Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-116

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
अहिंसा परमो धर्म इत्युक्तं बहुशस्त्वया ।
श्राद्धेषु च भवानाह पितॄनामिषकाङ्क्षिणः ॥१॥
1. yudhiṣṭhira uvāca ,
ahiṁsā paramo dharma ityuktaṁ bahuśastvayā ,
śrāddheṣu ca bhavānāha pitṝnāmiṣakāṅkṣiṇaḥ.
मांसैर्बहुविधैः प्रोक्तस्त्वया श्राद्धविधिः पुरा ।
अहत्वा च कुतो मांसमेवमेतद्विरुध्यते ॥२॥
2. māṁsairbahuvidhaiḥ proktastvayā śrāddhavidhiḥ purā ,
ahatvā ca kuto māṁsamevametadvirudhyate.
जातो नः संशयो धर्मे मांसस्य परिवर्जने ।
दोषो भक्षयतः कः स्यात्कश्चाभक्षयतो गुणः ॥३॥
3. jāto naḥ saṁśayo dharme māṁsasya parivarjane ,
doṣo bhakṣayataḥ kaḥ syātkaścābhakṣayato guṇaḥ.
हत्वा भक्षयतो वापि परेणोपहृतस्य वा ।
हन्याद्वा यः परस्यार्थे क्रीत्वा वा भक्षयेन्नरः ॥४॥
4. hatvā bhakṣayato vāpi pareṇopahṛtasya vā ,
hanyādvā yaḥ parasyārthe krītvā vā bhakṣayennaraḥ.
एतदिच्छामि तत्त्वेन कथ्यमानं त्वयानघ ।
निश्चयेन चिकीर्षामि धर्ममेतं सनातनम् ॥५॥
5. etadicchāmi tattvena kathyamānaṁ tvayānagha ,
niścayena cikīrṣāmi dharmametaṁ sanātanam.
कथमायुरवाप्नोति कथं भवति सत्त्ववान् ।
कथमव्यङ्गतामेति लक्षण्यो जायते कथम् ॥६॥
6. kathamāyuravāpnoti kathaṁ bhavati sattvavān ,
kathamavyaṅgatāmeti lakṣaṇyo jāyate katham.
भीष्म उवाच ।
मांसस्य भक्षणे राजन्योऽधर्मः कुरुपुंगव ।
तं मे शृणु यथातत्त्वं यश्चास्य विधिरुत्तमः ॥७॥
7. bhīṣma uvāca ,
māṁsasya bhakṣaṇe rājanyo'dharmaḥ kurupuṁgava ,
taṁ me śṛṇu yathātattvaṁ yaścāsya vidhiruttamaḥ.
रूपमव्यङ्गतामायुर्बुद्धिं सत्त्वं बलं स्मृतिम् ।
प्राप्तुकामैर्नरैर्हिंसा वर्जिता वै कृतात्मभिः ॥८॥
8. rūpamavyaṅgatāmāyurbuddhiṁ sattvaṁ balaṁ smṛtim ,
prāptukāmairnarairhiṁsā varjitā vai kṛtātmabhiḥ.
ऋषीणामत्र संवादो बहुशः कुरुपुंगव ।
बभूव तेषां तु मतं यत्तच्छृणु युधिष्ठिर ॥९॥
9. ṛṣīṇāmatra saṁvādo bahuśaḥ kurupuṁgava ,
babhūva teṣāṁ tu mataṁ yattacchṛṇu yudhiṣṭhira.
यो यजेताश्वमेधेन मासि मासि यतव्रतः ।
वर्जयेन्मधु मांसं च सममेतद्युधिष्ठिर ॥१०॥
10. yo yajetāśvamedhena māsi māsi yatavrataḥ ,
varjayenmadhu māṁsaṁ ca samametadyudhiṣṭhira.
सप्तर्षयो वालखिल्यास्तथैव च मरीचिपाः ।
अमांसभक्षणं राजन्प्रशंसन्ति मनीषिणः ॥११॥
11. saptarṣayo vālakhilyāstathaiva ca marīcipāḥ ,
amāṁsabhakṣaṇaṁ rājanpraśaṁsanti manīṣiṇaḥ.
न भक्षयति यो मांसं न हन्यान्न च घातयेत् ।
तं मित्रं सर्वभूतानां मनुः स्वायंभुवोऽब्रवीत् ॥१२॥
12. na bhakṣayati yo māṁsaṁ na hanyānna ca ghātayet ,
taṁ mitraṁ sarvabhūtānāṁ manuḥ svāyaṁbhuvo'bravīt.
अधृष्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु ।
साधूनां संमतो नित्यं भवेन्मांसस्य वर्जनात् ॥१३॥
13. adhṛṣyaḥ sarvabhūtānāṁ viśvāsyaḥ sarvajantuṣu ,
sādhūnāṁ saṁmato nityaṁ bhavenmāṁsasya varjanāt.
स्वमांसं परमांसेन यो वर्धयितुमिच्छति ।
नारदः प्राह धर्मात्मा नियतं सोऽवसीदति ॥१४॥
14. svamāṁsaṁ paramāṁsena yo vardhayitumicchati ,
nāradaḥ prāha dharmātmā niyataṁ so'vasīdati.
ददाति यजते चापि तपस्वी च भवत्यपि ।
मधुमांसनिवृत्त्येति प्राहैवं स बृहस्पतिः ॥१५॥
15. dadāti yajate cāpi tapasvī ca bhavatyapi ,
madhumāṁsanivṛttyeti prāhaivaṁ sa bṛhaspatiḥ.
मासि मास्यश्वमेधेन यो यजेत शतं समाः ।
न खादति च यो मांसं सममेतन्मतं मम ॥१६॥
16. māsi māsyaśvamedhena yo yajeta śataṁ samāḥ ,
na khādati ca yo māṁsaṁ samametanmataṁ mama.
सदा यजति सत्रेण सदा दानं प्रयच्छति ।
सदा तपस्वी भवति मधुमांसस्य वर्जनात् ॥१७॥
17. sadā yajati satreṇa sadā dānaṁ prayacchati ,
sadā tapasvī bhavati madhumāṁsasya varjanāt.
सर्वे वेदा न तत्कुर्युः सर्वयज्ञाश्च भारत ।
यो भक्षयित्वा मांसानि पश्चादपि निवर्तते ॥१८॥
18. sarve vedā na tatkuryuḥ sarvayajñāśca bhārata ,
yo bhakṣayitvā māṁsāni paścādapi nivartate.
दुष्करं हि रसज्ञेन मांसस्य परिवर्जनम् ।
चर्तुं व्रतमिदं श्रेष्ठं सर्वप्राण्यभयप्रदम् ॥१९॥
19. duṣkaraṁ hi rasajñena māṁsasya parivarjanam ,
cartuṁ vratamidaṁ śreṣṭhaṁ sarvaprāṇyabhayapradam.
सर्वभूतेषु यो विद्वान्ददात्यभयदक्षिणाम् ।
दाता भवति लोके स प्राणानां नात्र संशयः ॥२०॥
20. sarvabhūteṣu yo vidvāndadātyabhayadakṣiṇām ,
dātā bhavati loke sa prāṇānāṁ nātra saṁśayaḥ.
एवं वै परमं धर्मं प्रशंसन्ति मनीषिणः ।
प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा ॥२१॥
21. evaṁ vai paramaṁ dharmaṁ praśaṁsanti manīṣiṇaḥ ,
prāṇā yathātmano'bhīṣṭā bhūtānāmapi te tathā.
आत्मौपम्येन गन्तव्यं बुद्धिमद्भिर्महात्मभिः ।
मृत्युतो भयमस्तीति विदुषां भूतिमिच्छताम् ॥२२॥
22. ātmaupamyena gantavyaṁ buddhimadbhirmahātmabhiḥ ,
mṛtyuto bhayamastīti viduṣāṁ bhūtimicchatām.
किं पुनर्हन्यमानानां तरसा जीवितार्थिनाम् ।
अरोगाणामपापानां पापैर्मांसोपजीविभिः ॥२३॥
23. kiṁ punarhanyamānānāṁ tarasā jīvitārthinām ,
arogāṇāmapāpānāṁ pāpairmāṁsopajīvibhiḥ.
तस्माद्विद्धि महाराज मांसस्य परिवर्जनम् ।
धर्मस्यायतनं श्रेष्ठं स्वर्गस्य च सुखस्य च ॥२४॥
24. tasmādviddhi mahārāja māṁsasya parivarjanam ,
dharmasyāyatanaṁ śreṣṭhaṁ svargasya ca sukhasya ca.
अहिंसा परमो धर्मस्तथाहिंसा परं तपः ।
अहिंसा परमं सत्यं ततो धर्मः प्रवर्तते ॥२५॥
25. ahiṁsā paramo dharmastathāhiṁsā paraṁ tapaḥ ,
ahiṁsā paramaṁ satyaṁ tato dharmaḥ pravartate.
न हि मांसं तृणात्काष्ठादुपलाद्वापि जायते ।
हत्वा जन्तुं ततो मांसं तस्माद्दोषोऽस्य भक्षणे ॥२६॥
26. na hi māṁsaṁ tṛṇātkāṣṭhādupalādvāpi jāyate ,
hatvā jantuṁ tato māṁsaṁ tasmāddoṣo'sya bhakṣaṇe.
स्वाहास्वधामृतभुजो देवाः सत्यार्जवप्रियाः ।
क्रव्यादान्राक्षसान्विद्धि जिह्मानृतपरायणान् ॥२७॥
27. svāhāsvadhāmṛtabhujo devāḥ satyārjavapriyāḥ ,
kravyādānrākṣasānviddhi jihmānṛtaparāyaṇān.
कान्तारेष्वथ घोरेषु दुर्गेषु गहनेषु च ।
रात्रावहनि संध्यासु चत्वरेषु सभासु च ।
अमांसभक्षणे राजन्भयमन्ते न गच्छति ॥२८॥
28. kāntāreṣvatha ghoreṣu durgeṣu gahaneṣu ca ,
rātrāvahani saṁdhyāsu catvareṣu sabhāsu ca ,
amāṁsabhakṣaṇe rājanbhayamante na gacchati.
यदि चेत्खादको न स्यान्न तदा घातको भवेत् ।
घातकः खादकार्थाय तं घातयति वै नरः ॥२९॥
29. yadi cetkhādako na syānna tadā ghātako bhavet ,
ghātakaḥ khādakārthāya taṁ ghātayati vai naraḥ.
अभक्ष्यमेतदिति वा इति हिंसा निवर्तते ।
खादकार्थमतो हिंसा मृगादीनां प्रवर्तते ॥३०॥
30. abhakṣyametaditi vā iti hiṁsā nivartate ,
khādakārthamato hiṁsā mṛgādīnāṁ pravartate.
यस्माद्ग्रसति चैवायुर्हिंसकानां महाद्युते ।
तस्माद्विवर्जयेन्मांसं य इच्छेद्भूतिमात्मनः ॥३१॥
31. yasmādgrasati caivāyurhiṁsakānāṁ mahādyute ,
tasmādvivarjayenmāṁsaṁ ya icchedbhūtimātmanaḥ.
त्रातारं नाधिगच्छन्ति रौद्राः प्राणिविहिंसकाः ।
उद्वेजनीया भूतानां यथा व्यालमृगास्तथा ॥३२॥
32. trātāraṁ nādhigacchanti raudrāḥ prāṇivihiṁsakāḥ ,
udvejanīyā bhūtānāṁ yathā vyālamṛgāstathā.
लोभाद्वा बुद्धिमोहाद्वा बलवीर्यार्थमेव च ।
संसर्गाद्वाथ पापानामधर्मरुचिता नृणाम् ॥३३॥
33. lobhādvā buddhimohādvā balavīryārthameva ca ,
saṁsargādvātha pāpānāmadharmarucitā nṛṇām.
स्वमांसं परमांसेन यो वर्धयितुमिच्छति ।
उद्विग्नवासे वसति यत्रतत्राभिजायते ॥३४॥
34. svamāṁsaṁ paramāṁsena yo vardhayitumicchati ,
udvignavāse vasati yatratatrābhijāyate.
धन्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् ।
मांसस्याभक्षणं प्राहुर्नियताः परमर्षयः ॥३५॥
35. dhanyaṁ yaśasyamāyuṣyaṁ svargyaṁ svastyayanaṁ mahat ,
māṁsasyābhakṣaṇaṁ prāhurniyatāḥ paramarṣayaḥ.
इदं तु खलु कौन्तेय श्रुतमासीत्पुरा मया ।
मार्कण्डेयस्य वदतो ये दोषा मांसभक्षणे ॥३६॥
36. idaṁ tu khalu kaunteya śrutamāsītpurā mayā ,
mārkaṇḍeyasya vadato ye doṣā māṁsabhakṣaṇe.
यो हि खादति मांसानि प्राणिनां जीवितार्थिनाम् ।
हतानां वा मृतानां वा यथा हन्ता तथैव सः ॥३७॥
37. yo hi khādati māṁsāni prāṇināṁ jīvitārthinām ,
hatānāṁ vā mṛtānāṁ vā yathā hantā tathaiva saḥ.
धनेन क्रायको हन्ति खादकश्चोपभोगतः ।
घातको वधबन्धाभ्यामित्येष त्रिविधो वधः ॥३८॥
38. dhanena krāyako hanti khādakaścopabhogataḥ ,
ghātako vadhabandhābhyāmityeṣa trividho vadhaḥ.
अखादन्ननुमोदंश्च भावदोषेण मानवः ।
योऽनुमन्येत हन्तव्यं सोऽपि दोषेण लिप्यते ॥३९॥
39. akhādannanumodaṁśca bhāvadoṣeṇa mānavaḥ ,
yo'numanyeta hantavyaṁ so'pi doṣeṇa lipyate.
अधृष्यः सर्वभूतानामायुष्मान्नीरुजः सुखी ।
भवत्यभक्षयन्मांसं दयावान्प्राणिनामिह ॥४०॥
40. adhṛṣyaḥ sarvabhūtānāmāyuṣmānnīrujaḥ sukhī ,
bhavatyabhakṣayanmāṁsaṁ dayāvānprāṇināmiha.
हिरण्यदानैर्गोदानैर्भूमिदानैश्च सर्वशः ।
मांसस्याभक्षणे धर्मो विशिष्टः स्यादिति श्रुतिः ॥४१॥
41. hiraṇyadānairgodānairbhūmidānaiśca sarvaśaḥ ,
māṁsasyābhakṣaṇe dharmo viśiṣṭaḥ syāditi śrutiḥ.
अप्रोक्षितं वृथामांसं विधिहीनं न भक्षयेत् ।
भक्षयन्निरयं याति नरो नास्त्यत्र संशयः ॥४२॥
42. aprokṣitaṁ vṛthāmāṁsaṁ vidhihīnaṁ na bhakṣayet ,
bhakṣayannirayaṁ yāti naro nāstyatra saṁśayaḥ.
प्रोक्षिताभ्युक्षितं मांसं तथा ब्राह्मणकाम्यया ।
अल्पदोषमिह ज्ञेयं विपरीते तु लिप्यते ॥४३॥
43. prokṣitābhyukṣitaṁ māṁsaṁ tathā brāhmaṇakāmyayā ,
alpadoṣamiha jñeyaṁ viparīte tu lipyate.
खादकस्य कृते जन्तुं यो हन्यात्पुरुषाधमः ।
महादोषकरस्तत्र खादको न तु घातकः ॥४४॥
44. khādakasya kṛte jantuṁ yo hanyātpuruṣādhamaḥ ,
mahādoṣakarastatra khādako na tu ghātakaḥ.
इज्यायज्ञश्रुतिकृतैर्यो मार्गैरबुधो जनः ।
हन्याज्जन्तुं मांसगृद्ध्री स वै नरकभाङ्नरः ॥४५॥
45. ijyāyajñaśrutikṛtairyo mārgairabudho janaḥ ,
hanyājjantuṁ māṁsagṛddhrī sa vai narakabhāṅnaraḥ.
भक्षयित्वा तु यो मांसं पश्चादपि निवर्तते ।
तस्यापि सुमहान्धर्मो यः पापाद्विनिवर्तते ॥४६॥
46. bhakṣayitvā tu yo māṁsaṁ paścādapi nivartate ,
tasyāpi sumahāndharmo yaḥ pāpādvinivartate.
आहर्ता चानुमन्ता च विशस्ता क्रयविक्रयी ।
संस्कर्ता चोपभोक्ता च घातकाः सर्व एव ते ॥४७॥
47. āhartā cānumantā ca viśastā krayavikrayī ,
saṁskartā copabhoktā ca ghātakāḥ sarva eva te.
इदमन्यत्तु वक्ष्यामि प्रमाणं विधिनिर्मितम् ।
पुराणमृषिभिर्जुष्टं वेदेषु परिनिश्चितम् ॥४८॥
48. idamanyattu vakṣyāmi pramāṇaṁ vidhinirmitam ,
purāṇamṛṣibhirjuṣṭaṁ vedeṣu pariniścitam.
प्रवृत्तिलक्षणे धर्मे फलार्थिभिरभिद्रुते ।
यथोक्तं राजशार्दूल न तु तन्मोक्षकाङ्क्षिणाम् ॥४९॥
49. pravṛttilakṣaṇe dharme phalārthibhirabhidrute ,
yathoktaṁ rājaśārdūla na tu tanmokṣakāṅkṣiṇām.
हविर्यत्संस्कृतं मन्त्रैः प्रोक्षिताभ्युक्षितं शुचि ।
वेदोक्तेन प्रमाणेन पितॄणां प्रक्रियासु च ।
अतोऽन्यथा वृथामांसमभक्ष्यं मनुरब्रवीत् ॥५०॥
50. haviryatsaṁskṛtaṁ mantraiḥ prokṣitābhyukṣitaṁ śuci ,
vedoktena pramāṇena pitṝṇāṁ prakriyāsu ca ,
ato'nyathā vṛthāmāṁsamabhakṣyaṁ manurabravīt.
अस्वर्ग्यमयशस्यं च रक्षोवद्भरतर्षभ ।
विधिना हि नराः पूर्वं मांसं राजन्नभक्षयन् ॥५१॥
51. asvargyamayaśasyaṁ ca rakṣovadbharatarṣabha ,
vidhinā hi narāḥ pūrvaṁ māṁsaṁ rājannabhakṣayan.
य इच्छेत्पुरुषोऽत्यन्तमात्मानं निरुपद्रवम् ।
स वर्जयेत मांसानि प्राणिनामिह सर्वशः ॥५२॥
52. ya icchetpuruṣo'tyantamātmānaṁ nirupadravam ,
sa varjayeta māṁsāni prāṇināmiha sarvaśaḥ.
श्रूयते हि पुराकल्पे नृणां व्रीहिमयः पशुः ।
येनायजन्त यज्वानः पुण्यलोकपरायणाः ॥५३॥
53. śrūyate hi purākalpe nṛṇāṁ vrīhimayaḥ paśuḥ ,
yenāyajanta yajvānaḥ puṇyalokaparāyaṇāḥ.
ऋषिभिः संशयं पृष्टो वसुश्चेदिपतिः पुरा ।
अभक्ष्यमिति मांसं स प्राह भक्ष्यमिति प्रभो ॥५४॥
54. ṛṣibhiḥ saṁśayaṁ pṛṣṭo vasuścedipatiḥ purā ,
abhakṣyamiti māṁsaṁ sa prāha bhakṣyamiti prabho.
आकाशान्मेदिनीं प्राप्तस्ततः स पृथिवीपतिः ।
एतदेव पुनश्चोक्त्वा विवेश धरणीतलम् ॥५५॥
55. ākāśānmedinīṁ prāptastataḥ sa pṛthivīpatiḥ ,
etadeva punaścoktvā viveśa dharaṇītalam.
प्रजानां हितकामेन त्वगस्त्येन महात्मना ।
आरण्याः सर्वदैवत्याः प्रोक्षितास्तपसा मृगाः ॥५६॥
56. prajānāṁ hitakāmena tvagastyena mahātmanā ,
āraṇyāḥ sarvadaivatyāḥ prokṣitāstapasā mṛgāḥ.
क्रिया ह्येवं न हीयन्ते पितृदैवतसंश्रिताः ।
प्रीयन्ते पितरश्चैव न्यायतो मांसतर्पिताः ॥५७॥
57. kriyā hyevaṁ na hīyante pitṛdaivatasaṁśritāḥ ,
prīyante pitaraścaiva nyāyato māṁsatarpitāḥ.
इदं तु शृणु राजेन्द्र कीर्त्यमानं मयानघ ।
अभक्षणे सर्वसुखं मांसस्य मनुजाधिप ॥५८॥
58. idaṁ tu śṛṇu rājendra kīrtyamānaṁ mayānagha ,
abhakṣaṇe sarvasukhaṁ māṁsasya manujādhipa.
यस्तु वर्षशतं पूर्णं तपस्तप्येत्सुदारुणम् ।
यश्चैकं वर्जयेन्मांसं सममेतन्मतं मम ॥५९॥
59. yastu varṣaśataṁ pūrṇaṁ tapastapyetsudāruṇam ,
yaścaikaṁ varjayenmāṁsaṁ samametanmataṁ mama.
कौमुदे तु विशेषेण शुक्लपक्षे नराधिप ।
वर्जयेत्सर्वमांसानि धर्मो ह्यत्र विधीयते ॥६०॥
60. kaumude tu viśeṣeṇa śuklapakṣe narādhipa ,
varjayetsarvamāṁsāni dharmo hyatra vidhīyate.
चतुरो वार्षिकान्मासान्यो मांसं परिवर्जयेत् ।
चत्वारि भद्राण्याप्नोति कीर्तिमायुर्यशो बलम् ॥६१॥
61. caturo vārṣikānmāsānyo māṁsaṁ parivarjayet ,
catvāri bhadrāṇyāpnoti kīrtimāyuryaśo balam.
अथ वा मासमप्येकं सर्वमांसान्यभक्षयन् ।
अतीत्य सर्वदुःखानि सुखी जीवेन्निरामयः ॥६२॥
62. atha vā māsamapyekaṁ sarvamāṁsānyabhakṣayan ,
atītya sarvaduḥkhāni sukhī jīvennirāmayaḥ.
ये वर्जयन्ति मांसानि मासशः पक्षशोऽपि वा ।
तेषां हिंसानिवृत्तानां ब्रह्मलोको विधीयते ॥६३॥
63. ye varjayanti māṁsāni māsaśaḥ pakṣaśo'pi vā ,
teṣāṁ hiṁsānivṛttānāṁ brahmaloko vidhīyate.
मांसं तु कौमुदं पक्षं वर्जितं पार्थ राजभिः ।
सर्वभूतात्मभूतैस्तैर्विज्ञातार्थपरावरैः ॥६४॥
64. māṁsaṁ tu kaumudaṁ pakṣaṁ varjitaṁ pārtha rājabhiḥ ,
sarvabhūtātmabhūtaistairvijñātārthaparāvaraiḥ.
नाभागेनाम्बरीषेण गयेन च महात्मना ।
आयुषा चानरण्येन दिलीपरघुपूरुभिः ॥६५॥
65. nābhāgenāmbarīṣeṇa gayena ca mahātmanā ,
āyuṣā cānaraṇyena dilīparaghupūrubhiḥ.
कार्तवीर्यानिरुद्धाभ्यां नहुषेण ययातिना ।
नृगेण विष्वगश्वेन तथैव शशबिन्दुना ।
युवनाश्वेन च तथा शिबिनौशीनरेण च ॥६६॥
66. kārtavīryāniruddhābhyāṁ nahuṣeṇa yayātinā ,
nṛgeṇa viṣvagaśvena tathaiva śaśabindunā ,
yuvanāśvena ca tathā śibinauśīnareṇa ca.
श्येनचित्रेण राजेन्द्र सोमकेन वृकेण च ।
रैवतेन रन्तिदेवेन वसुना सृञ्जयेन च ॥६७॥
67. śyenacitreṇa rājendra somakena vṛkeṇa ca ,
raivatena rantidevena vasunā sṛñjayena ca.
दुःषन्तेन करूषेण रामालर्कनलैस्तथा ।
विरूपाश्वेन निमिना जनकेन च धीमता ॥६८॥
68. duḥṣantena karūṣeṇa rāmālarkanalaistathā ,
virūpāśvena niminā janakena ca dhīmatā.
सिलेन पृथुना चैव वीरसेनेन चैव ह ।
इक्ष्वाकुणा शंभुना च श्वेतेन सगरेण च ॥६९॥
69. silena pṛthunā caiva vīrasenena caiva ha ,
ikṣvākuṇā śaṁbhunā ca śvetena sagareṇa ca.
एतैश्चान्यैश्च राजेन्द्र पुरा मांसं न भक्षितम् ।
शारदं कौमुदं मासं ततस्ते स्वर्गमाप्नुवन् ॥७०॥
70. etaiścānyaiśca rājendra purā māṁsaṁ na bhakṣitam ,
śāradaṁ kaumudaṁ māsaṁ tataste svargamāpnuvan.
ब्रह्मलोके च तिष्ठन्ति ज्वलमानाः श्रियान्विताः ।
उपास्यमाना गन्धर्वैः स्त्रीसहस्रसमन्विताः ॥७१॥
71. brahmaloke ca tiṣṭhanti jvalamānāḥ śriyānvitāḥ ,
upāsyamānā gandharvaiḥ strīsahasrasamanvitāḥ.
तदेतदुत्तमं धर्ममहिंसालक्षणं शुभम् ।
ये चरन्ति महात्मानो नाकपृष्ठे वसन्ति ते ॥७२॥
72. tadetaduttamaṁ dharmamahiṁsālakṣaṇaṁ śubham ,
ye caranti mahātmāno nākapṛṣṭhe vasanti te.
मधु मांसं च ये नित्यं वर्जयन्तीह धार्मिकाः ।
जन्मप्रभृति मद्यं च सर्वे ते मुनयः स्मृताः ।
विशिष्टतां ज्ञातिषु च लभन्ते नात्र संशयः ॥७३॥
73. madhu māṁsaṁ ca ye nityaṁ varjayantīha dhārmikāḥ ,
janmaprabhṛti madyaṁ ca sarve te munayaḥ smṛtāḥ ,
viśiṣṭatāṁ jñātiṣu ca labhante nātra saṁśayaḥ.
आपन्नश्चापदो मुच्येद्बद्धो मुच्येत बन्धनात् ।
मुच्येत्तथातुरो रोगाद्दुःखान्मुच्येत दुःखितः ॥७४॥
74. āpannaścāpado mucyedbaddho mucyeta bandhanāt ,
mucyettathāturo rogādduḥkhānmucyeta duḥkhitaḥ.
तिर्यग्योनिं न गच्छेत रूपवांश्च भवेन्नरः ।
बुद्धिमान्वै कुरुश्रेष्ठ प्राप्नुयाच्च महद्यशः ॥७५॥
75. tiryagyoniṁ na gaccheta rūpavāṁśca bhavennaraḥ ,
buddhimānvai kuruśreṣṭha prāpnuyācca mahadyaśaḥ.
एतत्ते कथितं राजन्मांसस्य परिवर्जने ।
प्रवृत्तौ च निवृत्तौ च विधानमृषिनिर्मितम् ॥७६॥
76. etatte kathitaṁ rājanmāṁsasya parivarjane ,
pravṛttau ca nivṛttau ca vidhānamṛṣinirmitam.