महाभारतः
mahābhārataḥ
-
book-6, chapter-90
संजय उवाच ।
स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम् ।
अभ्यधावत संक्रुद्धो भीमसेनमरिंदमम् ॥१॥
स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम् ।
अभ्यधावत संक्रुद्धो भीमसेनमरिंदमम् ॥१॥
1. saṁjaya uvāca ,
svasainyaṁ nihataṁ dṛṣṭvā rājā duryodhanaḥ svayam ,
abhyadhāvata saṁkruddho bhīmasenamariṁdamam.
svasainyaṁ nihataṁ dṛṣṭvā rājā duryodhanaḥ svayam ,
abhyadhāvata saṁkruddho bhīmasenamariṁdamam.
1.
sañjaya uvāca svasainyam nihatam dṛṣṭvā rājā duryodhanaḥ
svayam abhyadhāvata saṅkruddhaḥ bhīmasenam arindamam
svayam abhyadhāvata saṅkruddhaḥ bhīmasenam arindamam
1.
sañjaya uvāca rājā duryodhanaḥ svayam svasainyam nihatam
dṛṣṭvā saṅkruddhaḥ arindamam bhīmasenam abhyadhāvata
dṛṣṭvā saṅkruddhaḥ arindamam bhīmasenam abhyadhāvata
1.
Sañjaya said: Seeing his own army devastated, King Duryodhana himself, filled with great fury, rushed towards Bhīmasena, the vanquisher of foes.
प्रगृह्य सुमहच्चापमिन्द्राशनिसमस्वनम् ।
महता शरवर्षेण पाण्डवं समवाकिरत् ॥२॥
महता शरवर्षेण पाण्डवं समवाकिरत् ॥२॥
2. pragṛhya sumahaccāpamindrāśanisamasvanam ,
mahatā śaravarṣeṇa pāṇḍavaṁ samavākirat.
mahatā śaravarṣeṇa pāṇḍavaṁ samavākirat.
2.
pragṛhya sumahat cāpam indrāśanisamasvanam
mahatā śaravarṣeṇa pāṇḍavam samavākirat
mahatā śaravarṣeṇa pāṇḍavam samavākirat
2.
pragṛhya indrāśanisamasvanam sumahat cāpam,
mahatā śaravarṣeṇa pāṇḍavam samavākirat
mahatā śaravarṣeṇa pāṇḍavam samavākirat
2.
Seizing a mighty bow whose sound resembled Indra's thunderbolt, he showered the Pāṇḍava (Bhīmasena) with a great volley of arrows.
अर्धचन्द्रं च संधाय सुतीक्ष्णं लोमवाहिनम् ।
भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः ॥३॥
भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः ॥३॥
3. ardhacandraṁ ca saṁdhāya sutīkṣṇaṁ lomavāhinam ,
bhīmasenasya ciccheda cāpaṁ krodhasamanvitaḥ.
bhīmasenasya ciccheda cāpaṁ krodhasamanvitaḥ.
3.
ardhacandram ca saṃdhāya sutīkṣṇam lomavāhinam
bhīmasenasya ciccheda cāpam krodhasamanvitaḥ
bhīmasenasya ciccheda cāpam krodhasamanvitaḥ
3.
ca krodhasamanvitaḥ sutīkṣṇam lomavāhinam
ardhacandram saṃdhāya bhīmasenasya cāpam ciccheda
ardhacandram saṃdhāya bhīmasenasya cāpam ciccheda
3.
And aiming a very sharp, hair-penetrating half-moon arrow, he (Duryodhana), consumed by rage, cut Bhīmasena's bow.
तदन्तरं च संप्रेक्ष्य त्वरमाणो महारथः ।
संदधे निशितं बाणं गिरीणामपि दारणम् ।
तेनोरसि महाबाहुर्भीमसेनमताडयत् ॥४॥
संदधे निशितं बाणं गिरीणामपि दारणम् ।
तेनोरसि महाबाहुर्भीमसेनमताडयत् ॥४॥
4. tadantaraṁ ca saṁprekṣya tvaramāṇo mahārathaḥ ,
saṁdadhe niśitaṁ bāṇaṁ girīṇāmapi dāraṇam ,
tenorasi mahābāhurbhīmasenamatāḍayat.
saṁdadhe niśitaṁ bāṇaṁ girīṇāmapi dāraṇam ,
tenorasi mahābāhurbhīmasenamatāḍayat.
4.
tat antaram ca samprekṣya tvaramāṇaḥ
mahārathaḥ | saṃdadhe niśitam
bāṇam girīṇām api dāraṇam | tena
urasi mahābāhuḥ bhīmasenam atāḍayat
mahārathaḥ | saṃdadhe niśitam
bāṇam girīṇām api dāraṇam | tena
urasi mahābāhuḥ bhīmasenam atāḍayat
4.
mahārathaḥ tvaramāṇaḥ tat antaram
ca samprekṣya girīṇām api dāraṇam
niśitam bāṇam saṃdadhe mahābāhuḥ
tena urasi bhīmasenam atāḍayat
ca samprekṣya girīṇām api dāraṇam
niśitam bāṇam saṃdadhe mahābāhuḥ
tena urasi bhīmasenam atāḍayat
4.
Perceiving that opportune moment, the great charioteer, hurrying, fitted a sharp arrow capable of splitting even mountains. With that, the mighty-armed warrior struck Bhimasena in the chest.
स गाढविद्धो व्यथितः सृक्किणी परिसंलिहन् ।
समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम् ॥५॥
समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम् ॥५॥
5. sa gāḍhaviddho vyathitaḥ sṛkkiṇī parisaṁlihan ,
samālalambe tejasvī dhvajaṁ hemapariṣkṛtam.
samālalambe tejasvī dhvajaṁ hemapariṣkṛtam.
5.
saḥ gāḍhaviddhaḥ vyathitaḥ sṛkkiṇī parisaṃlihan
| samālalambe tejasvī dhvajam hemapariṣkṛtam
| samālalambe tejasvī dhvajam hemapariṣkṛtam
5.
saḥ gāḍhaviddhaḥ vyathitaḥ sṛkkiṇī parisaṃlihan
tejasvī hemapariṣkṛtam dhvajam samālalambe
tejasvī hemapariṣkṛtam dhvajam samālalambe
5.
Deeply wounded and distressed, he, the radiant (tejasvin) warrior, licked the corners of his mouth and grasped the gold-adorned banner.
तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः ।
क्रोधेनाभिप्रजज्वाल दिधक्षन्निव पावकः ॥६॥
क्रोधेनाभिप्रजज्वाल दिधक्षन्निव पावकः ॥६॥
6. tathā vimanasaṁ dṛṣṭvā bhīmasenaṁ ghaṭotkacaḥ ,
krodhenābhiprajajvāla didhakṣanniva pāvakaḥ.
krodhenābhiprajajvāla didhakṣanniva pāvakaḥ.
6.
tathā vimanasam dṛṣṭvā bhīmasenam ghaṭotkacaḥ
| krodhena abhiprajajvāla didhakṣan iva pāvakaḥ
| krodhena abhiprajajvāla didhakṣan iva pāvakaḥ
6.
ghaṭotkacaḥ tathā bhīmasenam vimanasam dṛṣṭvā
krodhena pāvakaḥ iva didhakṣan abhiprajajvāla
krodhena pāvakaḥ iva didhakṣan abhiprajajvāla
6.
Seeing Bhimasena thus dejected, Ghatotkacha blazed up with anger, like a fire wishing to consume.
अभिमन्युमुखाश्चैव पाण्डवानां महारथाः ।
समभ्यधावन्क्रोशन्तो राजानं जातसंभ्रमाः ॥७॥
समभ्यधावन्क्रोशन्तो राजानं जातसंभ्रमाः ॥७॥
7. abhimanyumukhāścaiva pāṇḍavānāṁ mahārathāḥ ,
samabhyadhāvankrośanto rājānaṁ jātasaṁbhramāḥ.
samabhyadhāvankrośanto rājānaṁ jātasaṁbhramāḥ.
7.
abhimanyumukhāḥ ca eva pāṇḍavānām mahārathāḥ |
samabhyadhāvan krośantaḥ rājānam jātasaṃbhramāḥ
samabhyadhāvan krośantaḥ rājānam jātasaṃbhramāḥ
7.
abhimanyumukhāḥ pāṇḍavānām mahārathāḥ ca eva
jātasaṃbhramāḥ krośantaḥ rājānam samabhyadhāvan
jātasaṃbhramāḥ krośantaḥ rājānam samabhyadhāvan
7.
And indeed, the great charioteers of the Pandavas, led by Abhimanyu, rushed towards the king, shouting, filled with great agitation.
संप्रेक्ष्य तानापततः संक्रुद्धाञ्जातसंभ्रमान् ।
भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान् ॥८॥
भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान् ॥८॥
8. saṁprekṣya tānāpatataḥ saṁkruddhāñjātasaṁbhramān ,
bhāradvājo'bravīdvākyaṁ tāvakānāṁ mahārathān.
bhāradvājo'bravīdvākyaṁ tāvakānāṁ mahārathān.
8.
saṃprekṣya tān āpatataḥ saṃkruddhān jātasambhramān
bhāradvājaḥ abravīt vākyam tāvakānām mahārathān
bhāradvājaḥ abravīt vākyam tāvakānām mahārathān
8.
bhāradvājaḥ tān āpatataḥ saṃkruddhān jātasambhramān
saṃprekṣya tāvakānām mahārathān vākyam abravīt
saṃprekṣya tāvakānām mahārathān vākyam abravīt
8.
Observing them, who were rushing forth, intensely angry, and filled with agitation, Drona (Bhāradvāja) spoke these words to your great charioteers.
क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत ।
संशयं परमं प्राप्तं मज्जन्तं व्यसनार्णवे ॥९॥
संशयं परमं प्राप्तं मज्जन्तं व्यसनार्णवे ॥९॥
9. kṣipraṁ gacchata bhadraṁ vo rājānaṁ parirakṣata ,
saṁśayaṁ paramaṁ prāptaṁ majjantaṁ vyasanārṇave.
saṁśayaṁ paramaṁ prāptaṁ majjantaṁ vyasanārṇave.
9.
kṣipram gacchata bhadram vaḥ rājānam parirakṣata
saṃśayam paramam prāptam majjantam vyasanārṇave
saṃśayam paramam prāptam majjantam vyasanārṇave
9.
vaḥ bhadram (astu).
kṣipram gacchata.
paramaṃ saṃśayam prāptam vyasanārṇave majjantam rājānam parirakṣata.
kṣipram gacchata.
paramaṃ saṃśayam prāptam vyasanārṇave majjantam rājānam parirakṣata.
9.
Go quickly! May good fortune be upon you! Protect the king, who has reached extreme peril and is sinking in an ocean of misfortune.
एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः ।
भीमसेनं पुरस्कृत्य दुर्योधनमुपद्रुताः ॥१०॥
भीमसेनं पुरस्कृत्य दुर्योधनमुपद्रुताः ॥१०॥
10. ete kruddhā maheṣvāsāḥ pāṇḍavānāṁ mahārathāḥ ,
bhīmasenaṁ puraskṛtya duryodhanamupadrutāḥ.
bhīmasenaṁ puraskṛtya duryodhanamupadrutāḥ.
10.
ete kruddhāḥ maheṣvāsāḥ pāṇḍavānām mahārathāḥ
bhīmasenam puraskṛtya duryodhanam upadrutāḥ
bhīmasenam puraskṛtya duryodhanam upadrutāḥ
10.
ete kruddhāḥ maheṣvāsāḥ pāṇḍavānām mahārathāḥ
bhīmasenam puraskṛtya duryodhanam upadrutāḥ
bhīmasenam puraskṛtya duryodhanam upadrutāḥ
10.
These enraged great archers, the great charioteers of the Pandavas, led by Bhimasena, have rushed upon Duryodhana.
नानाविधानि शस्त्राणि विसृजन्तो जये रताः ।
नदन्तो भैरवान्नादांस्त्रासयन्तश्च भूमिमाम् ॥११॥
नदन्तो भैरवान्नादांस्त्रासयन्तश्च भूमिमाम् ॥११॥
11. nānāvidhāni śastrāṇi visṛjanto jaye ratāḥ ,
nadanto bhairavānnādāṁstrāsayantaśca bhūmimām.
nadanto bhairavānnādāṁstrāsayantaśca bhūmimām.
11.
nānāvidhāni śastrāṇi visṛjantaḥ jaye ratāḥ nadantaḥ
bhairavān nādān trāsayantaḥ ca bhūmim imām
bhairavān nādān trāsayantaḥ ca bhūmim imām
11.
nānāvidhāni śastrāṇi visṛjantaḥ,
jaye ratāḥ,
bhairavān nādān nadantaḥ,
ca imām bhūmim trāsayantaḥ (te santi)
jaye ratāḥ,
bhairavān nādān nadantaḥ,
ca imām bhūmim trāsayantaḥ (te santi)
11.
Discharging various kinds of weapons, intent on victory, roaring terrifying sounds, and frightening this earth.
तदाचार्यवचः श्रुत्वा सोमदत्तपुरोगमाः ।
तावकाः समवर्तन्त पाण्डवानामनीकिनीम् ॥१२॥
तावकाः समवर्तन्त पाण्डवानामनीकिनीम् ॥१२॥
12. tadācāryavacaḥ śrutvā somadattapurogamāḥ ,
tāvakāḥ samavartanta pāṇḍavānāmanīkinīm.
tāvakāḥ samavartanta pāṇḍavānāmanīkinīm.
12.
tadā ācāryavacaḥ śrutvā somadattapurogamāḥ
tāvakāḥ samavartanta pāṇḍavānām anīkinīm
tāvakāḥ samavartanta pāṇḍavānām anīkinīm
12.
tadā ācāryavacaḥ śrutvā somadattapurogamāḥ
tāvakāḥ pāṇḍavānām anīkinīm samavartanta
tāvakāḥ pāṇḍavānām anīkinīm samavartanta
12.
Then, having heard the preceptor's words, your men, with Somadatta at their head, advanced upon the Pāṇḍavas' army.
कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिः ।
चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः ।
आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन् ॥१३॥
चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः ।
आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन् ॥१३॥
13. kṛpo bhūriśravāḥ śalyo droṇaputro viviṁśatiḥ ,
citraseno vikarṇaśca saindhavo'tha bṛhadbalaḥ ,
āvantyau ca maheṣvāsau kauravaṁ paryavārayan.
citraseno vikarṇaśca saindhavo'tha bṛhadbalaḥ ,
āvantyau ca maheṣvāsau kauravaṁ paryavārayan.
13.
kṛpaḥ bhūriśravāḥ śalyaḥ droṇaputraḥ
viviṃśatiḥ citrasenaḥ vikarṇaḥ ca
saindhavaḥ atha bṛhadbalaḥ āvantyau
ca maheṣvāsau kauravam paryavārayan
viviṃśatiḥ citrasenaḥ vikarṇaḥ ca
saindhavaḥ atha bṛhadbalaḥ āvantyau
ca maheṣvāsau kauravam paryavārayan
13.
kṛpaḥ bhūriśravāḥ śalyaḥ droṇaputraḥ
viviṃśatiḥ citrasenaḥ vikarṇaḥ ca
saindhavaḥ atha bṛhadbalaḥ ca āvantyau
maheṣvāsau kauravam paryavārayan
viviṃśatiḥ citrasenaḥ vikarṇaḥ ca
saindhavaḥ atha bṛhadbalaḥ ca āvantyau
maheṣvāsau kauravam paryavārayan
13.
Kṛpa, Bhūriśravas, Śalya, Droṇa's son, Viviṃśati, Citrasena, Vikarṇa, the Saindhava (Jayadratha), and Bṛhadbala, along with the two great archers from Avanti, surrounded the Kuru (Duryodhana).
ते विंशतिपदं गत्वा संप्रहारं प्रचक्रिरे ।
पाण्डवा धार्तराष्ट्राश्च परस्परजिघांसवः ॥१४॥
पाण्डवा धार्तराष्ट्राश्च परस्परजिघांसवः ॥१४॥
14. te viṁśatipadaṁ gatvā saṁprahāraṁ pracakrire ,
pāṇḍavā dhārtarāṣṭrāśca parasparajighāṁsavaḥ.
pāṇḍavā dhārtarāṣṭrāśca parasparajighāṁsavaḥ.
14.
te viṃśatipadaṃ gatvā saṃprahāraṃ pracakrire
pāṇḍavāḥ dhārtarāṣṭrāḥ ca parasparajighāṃsavaḥ
pāṇḍavāḥ dhārtarāṣṭrāḥ ca parasparajighāṃsavaḥ
14.
viṃśatipadaṃ gatvā te pāṇḍavāḥ ca dhārtarāṣṭrāḥ
parasparajighāṃsavaḥ saṃprahāraṃ pracakrire
parasparajighāṃsavaḥ saṃprahāraṃ pracakrire
14.
After advancing a distance of twenty paces, the Pāṇḍavas and the Dhārtarāṣṭras, eager to kill one another, began their fight.
एवमुक्त्वा महाबाहुर्महद्विस्फार्य कार्मुकम् ।
भारद्वाजस्ततो भीमं षड्विंशत्या समार्पयत् ॥१५॥
भारद्वाजस्ततो भीमं षड्विंशत्या समार्पयत् ॥१५॥
15. evamuktvā mahābāhurmahadvisphārya kārmukam ,
bhāradvājastato bhīmaṁ ṣaḍviṁśatyā samārpayat.
bhāradvājastato bhīmaṁ ṣaḍviṁśatyā samārpayat.
15.
evam uktvā mahābāhuḥ mahat visphārya kārmukam
bhāradvājaḥ tataḥ bhīmam ṣaḍviṃśatyā samārpayat
bhāradvājaḥ tataḥ bhīmam ṣaḍviṃśatyā samārpayat
15.
evam uktvā mahābāhuḥ bhāradvājaḥ mahat kārmukam
visphārya tataḥ bhīmam ṣaḍviṃśatyā samārpayat
visphārya tataḥ bhīmam ṣaḍviṃśatyā samārpayat
15.
Having spoken thus, the great-armed Droṇa, descendant of Bharadvāja, drew his magnificent bow and then struck Bhīma with twenty-six (arrows).
भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत् ।
पर्वतं वारिधाराभिः शरदीव बलाहकः ॥१६॥
पर्वतं वारिधाराभिः शरदीव बलाहकः ॥१६॥
16. bhūyaścainaṁ mahābāhuḥ śaraiḥ śīghramavākirat ,
parvataṁ vāridhārābhiḥ śaradīva balāhakaḥ.
parvataṁ vāridhārābhiḥ śaradīva balāhakaḥ.
16.
bhūyaḥ ca enam mahābāhuḥ śaraiḥ śīghram avākirat
parvatam vāridhārābhiḥ śaradi iva balāhakaḥ
parvatam vāridhārābhiḥ śaradi iva balāhakaḥ
16.
mahābāhuḥ bhūyaḥ ca śīghram śaraiḥ enam avākirat
balāhakaḥ śaradi vāridhārābhiḥ parvatam iva
balāhakaḥ śaradi vāridhārābhiḥ parvatam iva
16.
The mighty-armed one again quickly deluged him with arrows, just as a cloud in autumn showers a mountain with torrents of rain.
तं प्रत्यविध्यद्दशभिर्भीमसेनः शिलीमुखैः ।
त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः ॥१७॥
त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः ॥१७॥
17. taṁ pratyavidhyaddaśabhirbhīmasenaḥ śilīmukhaiḥ ,
tvaramāṇo maheṣvāsaḥ savye pārśve mahābalaḥ.
tvaramāṇo maheṣvāsaḥ savye pārśve mahābalaḥ.
17.
tam prati avidhyat daśabhiḥ bhīmasenaḥ śilīmūkhaiḥ
tvaramāṇaḥ maheṣvāsaḥ savye pārśve mahābalaḥ
tvaramāṇaḥ maheṣvāsaḥ savye pārśve mahābalaḥ
17.
tvaramāṇaḥ mahābalaḥ maheṣvāsaḥ bhīmasenaḥ savye
pārśve daśabhiḥ śilīmūkhaiḥ tam prati avidhyat
pārśve daśabhiḥ śilīmūkhaiḥ tam prati avidhyat
17.
Hastening, the mighty (mahābala) and great archer (maheṣvāsa) Bhīmasena struck him back on the left side with ten arrows (śilīmukha).
स गाढविद्धो व्यथितो वयोवृद्धश्च भारत ।
प्रनष्टसंज्ञः सहसा रथोपस्थ उपाविशत् ॥१८॥
प्रनष्टसंज्ञः सहसा रथोपस्थ उपाविशत् ॥१८॥
18. sa gāḍhaviddho vyathito vayovṛddhaśca bhārata ,
pranaṣṭasaṁjñaḥ sahasā rathopastha upāviśat.
pranaṣṭasaṁjñaḥ sahasā rathopastha upāviśat.
18.
saḥ gāḍhaviddhaḥ vyathitaḥ vayovṛddhaḥ ca bhārata
pranaṣṭasaṃjñaḥ sahasā rathopasthe upāviśat
pranaṣṭasaṃjñaḥ sahasā rathopasthe upāviśat
18.
bhārata,
saḥ gāḍhaviddhaḥ vyathitaḥ ca vayovṛddhaḥ pranaṣṭasaṃjñaḥ sahasā rathopasthe upāviśat
saḥ gāḍhaviddhaḥ vyathitaḥ ca vayovṛddhaḥ pranaṣṭasaṃjñaḥ sahasā rathopasthe upāviśat
18.
O Bhārata, he (Droṇa), deeply wounded, distressed, and advanced in age, suddenly lost consciousness and sat down in his chariot's seat.
गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम् ।
द्रौणायनिश्च संक्रुद्धौ भीमसेनमभिद्रुतौ ॥१९॥
द्रौणायनिश्च संक्रुद्धौ भीमसेनमभिद्रुतौ ॥१९॥
19. guruṁ pravyathitaṁ dṛṣṭvā rājā duryodhanaḥ svayam ,
drauṇāyaniśca saṁkruddhau bhīmasenamabhidrutau.
drauṇāyaniśca saṁkruddhau bhīmasenamabhidrutau.
19.
gurum pravyathitam dṛṣṭvā rājā duryodhanaḥ svayam
drauṇāyaniḥ ca saṃkruddhau bhīmasenam abhidrutau
drauṇāyaniḥ ca saṃkruddhau bhīmasenam abhidrutau
19.
rājā duryodhanaḥ svayam ca drauṇāyaniḥ saṃkruddhau,
gurum pravyathitam dṛṣṭvā,
bhīmasenam abhidrutau
gurum pravyathitam dṛṣṭvā,
bhīmasenam abhidrutau
19.
Upon seeing his preceptor (guru) greatly distressed, King Duryodhana himself and Droṇāyani (Aśvatthāmā), both greatly enraged, rushed towards Bhīmasena.
तावापतन्तौ संप्रेक्ष्य कालान्तकयमोपमौ ।
भीमसेनो महाबाहुर्गदामादाय सत्वरः ॥२०॥
भीमसेनो महाबाहुर्गदामादाय सत्वरः ॥२०॥
20. tāvāpatantau saṁprekṣya kālāntakayamopamau ,
bhīmaseno mahābāhurgadāmādāya satvaraḥ.
bhīmaseno mahābāhurgadāmādāya satvaraḥ.
20.
tau āpatantau samprekṣya kālāntakayamopamau
bhīmasenaḥ mahābāhuḥ gadām ādāya satvaraḥ
bhīmasenaḥ mahābāhuḥ gadām ādāya satvaraḥ
20.
mahābāhuḥ bhīmasenaḥ tau kālāntakayamopamau
āpatantau samprekṣya satvaraḥ gadām ādāya
āpatantau samprekṣya satvaraḥ gadām ādāya
20.
Upon seeing those two approaching, who resembled Time (kāla), the Destroyer (antaka), and Yama, the mighty-armed Bhimasena swiftly seized his mace.
अवप्लुत्य रथात्तूर्णं तस्थौ गिरिरिवाचलः ।
समुद्यम्य गदां गुर्वीं यमदण्डोपमां रणे ॥२१॥
समुद्यम्य गदां गुर्वीं यमदण्डोपमां रणे ॥२१॥
21. avaplutya rathāttūrṇaṁ tasthau giririvācalaḥ ,
samudyamya gadāṁ gurvīṁ yamadaṇḍopamāṁ raṇe.
samudyamya gadāṁ gurvīṁ yamadaṇḍopamāṁ raṇe.
21.
avaplutya rathāt tūrṇam tasthau giriḥ iva acalaḥ
samudyāmya gadām gurvīm yamadaṇḍopamām raṇe
samudyāmya gadām gurvīm yamadaṇḍopamām raṇe
21.
rathāt tūrṇam avaplutya,
acalaḥ giriḥ iva tasthau.
raṇe yamadaṇḍopamām gurvīm gadām samudyāmya (saḥ tasthau)
acalaḥ giriḥ iva tasthau.
raṇe yamadaṇḍopamām gurvīm gadām samudyāmya (saḥ tasthau)
21.
Having quickly jumped down from his chariot, he stood unmoving like a mountain, raising his heavy mace, which was like Yama's staff (yamadaṇḍa), for battle.
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् ।
कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम् ॥२२॥
कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम् ॥२२॥
22. tamudyatagadaṁ dṛṣṭvā kailāsamiva śṛṅgiṇam ,
kauravo droṇaputraśca sahitāvabhyadhāvatām.
kauravo droṇaputraśca sahitāvabhyadhāvatām.
22.
tam udyatagadam dṛṣṭvā kailāsam iva śṛṅgiṇam
kauravaḥ droṇaputraḥ ca sahitau abhyadhāvatām
kauravaḥ droṇaputraḥ ca sahitau abhyadhāvatām
22.
(tām) udyatagadam (bhīmam) śṛṅgiṇam kailāsam iva dṛṣṭvā,
kauravaḥ droṇaputraḥ ca sahitau abhyadhāvatām
kauravaḥ droṇaputraḥ ca sahitau abhyadhāvatām
22.
Seeing him with his mace raised, like a peaked Kailasa mountain, the Kaurava and Dronaputra (Ashwatthama) together rushed towards him.
तावापतन्तौ सहितौ त्वरितौ बलिनां वरौ ।
अभ्यधावत वेगेन त्वरमाणो वृकोदरः ॥२३॥
अभ्यधावत वेगेन त्वरमाणो वृकोदरः ॥२३॥
23. tāvāpatantau sahitau tvaritau balināṁ varau ,
abhyadhāvata vegena tvaramāṇo vṛkodaraḥ.
abhyadhāvata vegena tvaramāṇo vṛkodaraḥ.
23.
tau āpatantau sahitau tvaritau balinām varau
abhyadhāvata vegena tvaramāṇaḥ vṛkodaraḥ
abhyadhāvata vegena tvaramāṇaḥ vṛkodaraḥ
23.
vṛkodaraḥ tvaramāṇaḥ (san),
tau sahitau tvaritau balinām varau āpatantau (dṛṣṭvā),
vegena abhyadhāvata
tau sahitau tvaritau balinām varau āpatantau (dṛṣṭvā),
vegena abhyadhāvata
23.
As those two—swift, and the foremost among the strong—approached together, Vrikodara (Bhimasena), also moving swiftly, rushed towards them with great speed.
तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम् ।
समभ्यधावंस्त्वरिताः कौरवाणां महारथाः ॥२४॥
समभ्यधावंस्त्वरिताः कौरवाणां महारथाः ॥२४॥
24. tamāpatantaṁ saṁprekṣya saṁkruddhaṁ bhīmadarśanam ,
samabhyadhāvaṁstvaritāḥ kauravāṇāṁ mahārathāḥ.
samabhyadhāvaṁstvaritāḥ kauravāṇāṁ mahārathāḥ.
24.
tam āpatantam samprekṣya saṃkruddham bhīmadarśanam
samabhyadhāvan tvaritāḥ kauravāṇām mahārathāḥ
samabhyadhāvan tvaritāḥ kauravāṇām mahārathāḥ
24.
kauravāṇām mahārathāḥ tam saṃkruddham bhīmadarśanam
āpatantam samprekṣya tvaritāḥ samabhyadhāvan
āpatantam samprekṣya tvaritāḥ samabhyadhāvan
24.
Seeing him, greatly enraged and of terrible appearance, rushing towards them, the great charioteers of the Kauravas swiftly rushed to confront him.
भारद्वाजमुखाः सर्वे भीमसेनजिघांसया ।
नानाविधानि शस्त्राणि भीमस्योरस्यपातयन् ।
सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः ॥२५॥
नानाविधानि शस्त्राणि भीमस्योरस्यपातयन् ।
सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः ॥२५॥
25. bhāradvājamukhāḥ sarve bhīmasenajighāṁsayā ,
nānāvidhāni śastrāṇi bhīmasyorasyapātayan ,
sahitāḥ pāṇḍavaṁ sarve pīḍayantaḥ samantataḥ.
nānāvidhāni śastrāṇi bhīmasyorasyapātayan ,
sahitāḥ pāṇḍavaṁ sarve pīḍayantaḥ samantataḥ.
25.
bhāradvājamukhāḥ sarve bhīmasenajighāṃsayā
nānāvidhāni śastrāṇi
bhīmasya urasi apātayan sahitāḥ
pāṇḍavam sarve pīḍayantaḥ samantataḥ
nānāvidhāni śastrāṇi
bhīmasya urasi apātayan sahitāḥ
pāṇḍavam sarve pīḍayantaḥ samantataḥ
25.
bhāradvājamukhāḥ sarve bhīmasenajighāṃsayā sahitāḥ pāṇḍavam samantataḥ pīḍayantaḥ,
nānāvidhāni śastrāṇi bhīmasya urasi apātayan
nānāvidhāni śastrāṇi bhīmasya urasi apātayan
25.
All of them, led by Droṇa (Bhāradvāja), with the intention of killing Bhīmasena, together attacked the Pāṇḍava (Bhīma), striking him on the chest with various kinds of weapons and oppressing him from all sides.
तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम् ।
अभिमन्युप्रभृतयः पाण्डवानां महारथाः ।
अभ्यधावन्परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान् ॥२६॥
अभिमन्युप्रभृतयः पाण्डवानां महारथाः ।
अभ्यधावन्परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान् ॥२६॥
26. taṁ dṛṣṭvā saṁśayaṁ prāptaṁ pīḍyamānaṁ mahāratham ,
abhimanyuprabhṛtayaḥ pāṇḍavānāṁ mahārathāḥ ,
abhyadhāvanparīpsantaḥ prāṇāṁstyaktvā sudustyajān.
abhimanyuprabhṛtayaḥ pāṇḍavānāṁ mahārathāḥ ,
abhyadhāvanparīpsantaḥ prāṇāṁstyaktvā sudustyajān.
26.
tam dṛṣṭvā saṃśayam prāptam pīḍyamānam
mahāratham abhimanyuprabhṛtayaḥ
pāṇḍavānām mahārathāḥ abhyadhāvan
parīpsantaḥ prāṇān tyaktvā sudustyajān
mahāratham abhimanyuprabhṛtayaḥ
pāṇḍavānām mahārathāḥ abhyadhāvan
parīpsantaḥ prāṇān tyaktvā sudustyajān
26.
pāṇḍavānām mahārathāḥ abhimanyuprabhṛtayaḥ tam saṃśayam prāptam pīḍyamānam mahāratham dṛṣṭvā,
sudustyajān prāṇān tyaktvā,
parīpsantaḥ abhyadhāvan
sudustyajān prāṇān tyaktvā,
parīpsantaḥ abhyadhāvan
26.
Having seen that great charioteer (Bhīma) in distress, fallen into danger and being oppressed, Abhimanyu and the other great charioteers of the Pāṇḍavas rushed towards him, eager to protect him, abandoning their own lives, which are very difficult to surrender.
अनूपाधिपतिः शूरो भीमस्य दयितः सखा ।
नीलो नीलाम्बुदप्रख्यः संक्रुद्धो द्रौणिमभ्ययात् ।
स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन यः ॥२७॥
नीलो नीलाम्बुदप्रख्यः संक्रुद्धो द्रौणिमभ्ययात् ।
स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन यः ॥२७॥
27. anūpādhipatiḥ śūro bhīmasya dayitaḥ sakhā ,
nīlo nīlāmbudaprakhyaḥ saṁkruddho drauṇimabhyayāt ,
spardhate hi maheṣvāso nityaṁ droṇasutena yaḥ.
nīlo nīlāmbudaprakhyaḥ saṁkruddho drauṇimabhyayāt ,
spardhate hi maheṣvāso nityaṁ droṇasutena yaḥ.
27.
anūpādhipatiḥ śūraḥ bhīmasya dayitaḥ
sakhā nīlaḥ nīlāmbudaprakhyaḥ
saṃkruddhaḥ drauṇim abhyayāt spardhate
hi maheṣvāsaḥ nityam droṇasutena yaḥ
sakhā nīlaḥ nīlāmbudaprakhyaḥ
saṃkruddhaḥ drauṇim abhyayāt spardhate
hi maheṣvāsaḥ nityam droṇasutena yaḥ
27.
yaḥ anūpādhipatiḥ śūraḥ bhīmasya
dayitaḥ sakhā nīlaḥ hi maheṣvāsaḥ nityam
droṇasutena spardhate nīlāmbudaprakhyaḥ
saṃkruddhaḥ drauṇim abhyayāt
dayitaḥ sakhā nīlaḥ hi maheṣvāsaḥ nityam
droṇasutena spardhate nīlāmbudaprakhyaḥ
saṃkruddhaḥ drauṇim abhyayāt
27.
Nīla, the brave lord of Anūpa, a beloved friend of Bhīma, and a great archer who constantly rivaled Droṇa's son (Aśvatthāman), became greatly enraged and rushed towards Droṇi, resembling a dark cloud.
स विस्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा ।
यथा शक्रो महाराज पुरा विव्याध दानवम् ॥२८॥
यथा शक्रो महाराज पुरा विव्याध दानवम् ॥२८॥
28. sa visphārya mahaccāpaṁ drauṇiṁ vivyādha patriṇā ,
yathā śakro mahārāja purā vivyādha dānavam.
yathā śakro mahārāja purā vivyādha dānavam.
28.
sa visphārya mahat cāpam drauṇim vivyādha patrinā
yathā śakraḥ mahārāja purā vivyādha dānavam
yathā śakraḥ mahārāja purā vivyādha dānavam
28.
sa mahat cāpam visphārya patrinā drauṇim vivyādha
yathā mahārāja śakraḥ purā dānavam vivyādha
yathā mahārāja śakraḥ purā dānavam vivyādha
28.
Having drawn his great bow, he struck Drauni with an arrow, just as Indra, O great king, previously struck the demon.
विप्रचित्तिं दुराधर्षं देवतानां भयंकरम् ।
येन लोकत्रयं क्रोधात्त्रासितं स्वेन तेजसा ॥२९॥
येन लोकत्रयं क्रोधात्त्रासितं स्वेन तेजसा ॥२९॥
29. vipracittiṁ durādharṣaṁ devatānāṁ bhayaṁkaram ,
yena lokatrayaṁ krodhāttrāsitaṁ svena tejasā.
yena lokatrayaṁ krodhāttrāsitaṁ svena tejasā.
29.
vipracittim durādharṣam devatānām bhayaṅkaram
yena lokatrayam krodhāt trāsitam svena tejasā
yena lokatrayam krodhāt trāsitam svena tejasā
29.
vipracittim durādharṣam devatānām bhayaṅkaram
yena svena tejasā krodhāt lokatrayam trāsitam
yena svena tejasā krodhāt lokatrayam trāsitam
29.
[He struck] Vipracitti, who was unassailable and terrifying to the gods, and by whose own power, due to anger, the three worlds were terrorized.
तथा नीलेन निर्भिन्नः सुमुखेन पतत्रिणा ।
संजातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः ॥३०॥
संजातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः ॥३०॥
30. tathā nīlena nirbhinnaḥ sumukhena patatriṇā ,
saṁjātarudhirotpīḍo drauṇiḥ krodhasamanvitaḥ.
saṁjātarudhirotpīḍo drauṇiḥ krodhasamanvitaḥ.
30.
tathā nīlena nirbhinnaḥ sumukhena patatriṇā
saṃjātarudhirotpīḍaḥ drauṇiḥ krodhasamanvitaḥ
saṃjātarudhirotpīḍaḥ drauṇiḥ krodhasamanvitaḥ
30.
tathā nīlena sumukhena patatriṇā nirbhinnaḥ
drauṇiḥ saṃjātarudhirotpīḍaḥ krodhasamanvitaḥ
drauṇiḥ saṃjātarudhirotpīḍaḥ krodhasamanvitaḥ
30.
Similarly, Drauni, pierced by Nila with a sharp-pointed arrow, became filled with anger as a gush of blood arose.
स विस्फार्य धनुश्चित्रमिन्द्राशनिसमस्वनम् ।
दध्रे नीलविनाशाय मतिं मतिमतां वरः ॥३१॥
दध्रे नीलविनाशाय मतिं मतिमतां वरः ॥३१॥
31. sa visphārya dhanuścitramindrāśanisamasvanam ,
dadhre nīlavināśāya matiṁ matimatāṁ varaḥ.
dadhre nīlavināśāya matiṁ matimatāṁ varaḥ.
31.
sa visphārya dhanuḥ citram indrāśanisamasvanam
dadhre nīlavināśāya matim matimatām varaḥ
dadhre nīlavināśāya matim matimatām varaḥ
31.
matimatām varaḥ saḥ indrāśanisamasvanam citram
dhanuḥ visphārya nīlavināśāya matim dadhre
dhanuḥ visphārya nīlavināśāya matim dadhre
31.
The best among the intelligent, having stretched his magnificent bow, which resounded like Indra's thunderbolt, set his mind on Nila's destruction.
ततः संधाय विमलान्भल्लान्कर्मारपायितान् ।
जघान चतुरो वाहान्पातयामास च ध्वजम् ॥३२॥
जघान चतुरो वाहान्पातयामास च ध्वजम् ॥३२॥
32. tataḥ saṁdhāya vimalānbhallānkarmārapāyitān ,
jaghāna caturo vāhānpātayāmāsa ca dhvajam.
jaghāna caturo vāhānpātayāmāsa ca dhvajam.
32.
tataḥ sandhāya vimalān bhallān karmārapāyitān
jaghāna caturo vāhān pātayāmāsa ca dhvajam
jaghāna caturo vāhān pātayāmāsa ca dhvajam
32.
tataḥ karmārapāyitān vimalān bhallān sandhāya caturo vāhān jaghāna ca dhvajam pātayāmāsa.
32.
Then, aiming his bright, blacksmith-sharpened arrows, he struck down four horses and felled the banner.
सप्तमेन च भल्लेन नीलं विव्याध वक्षसि ।
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ॥३३॥
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ॥३३॥
33. saptamena ca bhallena nīlaṁ vivyādha vakṣasi ,
sa gāḍhaviddho vyathito rathopastha upāviśat.
sa gāḍhaviddho vyathito rathopastha upāviśat.
33.
saptamena ca bhallena nīlam vivyādha vakṣasi
saḥ gāḍhaviddhaḥ vyathitaḥ rathopasthe upāviśat
saḥ gāḍhaviddhaḥ vyathitaḥ rathopasthe upāviśat
33.
ca saptamena bhallena nīlam vakṣasi vivyādha.
saḥ gāḍhaviddhaḥ vyathitaḥ rathopasthe upāviśat.
saḥ gāḍhaviddhaḥ vyathitaḥ rathopasthe upāviśat.
33.
And with the seventh arrow, he struck Nīla in the chest. Deeply pierced and in pain, Nīla sat down in the chariot's seat.
मोहितं वीक्ष्य राजानं नीलमभ्रचयोपमम् ।
घटोत्कचोऽपि संक्रुद्धो भ्रातृभिः परिवारितः ॥३४॥
घटोत्कचोऽपि संक्रुद्धो भ्रातृभिः परिवारितः ॥३४॥
34. mohitaṁ vīkṣya rājānaṁ nīlamabhracayopamam ,
ghaṭotkaco'pi saṁkruddho bhrātṛbhiḥ parivāritaḥ.
ghaṭotkaco'pi saṁkruddho bhrātṛbhiḥ parivāritaḥ.
34.
mohitam vīkṣya rājānam nīlam abhracayopamam
ghaṭotkacaḥ api saṃkruddhaḥ bhrātṛbhiḥ parivāritaḥ
ghaṭotkacaḥ api saṃkruddhaḥ bhrātṛbhiḥ parivāritaḥ
34.
rājānam abhracayopamam nīlam mohitam vīkṣya api
bhrātṛbhiḥ parivāritaḥ ghaṭotkacaḥ saṃkruddhaḥ
bhrātṛbhiḥ parivāritaḥ ghaṭotkacaḥ saṃkruddhaḥ
34.
Having seen King Nīla, who was like a mass of clouds, stunned, Ghaṭotkaca, also enraged and surrounded by his brothers, (then...)
अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम् ।
तथेतरे अभ्यधावन्राक्षसा युद्धदुर्मदाः ॥३५॥
तथेतरे अभ्यधावन्राक्षसा युद्धदुर्मदाः ॥३५॥
35. abhidudrāva vegena drauṇimāhavaśobhinam ,
tathetare abhyadhāvanrākṣasā yuddhadurmadāḥ.
tathetare abhyadhāvanrākṣasā yuddhadurmadāḥ.
35.
abhidudrāva vegena drauṇim āhavaśobhinam
tathā itare abhyadhāvan rākṣasā yuddhadurmadāḥ
tathā itare abhyadhāvan rākṣasā yuddhadurmadāḥ
35.
vegena āhavaśobhinam drauṇim abhidudrāva.
tathā itare yuddhadurmadāḥ rākṣasā abhyadhāvan.
tathā itare yuddhadurmadāḥ rākṣasā abhyadhāvan.
35.
He rushed swiftly towards Drauṇi, who was radiant in battle. Similarly, the other Rākṣasas, fiercely arrogant in battle, also charged forward.
तमापतन्तं संप्रेक्ष्य राक्षसं घोरदर्शनम् ।
अभ्यधावत तेजस्वी भारद्वाजात्मजस्त्वरन् ॥३६॥
अभ्यधावत तेजस्वी भारद्वाजात्मजस्त्वरन् ॥३६॥
36. tamāpatantaṁ saṁprekṣya rākṣasaṁ ghoradarśanam ,
abhyadhāvata tejasvī bhāradvājātmajastvaran.
abhyadhāvata tejasvī bhāradvājātmajastvaran.
36.
tam āpatantam saṃprekṣya rākṣasam ghoradarśanam
abhyadhāvata tejasvī bhāradvājātmajaḥ tvaran
abhyadhāvata tejasvī bhāradvājātmajaḥ tvaran
36.
tejasvī bhāradvājātmajaḥ tvaran tam ghoradarśanam
rākṣasam āpatantam saṃprekṣya abhyadhāvata
rākṣasam āpatantam saṃprekṣya abhyadhāvata
36.
Having observed that Rākṣasa of terrible appearance approaching, the brilliant son of Bharadvāja (Aśvatthāman) rushed forward quickly.
निजघान च संक्रुद्धो राक्षसान्भीमदर्शनान् ।
येऽभवन्नग्रतः क्रुद्धा राक्षसस्य पुरःसराः ॥३७॥
येऽभवन्नग्रतः क्रुद्धा राक्षसस्य पुरःसराः ॥३७॥
37. nijaghāna ca saṁkruddho rākṣasānbhīmadarśanān ,
ye'bhavannagrataḥ kruddhā rākṣasasya puraḥsarāḥ.
ye'bhavannagrataḥ kruddhā rākṣasasya puraḥsarāḥ.
37.
nijaghāna ca saṃkruddhaḥ rākṣasān bhīmadarśanān
ye abhavan agrataḥ kruddhāḥ rākṣasasya puraḥsarāḥ
ye abhavan agrataḥ kruddhāḥ rākṣasasya puraḥsarāḥ
37.
saṃkruddhaḥ ca ye kruddhāḥ rākṣasasya agrataḥ puraḥsarāḥ abhavan,
(tān) bhīmadarśanān rākṣasān nijaghāna
(tān) bhīmadarśanān rākṣasān nijaghāna
37.
And, enraged, he killed those Rākṣasas of terrible appearance who, furious, were leading the way in front of the (main) Rākṣasa.
विमुखांश्चैव तान्दृष्ट्वा द्रौणिचापच्युतैः शरैः ।
अक्रुध्यत महाकायो भैमसेनिर्घटोत्कचः ॥३८॥
अक्रुध्यत महाकायो भैमसेनिर्घटोत्कचः ॥३८॥
38. vimukhāṁścaiva tāndṛṣṭvā drauṇicāpacyutaiḥ śaraiḥ ,
akrudhyata mahākāyo bhaimasenirghaṭotkacaḥ.
akrudhyata mahākāyo bhaimasenirghaṭotkacaḥ.
38.
vimukhān ca eva tān dṛṣṭvā drauṇicāpacyutaiḥ śaraiḥ
akrudhyata mahākāyaḥ bhaimaseniḥ ghaṭotkacaḥ
akrudhyata mahākāyaḥ bhaimaseniḥ ghaṭotkacaḥ
38.
drauṇicāpacyutaiḥ śaraiḥ tān vimukhān ca eva dṛṣṭvā,
mahākāyaḥ bhaimaseniḥ ghaṭotkacaḥ akrudhyata
mahākāyaḥ bhaimaseniḥ ghaṭotkacaḥ akrudhyata
38.
And indeed, having seen them (the Rākṣasas) turn away due to the arrows released from Droṇa's son's (Aśvatthāman's) bow, the huge-bodied Ghaṭotkaca, son of Bhīmasena, became enraged.
प्रादुश्चक्रे महामायां घोररूपां सुदारुणाम् ।
मोहयन्समरे द्रौणिं मायावी राक्षसाधिपः ॥३९॥
मोहयन्समरे द्रौणिं मायावी राक्षसाधिपः ॥३९॥
39. prāduścakre mahāmāyāṁ ghorarūpāṁ sudāruṇām ,
mohayansamare drauṇiṁ māyāvī rākṣasādhipaḥ.
mohayansamare drauṇiṁ māyāvī rākṣasādhipaḥ.
39.
prāduścakre mahāmāyām ghorarūpām sudāruṇām
mohayan samare drauṇim māyāvī rākṣasādhipaḥ
mohayan samare drauṇim māyāvī rākṣasādhipaḥ
39.
māyāvī rākṣasādhipaḥ,
samare drauṇim mohayan,
ghorarūpām sudāruṇām mahāmāyām prāduścakre
samare drauṇim mohayan,
ghorarūpām sudāruṇām mahāmāyām prāduścakre
39.
The illusionist (māyāvī) lord of Rākṣasas (Ghaṭotkaca), bewildering Droṇa's son (Aśvatthāman) in battle, manifested a great illusion (māyā), of terrible and exceedingly dreadful form.
ततस्ते तावकाः सर्वे मायया विमुखीकृताः ।
अन्योन्यं समपश्यन्त निकृत्तान्मेदिनीतले ।
विचेष्टमानान्कृपणाञ्शोणितेन समुक्षितान् ॥४०॥
अन्योन्यं समपश्यन्त निकृत्तान्मेदिनीतले ।
विचेष्टमानान्कृपणाञ्शोणितेन समुक्षितान् ॥४०॥
40. tataste tāvakāḥ sarve māyayā vimukhīkṛtāḥ ,
anyonyaṁ samapaśyanta nikṛttānmedinītale ,
viceṣṭamānānkṛpaṇāñśoṇitena samukṣitān.
anyonyaṁ samapaśyanta nikṛttānmedinītale ,
viceṣṭamānānkṛpaṇāñśoṇitena samukṣitān.
40.
tatas te tāvakāḥ sarve māyayā
vimukhīkṛtāḥ anyonyam samapaśyanta
nikṛttān medinītale viceṣṭamānān
kṛpaṇān śoṇitena samukṣitān
vimukhīkṛtāḥ anyonyam samapaśyanta
nikṛttān medinītale viceṣṭamānān
kṛpaṇān śoṇitena samukṣitān
40.
tatas sarve tāvakāḥ māyayā
vimukhīkṛtāḥ medinītale nikṛttān
śoṇitena samukṣitān kṛpaṇān
viceṣṭamānān anyonyam samapaśyanta
vimukhīkṛtāḥ medinītale nikṛttān
śoṇitena samukṣitān kṛpaṇān
viceṣṭamānān anyonyam samapaśyanta
40.
Then, all of your men, bewildered by illusion (māyā), saw each other cut down on the ground, struggling miserably and drenched in blood.
द्रोणं दुर्योधनं शल्यमश्वत्थामानमेव च ।
प्रायशश्च महेष्वासा ये प्रधानाश्च कौरवाः ॥४१॥
प्रायशश्च महेष्वासा ये प्रधानाश्च कौरवाः ॥४१॥
41. droṇaṁ duryodhanaṁ śalyamaśvatthāmānameva ca ,
prāyaśaśca maheṣvāsā ye pradhānāśca kauravāḥ.
prāyaśaśca maheṣvāsā ye pradhānāśca kauravāḥ.
41.
droṇam duryodhanam śalyam aśvatthāmānam eva ca
prāyaśaḥ ca maheṣvāsāḥ ye pradhānāḥ ca kauravāḥ
prāyaśaḥ ca maheṣvāsāḥ ye pradhānāḥ ca kauravāḥ
41.
droṇam duryodhanam śalyam aśvatthāmānam eva ca
prāyaśaḥ ca ye maheṣvāsāḥ pradhānāḥ ca kauravāḥ
prāyaśaḥ ca ye maheṣvāsāḥ pradhānāḥ ca kauravāḥ
41.
They saw among them Droṇa, Duryodhana, Śalya, and Aśvatthāman, and indeed, mostly those great archers and principal Kaurava warriors.
विध्वस्ता रथिनः सर्वे गजाश्च विनिपातिताः ।
हयाश्च सहयारोहा विनिकृत्ताः सहस्रशः ॥४२॥
हयाश्च सहयारोहा विनिकृत्ताः सहस्रशः ॥४२॥
42. vidhvastā rathinaḥ sarve gajāśca vinipātitāḥ ,
hayāśca sahayārohā vinikṛttāḥ sahasraśaḥ.
hayāśca sahayārohā vinikṛttāḥ sahasraśaḥ.
42.
vidhvastāḥ rathinaḥ sarve gajāḥ ca vinipātitāḥ
hayāḥ ca sahayārohāḥ vinikṛttāḥ sahasraśaḥ
hayāḥ ca sahayārohāḥ vinikṛttāḥ sahasraśaḥ
42.
sarve rathinaḥ vidhvastāḥ ca gajāḥ vinipātitāḥ
ca sahayārohāḥ hayāḥ sahasraśaḥ vinikṛttāḥ
ca sahayārohāḥ hayāḥ sahasraśaḥ vinikṛttāḥ
42.
All the charioteers were destroyed, the elephants were struck down, and thousands of horses with their riders were cut to pieces.
तद्दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं प्रति ।
मम प्राक्रोशतो राजंस्तथा देवव्रतस्य च ॥४३॥
मम प्राक्रोशतो राजंस्तथा देवव्रतस्य च ॥४३॥
43. taddṛṣṭvā tāvakaṁ sainyaṁ vidrutaṁ śibiraṁ prati ,
mama prākrośato rājaṁstathā devavratasya ca.
mama prākrośato rājaṁstathā devavratasya ca.
43.
tat dṛṣṭvā tāvakam sainyam vidrutam śibiram prati
mama prākrośataḥ rājan tathā devavratasya ca
mama prākrośataḥ rājan tathā devavratasya ca
43.
rājan tat tāvakam sainyam śibiram prati vidrutam
dṛṣṭvā mama tathā devavratasya ca prākrośataḥ
dṛṣṭvā mama tathā devavratasya ca prākrośataḥ
43.
O King, having seen your army fleeing towards the camp, I cried out, as did Devavrata (Bhīṣma).
युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे ।
घटोत्कचप्रयुक्तेति नातिष्ठन्त विमोहिताः ।
नैव ते श्रद्दधुर्भीता वदतोरावयोर्वचः ॥४४॥
घटोत्कचप्रयुक्तेति नातिष्ठन्त विमोहिताः ।
नैव ते श्रद्दधुर्भीता वदतोरावयोर्वचः ॥४४॥
44. yudhyadhvaṁ mā palāyadhvaṁ māyaiṣā rākṣasī raṇe ,
ghaṭotkacaprayukteti nātiṣṭhanta vimohitāḥ ,
naiva te śraddadhurbhītā vadatorāvayorvacaḥ.
ghaṭotkacaprayukteti nātiṣṭhanta vimohitāḥ ,
naiva te śraddadhurbhītā vadatorāvayorvacaḥ.
44.
yudhyadhvam mā palāyadhvam māyā eṣā
rākṣasī raṇe ghaṭotkacaprayuktā iti
na atiṣṭhanta vimohitāḥ na eva te
śraddadhuḥ bhītā vadatoḥ āvayoḥ vacaḥ
rākṣasī raṇe ghaṭotkacaprayuktā iti
na atiṣṭhanta vimohitāḥ na eva te
śraddadhuḥ bhītā vadatoḥ āvayoḥ vacaḥ
44.
te vimohitāḥ bhītāḥ āvayoḥ vadatoḥ
vacaḥ na eva śraddadhuḥ "yudhyadhvam
mā palāyadhvam eṣā rākṣasī ghaṭotkacaprayuktā
māyā raṇe" iti na atiṣṭhanta
vacaḥ na eva śraddadhuḥ "yudhyadhvam
mā palāyadhvam eṣā rākṣasī ghaṭotkacaprayuktā
māyā raṇe" iti na atiṣṭhanta
44.
Fight! Do not flee! This is a demonic illusion (māyā) in battle, employed by Ghatotkacha. Deluded, they did not stand their ground. Frightened, they also did not believe the words spoken by the two of us.
तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्ताश्च पाण्डवाः ।
घटोत्कचेन सहिताः सिंहनादान्प्रचक्रिरे ।
शङ्खदुन्दुभिघोषाश्च समन्तात्सस्वनुर्भृशम् ॥४५॥
घटोत्कचेन सहिताः सिंहनादान्प्रचक्रिरे ।
शङ्खदुन्दुभिघोषाश्च समन्तात्सस्वनुर्भृशम् ॥४५॥
45. tāṁśca pradravato dṛṣṭvā jayaṁ prāptāśca pāṇḍavāḥ ,
ghaṭotkacena sahitāḥ siṁhanādānpracakrire ,
śaṅkhadundubhighoṣāśca samantātsasvanurbhṛśam.
ghaṭotkacena sahitāḥ siṁhanādānpracakrire ,
śaṅkhadundubhighoṣāśca samantātsasvanurbhṛśam.
45.
tān ca pradravataḥ dṛṣṭvā jayam
prāptāḥ ca pāṇḍavāḥ ghaṭotkacena sahitāḥ
siṃhanādān pracakrire śaṅkhadundubhīghoṣāḥ
ca samantāt sasvanuḥ bhṛśam
prāptāḥ ca pāṇḍavāḥ ghaṭotkacena sahitāḥ
siṃhanādān pracakrire śaṅkhadundubhīghoṣāḥ
ca samantāt sasvanuḥ bhṛśam
45.
pāṇḍavāḥ tān pradravataḥ dṛṣṭvā jayam
prāptāḥ ca ghaṭotkacena sahitāḥ
siṃhanādān pracakrire ca śaṅkhadundubhīghoṣāḥ
samantāt bhṛśam sasvanuḥ
prāptāḥ ca ghaṭotkacena sahitāḥ
siṃhanādān pracakrire ca śaṅkhadundubhīghoṣāḥ
samantāt bhṛśam sasvanuḥ
45.
Seeing them (the enemy soldiers) fleeing, the Pāṇḍavas, having achieved victory, accompanied by Ghatotkacha, let out lion-like roars. And the sounds of conch shells and drums resounded mightily from all sides.
एवं तव बलं सर्वं हैडिम्बेन दुरात्मना ।
सूर्यास्तमनवेलायां प्रभग्नं विद्रुतं दिशः ॥४६॥
सूर्यास्तमनवेलायां प्रभग्नं विद्रुतं दिशः ॥४६॥
46. evaṁ tava balaṁ sarvaṁ haiḍimbena durātmanā ,
sūryāstamanavelāyāṁ prabhagnaṁ vidrutaṁ diśaḥ.
sūryāstamanavelāyāṁ prabhagnaṁ vidrutaṁ diśaḥ.
46.
evam tava balam sarvam haiḍimbena durātmanā
sūryāstamanavelāyām prabhagnam vidrutam diśaḥ
sūryāstamanavelāyām prabhagnam vidrutam diśaḥ
46.
evam durātmanā haiḍimbena tava sarvam balam
sūryāstamanavelāyām prabhagnam vidrutam diśaḥ
sūryāstamanavelāyām prabhagnam vidrutam diśaḥ
46.
Thus, your entire army, due to the evil-minded son of Hiḍimbā (Ghatotkacha), was utterly broken and scattered in all directions by the time of sunset.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90 (current chapter)
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47