Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-318

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
नारद उवाच ।
सुखदुःखविपर्यासो यदा समुपपद्यते ।
नैनं प्रज्ञा सुनीतं वा त्रायते नापि पौरुषम् ॥१॥
1. nārada uvāca ,
sukhaduḥkhaviparyāso yadā samupapadyate ,
nainaṁ prajñā sunītaṁ vā trāyate nāpi pauruṣam.
स्वभावाद्यत्नमातिष्ठेद्यत्नवान्नावसीदति ।
जरामरणरोगेभ्यः प्रियमात्मानमुद्धरेत् ॥२॥
2. svabhāvādyatnamātiṣṭhedyatnavānnāvasīdati ,
jarāmaraṇarogebhyaḥ priyamātmānamuddharet.
रुजन्ति हि शरीराणि रोगाः शारीरमानसाः ।
सायका इव तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः ॥३॥
3. rujanti hi śarīrāṇi rogāḥ śārīramānasāḥ ,
sāyakā iva tīkṣṇāgrāḥ prayuktā dṛḍhadhanvibhiḥ.
व्याधितस्य विवित्साभिस्त्रस्यतो जीवितैषिणः ।
अवशस्य विनाशाय शरीरमपकृष्यते ॥४॥
4. vyādhitasya vivitsābhistrasyato jīvitaiṣiṇaḥ ,
avaśasya vināśāya śarīramapakṛṣyate.
स्रवन्ति न निवर्तन्ते स्रोतांसि सरितामिव ।
आयुरादाय मर्त्यानां रात्र्यहानि पुनः पुनः ॥५॥
5. sravanti na nivartante srotāṁsi saritāmiva ,
āyurādāya martyānāṁ rātryahāni punaḥ punaḥ.
व्यत्ययो ह्ययमत्यन्तं पक्षयोः शुक्लकृष्णयोः ।
जातं मर्त्यं जरयति निमेषं नावतिष्ठते ॥६॥
6. vyatyayo hyayamatyantaṁ pakṣayoḥ śuklakṛṣṇayoḥ ,
jātaṁ martyaṁ jarayati nimeṣaṁ nāvatiṣṭhate.
सुखदुःखानि भूतानामजरो जरयन्नसौ ।
आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च ॥७॥
7. sukhaduḥkhāni bhūtānāmajaro jarayannasau ,
ādityo hyastamabhyeti punaḥ punarudeti ca.
अदृष्टपूर्वानादाय भावानपरिशङ्कितान् ।
इष्टानिष्टान्मनुष्याणामस्तं गच्छन्ति रात्रयः ॥८॥
8. adṛṣṭapūrvānādāya bhāvānapariśaṅkitān ,
iṣṭāniṣṭānmanuṣyāṇāmastaṁ gacchanti rātrayaḥ.
यो यमिच्छेद्यथाकामं कामानां तत्तदाप्नुयात् ।
यदि स्यान्न पराधीनं पुरुषस्य क्रियाफलम् ॥९॥
9. yo yamicchedyathākāmaṁ kāmānāṁ tattadāpnuyāt ,
yadi syānna parādhīnaṁ puruṣasya kriyāphalam.
संयताश्च हि दक्षाश्च मतिमन्तश्च मानवाः ।
दृश्यन्ते निष्फलाः सन्तः प्रहीणाश्च स्वकर्मभिः ॥१०॥
10. saṁyatāśca hi dakṣāśca matimantaśca mānavāḥ ,
dṛśyante niṣphalāḥ santaḥ prahīṇāśca svakarmabhiḥ.
अपरे बालिशाः सन्तो निर्गुणाः पुरुषाधमाः ।
आशीर्भिरप्यसंयुक्ता दृश्यन्ते सर्वकामिनः ॥११॥
11. apare bāliśāḥ santo nirguṇāḥ puruṣādhamāḥ ,
āśīrbhirapyasaṁyuktā dṛśyante sarvakāminaḥ.
भूतानामपरः कश्चिद्धिंसायां सततोत्थितः ।
वञ्चनायां च लोकस्य स सुखेष्वेव जीर्यते ॥१२॥
12. bhūtānāmaparaḥ kaściddhiṁsāyāṁ satatotthitaḥ ,
vañcanāyāṁ ca lokasya sa sukheṣveva jīryate.
अचेष्टमानमासीनं श्रीः कंचिदुपतिष्ठति ।
कश्चित्कर्मानुसृत्यान्यो न प्राप्यमधिगच्छति ॥१३॥
13. aceṣṭamānamāsīnaṁ śrīḥ kaṁcidupatiṣṭhati ,
kaścitkarmānusṛtyānyo na prāpyamadhigacchati.
अपराधं समाचक्ष्व पुरुषस्य स्वभावतः ।
शुक्रमन्यत्र संभूतं पुनरन्यत्र गच्छति ॥१४॥
14. aparādhaṁ samācakṣva puruṣasya svabhāvataḥ ,
śukramanyatra saṁbhūtaṁ punaranyatra gacchati.
तस्य योनौ प्रसक्तस्य गर्भो भवति वा न वा ।
आम्रपुष्पोपमा यस्य निवृत्तिरुपलभ्यते ॥१५॥
15. tasya yonau prasaktasya garbho bhavati vā na vā ,
āmrapuṣpopamā yasya nivṛttirupalabhyate.
केषांचित्पुत्रकामानामनुसंतानमिच्छताम् ।
सिद्धौ प्रयतमानानां नैवाण्डमुपजायते ॥१६॥
16. keṣāṁcitputrakāmānāmanusaṁtānamicchatām ,
siddhau prayatamānānāṁ naivāṇḍamupajāyate.
गर्भाच्चोद्विजमानानां क्रुद्धादाशीविषादिव ।
आयुष्माञ्जायते पुत्रः कथं प्रेतः पितैव सः ॥१७॥
17. garbhāccodvijamānānāṁ kruddhādāśīviṣādiva ,
āyuṣmāñjāyate putraḥ kathaṁ pretaḥ pitaiva saḥ.
देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः ।
दश मासान्परिधृता जायन्ते कुलपांसनाः ॥१८॥
18. devāniṣṭvā tapastaptvā kṛpaṇaiḥ putragṛddhibhiḥ ,
daśa māsānparidhṛtā jāyante kulapāṁsanāḥ.
अपरे धनधान्यानि भोगांश्च पितृसंचितान् ।
विपुलानभिजायन्ते लब्धास्तैरेव मङ्गलैः ॥१९॥
19. apare dhanadhānyāni bhogāṁśca pitṛsaṁcitān ,
vipulānabhijāyante labdhāstaireva maṅgalaiḥ.
अन्योन्यं समभिप्रेत्य मैथुनस्य समागमे ।
उपद्रव इवाविष्टो योनिं गर्भः प्रपद्यते ॥२०॥
20. anyonyaṁ samabhipretya maithunasya samāgame ,
upadrava ivāviṣṭo yoniṁ garbhaḥ prapadyate.
शीर्णं परशरीरेण निच्छवीकं शरीरिणम् ।
प्राणिनां प्राणसंरोधे मांसश्लेष्मविचेष्टितम् ॥२१॥
21. śīrṇaṁ paraśarīreṇa nicchavīkaṁ śarīriṇam ,
prāṇināṁ prāṇasaṁrodhe māṁsaśleṣmaviceṣṭitam.
निर्दग्धं परदेहेन परदेहं चलाचलम् ।
विनश्यन्तं विनाशान्ते नावि नावमिवाहितम् ॥२२॥
22. nirdagdhaṁ paradehena paradehaṁ calācalam ,
vinaśyantaṁ vināśānte nāvi nāvamivāhitam.
संगत्या जठरे न्यस्तं रेतोबिन्दुमचेतनम् ।
केन यत्नेन जीवन्तं गर्भं त्वमिह पश्यसि ॥२३॥
23. saṁgatyā jaṭhare nyastaṁ retobindumacetanam ,
kena yatnena jīvantaṁ garbhaṁ tvamiha paśyasi.
अन्नपानानि जीर्यन्ते यत्र भक्षाश्च भक्षिताः ।
तस्मिन्नेवोदरे गर्भः किं नान्नमिव जीर्यते ॥२४॥
24. annapānāni jīryante yatra bhakṣāśca bhakṣitāḥ ,
tasminnevodare garbhaḥ kiṁ nānnamiva jīryate.
गर्भमूत्रपुरीषाणां स्वभावनियता गतिः ।
धारणे वा विसर्गे वा न कर्तुर्विद्यते वशः ॥२५॥
25. garbhamūtrapurīṣāṇāṁ svabhāvaniyatā gatiḥ ,
dhāraṇe vā visarge vā na karturvidyate vaśaḥ.
स्रवन्ति ह्युदराद्गर्भा जायमानास्तथापरे ।
आगमेन सहान्येषां विनाश उपपद्यते ॥२६॥
26. sravanti hyudarādgarbhā jāyamānāstathāpare ,
āgamena sahānyeṣāṁ vināśa upapadyate.
एतस्माद्योनिसंबन्धाद्यो जीवन्परिमुच्यते ।
प्रजां च लभते कांचित्पुनर्द्वंद्वेषु मज्जति ॥२७॥
27. etasmādyonisaṁbandhādyo jīvanparimucyate ,
prajāṁ ca labhate kāṁcitpunardvaṁdveṣu majjati.
शतस्य सहजातस्य सप्तमीं दशमीं दशाम् ।
प्राप्नुवन्ति ततः पञ्च न भवन्ति शतायुषः ॥२८॥
28. śatasya sahajātasya saptamīṁ daśamīṁ daśām ,
prāpnuvanti tataḥ pañca na bhavanti śatāyuṣaḥ.
नाभ्युत्थाने मनुष्याणां योगाः स्युर्नात्र संशयः ।
व्याधिभिश्च विमथ्यन्ते व्यालैः क्षुद्रमृगा इव ॥२९॥
29. nābhyutthāne manuṣyāṇāṁ yogāḥ syurnātra saṁśayaḥ ,
vyādhibhiśca vimathyante vyālaiḥ kṣudramṛgā iva.
व्याधिभिर्भक्ष्यमाणानां त्यजतां विपुलं धनम् ।
वेदनां नापकर्षन्ति यतमानाश्चिकित्सकाः ॥३०॥
30. vyādhibhirbhakṣyamāṇānāṁ tyajatāṁ vipulaṁ dhanam ,
vedanāṁ nāpakarṣanti yatamānāścikitsakāḥ.
ते चापि निपुणा वैद्याः कुशलाः संभृतौषधाः ।
व्याधिभिः परिकृष्यन्ते मृगा व्याधैरिवार्दिताः ॥३१॥
31. te cāpi nipuṇā vaidyāḥ kuśalāḥ saṁbhṛtauṣadhāḥ ,
vyādhibhiḥ parikṛṣyante mṛgā vyādhairivārditāḥ.
ते पिबन्तः कषायांश्च सर्पींषि विविधानि च ।
दृश्यन्ते जरया भग्ना नागा नागैरिवोत्तमैः ॥३२॥
32. te pibantaḥ kaṣāyāṁśca sarpīṁṣi vividhāni ca ,
dṛśyante jarayā bhagnā nāgā nāgairivottamaiḥ.
के वा भुवि चिकित्सन्ते रोगार्तान्मृगपक्षिणः ।
श्वापदानि दरिद्रांश्च प्रायो नार्ता भवन्ति ते ॥३३॥
33. ke vā bhuvi cikitsante rogārtānmṛgapakṣiṇaḥ ,
śvāpadāni daridrāṁśca prāyo nārtā bhavanti te.
घोरानपि दुराधर्षान्नृपतीनुग्रतेजसः ।
आक्रम्य रोग आदत्ते पशून्पशुपचो यथा ॥३४॥
34. ghorānapi durādharṣānnṛpatīnugratejasaḥ ,
ākramya roga ādatte paśūnpaśupaco yathā.
इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम् ।
स्रोतसा सहसा क्षिप्तं ह्रियमाणं बलीयसा ॥३५॥
35. iti lokamanākrandaṁ mohaśokapariplutam ,
srotasā sahasā kṣiptaṁ hriyamāṇaṁ balīyasā.
न धनेन न राज्येन नोग्रेण तपसा तथा ।
स्वभावा व्यतिवर्तन्ते ये नियुक्ताः शरीरिषु ॥३६॥
36. na dhanena na rājyena nogreṇa tapasā tathā ,
svabhāvā vyativartante ye niyuktāḥ śarīriṣu.
न म्रियेरन्न जीर्येरन्सर्वे स्युः सर्वकामिकाः ।
नाप्रियं प्रतिपश्येयुरुत्थानस्य फलं प्रति ॥३७॥
37. na mriyeranna jīryeransarve syuḥ sarvakāmikāḥ ,
nāpriyaṁ pratipaśyeyurutthānasya phalaṁ prati.
उपर्युपरि लोकस्य सर्वो भवितुमिच्छति ।
यतते च यथाशक्ति न च तद्वर्तते तथा ॥३८॥
38. uparyupari lokasya sarvo bhavitumicchati ,
yatate ca yathāśakti na ca tadvartate tathā.
ऐश्वर्यमदमत्तांश्च मत्तान्मद्यमदेन च ।
अप्रमत्ताः शठाः क्रूरा विक्रान्ताः पर्युपासते ॥३९॥
39. aiśvaryamadamattāṁśca mattānmadyamadena ca ,
apramattāḥ śaṭhāḥ krūrā vikrāntāḥ paryupāsate.
क्लेशाः प्रतिनिवर्तन्ते केषांचिदसमीक्षिताः ।
स्वं स्वं च पुनरन्येषां न किंचिदभिगम्यते ॥४०॥
40. kleśāḥ pratinivartante keṣāṁcidasamīkṣitāḥ ,
svaṁ svaṁ ca punaranyeṣāṁ na kiṁcidabhigamyate.
महच्च फलवैषम्यं दृश्यते कर्मसंधिषु ।
वहन्ति शिबिकामन्ये यान्त्यन्ये शिबिकागताः ॥४१॥
41. mahacca phalavaiṣamyaṁ dṛśyate karmasaṁdhiṣu ,
vahanti śibikāmanye yāntyanye śibikāgatāḥ.
सर्वेषामृद्धिकामानामन्ये रथपुरःसराः ।
मनुजाश्च शतस्त्रीकाः शतशो विधवाः स्त्रियः ॥४२॥
42. sarveṣāmṛddhikāmānāmanye rathapuraḥsarāḥ ,
manujāśca śatastrīkāḥ śataśo vidhavāḥ striyaḥ.
द्वंद्वारामेषु भूतेषु गच्छन्त्येकैकशो नराः ।
इदमन्यत्परं पश्य मात्र मोहं करिष्यसि ॥४३॥
43. dvaṁdvārāmeṣu bhūteṣu gacchantyekaikaśo narāḥ ,
idamanyatparaṁ paśya mātra mohaṁ kariṣyasi.
त्यज धर्ममधर्मं च उभे सत्यानृते त्यज ।
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज ॥४४॥
44. tyaja dharmamadharmaṁ ca ubhe satyānṛte tyaja ,
ubhe satyānṛte tyaktvā yena tyajasi taṁ tyaja.
एतत्ते परमं गुह्यमाख्यातमृषिसत्तम ।
येन देवाः परित्यज्य मर्त्यलोकं दिवं गताः ॥४५॥
45. etatte paramaṁ guhyamākhyātamṛṣisattama ,
yena devāḥ parityajya martyalokaṁ divaṁ gatāḥ.
भीष्म उवाच ।
नारदस्य वचः श्रुत्वा शुकः परमबुद्धिमान् ।
संचिन्त्य मनसा धीरो निश्चयं नाध्यगच्छत ॥४६॥
46. bhīṣma uvāca ,
nāradasya vacaḥ śrutvā śukaḥ paramabuddhimān ,
saṁcintya manasā dhīro niścayaṁ nādhyagacchata.
पुत्रदारैर्महान्क्लेशो विद्याम्नाये महाञ्श्रमः ।
किं नु स्याच्छाश्वतं स्थानमल्पक्लेशं महोदयम् ॥४७॥
47. putradārairmahānkleśo vidyāmnāye mahāñśramaḥ ,
kiṁ nu syācchāśvataṁ sthānamalpakleśaṁ mahodayam.
ततो मुहूर्तं संचिन्त्य निश्चितां गतिमात्मनः ।
परावरज्ञो धर्मस्य परां नैःश्रेयसीं गतिम् ॥४८॥
48. tato muhūrtaṁ saṁcintya niścitāṁ gatimātmanaḥ ,
parāvarajño dharmasya parāṁ naiḥśreyasīṁ gatim.
कथं त्वहमसंक्लिष्टो गच्छेयं परमां गतिम् ।
नावर्तेयं यथा भूयो योनिसंसारसागरे ॥४९॥
49. kathaṁ tvahamasaṁkliṣṭo gaccheyaṁ paramāṁ gatim ,
nāvarteyaṁ yathā bhūyo yonisaṁsārasāgare.
परं भावं हि काङ्क्षामि यत्र नावर्तते पुनः ।
सर्वसङ्गान्परित्यज्य निश्चितां मनसो गतिम् ॥५०॥
50. paraṁ bhāvaṁ hi kāṅkṣāmi yatra nāvartate punaḥ ,
sarvasaṅgānparityajya niścitāṁ manaso gatim.
तत्र यास्यामि यत्रात्मा शमं मेऽधिगमिष्यति ।
अक्षयश्चाव्ययश्चैव यत्र स्थास्यामि शाश्वतः ॥५१॥
51. tatra yāsyāmi yatrātmā śamaṁ me'dhigamiṣyati ,
akṣayaścāvyayaścaiva yatra sthāsyāmi śāśvataḥ.
न तु योगमृते शक्या प्राप्तुं सा परमा गतिः ।
अवबन्धो हि मुक्तस्य कर्मभिर्नोपपद्यते ॥५२॥
52. na tu yogamṛte śakyā prāptuṁ sā paramā gatiḥ ,
avabandho hi muktasya karmabhirnopapadyate.
तस्माद्योगं समास्थाय त्यक्त्वा गृहकलेवरम् ।
वायुभूतः प्रवेक्ष्यामि तेजोराशिं दिवाकरम् ॥५३॥
53. tasmādyogaṁ samāsthāya tyaktvā gṛhakalevaram ,
vāyubhūtaḥ pravekṣyāmi tejorāśiṁ divākaram.
न ह्येष क्षयमाप्नोति सोमः सुरगणैर्यथा ।
कम्पितः पतते भूमिं पुनश्चैवाधिरोहति ।
क्षीयते हि सदा सोमः पुनश्चैवाभिपूर्यते ॥५४॥
54. na hyeṣa kṣayamāpnoti somaḥ suragaṇairyathā ,
kampitaḥ patate bhūmiṁ punaścaivādhirohati ,
kṣīyate hi sadā somaḥ punaścaivābhipūryate.
रविस्तु संतापयति लोकान्रश्मिभिरुल्बणैः ।
सर्वतस्तेज आदत्ते नित्यमक्षयमण्डलः ॥५५॥
55. ravistu saṁtāpayati lokānraśmibhirulbaṇaiḥ ,
sarvatasteja ādatte nityamakṣayamaṇḍalaḥ.
अतो मे रोचते गन्तुमादित्यं दीप्ततेजसम् ।
अत्र वत्स्यामि दुर्धर्षो निःसङ्गेनान्तरात्मना ॥५६॥
56. ato me rocate gantumādityaṁ dīptatejasam ,
atra vatsyāmi durdharṣo niḥsaṅgenāntarātmanā.
सूर्यस्य सदने चाहं निक्षिप्येदं कलेवरम् ।
ऋषिभिः सह यास्यामि सौरं तेजोऽतिदुःसहम् ॥५७॥
57. sūryasya sadane cāhaṁ nikṣipyedaṁ kalevaram ,
ṛṣibhiḥ saha yāsyāmi sauraṁ tejo'tiduḥsaham.
आपृच्छामि नगान्नागान्गिरीनुर्वीं दिशो दिवम् ।
देवदानवगन्धर्वान्पिशाचोरगराक्षसान् ॥५८॥
58. āpṛcchāmi nagānnāgāngirīnurvīṁ diśo divam ,
devadānavagandharvānpiśācoragarākṣasān.
लोकेषु सर्वभूतानि प्रवेक्ष्यामि नसंशयः ।
पश्यन्तु योगवीर्यं मे सर्वे देवाः सहर्षिभिः ॥५९॥
59. lokeṣu sarvabhūtāni pravekṣyāmi nasaṁśayaḥ ,
paśyantu yogavīryaṁ me sarve devāḥ saharṣibhiḥ.
अथानुज्ञाप्य तमृषिं नारदं लोकविश्रुतम् ।
तस्मादनुज्ञां संप्राप्य जगाम पितरं प्रति ॥६०॥
60. athānujñāpya tamṛṣiṁ nāradaṁ lokaviśrutam ,
tasmādanujñāṁ saṁprāpya jagāma pitaraṁ prati.
सोऽभिवाद्य महात्मानमृषिं द्वैपायनं मुनिम् ।
शुकः प्रदक्षिणीकृत्य कृष्णमापृष्टवान्मुनिः ॥६१॥
61. so'bhivādya mahātmānamṛṣiṁ dvaipāyanaṁ munim ,
śukaḥ pradakṣiṇīkṛtya kṛṣṇamāpṛṣṭavānmuniḥ.
श्रुत्वा ऋषिस्तद्वचनं शुकस्य प्रीतो महात्मा पुनराह चैनम् ।
भो भोः पुत्र स्थीयतां तावदद्य यावच्चक्षुः प्रीणयामि त्वदर्थम् ॥६२॥
62. śrutvā ṛṣistadvacanaṁ śukasya; prīto mahātmā punarāha cainam ,
bho bhoḥ putra sthīyatāṁ tāvadadya; yāvaccakṣuḥ prīṇayāmi tvadartham.
निरपेक्षः शुको भूत्वा निःस्नेहो मुक्तबन्धनः ।
मोक्षमेवानुसंचिन्त्य गमनाय मनो दधे ।
पितरं संपरित्यज्य जगाम द्विजसत्तमः ॥६३॥
63. nirapekṣaḥ śuko bhūtvā niḥsneho muktabandhanaḥ ,
mokṣamevānusaṁcintya gamanāya mano dadhe ,
pitaraṁ saṁparityajya jagāma dvijasattamaḥ.