Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-2, chapter-16

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वासुदेव उवाच ।
जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च ।
या वै युक्ता मतिः सेयमर्जुनेन प्रदर्शिता ॥१॥
1. vāsudeva uvāca ,
jātasya bhārate vaṁśe tathā kuntyāḥ sutasya ca ,
yā vai yuktā matiḥ seyamarjunena pradarśitā.
1. vāsudeva uvāca jātasya bhārate vaṃśe tathā kuntyāḥ
sutasya ca yā vai yuktā matiḥ sā iyam arjunena pradarśitā
1. Vāsudeva said: This resolve (mati) demonstrated by Arjuna is indeed appropriate for one born in the Bhārata lineage and for the son of Kuntī.
न मृत्योः समयं विद्म रात्रौ वा यदि वा दिवा ।
न चापि कंचिदमरमयुद्धेनापि शुश्रुमः ॥२॥
2. na mṛtyoḥ samayaṁ vidma rātrau vā yadi vā divā ,
na cāpi kaṁcidamaramayuddhenāpi śuśrumaḥ.
2. na mṛtyoḥ samayam vidma rātrau vā yadi vā divā
na ca api kañcit amaram ayuddhena api śuśrumaḥ
2. We do not know the time of death, be it night or day. Nor have we heard of anyone becoming immortal (amaram) without engaging in battle.
एतावदेव पुरुषैः कार्यं हृदयतोषणम् ।
नयेन विधिदृष्टेन यदुपक्रमते परान् ॥३॥
3. etāvadeva puruṣaiḥ kāryaṁ hṛdayatoṣaṇam ,
nayena vidhidṛṣṭena yadupakramate parān.
3. etāvat eva puruṣaiḥ kāryam hṛdayatoṣaṇam
nayena vidhidṛṣṭena yat upakramate parān
3. This much alone is the action (kāryam) for men that brings satisfaction to the heart: when one assails enemies (parān) with a policy (naya) that is in accordance with the law (vidhidṛṣṭena).
सुनयस्यानपायस्य संयुगे परमः क्रमः ।
संशयो जायते साम्ये साम्यं च न भवेद्द्वयोः ॥४॥
4. sunayasyānapāyasya saṁyuge paramaḥ kramaḥ ,
saṁśayo jāyate sāmye sāmyaṁ ca na bhaveddvayoḥ.
4. sunayasya anapāyasya saṃyuge paramaḥ kramaḥ
saṃśayaḥ jāyate sāmye sāmyam ca na bhavet dvayoḥ
4. The supreme method (krama) in battle (saṃyuge) comes from a good (sunaya) and unfailing (anapāya) policy. Doubt (saṃśaya) arises from parity (sāmye), and there should be no equality (sāmyam) between two.
ते वयं नयमास्थाय शत्रुदेहसमीपगाः ।
कथमन्तं न गच्छेम वृक्षस्येव नदीरयाः ।
पररन्ध्रे पराक्रान्ताः स्वरन्ध्रावरणे स्थिताः ॥५॥
5. te vayaṁ nayamāsthāya śatrudehasamīpagāḥ ,
kathamantaṁ na gacchema vṛkṣasyeva nadīrayāḥ ,
pararandhre parākrāntāḥ svarandhrāvaraṇe sthitāḥ.
5. te vayam nayam āsthāya śatrudehasamīpagāḥ
katham antam na gacchema
vṛkṣasya iva nadīrayāḥ pararandhre
parākrāntāḥ svarandhrāvaraṇe sthitāḥ
5. Having adopted a sound policy and being close to the enemy's stronghold, how can we not bring about their destruction, just as powerful river currents can uproot a tree? We must act decisively against their vulnerabilities while maintaining a position that covers our own.
व्यूढानीकैरनुबलैर्नोपेयाद्बलवत्तरम् ।
इति बुद्धिमतां नीतिस्तन्ममापीह रोचते ॥६॥
6. vyūḍhānīkairanubalairnopeyādbalavattaram ,
iti buddhimatāṁ nītistanmamāpīha rocate.
6. vyūḍhānīkaiḥ anubalaiḥ na upeyāt balavattaram
iti buddhimatām nītiḥ tat mama api iha rocate
6. One should not engage with a more powerful foe, even if one has arrayed armies and auxiliary forces. This is the maxim (nīti) of the discerning, and it is also pleasing to me here.
अनवद्या ह्यसंबुद्धाः प्रविष्टाः शत्रुसद्म तत् ।
शत्रुदेहमुपाक्रम्य तं कामं प्राप्नुयामहे ॥७॥
7. anavadyā hyasaṁbuddhāḥ praviṣṭāḥ śatrusadma tat ,
śatrudehamupākramya taṁ kāmaṁ prāpnuyāmahe.
7. anavadyāḥ hi asaṃbuddhāḥ praviṣṭāḥ śatrusadma
tat śatrudeham upākramya tam kāmam prāpnuyāmahe
7. Indeed, being faultless and undetected, having entered that enemy's dwelling, we shall achieve our desired objective by assaulting their very core (position).
एको ह्येव श्रियं नित्यं बिभर्ति पुरुषर्षभ ।
अन्तरात्मेव भूतानां तत्क्षये वै बलक्षयः ॥८॥
8. eko hyeva śriyaṁ nityaṁ bibharti puruṣarṣabha ,
antarātmeva bhūtānāṁ tatkṣaye vai balakṣayaḥ.
8. ekaḥ hi eva śriyam nityam bibharti puruṣarṣabha
antar ātmā iva bhūtānām tat kṣaye vai balakṣayaḥ
8. Indeed, only one individual perpetually sustains prosperity, O best of men. Just as the inner self (ātman) pervades and sustains all beings, so too, upon that individual's downfall, there is certainly a decline of power.
अथ चेत्तं निहत्याजौ शेषेणाभिसमागताः ।
प्राप्नुयाम ततः स्वर्गं ज्ञातित्राणपरायणाः ॥९॥
9. atha cettaṁ nihatyājau śeṣeṇābhisamāgatāḥ ,
prāpnuyāma tataḥ svargaṁ jñātitrāṇaparāyaṇāḥ.
9. atha cet tam nihatya ājau śeṣeṇa abhisamāgatāḥ
prāpnuyāma tataḥ svargam jñātitrāṇaparāyaṇāḥ
9. And if, intent on saving our kinsmen, we were to kill him in battle and unite with the remaining (allies), we would then attain heaven.
युधिष्ठिर उवाच ।
कृष्ण कोऽयं जरासंधः किंवीर्यः किंपराक्रमः ।
यस्त्वां स्पृष्ट्वाग्निसदृशं न दग्धः शलभो यथा ॥१०॥
10. yudhiṣṭhira uvāca ,
kṛṣṇa ko'yaṁ jarāsaṁdhaḥ kiṁvīryaḥ kiṁparākramaḥ ,
yastvāṁ spṛṣṭvāgnisadṛśaṁ na dagdhaḥ śalabho yathā.
10. yudhiṣṭhiraḥ uvāca kṛṣṇa kaḥ ayam
jarāsandhaḥ kiṃvīryaḥ
kiṃparākramaḥ yaḥ tvām spṛṣṭvā agnisadṛśam
na dagdhaḥ śalabhaḥ yathā
10. Yudhiṣṭhira said: 'O Kṛṣṇa, who is this Jarāsandha? What is his valor, and what is his prowess, that he, having touched you, who are like fire, was not burned, unlike a moth (which would be incinerated)?'
कृष्ण उवाच ।
शृणु राजञ्जरासंधो यद्वीर्यो यत्पराक्रमः ।
यथा चोपेक्षितोऽस्माभिर्बहुशः कृतविप्रियः ॥११॥
11. kṛṣṇa uvāca ,
śṛṇu rājañjarāsaṁdho yadvīryo yatparākramaḥ ,
yathā copekṣito'smābhirbahuśaḥ kṛtavipriyaḥ.
11. kṛṣṇaḥ uvāca śṛṇu rājan jarāsandhaḥ yatvīryaḥ yatparākramaḥ
yathā ca upekṣitaḥ asmābhiḥ bahuśaḥ kṛtavipriyaḥ
11. Kṛṣṇa said: 'Listen, O King, I shall tell you what Jarāsandha's valor and prowess are, and how he, despite repeatedly causing us displeasure, has been tolerated by us.'
अक्षौहिणीनां तिसृणामासीत्समरदर्पितः ।
राजा बृहद्रथो नाम मगधाधिपतिः पतिः ॥१२॥
12. akṣauhiṇīnāṁ tisṛṇāmāsītsamaradarpitaḥ ,
rājā bṛhadratho nāma magadhādhipatiḥ patiḥ.
12. akṣauhiṇīnām tisṛṇām āsīt samaradarpitaḥ
rājā bṛhadrathaḥ nāma magadhādhipatiḥ patiḥ
12. There was a king named Bṛhadratha, the ruler of Magadha and master of three akṣauhiṇī divisions, who was arrogant in battle.
रूपवान्वीर्यसंपन्नः श्रीमानतुलविक्रमः ।
नित्यं दीक्षाकृशतनुः शतक्रतुरिवापरः ॥१३॥
13. rūpavānvīryasaṁpannaḥ śrīmānatulavikramaḥ ,
nityaṁ dīkṣākṛśatanuḥ śatakraturivāparaḥ.
13. rūpavān vīryasaṃpannaḥ śrīmān atulavikramaḥ
nityaṃ dīkṣākṛśatanuḥ śatakratuḥ iva aparaḥ
13. He was handsome, endowed with valor, glorious, and of unequaled prowess. His body was always emaciated by sacred vows (dīkṣā), like another Indra (śatakratu).
तेजसा सूर्यसदृशः क्षमया पृथिवीसमः ।
यमान्तकसमः कोपे श्रिया वैश्रवणोपमः ॥१४॥
14. tejasā sūryasadṛśaḥ kṣamayā pṛthivīsamaḥ ,
yamāntakasamaḥ kope śriyā vaiśravaṇopamaḥ.
14. tejasā sūryasadṛśaḥ kṣamayā pṛthivīsamaḥ
yamāntakasamaḥ kope śriyā vaiśravaṇopamaḥ
14. By his brilliance, he was like the sun; by his patience, he was equal to the earth. In anger, he was like Yama (Death) himself; and by his splendor (or wealth), he was comparable to Vaiśravaṇa (Kubera).
तस्याभिजनसंयुक्तैर्गुणैर्भरतसत्तम ।
व्याप्तेयं पृथिवी सर्वा सूर्यस्येव गभस्तिभिः ॥१५॥
15. tasyābhijanasaṁyuktairguṇairbharatasattama ,
vyāpteyaṁ pṛthivī sarvā sūryasyeva gabhastibhiḥ.
15. tasya abhijanasaṃyuktaiḥ guṇaiḥ bharatasattama
vyāptā iyaṃ pṛthivī sarvā sūryasya iva gabhastibhiḥ
15. O best of the Bharatas, this entire earth is pervaded by his noble and excellent qualities, just as it is by the sun's rays.
स काशिराजस्य सुते यमजे भरतर्षभ ।
उपयेमे महावीर्यो रूपद्रविणसंमते ॥१६॥
16. sa kāśirājasya sute yamaje bharatarṣabha ,
upayeme mahāvīryo rūpadraviṇasaṁmate.
16. saḥ kāśirājasya sute yamaje bharatarṣabha
upayeme mahāvīryaḥ rūpadraviṇasaṃmate
16. O bull among the Bharatas, that exceedingly mighty one married the two twin daughters of the King of Kashi, who were renowned for their beauty and wealth.
तयोश्चकार समयं मिथः स पुरुषर्षभः ।
नातिवर्तिष्य इत्येवं पत्नीभ्यां संनिधौ तदा ॥१७॥
17. tayoścakāra samayaṁ mithaḥ sa puruṣarṣabhaḥ ,
nātivartiṣya ityevaṁ patnībhyāṁ saṁnidhau tadā.
17. tayoḥ ca cakāra samayam mithaḥ saḥ puruṣarṣabhaḥ
na ativartiṣye iti evam patnībhyām saṃnidhau tadā
17. Then, that best among men (puruṣarṣabhaḥ) made a mutual agreement in the presence of his two wives, declaring, 'I will not transgress [this pact].'
स ताभ्यां शुशुभे राजा पत्नीभ्यां मनुजाधिप ।
प्रियाभ्यामनुरूपाभ्यां करेणुभ्यामिव द्विपः ॥१८॥
18. sa tābhyāṁ śuśubhe rājā patnībhyāṁ manujādhipa ,
priyābhyāmanurūpābhyāṁ kareṇubhyāmiva dvipaḥ.
18. saḥ tābhyām śuśubhe rājā patnībhyām manujādhipa
priyābhyām anurūpābhyām kareṇubhyām iva dvipaḥ
18. That king, the lord of men (manujādhipa), appeared splendid with his two beloved and well-suited wives, just as an elephant (dvipaḥ) shines with two female elephants.
तयोर्मध्यगतश्चापि रराज वसुधाधिपः ।
गङ्गायमुनयोर्मध्ये मूर्तिमानिव सागरः ॥१९॥
19. tayormadhyagataścāpi rarāja vasudhādhipaḥ ,
gaṅgāyamunayormadhye mūrtimāniva sāgaraḥ.
19. tayoḥ madhyagataḥ ca api rarāja vasudhādhipaḥ
gaṅgāyamunayoḥ madhye mūrtimān iva sāgaraḥ
19. And the lord of the earth (vasudhādhipaḥ), situated between those two (wives), appeared splendid, like the ocean (sāgaraḥ) personified, situated between the Ganga and Yamuna rivers.
विषयेषु निमग्नस्य तस्य यौवनमत्यगात् ।
न च वंशकरः पुत्रस्तस्याजायत कश्चन ॥२०॥
20. viṣayeṣu nimagnasya tasya yauvanamatyagāt ,
na ca vaṁśakaraḥ putrastasyājāyata kaścana.
20. viṣayeṣu nimagnasya tasya yauvanam atyagāt na
ca vaṃśakaraḥ putraḥ tasya ajāyata kaścana
20. While he was deeply absorbed in worldly pleasures, his youth passed away. And no son, capable of continuing his lineage, was born to him.
मङ्गलैर्बहुभिर्होमैः पुत्रकामाभिरिष्टिभिः ।
नाससाद नृपश्रेष्ठः पुत्रं कुलविवर्धनम् ॥२१॥
21. maṅgalairbahubhirhomaiḥ putrakāmābhiriṣṭibhiḥ ,
nāsasāda nṛpaśreṣṭhaḥ putraṁ kulavivardhanam.
21. maṅgalaiḥ bahubhiḥ homaiḥ putrakāmābhiḥ iṣṭibhiḥ
na āsasāda nṛpaśreṣṭhaḥ putram kulavivardhanam
21. nṛpaśreṣṭhaḥ putrakāmābhiḥ bahubhiḥ maṅgalaiḥ homaiḥ iṣṭibhiḥ kulavivardhanam putram na āsasāda.
21. Despite many auspicious rites, Vedic fire rituals (homa), and other Vedic rituals (iṣṭi) performed with the desire for a son, the best of kings did not obtain a son who would expand his lineage.
अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः ।
शुश्राव तपसि श्रान्तमुदारं चण्डकौशिकम् ॥२२॥
22. atha kākṣīvataḥ putraṁ gautamasya mahātmanaḥ ,
śuśrāva tapasi śrāntamudāraṁ caṇḍakauśikam.
22. atha kākṣīvataḥ putraṃ gautamasya mahātmanaḥ
śuśrāva tapasi śrāntaṃ udāraṃ caṇḍakauśikam
22. Then he heard about the noble Caṇḍakauśika, who was the son of Kakṣīvat and of the great-souled Gautama, and who was exhausted from his ascetic practices (tapas).
यदृच्छयागतं तं तु वृक्षमूलमुपाश्रितम् ।
पत्नीभ्यां सहितो राजा सर्वरत्नैरतोषयत् ॥२३॥
23. yadṛcchayāgataṁ taṁ tu vṛkṣamūlamupāśritam ,
patnībhyāṁ sahito rājā sarvaratnairatoṣayat.
23. yadṛcchayā āgataṃ taṃ tu vṛkṣamūlaṃ upāśritaṃ
patnībhyāṃ sahitaḥ rājā sarvaratnaiḥ atoṣayat
23. The king, accompanied by his two wives, appeased him—who had arrived by chance and was resting at the foot of a tree—with all kinds of jewels.
तमब्रवीत्सत्यधृतिः सत्यवागृषिसत्तमः ।
परितुष्टोऽस्मि ते राजन्वरं वरय सुव्रत ॥२४॥
24. tamabravītsatyadhṛtiḥ satyavāgṛṣisattamaḥ ,
parituṣṭo'smi te rājanvaraṁ varaya suvrata.
24. taṃ abravīt satyadhṛtiḥ satyavāk ṛṣisattamaḥ
parituṣṭaḥ asmi te rājan varaṃ varaya suvrata
24. The best of sages (ṛṣisattamaḥ), who was firm in truth (satyadhṛtiḥ) and a speaker of truth (satyavāk), said to him: 'O King, O virtuous one, I am completely satisfied with you. Ask for a boon.'
ततः सभार्यः प्रणतस्तमुवाच बृहद्रथः ।
पुत्रदर्शननैराश्याद्बाष्पगद्गदया गिरा ॥२५॥
25. tataḥ sabhāryaḥ praṇatastamuvāca bṛhadrathaḥ ,
putradarśananairāśyādbāṣpagadgadayā girā.
25. tataḥ sabhāryaḥ praṇataḥ tam uvāca bṛhadrathaḥ
putradarśananairāśyāt bāṣpagadgadayā girā
25. Then Brihadratha, accompanied by his wife and having bowed, spoke to him with a voice choked with tears, due to his despair over not having a son.
बृहद्रथ उवाच ।
भगवन्राज्यमुत्सृज्य प्रस्थितस्य तपोवनम् ।
किं वरेणाल्पभाग्यस्य किं राज्येनाप्रजस्य मे ॥२६॥
26. bṛhadratha uvāca ,
bhagavanrājyamutsṛjya prasthitasya tapovanam ,
kiṁ vareṇālpabhāgyasya kiṁ rājyenāprajasya me.
26. bṛhadrathaḥ uvāca bhagavan rājyam utsṛjya prasthitasya
tapovanam kim vareṇa alpabhāgyasya kim rājyena aprajasya me
26. Brihadratha said: 'O Venerable One (bhagavan), having abandoned my kingdom and departed for the hermitage (tapovanam), what good is a boon for me, an unfortunate person? What good is a kingdom for me, who is childless?'
कृष्ण उवाच ।
एतच्छ्रुत्वा मुनिर्ध्यानमगमत्क्षुभितेन्द्रियः ।
तस्यैव चाम्रवृक्षस्य छायायां समुपाविशत् ॥२७॥
27. kṛṣṇa uvāca ,
etacchrutvā munirdhyānamagamatkṣubhitendriyaḥ ,
tasyaiva cāmravṛkṣasya chāyāyāṁ samupāviśat.
27. kṛṣṇaḥ uvāca etat śrutvā muniḥ dhyānam agamat kṣubhiteindriyaḥ
tasya eva ca āmravṛkṣasya chāyāyām samupāviśat
27. Krishna said: 'Having heard this, the sage, with his senses agitated, entered into meditation (dhyāna). And he sat down in the shade of that very mango tree.'
तस्योपविष्टस्य मुनेरुत्सङ्गे निपपात ह ।
अवातमशुकादष्टमेकमाम्रफलं किल ॥२८॥
28. tasyopaviṣṭasya munerutsaṅge nipapāta ha ,
avātamaśukādaṣṭamekamāmraphalaṁ kila.
28. tasya upaviṣṭasya muneḥ utsaṅge nipapāta
ha avātam aśukādaṣṭam ekam āmraphalam kila
28. And indeed, one mango fruit, neither fallen by the wind nor bitten by a parrot, fell into the lap of that seated sage.
तत्प्रगृह्य मुनिश्रेष्ठो हृदयेनाभिमन्त्र्य च ।
राज्ञे ददावप्रतिमं पुत्रसंप्राप्तिकारकम् ॥२९॥
29. tatpragṛhya muniśreṣṭho hṛdayenābhimantrya ca ,
rājñe dadāvapratimaṁ putrasaṁprāptikārakam.
29. tat pragṛhya muniśreṣṭhaḥ hṛdayena abhimantrya
ca rājñe dadau apratimam putrasaṃprāptikārakam
29. Having taken that (fruit), the foremost sage, after consecrating it with his heart, gave the king that incomparable item which would ensure the attainment of sons.
उवाच च महाप्राज्ञस्तं राजानं महामुनिः ।
गच्छ राजन्कृतार्थोऽसि निवर्त मनुजाधिप ॥३०॥
30. uvāca ca mahāprājñastaṁ rājānaṁ mahāmuniḥ ,
gaccha rājankṛtārtho'si nivarta manujādhipa.
30. uvāca ca mahāprājñaḥ tam rājānam mahāmuniḥ
gaccha rājan kṛtārthaḥ asi nivarta manujādhipa
30. And the great sage, who was exceedingly wise, spoke to that king, saying: 'Go, O king! You have achieved your purpose. Return, O lord of men!'
यथासमयमाज्ञाय तदा स नृपसत्तमः ।
द्वाभ्यामेकं फलं प्रादात्पत्नीभ्यां भरतर्षभ ॥३१॥
31. yathāsamayamājñāya tadā sa nṛpasattamaḥ ,
dvābhyāmekaṁ phalaṁ prādātpatnībhyāṁ bharatarṣabha.
31. yathāsamayam ājñāya tadā saḥ nṛpasattamaḥ dvābhyām
ekam phalam prādāt patnībhyām bharatarṣabha
31. Then, having understood what was appropriate, that best of kings gave one fruit to his two wives, O bull among the Bhāratas!
ते तदाम्रं द्विधा कृत्वा भक्षयामासतुः शुभे ।
भावित्वादपि चार्थस्य सत्यवाक्यात्तथा मुनेः ॥३२॥
32. te tadāmraṁ dvidhā kṛtvā bhakṣayāmāsatuḥ śubhe ,
bhāvitvādapi cārthasya satyavākyāttathā muneḥ.
32. te tat āmram dvidhā kṛtvā bhakṣayāmāsatuḥ śubhe
bhāvitvāt api ca arthasya satyavākyāt tathā muneḥ
32. Those two (queens), having divided that mango fruit into two, ate it, O auspicious one! They did so both because of the certainty of the matter and because of the truthful words of the sage.
तयोः समभवद्गर्भः फलप्राशनसंभवः ।
ते च दृष्ट्वा नरपतिः परां मुदमवाप ह ॥३३॥
33. tayoḥ samabhavadgarbhaḥ phalaprāśanasaṁbhavaḥ ,
te ca dṛṣṭvā narapatiḥ parāṁ mudamavāpa ha.
33. tayoḥ samabhavat garbhaḥ phalaprāśanasaṃbhavaḥ
te ca dṛṣṭvā narapatiḥ parām mudam avāpa ha
33. To the two queens, an embryo was conceived, which was born from the eating of the fruit. And upon seeing them, the king indeed experienced great joy.
अथ काले महाप्राज्ञ यथासमयमागते ।
प्रजायेतामुभे राजञ्शरीरशकले तदा ॥३४॥
34. atha kāle mahāprājña yathāsamayamāgate ,
prajāyetāmubhe rājañśarīraśakale tadā.
34. atha kāle mahāprājña yathāsamayam āgate
prajāyetām ubhe rājan śarīraśakale tadā
34. Then, O great wise one, when the proper time had arrived, O king, both pieces of a body were born.
एकाक्षिबाहुचरणे अर्धोदरमुखस्फिजे ।
दृष्ट्वा शरीरशकले प्रवेपाते उभे भृशम् ॥३५॥
35. ekākṣibāhucaraṇe ardhodaramukhasphije ,
dṛṣṭvā śarīraśakale pravepāte ubhe bhṛśam.
35. ekākṣibāhucaraṇe ardhodaramukhasphije
dṛṣṭvā śarīraśakale pravepāte ubhe bhṛśam
35. Having seen the two body pieces, each with one eye, one arm, and one leg, and with half a belly, half a face, and half a buttock, both (queens) trembled violently.
उद्विग्ने सह संमन्त्र्य ते भगिन्यौ तदाबले ।
सजीवे प्राणिशकले तत्यजाते सुदुःखिते ॥३६॥
36. udvigne saha saṁmantrya te bhaginyau tadābale ,
sajīve prāṇiśakale tatyajāte suduḥkhite.
36. udvigne saha saṃmantrya te bhaginyau tadā
abale sajīve prāṇiśakale tatyajete suduḥkhite
36. Distressed and deeply saddened, those two sisters, who were then powerless, consulted together and abandoned the two living fragments of the creature.
तयोर्धात्र्यौ सुसंवीते कृत्वा ते गर्भसंप्लवे ।
निर्गम्यान्तःपुरद्वारात्समुत्सृज्याशु जग्मतुः ॥३७॥
37. tayordhātryau susaṁvīte kṛtvā te garbhasaṁplave ,
nirgamyāntaḥpuradvārātsamutsṛjyāśu jagmatuḥ.
37. tayoḥ dhātryau susaṃvīte kṛtvā te garbhasaṃplave
nirgamya antaḥpuradvārāt samutsṛjya āśu jagmatuḥ
37. The two wet-nurses, after thoroughly covering those two parts of the embryo, exited the palace gate, quickly abandoned them, and then departed.
ते चतुष्पथनिक्षिप्ते जरा नामाथ राक्षसी ।
जग्राह मनुजव्याघ्र मांसशोणितभोजना ॥३८॥
38. te catuṣpathanikṣipte jarā nāmātha rākṣasī ,
jagrāha manujavyāghra māṁsaśoṇitabhojanā.
38. te catuṣpathanikṣipte jarā nāma atha rākṣasī
jagrāha manujavyāghra māṃsaśoṇitabhojanā
38. O tiger among men, then a female demon named Jarā, who subsisted on flesh and blood, picked up those two parts that had been discarded at a crossroads.
कर्तुकामा सुखवहे शकले सा तु राक्षसी ।
संघट्टयामास तदा विधानबलचोदिता ॥३९॥
39. kartukāmā sukhavahe śakale sā tu rākṣasī ,
saṁghaṭṭayāmāsa tadā vidhānabalacoditā.
39. kartukāmā sukhavahe śakale sā tu rākṣasī
saṃghaṭṭayāmāsa tadā vidhānabalacoditā
39. But that demoness, wishing to make those two auspicious pieces fit together comfortably, then joined them, prompted by the power of (vidhāna) destiny.
ते समानीतमात्रे तु शकले पुरुषर्षभ ।
एकमूर्तिकृते वीरः कुमारः समपद्यत ॥४०॥
40. te samānītamātre tu śakale puruṣarṣabha ,
ekamūrtikṛte vīraḥ kumāraḥ samapadyata.
40. te samānītamātre tu śakale puruṣarṣabha
ekamūrtikṛte vīraḥ kumāraḥ samapadyata
40. O bull among men, as soon as those two pieces were joined together and made into a single form, a valiant boy appeared.
ततः सा राक्षसी राजन्विस्मयोत्फुल्ललोचना ।
न शशाक समुद्वोढुं वज्रसारमयं शिशुम् ॥४१॥
41. tataḥ sā rākṣasī rājanvismayotphullalocanā ,
na śaśāka samudvoḍhuṁ vajrasāramayaṁ śiśum.
41. tataḥ sā rākṣasī rājan vismayotphullalocanā
na śaśāka samudvoḍhum vajrasāramayam śiśum
41. Then, O King, that female demon, with her eyes wide open in astonishment, was unable to lift the child, who was as hard and strong as a thunderbolt.
बालस्ताम्रतलं मुष्टिं कृत्वा चास्ये निधाय सः ।
प्राक्रोशदतिसंरम्भात्सतोय इव तोयदः ॥४२॥
42. bālastāmratalaṁ muṣṭiṁ kṛtvā cāsye nidhāya saḥ ,
prākrośadatisaṁrambhātsatoya iva toyadaḥ.
42. bālaḥ tāmratalam muṣṭim kṛtvā ca āsye nidhāya
saḥ prākrośat atisaṃrambhāt satoyaḥ iva toyadaḥ
42. The child, having made a fist with his red palm and placed it in his mouth, cried out with great fury, just like a rain cloud filled with water.
तेन शब्देन संभ्रान्तः सहसान्तःपुरे जनः ।
निर्जगाम नरव्याघ्र राज्ञा सह परंतप ॥४३॥
43. tena śabdena saṁbhrāntaḥ sahasāntaḥpure janaḥ ,
nirjagāma naravyāghra rājñā saha paraṁtapa.
43. tena śabdena saṃbhrāntaḥ sahasā antaḥpure janaḥ
nirjagāma naravyāghra rājñā saha paraṃtapa
43. O tiger among men, O tormentor of foes, the people in the inner chambers were suddenly startled by that sound and emerged along with the king.
ते चाबले परिग्लाने पयःपूर्णपयोधरे ।
निराशे पुत्रलाभाय सहसैवाभ्यगच्छताम् ॥४४॥
44. te cābale pariglāne payaḥpūrṇapayodhare ,
nirāśe putralābhāya sahasaivābhyagacchatām.
44. te ca abale pariglāne payaḥpūrṇapayodhare
nirāśe putralābhāya sahasā eva abhyagacchatām
44. And those two weak, exhausted women, with breasts full of milk and despairing of a son's birth, suddenly approached.
अथ दृष्ट्वा तथाभूते राजानं चेष्टसंततिम् ।
तं च बालं सुबलिनं चिन्तयामास राक्षसी ॥४५॥
45. atha dṛṣṭvā tathābhūte rājānaṁ ceṣṭasaṁtatim ,
taṁ ca bālaṁ subalinaṁ cintayāmāsa rākṣasī.
45. atha dṛṣṭvā tathābhūte rājānaṃ ca iṣṭasaṃtatim
tam ca bālam subalinam cintayāmāsa rākṣasī
45. Then, upon seeing the king in such a state, yearning for offspring, and also the very strong child, the female demon pondered.
नार्हामि विषये राज्ञो वसन्ती पुत्रगृद्धिनः ।
बालं पुत्रमुपादातुं मेघलेखेव भास्करम् ॥४६॥
46. nārhāmi viṣaye rājño vasantī putragṛddhinaḥ ,
bālaṁ putramupādātuṁ meghalekheva bhāskaram.
46. na arhāmi viṣaye rājñaḥ vasantī putragṛddhinaḥ
bālam putram upādātum meghalekhā iva bhāskaram
46. Dwelling in the territory of the king, who yearns for a son, I should not take this child away, just as a line of clouds should not obscure the sun.
सा कृत्वा मानुषं रूपमुवाच मनुजाधिपम् ।
बृहद्रथ सुतस्तेऽयं मद्दत्तः प्रतिगृह्यताम् ॥४७॥
47. sā kṛtvā mānuṣaṁ rūpamuvāca manujādhipam ,
bṛhadratha sutaste'yaṁ maddattaḥ pratigṛhyatām.
47. sā kṛtvā mānuṣam rūpam uvāca manujādhipam
bṛhadratha sutaḥ te ayam matdattaḥ pratigṛhyatām
47. Assuming a human form, she addressed the king, saying, "O Bṛhadratha, this is your son, given by me; please accept him."
तव पत्नीद्वये जातो द्विजातिवरशासनात् ।
धात्रीजनपरित्यक्तो मयायं परिरक्षितः ॥४८॥
48. tava patnīdvaye jāto dvijātivaraśāsanāt ,
dhātrījanaparityakto mayāyaṁ parirakṣitaḥ.
48. tava patnīdvaye jātaḥ dvijātivaraśāsanāt
dhātrījanaparityaktaḥ mayā ayam parirakṣitaḥ
48. This child was born from your two wives due to the command of the excellent Brahmin, and though abandoned by the wet nurses, he was protected by me.
ततस्ते भरतश्रेष्ठ काशिराजसुते शुभे ।
तं बालमभिपत्याशु प्रस्नवैरभिषिञ्चताम् ॥४९॥
49. tataste bharataśreṣṭha kāśirājasute śubhe ,
taṁ bālamabhipatyāśu prasnavairabhiṣiñcatām.
49. tataḥ te bharataśreṣṭha kāśirājasute śubhe tam
bālam abhipatya āśu prasnavaiḥ abhiṣiñcatām
49. Then, O best among the Bharatas, let those two auspicious daughters of the King of Kāśi quickly approach that child and anoint him with streams (of fluid).
ततः स राजा संहृष्टः सर्वं तदुपलभ्य च ।
अपृच्छन्नवहेमाभां राक्षसीं तामराक्षसीम् ॥५०॥
50. tataḥ sa rājā saṁhṛṣṭaḥ sarvaṁ tadupalabhya ca ,
apṛcchannavahemābhāṁ rākṣasīṁ tāmarākṣasīm.
50. tataḥ saḥ rājā saṃhṛṣṭaḥ sarvam tat upalabhya
ca apṛcchat navahemābhām rākṣasīm tām arākṣasīm
50. Then that king, greatly delighted and having understood all that, questioned that female demon who had the luster of new gold and who appeared non-demonic.
का त्वं कमलगर्भाभे मम पुत्रप्रदायिनी ।
कामया ब्रूहि कल्याणि देवता प्रतिभासि मे ॥५१॥
51. kā tvaṁ kamalagarbhābhe mama putrapradāyinī ,
kāmayā brūhi kalyāṇi devatā pratibhāsi me.
51. kā tvam kamalagarbhābhe mama putrapradāyinī
kāmayā brūhi kalyāṇi devatā pratibhāsi me
51. Who are you, O one with a form like the interior of a lotus, who has granted me a son? Tell me willingly, O auspicious one, for you appear to me as a deity.