं ददतस्तस्मै हिरण्यं रजतं बहु ॥१६॥
16. ekapādāṁśca tatrāhamapaśyaṁ dvāri vāritān ,
balyarthaṁ dadatastasmai hiraṇyaṁ rajataṁ bahu.
16. ekapādān ca tatra aham apaśyam dvāri vāritān |
balyartham dadatas tasmai hiraṇyam rajatam bahu
16. There, at the gate, I saw one-footed beings who were being stopped, offering gold and much silver to him for the sake of an offering (bali).
इन्द्रगोपकवर्णाभाञ्शुकवर्णान्मनोजवान् ।
तथैवेन्द्रायुधनिभान्संध्याभ्रसदृशानपि ॥१७॥
17. indragopakavarṇābhāñśukavarṇānmanojavān ,
tathaivendrāyudhanibhānsaṁdhyābhrasadṛśānapi.
17. indragopakavarṇābhān śukavarṇān manojavān | tathā
eva indrāyudhanibhān saṃdhyāabhrasadṛśān api
17. They had the shining color of fireflies (indragopaka), the color of parrots, and were swift as thought. Likewise, they resembled rainbows (indrāyudha) and were like twilight clouds, too.
अनेकवर्णानारण्यान्गृहीत्वाश्वान्मनोजवान् ।
जातरूपमनर्घ्यं च ददुस्तस्यैकपादकाः ॥१८॥
18. anekavarṇānāraṇyāngṛhītvāśvānmanojavān ,
jātarūpamanarghyaṁ ca dadustasyaikapādakāḥ.
18. anekavarṇān āraṇyān gṛhītvā aśvān manojavān |
jātarūpam anarghyam ca daduḥ tasya ekapādakāḥ
18. Having taken wild horses of many colors and swift as thought, as well as priceless gold (jātarūpa), the one-footed ones offered them to him.
चीनान्हूणाञ्शकानोड्रान्पर्वतान्तरवासिनः ।
वार्ष्णेयान्हारहूणांश्च कृष्णान्हैमवतांस्तथा ॥१९॥
19. cīnānhūṇāñśakānoḍrānparvatāntaravāsinaḥ ,
vārṣṇeyānhārahūṇāṁśca kṛṣṇānhaimavatāṁstathā.
19. cīnān hūṇān śakān oḍrān parvatāntaravāsinaḥ
vārṣṇeyān hārahūṇān ca kṛṣṇān haimavatān tathā
19. The Chinese, Huns, Shakas, Odras, mountain-dwellers, Vārṣṇeyas, Harahūṇas, Kṛṣṇas, and similarly, the Himalayan people (were among them).
न पारयाम्यभिगतान्विविधान्द्वारि वारितान् ।
बल्यर्थं ददतस्तस्य नानारूपाननेकशः ॥२०॥
20. na pārayāmyabhigatānvividhāndvāri vāritān ,
balyarthaṁ dadatastasya nānārūpānanekaśaḥ.
20. na pārayāmi abhigatān vividhān dvāri vāritān
balyartham dadatas tasya nānārūpān anekaśaḥ
20. I am unable to manage the various groups who have arrived and are being held at the gate, offering him numerous tributes of many different kinds in manifold ways.
कृष्णग्रीवान्महाकायान्रासभाञ्शतपातिनः ।
आहार्षुर्दशसाहस्रान्विनीतान्दिक्षु विश्रुतान् ॥२१॥
21. kṛṣṇagrīvānmahākāyānrāsabhāñśatapātinaḥ ,
āhārṣurdaśasāhasrānvinītāndikṣu viśrutān.
21. kṛṣṇagrīvān mahākāyān rāsabhān śatapātinaḥ
āhārṣuḥ daśasāhasrān vinītān dikṣu viśrutān
21. They brought ten thousand donkeys - black-necked, large-bodied, swift, well-trained, and renowned in all directions.
प्रमाणरागस्पर्शाढ्यं बाह्लीचीनसमुद्भवम् ।
और्णं च राङ्कवं चैव कीटजं पट्टजं तथा ॥२२॥
22. pramāṇarāgasparśāḍhyaṁ bāhlīcīnasamudbhavam ,
aurṇaṁ ca rāṅkavaṁ caiva kīṭajaṁ paṭṭajaṁ tathā.
22. pramāṇarāgasparśāḍhyam bāhlīcīnasamudbhavam
aurṇam ca rāṅkavam ca eva kīṭajam paṭṭajam tathā
22. They also brought woolen, rāṅkava (made from deer hair), kīṭaja (worm-born silk), and similarly paṭṭaja (made from silk strips) cloth, all rich in measure, color, and texture, and originating from Bāhlīka and Cīna.
कुट्टीकृतं तथैवान्यत्कमलाभं सहस्रशः ।
श्लक्ष्णं वस्त्रमकार्पासमाविकं मृदु चाजिनम् ॥२३॥
23. kuṭṭīkṛtaṁ tathaivānyatkamalābhaṁ sahasraśaḥ ,
ślakṣṇaṁ vastramakārpāsamāvikaṁ mṛdu cājinam.
23. kuṭṭīkṛtam tathā eva anyat kamalābham sahasraśaḥ
ślakṣṇam vastram akārpāsam āvikam mṛdu ca ajinam
23. Similarly, thousands of shredded, lotus-hued items were present, along with smooth, non-cotton, woolen cloth and soft animal hides.
निशितांश्चैव दीर्घासीनृष्टिशक्तिपरश्वधान् ।
अपरान्तसमुद्भूतांस्तथैव परशूञ्शितान् ॥२४॥
24. niśitāṁścaiva dīrghāsīnṛṣṭiśaktiparaśvadhān ,
aparāntasamudbhūtāṁstathaiva paraśūñśitān.
24. niśitān ca eva dīrghān asīn ṛṣṭi śakti paraśvadhān
aparāntasamudbhūtān tathā eva paraśūn śitān
24. Sharpened, long swords, lances, javelins, and battle-axes; and similarly, sharpened axes originating from Aparānta.
रसान्गन्धांश्च विविधान्रत्नानि च सहस्रशः ।
बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः ॥२५॥
25. rasāngandhāṁśca vividhānratnāni ca sahasraśaḥ ,
baliṁ ca kṛtsnamādāya dvāri tiṣṭhanti vāritāḥ.
25. rasān gandhān ca vividhān ratnāni ca sahasraśaḥ
balim ca kṛtsnam ādāya dvāri tiṣṭhanti vāritāḥ
25. Bringing various essences and fragrances, thousands of jewels, and the complete tribute, they wait, restrained, at the gate.
शकास्तुखाराः कङ्काश्च रोमशाः शृङ्गिणो नराः ।
महागमान्दूरगमान्गणितानर्बुदं हयान् ॥२६॥
26. śakāstukhārāḥ kaṅkāśca romaśāḥ śṛṅgiṇo narāḥ ,
mahāgamāndūragamāngaṇitānarbudaṁ hayān.
26. śakāḥ tukhārāḥ kaṅkāḥ ca romaśāḥ śṛṅgiṇaḥ
narāḥ mahāgamān dūragamān gaṇitān arbudam hayān
26. The Śakas, Tukhāras, Kaṅkas, Romaśas, and Śṛṅgiṇas (horned men); and horses, capable of great speeds and long journeys, numbering a myriad (ten million).
कोटिशश्चैव बहुशः सुवर्णं पद्मसंमितम् ।
बलिमादाय विविधं द्वारि तिष्ठन्ति वारिताः ॥२७॥
27. koṭiśaścaiva bahuśaḥ suvarṇaṁ padmasaṁmitam ,
balimādāya vividhaṁ dvāri tiṣṭhanti vāritāḥ.
27. koṭiśaḥ ca eva bahuśaḥ suvarṇam padmasaṃmitam
balim ādāya vividham dvāri tiṣṭhanti vāritāḥ
27. Millions upon millions, bearing abundant gold (in quantities equal to a padma, a vast number) and diverse tribute (bali), stand prevented at the gate.
आसनानि महार्हाणि यानानि शयनानि च ।
मणिकाञ्चनचित्राणि गजदन्तमयानि च ॥२८॥
28. āsanāni mahārhāṇi yānāni śayanāni ca ,
maṇikāñcanacitrāṇi gajadantamayāni ca.
28. āsanāni mahārhāṇi yānāni śayanāni ca
maṇikāñcanacitrāṇi gajadantamayāni ca
28. Very valuable seats, vehicles, and beds, adorned with gems and gold, and also made of ivory.
रथांश्च विविधाकाराञ्जातरूपपरिष्कृतान् ।
हयैर्विनीतैः संपन्नान्वैयाघ्रपरिवारणान् ॥२९॥
29. rathāṁśca vividhākārāñjātarūpapariṣkṛtān ,
hayairvinītaiḥ saṁpannānvaiyāghraparivāraṇān.
29. rathān ca vividhākārān jātarūpapariskṛtān
hayaiḥ vinītaiḥ sampannān vaiyāghraparivāraṇān
29. And chariots of diverse forms, embellished with gold, endowed with well-trained horses, and furnished with tiger-skin coverings.
विचित्रांश्च परिस्तोमान्रत्नानि च सहस्रशः ।
नाराचानर्धनाराचाञ्शस्त्राणि विविधानि च ॥३०॥
30. vicitrāṁśca paristomānratnāni ca sahasraśaḥ ,
nārācānardhanārācāñśastrāṇi vividhāni ca.
30. vicitrān ca paristomān ratnāni ca sahasraśaḥ
nārācān ardhanārācān śastrāṇi vividhāni ca
30. And diverse coverings, and thousands of gems, iron arrows (nārācān), half-iron arrows, and various other weapons.
एतद्दत्त्वा महद्द्रव्यं पूर्वदेशाधिपो नृपः ।
प्रविष्टो यज्ञसदनं पाण्डवस्य महात्मनः ॥३१॥
31. etaddattvā mahaddravyaṁ pūrvadeśādhipo nṛpaḥ ,
praviṣṭo yajñasadanaṁ pāṇḍavasya mahātmanaḥ.
31. etat dattvā mahat dravyam pūrvadeśādhipaḥ nṛpaḥ
praviṣṭaḥ yajñasadanam pāṇḍavasya mahātmanaḥ
31. The king, ruler of the eastern country, having bestowed this great wealth, entered the sacrificial hall (yajñasadanam) of the great-souled Pāṇḍava.