Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-15, chapter-39

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
व्यास उवाच ।
भद्रे द्रक्ष्यसि गान्धारि पुत्रान्भ्रातॄन्सखींस्तथा ।
वधूश्च पतिभिः सार्धं निशि सुप्तोत्थिता इव ॥१॥
1. vyāsa uvāca ,
bhadre drakṣyasi gāndhāri putrānbhrātṝnsakhīṁstathā ,
vadhūśca patibhiḥ sārdhaṁ niśi suptotthitā iva.
कर्णं द्रक्ष्यति कुन्ती च सौभद्रं चापि यादवी ।
द्रौपदी पञ्च पुत्रांश्च पितॄन्भ्रातॄंस्तथैव च ॥२॥
2. karṇaṁ drakṣyati kuntī ca saubhadraṁ cāpi yādavī ,
draupadī pañca putrāṁśca pitṝnbhrātṝṁstathaiva ca.
पूर्वमेवैष हृदये व्यवसायोऽभवन्मम ।
यथास्मि चोदितो राज्ञा भवत्या पृथयैव च ॥३॥
3. pūrvamevaiṣa hṛdaye vyavasāyo'bhavanmama ,
yathāsmi codito rājñā bhavatyā pṛthayaiva ca.
न ते शोच्या महात्मानः सर्व एव नरर्षभाः ।
क्षत्रधर्मपराः सन्तस्तथा हि निधनं गताः ॥४॥
4. na te śocyā mahātmānaḥ sarva eva nararṣabhāḥ ,
kṣatradharmaparāḥ santastathā hi nidhanaṁ gatāḥ.
भवितव्यमवश्यं तत्सुरकार्यमनिन्दिते ।
अवतेरुस्ततः सर्वे देवभागैर्महीतलम् ॥५॥
5. bhavitavyamavaśyaṁ tatsurakāryamanindite ,
avaterustataḥ sarve devabhāgairmahītalam.
गन्धर्वाप्सरसश्चैव पिशाचा गुह्यराक्षसाः ।
तथा पुण्यजनाश्चैव सिद्धा देवर्षयोऽपि च ॥६॥
6. gandharvāpsarasaścaiva piśācā guhyarākṣasāḥ ,
tathā puṇyajanāścaiva siddhā devarṣayo'pi ca.
देवाश्च दानवाश्चैव तथा ब्रह्मर्षयोऽमलाः ।
त एते निधनं प्राप्ताः कुरुक्षेत्रे रणाजिरे ॥७॥
7. devāśca dānavāścaiva tathā brahmarṣayo'malāḥ ,
ta ete nidhanaṁ prāptāḥ kurukṣetre raṇājire.
गन्धर्वराजो यो धीमान्धृतराष्ट्र इति श्रुतः ।
स एव मानुषे लोके धृतराष्ट्रः पतिस्तव ॥८॥
8. gandharvarājo yo dhīmāndhṛtarāṣṭra iti śrutaḥ ,
sa eva mānuṣe loke dhṛtarāṣṭraḥ patistava.
पाण्डुं मरुद्गणं विद्धि विशिष्टतममच्युतम् ।
धर्मस्यांशोऽभवत्क्षत्ता राजा चायं युधिष्ठिरः ॥९॥
9. pāṇḍuṁ marudgaṇaṁ viddhi viśiṣṭatamamacyutam ,
dharmasyāṁśo'bhavatkṣattā rājā cāyaṁ yudhiṣṭhiraḥ.
कलिं दुर्योधनं विद्धि शकुनिं द्वापरं तथा ।
दुःशासनादीन्विद्धि त्वं राक्षसाञ्शुभदर्शने ॥१०॥
10. kaliṁ duryodhanaṁ viddhi śakuniṁ dvāparaṁ tathā ,
duḥśāsanādīnviddhi tvaṁ rākṣasāñśubhadarśane.
मरुद्गणाद्भीमसेनं बलवन्तमरिंदमम् ।
विद्धि च त्वं नरमृषिमिमं पार्थं धनंजयम् ।
नारायणं हृषीकेशमश्विनौ यमजावुभौ ॥११॥
11. marudgaṇādbhīmasenaṁ balavantamariṁdamam ,
viddhi ca tvaṁ naramṛṣimimaṁ pārthaṁ dhanaṁjayam ,
nārāyaṇaṁ hṛṣīkeśamaśvinau yamajāvubhau.
द्विधा कृत्वात्मनो देहमादित्यं तपतां वरम् ।
लोकांश्च तापयानं वै विद्धि कर्णं च शोभने ।
यश्च वैरार्थमुद्भूतः संघर्षजननस्तथा ॥१२॥
12. dvidhā kṛtvātmano dehamādityaṁ tapatāṁ varam ,
lokāṁśca tāpayānaṁ vai viddhi karṇaṁ ca śobhane ,
yaśca vairārthamudbhūtaḥ saṁgharṣajananastathā.
यश्च पाण्डवदायादो हतः षड्भिर्महारथैः ।
स सोम इह सौभद्रो योगादेवाभवद्द्विधा ॥१३॥
13. yaśca pāṇḍavadāyādo hataḥ ṣaḍbhirmahārathaiḥ ,
sa soma iha saubhadro yogādevābhavaddvidhā.
द्रौपद्या सह संभूतं धृष्टद्युम्नं च पावकात् ।
अग्नेर्भागं शुभं विद्धि राक्षसं तु शिखण्डिनम् ॥१४॥
14. draupadyā saha saṁbhūtaṁ dhṛṣṭadyumnaṁ ca pāvakāt ,
agnerbhāgaṁ śubhaṁ viddhi rākṣasaṁ tu śikhaṇḍinam.
द्रोणं बृहस्पतेर्भागं विद्धि द्रौणिं च रुद्रजम् ।
भीष्मं च विद्धि गाङ्गेयं वसुं मानुषतां गतम् ॥१५॥
15. droṇaṁ bṛhaspaterbhāgaṁ viddhi drauṇiṁ ca rudrajam ,
bhīṣmaṁ ca viddhi gāṅgeyaṁ vasuṁ mānuṣatāṁ gatam.
एवमेते महाप्राज्ञे देवा मानुष्यमेत्य हि ।
ततः पुनर्गताः स्वर्गं कृते कर्मणि शोभने ॥१६॥
16. evamete mahāprājñe devā mānuṣyametya hi ,
tataḥ punargatāḥ svargaṁ kṛte karmaṇi śobhane.
यच्च वो हृदि सर्वेषां दुःखमेनच्चिरं स्थितम् ।
तदद्य व्यपनेष्यामि परलोककृताद्भयात् ॥१७॥
17. yacca vo hṛdi sarveṣāṁ duḥkhamenacciraṁ sthitam ,
tadadya vyapaneṣyāmi paralokakṛtādbhayāt.
सर्वे भवन्तो गच्छन्तु नदीं भागीरथीं प्रति ।
तत्र द्रक्ष्यथ तान्सर्वान्ये हतास्मिन्रणाजिरे ॥१८॥
18. sarve bhavanto gacchantu nadīṁ bhāgīrathīṁ prati ,
tatra drakṣyatha tānsarvānye hatāsminraṇājire.
वैशंपायन उवाच ।
इति व्यासस्य वचनं श्रुत्वा सर्वो जनस्तदा ।
महता सिंहनादेन गङ्गामभिमुखो ययौ ॥१९॥
19. vaiśaṁpāyana uvāca ,
iti vyāsasya vacanaṁ śrutvā sarvo janastadā ,
mahatā siṁhanādena gaṅgāmabhimukho yayau.
धृतराष्ट्रश्च सामात्यः प्रययौ सह पाण्डवैः ।
सहितो मुनिशार्दूलैर्गन्धर्वैश्च समागतैः ॥२०॥
20. dhṛtarāṣṭraśca sāmātyaḥ prayayau saha pāṇḍavaiḥ ,
sahito muniśārdūlairgandharvaiśca samāgataiḥ.
ततो गङ्गां समासाद्य क्रमेण स जनार्णवः ।
निवासमकरोत्सर्वो यथाप्रीति यथासुखम् ॥२१॥
21. tato gaṅgāṁ samāsādya krameṇa sa janārṇavaḥ ,
nivāsamakarotsarvo yathāprīti yathāsukham.
राजा च पाण्डवैः सार्धमिष्टे देशे सहानुगः ।
निवासमकरोद्धीमान्सस्त्रीवृद्धपुरःसरः ॥२२॥
22. rājā ca pāṇḍavaiḥ sārdhamiṣṭe deśe sahānugaḥ ,
nivāsamakaroddhīmānsastrīvṛddhapuraḥsaraḥ.
जगाम तदहश्चापि तेषां वर्षशतं यथा ।
निशां प्रतीक्षमाणानां दिदृक्षूणां मृतान्नृपान् ॥२३॥
23. jagāma tadahaścāpi teṣāṁ varṣaśataṁ yathā ,
niśāṁ pratīkṣamāṇānāṁ didṛkṣūṇāṁ mṛtānnṛpān.
अथ पुण्यं गिरिवरमस्तमभ्यगमद्रविः ।
ततः कृताभिषेकास्ते नैशं कर्म समाचरन् ॥२४॥
24. atha puṇyaṁ girivaramastamabhyagamadraviḥ ,
tataḥ kṛtābhiṣekāste naiśaṁ karma samācaran.