Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-6, chapter-90

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम् ।
अभ्यधावत संक्रुद्धो भीमसेनमरिंदमम् ॥१॥
1. saṁjaya uvāca ,
svasainyaṁ nihataṁ dṛṣṭvā rājā duryodhanaḥ svayam ,
abhyadhāvata saṁkruddho bhīmasenamariṁdamam.
1. sañjaya uvāca svasainyam nihatam dṛṣṭvā rājā duryodhanaḥ
svayam abhyadhāvata saṅkruddhaḥ bhīmasenam arindamam
1. sañjaya uvāca rājā duryodhanaḥ svayam svasainyam nihatam
dṛṣṭvā saṅkruddhaḥ arindamam bhīmasenam abhyadhāvata
1. Sañjaya said: Seeing his own army devastated, King Duryodhana himself, filled with great fury, rushed towards Bhīmasena, the vanquisher of foes.
प्रगृह्य सुमहच्चापमिन्द्राशनिसमस्वनम् ।
महता शरवर्षेण पाण्डवं समवाकिरत् ॥२॥
2. pragṛhya sumahaccāpamindrāśanisamasvanam ,
mahatā śaravarṣeṇa pāṇḍavaṁ samavākirat.
2. pragṛhya sumahat cāpam indrāśanisamasvanam
mahatā śaravarṣeṇa pāṇḍavam samavākirat
2. pragṛhya indrāśanisamasvanam sumahat cāpam,
mahatā śaravarṣeṇa pāṇḍavam samavākirat
2. Seizing a mighty bow whose sound resembled Indra's thunderbolt, he showered the Pāṇḍava (Bhīmasena) with a great volley of arrows.
अर्धचन्द्रं च संधाय सुतीक्ष्णं लोमवाहिनम् ।
भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः ॥३॥
3. ardhacandraṁ ca saṁdhāya sutīkṣṇaṁ lomavāhinam ,
bhīmasenasya ciccheda cāpaṁ krodhasamanvitaḥ.
3. ardhacandram ca saṃdhāya sutīkṣṇam lomavāhinam
bhīmasenasya ciccheda cāpam krodhasamanvitaḥ
3. ca krodhasamanvitaḥ sutīkṣṇam lomavāhinam
ardhacandram saṃdhāya bhīmasenasya cāpam ciccheda
3. And aiming a very sharp, hair-penetrating half-moon arrow, he (Duryodhana), consumed by rage, cut Bhīmasena's bow.
तदन्तरं च संप्रेक्ष्य त्वरमाणो महारथः ।
संदधे निशितं बाणं गिरीणामपि दारणम् ।
तेनोरसि महाबाहुर्भीमसेनमताडयत् ॥४॥
4. tadantaraṁ ca saṁprekṣya tvaramāṇo mahārathaḥ ,
saṁdadhe niśitaṁ bāṇaṁ girīṇāmapi dāraṇam ,
tenorasi mahābāhurbhīmasenamatāḍayat.
4. tat antaram ca samprekṣya tvaramāṇaḥ
mahārathaḥ | saṃdadhe niśitam
bāṇam girīṇām api dāraṇam | tena
urasi mahābāhuḥ bhīmasenam atāḍayat
4. mahārathaḥ tvaramāṇaḥ tat antaram
ca samprekṣya girīṇām api dāraṇam
niśitam bāṇam saṃdadhe mahābāhuḥ
tena urasi bhīmasenam atāḍayat
4. Perceiving that opportune moment, the great charioteer, hurrying, fitted a sharp arrow capable of splitting even mountains. With that, the mighty-armed warrior struck Bhimasena in the chest.
स गाढविद्धो व्यथितः सृक्किणी परिसंलिहन् ।
समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम् ॥५॥
5. sa gāḍhaviddho vyathitaḥ sṛkkiṇī parisaṁlihan ,
samālalambe tejasvī dhvajaṁ hemapariṣkṛtam.
5. saḥ gāḍhaviddhaḥ vyathitaḥ sṛkkiṇī parisaṃlihan
| samālalambe tejasvī dhvajam hemapariṣkṛtam
5. saḥ gāḍhaviddhaḥ vyathitaḥ sṛkkiṇī parisaṃlihan
tejasvī hemapariṣkṛtam dhvajam samālalambe
5. Deeply wounded and distressed, he, the radiant (tejasvin) warrior, licked the corners of his mouth and grasped the gold-adorned banner.
तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः ।
क्रोधेनाभिप्रजज्वाल दिधक्षन्निव पावकः ॥६॥
6. tathā vimanasaṁ dṛṣṭvā bhīmasenaṁ ghaṭotkacaḥ ,
krodhenābhiprajajvāla didhakṣanniva pāvakaḥ.
6. tathā vimanasam dṛṣṭvā bhīmasenam ghaṭotkacaḥ
| krodhena abhiprajajvāla didhakṣan iva pāvakaḥ
6. ghaṭotkacaḥ tathā bhīmasenam vimanasam dṛṣṭvā
krodhena pāvakaḥ iva didhakṣan abhiprajajvāla
6. Seeing Bhimasena thus dejected, Ghatotkacha blazed up with anger, like a fire wishing to consume.
अभिमन्युमुखाश्चैव पाण्डवानां महारथाः ।
समभ्यधावन्क्रोशन्तो राजानं जातसंभ्रमाः ॥७॥
7. abhimanyumukhāścaiva pāṇḍavānāṁ mahārathāḥ ,
samabhyadhāvankrośanto rājānaṁ jātasaṁbhramāḥ.
7. abhimanyumukhāḥ ca eva pāṇḍavānām mahārathāḥ |
samabhyadhāvan krośantaḥ rājānam jātasaṃbhramāḥ
7. abhimanyumukhāḥ pāṇḍavānām mahārathāḥ ca eva
jātasaṃbhramāḥ krośantaḥ rājānam samabhyadhāvan
7. And indeed, the great charioteers of the Pandavas, led by Abhimanyu, rushed towards the king, shouting, filled with great agitation.
संप्रेक्ष्य तानापततः संक्रुद्धाञ्जातसंभ्रमान् ।
भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान् ॥८॥
8. saṁprekṣya tānāpatataḥ saṁkruddhāñjātasaṁbhramān ,
bhāradvājo'bravīdvākyaṁ tāvakānāṁ mahārathān.
8. saṃprekṣya tān āpatataḥ saṃkruddhān jātasambhramān
bhāradvājaḥ abravīt vākyam tāvakānām mahārathān
8. bhāradvājaḥ tān āpatataḥ saṃkruddhān jātasambhramān
saṃprekṣya tāvakānām mahārathān vākyam abravīt
8. Observing them, who were rushing forth, intensely angry, and filled with agitation, Drona (Bhāradvāja) spoke these words to your great charioteers.
क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत ।
संशयं परमं प्राप्तं मज्जन्तं व्यसनार्णवे ॥९॥
9. kṣipraṁ gacchata bhadraṁ vo rājānaṁ parirakṣata ,
saṁśayaṁ paramaṁ prāptaṁ majjantaṁ vyasanārṇave.
9. kṣipram gacchata bhadram vaḥ rājānam parirakṣata
saṃśayam paramam prāptam majjantam vyasanārṇave
9. vaḥ bhadram (astu).
kṣipram gacchata.
paramaṃ saṃśayam prāptam vyasanārṇave majjantam rājānam parirakṣata.
9. Go quickly! May good fortune be upon you! Protect the king, who has reached extreme peril and is sinking in an ocean of misfortune.
एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः ।
भीमसेनं पुरस्कृत्य दुर्योधनमुपद्रुताः ॥१०॥
10. ete kruddhā maheṣvāsāḥ pāṇḍavānāṁ mahārathāḥ ,
bhīmasenaṁ puraskṛtya duryodhanamupadrutāḥ.
10. ete kruddhāḥ maheṣvāsāḥ pāṇḍavānām mahārathāḥ
bhīmasenam puraskṛtya duryodhanam upadrutāḥ
10. ete kruddhāḥ maheṣvāsāḥ pāṇḍavānām mahārathāḥ
bhīmasenam puraskṛtya duryodhanam upadrutāḥ
10. These enraged great archers, the great charioteers of the Pandavas, led by Bhimasena, have rushed upon Duryodhana.
नानाविधानि शस्त्राणि विसृजन्तो जये रताः ।
नदन्तो भैरवान्नादांस्त्रासयन्तश्च भूमिमाम् ॥११॥
11. nānāvidhāni śastrāṇi visṛjanto jaye ratāḥ ,
nadanto bhairavānnādāṁstrāsayantaśca bhūmimām.
11. nānāvidhāni śastrāṇi visṛjantaḥ jaye ratāḥ nadantaḥ
bhairavān nādān trāsayantaḥ ca bhūmim imām
11. nānāvidhāni śastrāṇi visṛjantaḥ,
jaye ratāḥ,
bhairavān nādān nadantaḥ,
ca imām bhūmim trāsayantaḥ (te santi)
11. Discharging various kinds of weapons, intent on victory, roaring terrifying sounds, and frightening this earth.
तदाचार्यवचः श्रुत्वा सोमदत्तपुरोगमाः ।
तावकाः समवर्तन्त पाण्डवानामनीकिनीम् ॥१२॥
12. tadācāryavacaḥ śrutvā somadattapurogamāḥ ,
tāvakāḥ samavartanta pāṇḍavānāmanīkinīm.
12. tadā ācāryavacaḥ śrutvā somadattapurogamāḥ
tāvakāḥ samavartanta pāṇḍavānām anīkinīm
12. tadā ācāryavacaḥ śrutvā somadattapurogamāḥ
tāvakāḥ pāṇḍavānām anīkinīm samavartanta
12. Then, having heard the preceptor's words, your men, with Somadatta at their head, advanced upon the Pāṇḍavas' army.
कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिः ।
चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः ।
आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन् ॥१३॥
13. kṛpo bhūriśravāḥ śalyo droṇaputro viviṁśatiḥ ,
citraseno vikarṇaśca saindhavo'tha bṛhadbalaḥ ,
āvantyau ca maheṣvāsau kauravaṁ paryavārayan.
13. kṛpaḥ bhūriśravāḥ śalyaḥ droṇaputraḥ
viviṃśatiḥ citrasenaḥ vikarṇaḥ ca
saindhavaḥ atha bṛhadbalaḥ āvantyau
ca maheṣvāsau kauravam paryavārayan
13. kṛpaḥ bhūriśravāḥ śalyaḥ droṇaputraḥ
viviṃśatiḥ citrasenaḥ vikarṇaḥ ca
saindhavaḥ atha bṛhadbalaḥ ca āvantyau
maheṣvāsau kauravam paryavārayan
13. Kṛpa, Bhūriśravas, Śalya, Droṇa's son, Viviṃśati, Citrasena, Vikarṇa, the Saindhava (Jayadratha), and Bṛhadbala, along with the two great archers from Avanti, surrounded the Kuru (Duryodhana).
ते विंशतिपदं गत्वा संप्रहारं प्रचक्रिरे ।
पाण्डवा धार्तराष्ट्राश्च परस्परजिघांसवः ॥१४॥
14. te viṁśatipadaṁ gatvā saṁprahāraṁ pracakrire ,
pāṇḍavā dhārtarāṣṭrāśca parasparajighāṁsavaḥ.
14. te viṃśatipadaṃ gatvā saṃprahāraṃ pracakrire
pāṇḍavāḥ dhārtarāṣṭrāḥ ca parasparajighāṃsavaḥ
14. viṃśatipadaṃ gatvā te pāṇḍavāḥ ca dhārtarāṣṭrāḥ
parasparajighāṃsavaḥ saṃprahāraṃ pracakrire
14. After advancing a distance of twenty paces, the Pāṇḍavas and the Dhārtarāṣṭras, eager to kill one another, began their fight.
एवमुक्त्वा महाबाहुर्महद्विस्फार्य कार्मुकम् ।
भारद्वाजस्ततो भीमं षड्विंशत्या समार्पयत् ॥१५॥
15. evamuktvā mahābāhurmahadvisphārya kārmukam ,
bhāradvājastato bhīmaṁ ṣaḍviṁśatyā samārpayat.
15. evam uktvā mahābāhuḥ mahat visphārya kārmukam
bhāradvājaḥ tataḥ bhīmam ṣaḍviṃśatyā samārpayat
15. evam uktvā mahābāhuḥ bhāradvājaḥ mahat kārmukam
visphārya tataḥ bhīmam ṣaḍviṃśatyā samārpayat
15. Having spoken thus, the great-armed Droṇa, descendant of Bharadvāja, drew his magnificent bow and then struck Bhīma with twenty-six (arrows).
भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत् ।
पर्वतं वारिधाराभिः शरदीव बलाहकः ॥१६॥
16. bhūyaścainaṁ mahābāhuḥ śaraiḥ śīghramavākirat ,
parvataṁ vāridhārābhiḥ śaradīva balāhakaḥ.
16. bhūyaḥ ca enam mahābāhuḥ śaraiḥ śīghram avākirat
parvatam vāridhārābhiḥ śaradi iva balāhakaḥ
16. mahābāhuḥ bhūyaḥ ca śīghram śaraiḥ enam avākirat
balāhakaḥ śaradi vāridhārābhiḥ parvatam iva
16. The mighty-armed one again quickly deluged him with arrows, just as a cloud in autumn showers a mountain with torrents of rain.
तं प्रत्यविध्यद्दशभिर्भीमसेनः शिलीमुखैः ।
त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः ॥१७॥
17. taṁ pratyavidhyaddaśabhirbhīmasenaḥ śilīmukhaiḥ ,
tvaramāṇo maheṣvāsaḥ savye pārśve mahābalaḥ.
17. tam prati avidhyat daśabhiḥ bhīmasenaḥ śilīmūkhaiḥ
tvaramāṇaḥ maheṣvāsaḥ savye pārśve mahābalaḥ
17. tvaramāṇaḥ mahābalaḥ maheṣvāsaḥ bhīmasenaḥ savye
pārśve daśabhiḥ śilīmūkhaiḥ tam prati avidhyat
17. Hastening, the mighty (mahābala) and great archer (maheṣvāsa) Bhīmasena struck him back on the left side with ten arrows (śilīmukha).
स गाढविद्धो व्यथितो वयोवृद्धश्च भारत ।
प्रनष्टसंज्ञः सहसा रथोपस्थ उपाविशत् ॥१८॥
18. sa gāḍhaviddho vyathito vayovṛddhaśca bhārata ,
pranaṣṭasaṁjñaḥ sahasā rathopastha upāviśat.
18. saḥ gāḍhaviddhaḥ vyathitaḥ vayovṛddhaḥ ca bhārata
pranaṣṭasaṃjñaḥ sahasā rathopasthe upāviśat
18. bhārata,
saḥ gāḍhaviddhaḥ vyathitaḥ ca vayovṛddhaḥ pranaṣṭasaṃjñaḥ sahasā rathopasthe upāviśat
18. O Bhārata, he (Droṇa), deeply wounded, distressed, and advanced in age, suddenly lost consciousness and sat down in his chariot's seat.
गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम् ।
द्रौणायनिश्च संक्रुद्धौ भीमसेनमभिद्रुतौ ॥१९॥
19. guruṁ pravyathitaṁ dṛṣṭvā rājā duryodhanaḥ svayam ,
drauṇāyaniśca saṁkruddhau bhīmasenamabhidrutau.
19. gurum pravyathitam dṛṣṭvā rājā duryodhanaḥ svayam
drauṇāyaniḥ ca saṃkruddhau bhīmasenam abhidrutau
19. rājā duryodhanaḥ svayam ca drauṇāyaniḥ saṃkruddhau,
gurum pravyathitam dṛṣṭvā,
bhīmasenam abhidrutau
19. Upon seeing his preceptor (guru) greatly distressed, King Duryodhana himself and Droṇāyani (Aśvatthāmā), both greatly enraged, rushed towards Bhīmasena.
तावापतन्तौ संप्रेक्ष्य कालान्तकयमोपमौ ।
भीमसेनो महाबाहुर्गदामादाय सत्वरः ॥२०॥
20. tāvāpatantau saṁprekṣya kālāntakayamopamau ,
bhīmaseno mahābāhurgadāmādāya satvaraḥ.
20. tau āpatantau samprekṣya kālāntakayamopamau
bhīmasenaḥ mahābāhuḥ gadām ādāya satvaraḥ
20. mahābāhuḥ bhīmasenaḥ tau kālāntakayamopamau
āpatantau samprekṣya satvaraḥ gadām ādāya
20. Upon seeing those two approaching, who resembled Time (kāla), the Destroyer (antaka), and Yama, the mighty-armed Bhimasena swiftly seized his mace.
अवप्लुत्य रथात्तूर्णं तस्थौ गिरिरिवाचलः ।
समुद्यम्य गदां गुर्वीं यमदण्डोपमां रणे ॥२१॥
21. avaplutya rathāttūrṇaṁ tasthau giririvācalaḥ ,
samudyamya gadāṁ gurvīṁ yamadaṇḍopamāṁ raṇe.
21. avaplutya rathāt tūrṇam tasthau giriḥ iva acalaḥ
samudyāmya gadām gurvīm yamadaṇḍopamām raṇe
21. rathāt tūrṇam avaplutya,
acalaḥ giriḥ iva tasthau.
raṇe yamadaṇḍopamām gurvīm gadām samudyāmya (saḥ tasthau)
21. Having quickly jumped down from his chariot, he stood unmoving like a mountain, raising his heavy mace, which was like Yama's staff (yamadaṇḍa), for battle.
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् ।
कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम् ॥२२॥
22. tamudyatagadaṁ dṛṣṭvā kailāsamiva śṛṅgiṇam ,
kauravo droṇaputraśca sahitāvabhyadhāvatām.
22. tam udyatagadam dṛṣṭvā kailāsam iva śṛṅgiṇam
kauravaḥ droṇaputraḥ ca sahitau abhyadhāvatām
22. (tām) udyatagadam (bhīmam) śṛṅgiṇam kailāsam iva dṛṣṭvā,
kauravaḥ droṇaputraḥ ca sahitau abhyadhāvatām
22. Seeing him with his mace raised, like a peaked Kailasa mountain, the Kaurava and Dronaputra (Ashwatthama) together rushed towards him.
तावापतन्तौ सहितौ त्वरितौ बलिनां वरौ ।
अभ्यधावत वेगेन त्वरमाणो वृकोदरः ॥२३॥
23. tāvāpatantau sahitau tvaritau balināṁ varau ,
abhyadhāvata vegena tvaramāṇo vṛkodaraḥ.
23. tau āpatantau sahitau tvaritau balinām varau
abhyadhāvata vegena tvaramāṇaḥ vṛkodaraḥ
23. vṛkodaraḥ tvaramāṇaḥ (san),
tau sahitau tvaritau balinām varau āpatantau (dṛṣṭvā),
vegena abhyadhāvata
23. As those two—swift, and the foremost among the strong—approached together, Vrikodara (Bhimasena), also moving swiftly, rushed towards them with great speed.
तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम् ।
समभ्यधावंस्त्वरिताः कौरवाणां महारथाः ॥२४॥
24. tamāpatantaṁ saṁprekṣya saṁkruddhaṁ bhīmadarśanam ,
samabhyadhāvaṁstvaritāḥ kauravāṇāṁ mahārathāḥ.
24. tam āpatantam samprekṣya saṃkruddham bhīmadarśanam
samabhyadhāvan tvaritāḥ kauravāṇām mahārathāḥ
24. kauravāṇām mahārathāḥ tam saṃkruddham bhīmadarśanam
āpatantam samprekṣya tvaritāḥ samabhyadhāvan
24. Seeing him, greatly enraged and of terrible appearance, rushing towards them, the great charioteers of the Kauravas swiftly rushed to confront him.
भारद्वाजमुखाः सर्वे भीमसेनजिघांसया ।
नानाविधानि शस्त्राणि भीमस्योरस्यपातयन् ।
सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः ॥२५॥
25. bhāradvājamukhāḥ sarve bhīmasenajighāṁsayā ,
nānāvidhāni śastrāṇi bhīmasyorasyapātayan ,
sahitāḥ pāṇḍavaṁ sarve pīḍayantaḥ samantataḥ.
25. bhāradvājamukhāḥ sarve bhīmasenajighāṃsayā
nānāvidhāni śastrāṇi
bhīmasya urasi apātayan sahitāḥ
pāṇḍavam sarve pīḍayantaḥ samantataḥ
25. bhāradvājamukhāḥ sarve bhīmasenajighāṃsayā sahitāḥ pāṇḍavam samantataḥ pīḍayantaḥ,
nānāvidhāni śastrāṇi bhīmasya urasi apātayan
25. All of them, led by Droṇa (Bhāradvāja), with the intention of killing Bhīmasena, together attacked the Pāṇḍava (Bhīma), striking him on the chest with various kinds of weapons and oppressing him from all sides.
तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम् ।
अभिमन्युप्रभृतयः पाण्डवानां महारथाः ।
अभ्यधावन्परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान् ॥२६॥
26. taṁ dṛṣṭvā saṁśayaṁ prāptaṁ pīḍyamānaṁ mahāratham ,
abhimanyuprabhṛtayaḥ pāṇḍavānāṁ mahārathāḥ ,
abhyadhāvanparīpsantaḥ prāṇāṁstyaktvā sudustyajān.
26. tam dṛṣṭvā saṃśayam prāptam pīḍyamānam
mahāratham abhimanyuprabhṛtayaḥ
pāṇḍavānām mahārathāḥ abhyadhāvan
parīpsantaḥ prāṇān tyaktvā sudustyajān
26. pāṇḍavānām mahārathāḥ abhimanyuprabhṛtayaḥ tam saṃśayam prāptam pīḍyamānam mahāratham dṛṣṭvā,
sudustyajān prāṇān tyaktvā,
parīpsantaḥ abhyadhāvan
26. Having seen that great charioteer (Bhīma) in distress, fallen into danger and being oppressed, Abhimanyu and the other great charioteers of the Pāṇḍavas rushed towards him, eager to protect him, abandoning their own lives, which are very difficult to surrender.
अनूपाधिपतिः शूरो भीमस्य दयितः सखा ।
नीलो नीलाम्बुदप्रख्यः संक्रुद्धो द्रौणिमभ्ययात् ।
स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन यः ॥२७॥
27. anūpādhipatiḥ śūro bhīmasya dayitaḥ sakhā ,
nīlo nīlāmbudaprakhyaḥ saṁkruddho drauṇimabhyayāt ,
spardhate hi maheṣvāso nityaṁ droṇasutena yaḥ.
27. anūpādhipatiḥ śūraḥ bhīmasya dayitaḥ
sakhā nīlaḥ nīlāmbudaprakhyaḥ
saṃkruddhaḥ drauṇim abhyayāt spardhate
hi maheṣvāsaḥ nityam droṇasutena yaḥ
27. yaḥ anūpādhipatiḥ śūraḥ bhīmasya
dayitaḥ sakhā nīlaḥ hi maheṣvāsaḥ nityam
droṇasutena spardhate nīlāmbudaprakhyaḥ
saṃkruddhaḥ drauṇim abhyayāt
27. Nīla, the brave lord of Anūpa, a beloved friend of Bhīma, and a great archer who constantly rivaled Droṇa's son (Aśvatthāman), became greatly enraged and rushed towards Droṇi, resembling a dark cloud.
स विस्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा ।
यथा शक्रो महाराज पुरा विव्याध दानवम् ॥२८॥
28. sa visphārya mahaccāpaṁ drauṇiṁ vivyādha patriṇā ,
yathā śakro mahārāja purā vivyādha dānavam.
28. sa visphārya mahat cāpam drauṇim vivyādha patrinā
yathā śakraḥ mahārāja purā vivyādha dānavam
28. sa mahat cāpam visphārya patrinā drauṇim vivyādha
yathā mahārāja śakraḥ purā dānavam vivyādha
28. Having drawn his great bow, he struck Drauni with an arrow, just as Indra, O great king, previously struck the demon.
विप्रचित्तिं दुराधर्षं देवतानां भयंकरम् ।
येन लोकत्रयं क्रोधात्त्रासितं स्वेन तेजसा ॥२९॥
29. vipracittiṁ durādharṣaṁ devatānāṁ bhayaṁkaram ,
yena lokatrayaṁ krodhāttrāsitaṁ svena tejasā.
29. vipracittim durādharṣam devatānām bhayaṅkaram
yena lokatrayam krodhāt trāsitam svena tejasā
29. vipracittim durādharṣam devatānām bhayaṅkaram
yena svena tejasā krodhāt lokatrayam trāsitam
29. [He struck] Vipracitti, who was unassailable and terrifying to the gods, and by whose own power, due to anger, the three worlds were terrorized.
तथा नीलेन निर्भिन्नः सुमुखेन पतत्रिणा ।
संजातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः ॥३०॥
30. tathā nīlena nirbhinnaḥ sumukhena patatriṇā ,
saṁjātarudhirotpīḍo drauṇiḥ krodhasamanvitaḥ.
30. tathā nīlena nirbhinnaḥ sumukhena patatriṇā
saṃjātarudhirotpīḍaḥ drauṇiḥ krodhasamanvitaḥ
30. tathā nīlena sumukhena patatriṇā nirbhinnaḥ
drauṇiḥ saṃjātarudhirotpīḍaḥ krodhasamanvitaḥ
30. Similarly, Drauni, pierced by Nila with a sharp-pointed arrow, became filled with anger as a gush of blood arose.
स विस्फार्य धनुश्चित्रमिन्द्राशनिसमस्वनम् ।
दध्रे नीलविनाशाय मतिं मतिमतां वरः ॥३१॥
31. sa visphārya dhanuścitramindrāśanisamasvanam ,
dadhre nīlavināśāya matiṁ matimatāṁ varaḥ.
31. sa visphārya dhanuḥ citram indrāśanisamasvanam
dadhre nīlavināśāya matim matimatām varaḥ
31. matimatām varaḥ saḥ indrāśanisamasvanam citram
dhanuḥ visphārya nīlavināśāya matim dadhre
31. The best among the intelligent, having stretched his magnificent bow, which resounded like Indra's thunderbolt, set his mind on Nila's destruction.
ततः संधाय विमलान्भल्लान्कर्मारपायितान् ।
जघान चतुरो वाहान्पातयामास च ध्वजम् ॥३२॥
32. tataḥ saṁdhāya vimalānbhallānkarmārapāyitān ,
jaghāna caturo vāhānpātayāmāsa ca dhvajam.
32. tataḥ sandhāya vimalān bhallān karmārapāyitān
jaghāna caturo vāhān pātayāmāsa ca dhvajam
32. tataḥ karmārapāyitān vimalān bhallān sandhāya caturo vāhān jaghāna ca dhvajam pātayāmāsa.
32. Then, aiming his bright, blacksmith-sharpened arrows, he struck down four horses and felled the banner.
सप्तमेन च भल्लेन नीलं विव्याध वक्षसि ।
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ॥३३॥
33. saptamena ca bhallena nīlaṁ vivyādha vakṣasi ,
sa gāḍhaviddho vyathito rathopastha upāviśat.
33. saptamena ca bhallena nīlam vivyādha vakṣasi
saḥ gāḍhaviddhaḥ vyathitaḥ rathopasthe upāviśat
33. ca saptamena bhallena nīlam vakṣasi vivyādha.
saḥ gāḍhaviddhaḥ vyathitaḥ rathopasthe upāviśat.
33. And with the seventh arrow, he struck Nīla in the chest. Deeply pierced and in pain, Nīla sat down in the chariot's seat.
मोहितं वीक्ष्य राजानं नीलमभ्रचयोपमम् ।
घटोत्कचोऽपि संक्रुद्धो भ्रातृभिः परिवारितः ॥३४॥
34. mohitaṁ vīkṣya rājānaṁ nīlamabhracayopamam ,
ghaṭotkaco'pi saṁkruddho bhrātṛbhiḥ parivāritaḥ.
34. mohitam vīkṣya rājānam nīlam abhracayopamam
ghaṭotkacaḥ api saṃkruddhaḥ bhrātṛbhiḥ parivāritaḥ
34. rājānam abhracayopamam nīlam mohitam vīkṣya api
bhrātṛbhiḥ parivāritaḥ ghaṭotkacaḥ saṃkruddhaḥ
34. Having seen King Nīla, who was like a mass of clouds, stunned, Ghaṭotkaca, also enraged and surrounded by his brothers, (then...)
अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम् ।
तथेतरे अभ्यधावन्राक्षसा युद्धदुर्मदाः ॥३५॥
35. abhidudrāva vegena drauṇimāhavaśobhinam ,
tathetare abhyadhāvanrākṣasā yuddhadurmadāḥ.
35. abhidudrāva vegena drauṇim āhavaśobhinam
tathā itare abhyadhāvan rākṣasā yuddhadurmadāḥ
35. vegena āhavaśobhinam drauṇim abhidudrāva.
tathā itare yuddhadurmadāḥ rākṣasā abhyadhāvan.
35. He rushed swiftly towards Drauṇi, who was radiant in battle. Similarly, the other Rākṣasas, fiercely arrogant in battle, also charged forward.
तमापतन्तं संप्रेक्ष्य राक्षसं घोरदर्शनम् ।
अभ्यधावत तेजस्वी भारद्वाजात्मजस्त्वरन् ॥३६॥
36. tamāpatantaṁ saṁprekṣya rākṣasaṁ ghoradarśanam ,
abhyadhāvata tejasvī bhāradvājātmajastvaran.
36. tam āpatantam saṃprekṣya rākṣasam ghoradarśanam
abhyadhāvata tejasvī bhāradvājātmajaḥ tvaran
36. tejasvī bhāradvājātmajaḥ tvaran tam ghoradarśanam
rākṣasam āpatantam saṃprekṣya abhyadhāvata
36. Having observed that Rākṣasa of terrible appearance approaching, the brilliant son of Bharadvāja (Aśvatthāman) rushed forward quickly.
निजघान च संक्रुद्धो राक्षसान्भीमदर्शनान् ।
येऽभवन्नग्रतः क्रुद्धा राक्षसस्य पुरःसराः ॥३७॥
37. nijaghāna ca saṁkruddho rākṣasānbhīmadarśanān ,
ye'bhavannagrataḥ kruddhā rākṣasasya puraḥsarāḥ.
37. nijaghāna ca saṃkruddhaḥ rākṣasān bhīmadarśanān
ye abhavan agrataḥ kruddhāḥ rākṣasasya puraḥsarāḥ
37. saṃkruddhaḥ ca ye kruddhāḥ rākṣasasya agrataḥ puraḥsarāḥ abhavan,
(tān) bhīmadarśanān rākṣasān nijaghāna
37. And, enraged, he killed those Rākṣasas of terrible appearance who, furious, were leading the way in front of the (main) Rākṣasa.
विमुखांश्चैव तान्दृष्ट्वा द्रौणिचापच्युतैः शरैः ।
अक्रुध्यत महाकायो भैमसेनिर्घटोत्कचः ॥३८॥
38. vimukhāṁścaiva tāndṛṣṭvā drauṇicāpacyutaiḥ śaraiḥ ,
akrudhyata mahākāyo bhaimasenirghaṭotkacaḥ.
38. vimukhān ca eva tān dṛṣṭvā drauṇicāpacyutaiḥ śaraiḥ
akrudhyata mahākāyaḥ bhaimaseniḥ ghaṭotkacaḥ
38. drauṇicāpacyutaiḥ śaraiḥ tān vimukhān ca eva dṛṣṭvā,
mahākāyaḥ bhaimaseniḥ ghaṭotkacaḥ akrudhyata
38. And indeed, having seen them (the Rākṣasas) turn away due to the arrows released from Droṇa's son's (Aśvatthāman's) bow, the huge-bodied Ghaṭotkaca, son of Bhīmasena, became enraged.
प्रादुश्चक्रे महामायां घोररूपां सुदारुणाम् ।
मोहयन्समरे द्रौणिं मायावी राक्षसाधिपः ॥३९॥
39. prāduścakre mahāmāyāṁ ghorarūpāṁ sudāruṇām ,
mohayansamare drauṇiṁ māyāvī rākṣasādhipaḥ.
39. prāduścakre mahāmāyām ghorarūpām sudāruṇām
mohayan samare drauṇim māyāvī rākṣasādhipaḥ
39. māyāvī rākṣasādhipaḥ,
samare drauṇim mohayan,
ghorarūpām sudāruṇām mahāmāyām prāduścakre
39. The illusionist (māyāvī) lord of Rākṣasas (Ghaṭotkaca), bewildering Droṇa's son (Aśvatthāman) in battle, manifested a great illusion (māyā), of terrible and exceedingly dreadful form.
ततस्ते तावकाः सर्वे मायया विमुखीकृताः ।
अन्योन्यं समपश्यन्त निकृत्तान्मेदिनीतले ।
विचेष्टमानान्कृपणाञ्शोणितेन समुक्षितान् ॥४०॥
40. tataste tāvakāḥ sarve māyayā vimukhīkṛtāḥ ,
anyonyaṁ samapaśyanta nikṛttānmedinītale ,
viceṣṭamānānkṛpaṇāñśoṇitena samukṣitān.
40. tatas te tāvakāḥ sarve māyayā
vimukhīkṛtāḥ anyonyam samapaśyanta
nikṛttān medinītale viceṣṭamānān
kṛpaṇān śoṇitena samukṣitān
40. tatas sarve tāvakāḥ māyayā
vimukhīkṛtāḥ medinītale nikṛttān
śoṇitena samukṣitān kṛpaṇān
viceṣṭamānān anyonyam samapaśyanta
40. Then, all of your men, bewildered by illusion (māyā), saw each other cut down on the ground, struggling miserably and drenched in blood.
द्रोणं दुर्योधनं शल्यमश्वत्थामानमेव च ।
प्रायशश्च महेष्वासा ये प्रधानाश्च कौरवाः ॥४१॥
41. droṇaṁ duryodhanaṁ śalyamaśvatthāmānameva ca ,
prāyaśaśca maheṣvāsā ye pradhānāśca kauravāḥ.
41. droṇam duryodhanam śalyam aśvatthāmānam eva ca
prāyaśaḥ ca maheṣvāsāḥ ye pradhānāḥ ca kauravāḥ
41. droṇam duryodhanam śalyam aśvatthāmānam eva ca
prāyaśaḥ ca ye maheṣvāsāḥ pradhānāḥ ca kauravāḥ
41. They saw among them Droṇa, Duryodhana, Śalya, and Aśvatthāman, and indeed, mostly those great archers and principal Kaurava warriors.
विध्वस्ता रथिनः सर्वे गजाश्च विनिपातिताः ।
हयाश्च सहयारोहा विनिकृत्ताः सहस्रशः ॥४२॥
42. vidhvastā rathinaḥ sarve gajāśca vinipātitāḥ ,
hayāśca sahayārohā vinikṛttāḥ sahasraśaḥ.
42. vidhvastāḥ rathinaḥ sarve gajāḥ ca vinipātitāḥ
hayāḥ ca sahayārohāḥ vinikṛttāḥ sahasraśaḥ
42. sarve rathinaḥ vidhvastāḥ ca gajāḥ vinipātitāḥ
ca sahayārohāḥ hayāḥ sahasraśaḥ vinikṛttāḥ
42. All the charioteers were destroyed, the elephants were struck down, and thousands of horses with their riders were cut to pieces.
तद्दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं प्रति ।
मम प्राक्रोशतो राजंस्तथा देवव्रतस्य च ॥४३॥
43. taddṛṣṭvā tāvakaṁ sainyaṁ vidrutaṁ śibiraṁ prati ,
mama prākrośato rājaṁstathā devavratasya ca.
43. tat dṛṣṭvā tāvakam sainyam vidrutam śibiram prati
mama prākrośataḥ rājan tathā devavratasya ca
43. rājan tat tāvakam sainyam śibiram prati vidrutam
dṛṣṭvā mama tathā devavratasya ca prākrośataḥ
43. O King, having seen your army fleeing towards the camp, I cried out, as did Devavrata (Bhīṣma).
युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे ।
घटोत्कचप्रयुक्तेति नातिष्ठन्त विमोहिताः ।
नैव ते श्रद्दधुर्भीता वदतोरावयोर्वचः ॥४४॥
44. yudhyadhvaṁ mā palāyadhvaṁ māyaiṣā rākṣasī raṇe ,
ghaṭotkacaprayukteti nātiṣṭhanta vimohitāḥ ,
naiva te śraddadhurbhītā vadatorāvayorvacaḥ.
44. yudhyadhvam mā palāyadhvam māyā eṣā
rākṣasī raṇe ghaṭotkacaprayuktā iti
na atiṣṭhanta vimohitāḥ na eva te
śraddadhuḥ bhītā vadatoḥ āvayoḥ vacaḥ
44. te vimohitāḥ bhītāḥ āvayoḥ vadatoḥ
vacaḥ na eva śraddadhuḥ "yudhyadhvam
mā palāyadhvam eṣā rākṣasī ghaṭotkacaprayuktā
māyā raṇe" iti na atiṣṭhanta
44. Fight! Do not flee! This is a demonic illusion (māyā) in battle, employed by Ghatotkacha. Deluded, they did not stand their ground. Frightened, they also did not believe the words spoken by the two of us.
तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्ताश्च पाण्डवाः ।
घटोत्कचेन सहिताः सिंहनादान्प्रचक्रिरे ।
शङ्खदुन्दुभिघोषाश्च समन्तात्सस्वनुर्भृशम् ॥४५॥
45. tāṁśca pradravato dṛṣṭvā jayaṁ prāptāśca pāṇḍavāḥ ,
ghaṭotkacena sahitāḥ siṁhanādānpracakrire ,
śaṅkhadundubhighoṣāśca samantātsasvanurbhṛśam.
45. tān ca pradravataḥ dṛṣṭvā jayam
prāptāḥ ca pāṇḍavāḥ ghaṭotkacena sahitāḥ
siṃhanādān pracakrire śaṅkhadundubhīghoṣāḥ
ca samantāt sasvanuḥ bhṛśam
45. pāṇḍavāḥ tān pradravataḥ dṛṣṭvā jayam
prāptāḥ ca ghaṭotkacena sahitāḥ
siṃhanādān pracakrire ca śaṅkhadundubhīghoṣāḥ
samantāt bhṛśam sasvanuḥ
45. Seeing them (the enemy soldiers) fleeing, the Pāṇḍavas, having achieved victory, accompanied by Ghatotkacha, let out lion-like roars. And the sounds of conch shells and drums resounded mightily from all sides.
एवं तव बलं सर्वं हैडिम्बेन दुरात्मना ।
सूर्यास्तमनवेलायां प्रभग्नं विद्रुतं दिशः ॥४६॥
46. evaṁ tava balaṁ sarvaṁ haiḍimbena durātmanā ,
sūryāstamanavelāyāṁ prabhagnaṁ vidrutaṁ diśaḥ.
46. evam tava balam sarvam haiḍimbena durātmanā
sūryāstamanavelāyām prabhagnam vidrutam diśaḥ
46. evam durātmanā haiḍimbena tava sarvam balam
sūryāstamanavelāyām prabhagnam vidrutam diśaḥ
46. Thus, your entire army, due to the evil-minded son of Hiḍimbā (Ghatotkacha), was utterly broken and scattered in all directions by the time of sunset.