Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-68

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
किमाहुर्दैवतं विप्रा राजानं भरतर्षभ ।
मनुष्याणामधिपतिं तन्मे ब्रूहि पितामह ॥१॥
1. yudhiṣṭhira uvāca ,
kimāhurdaivataṁ viprā rājānaṁ bharatarṣabha ,
manuṣyāṇāmadhipatiṁ tanme brūhi pitāmaha.
1. yudhiṣṭhiraḥ uvāca | kim āhuḥ daivatam viprāḥ rājānam
bharatarṣabha | manuṣyāṇām adhipatim tat me brūhi pitāmaha
1. yudhiṣṭhiraḥ uvāca bharatarṣabha pitāmaha viprāḥ rājānam
manuṣyāṇām adhipatim kim daivatam āhuḥ tat me brūhi
1. Yudhishthira said: "O best of the Bharatas, O Grandfather, what do the wise consider the king, the lord of men, to be in terms of divinity? Please explain that to me."
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
बृहस्पतिं वसुमना यथा पप्रच्छ भारत ॥२॥
2. bhīṣma uvāca ,
atrāpyudāharantīmamitihāsaṁ purātanam ,
bṛhaspatiṁ vasumanā yathā papraccha bhārata.
2. bhīṣmaḥ uvāca | atra api udāharanti imam itihāsam
purātanam | bṛhaspatim vasumanāḥ yathā papraccha bhārata
2. bhīṣmaḥ uvāca bhārata atra api imam purātanam itihāsam
udāharanti yathā vasumanāḥ bṛhaspatim papraccha
2. Bhishma said: "O descendant of Bharata, in this context, they also recount this ancient legend: how King Vasumana questioned Brihaspati."
राजा वसुमना नाम कौसल्यो धीमतां वरः ।
महर्षिं परिपप्रच्छ कृतप्रज्ञो बृहस्पतिम् ॥३॥
3. rājā vasumanā nāma kausalyo dhīmatāṁ varaḥ ,
maharṣiṁ paripapraccha kṛtaprajño bṛhaspatim.
3. rājā vasumanāḥ nāma kausalyaḥ dhīmatām varaḥ |
maharṣim paripapraccha kṛtaprajñaḥ bṛhaspatim
3. rājā vasumanāḥ nāma kausalyaḥ dhīmatām varaḥ
kṛtaprajñaḥ maharṣim bṛhaspatim paripapraccha
3. King Vasumana by name, a ruler from Kosala, who was the foremost among the intelligent and of established wisdom, thoroughly questioned the great sage Brihaspati.
सर्वं वैनयिकं कृत्वा विनयज्ञो बृहस्पतेः ।
दक्षिणानन्तरो भूत्वा प्रणम्य विधिपूर्वकम् ॥४॥
4. sarvaṁ vainayikaṁ kṛtvā vinayajño bṛhaspateḥ ,
dakṣiṇānantaro bhūtvā praṇamya vidhipūrvakam.
4. sarvam vainayikam kṛtvā vinayajñaḥ bṛhaspateḥ
dakṣiṇānantaraḥ bhūtvā praṇamya vidhipūrvakam
4. sarvam vainayikam kṛtvā vinayajñaḥ bṛhaspateḥ
dakṣiṇānantaraḥ bhūtvā vidhipūrvakam praṇamya
4. Having performed all acts of humility and being skilled in proper conduct, positioning himself immediately to Bṛhaspati's right, and bowing reverently according to custom (he asked).
विधिं पप्रच्छ राज्यस्य सर्वभूतहिते रतः ।
प्रजानां हितमन्विच्छन्धर्ममूलं विशां पते ॥५॥
5. vidhiṁ papraccha rājyasya sarvabhūtahite rataḥ ,
prajānāṁ hitamanvicchandharmamūlaṁ viśāṁ pate.
5. vidhim papraccha rājyasya sarvabhūtahite rataḥ
prajānām hitam anvicchan dharmamūlam viśām pate
5. sarvabhūtahite rataḥ prajānām hitam anvicchan he viśām pate,
rājyasya dharmamūlam vidhim papraccha.
5. Devoted to the welfare of all beings and seeking the good of his subjects, O lord of the people, he inquired about the governing principles (dharma) of the kingdom, which form the very foundation of natural law (dharma).
केन भूतानि वर्धन्ते क्षयं गच्छन्ति केन च ।
कमर्चन्तो महाप्राज्ञ सुखमत्यन्तमाप्नुयुः ॥६॥
6. kena bhūtāni vardhante kṣayaṁ gacchanti kena ca ,
kamarcanto mahāprājña sukhamatyantamāpnuyuḥ.
6. kena bhūtāni vardhante kṣayam gacchanti kena ca
kam arcantaḥ mahāprājña sukham atyantam āpnuyuḥ
6. he mahāprājña,
bhūtāni kena vardhante ca kena kṣayam gacchanti? kam arcantaḥ atyantam sukham āpnuyuḥ?
6. By what means do beings prosper, and by what do they decline? Worshipping whom, O greatly wise one, may they attain ultimate happiness?
इति पृष्टो महाराज्ञा कौसल्येनामितौजसा ।
राजसत्कारमव्यग्रः शशंसास्मै बृहस्पतिः ॥७॥
7. iti pṛṣṭo mahārājñā kausalyenāmitaujasā ,
rājasatkāramavyagraḥ śaśaṁsāsmai bṛhaspatiḥ.
7. iti pṛṣṭaḥ mahārājñā kausalyena amitaojasā
rājasatkāram avyagraḥ śaśaṃsa asmai bṛhaspatiḥ
7. amitaojasā mahārājñā kausalyena iti pṛṣṭaḥ bṛhaspatiḥ rājasatkāram avyagraḥ asmai śaśaṃsa.
7. Thus questioned by the great king Kausalya, who possessed immeasurable might, Bṛhaspati, undistracted by the royal homage, replied to him.
राजमूलो महाराज धर्मो लोकस्य लक्ष्यते ।
प्रजा राजभयादेव न खादन्ति परस्परम् ॥८॥
8. rājamūlo mahārāja dharmo lokasya lakṣyate ,
prajā rājabhayādeva na khādanti parasparam.
8. rājamūlaḥ mahārāja dharmaḥ lokasya lakṣyate
prajā rājabhayāt eva na khādanti parasparam
8. mahārāja rājamūlaḥ dharmaḥ lokasya lakṣyate
prajā rājabhayāt eva na parasparam khādanti
8. O great king, the constitutional order (dharma) of society is seen to originate from the king. Indeed, it is solely due to the fear of the king that subjects do not prey upon each other.
राजा ह्येवाखिलं लोकं समुदीर्णं समुत्सुकम् ।
प्रसादयति धर्मेण प्रसाद्य च विराजते ॥९॥
9. rājā hyevākhilaṁ lokaṁ samudīrṇaṁ samutsukam ,
prasādayati dharmeṇa prasādya ca virājate.
9. rājā hi eva akhilaṃ lokaṃ samudīrṇaṃ samutsukam
prasādayati dharmeṇa prasādya ca virājate
9. hi rājā eva samudīrṇaṃ samutsukam akhilaṃ
lokaṃ dharmeṇa prasādayati ca prasādya virājate
9. Indeed, the king alone pacifies the entire populace, which is otherwise agitated and restless, by means of his constitutional authority (dharma). And having thus calmed them, he shines gloriously.
यथा ह्यनुदये राजन्भूतानि शशिसूर्ययोः ।
अन्धे तमसि मज्जेयुरपश्यन्तः परस्परम् ॥१०॥
10. yathā hyanudaye rājanbhūtāni śaśisūryayoḥ ,
andhe tamasi majjeyurapaśyantaḥ parasparam.
10. yathā hi anudaye rājan bhūtāni śaśisūryayoḥ
andhe tamasi majjeyuḥ apaśyantaḥ parasparam
10. rājan yathā hi śaśisūryayoḥ anudaye bhūtāni
parasparam apaśyantaḥ andhe tamasi majjeyuḥ
10. O king, just as beings would indeed be plunged into blind darkness, unable to see each other, if the moon and sun did not rise...
यथा ह्यनुदके मत्स्या निराक्रन्दे विहंगमाः ।
विहरेयुर्यथाकाममभिसृत्य पुनः पुनः ॥११॥
11. yathā hyanudake matsyā nirākrande vihaṁgamāḥ ,
vihareyuryathākāmamabhisṛtya punaḥ punaḥ.
11. yathā hi anudake matsyāḥ nirākrande vihaṅgamāḥ
vihareyuḥ yathākāmam abhisṛtya punar punar
11. yathā hi anudake matsyāḥ nirākrande vihaṅgamāḥ
yathākāmam punar punar abhisṛtya vihareyuḥ
11. Just as indeed, fish in waterless places and birds in desolate, cry-less regions would act as they please, repeatedly preying upon each other...
विमथ्यातिक्रमेरंश्च विषह्यापि परस्परम् ।
अभावमचिरेणैव गच्छेयुर्नात्र संशयः ॥१२॥
12. vimathyātikrameraṁśca viṣahyāpi parasparam ,
abhāvamacireṇaiva gaccheyurnātra saṁśayaḥ.
12. vimathya atikrameran ca viṣahya api parasparam
abhāvam acireṇa eva gaccheyuḥ na atra saṃśayaḥ
12. parasparam vimathya ca atikrameran api viṣahya
acireṇa eva abhāvam gaccheyuḥ atra saṃśayaḥ na
12. By harassing and transgressing against each other, and even overpowering one another, they would quickly come to destruction; there is no doubt about this.
एवमेव विना राज्ञा विनश्येयुरिमाः प्रजाः ।
अन्धे तमसि मज्जेयुरगोपाः पशवो यथा ॥१३॥
13. evameva vinā rājñā vinaśyeyurimāḥ prajāḥ ,
andhe tamasi majjeyuragopāḥ paśavo yathā.
13. evam eva vinā rājñā vinaśyeyuḥ imāḥ prajāḥ
andhe tamasi majjeyuḥ agopāḥ paśavaḥ yathā
13. evam eva rājñā vinā imāḥ prajāḥ vinaśyeyuḥ
agopāḥ paśavaḥ yathā andhe tamasi majjeyuḥ
13. Just so, without a king, these people would perish. They would sink into blind darkness, just like cattle without a herdsman.
हरेयुर्बलवन्तो हि दुर्बलानां परिग्रहान् ।
हन्युर्व्यायच्छमानांश्च यदि राजा न पालयेत् ॥१४॥
14. hareyurbalavanto hi durbalānāṁ parigrahān ,
hanyurvyāyacchamānāṁśca yadi rājā na pālayet.
14. hareyuḥ balavantaḥ hi durbalānām parigrahān
hanyuḥ vyāyacchamānān ca yadi rājā na pālayet
14. yadi rājā na pālayet,
hi balavantaḥ durbalānām parigrahān hareyuḥ ca vyāyacchamānān hanyuḥ
14. Indeed, if the king does not protect, the powerful would seize the possessions of the weak and kill those who resist.
यानं वस्त्रमलंकारान्रत्नानि विविधानि च ।
हरेयुः सहसा पापा यदि राजा न पालयेत् ॥१५॥
15. yānaṁ vastramalaṁkārānratnāni vividhāni ca ,
hareyuḥ sahasā pāpā yadi rājā na pālayet.
15. yānam vastram alaṅkārān ratnāni vividhāni ca
hareyuḥ sahasā pāpāḥ yadi rājā na pālayet
15. yadi rājā na pālayet,
pāpāḥ sahasā yānam vastram alaṅkārān ca vividhāni ratnāni hareyuḥ
15. If the king does not protect, the wicked would forcibly seize vehicles, clothing, ornaments, and various jewels.
ममेदमिति लोकेऽस्मिन्न भवेत्संपरिग्रहः ।
विश्वलोपः प्रवर्तेत यदि राजा न पालयेत् ॥१६॥
16. mamedamiti loke'sminna bhavetsaṁparigrahaḥ ,
viśvalopaḥ pravarteta yadi rājā na pālayet.
16. mama idam iti loke asmin na bhavet saṃparigrahaḥ
viśvalopaḥ pravarteta yadi rājā na pālayet
16. asmin loke mama idam iti saṃparigrahaḥ na bhavet
yadi rājā na pālayet viśvalopaḥ pravarteta
16. In this world, the notion of 'this is mine' – the sense of possession (sampari-graha) – would not exist, and universal destruction would ensue if the king failed to protect.
मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम् ।
क्लिश्नीयुरपि हिंस्युर्वा यदि राजा न पालयेत् ॥१७॥
17. mātaraṁ pitaraṁ vṛddhamācāryamatithiṁ gurum ,
kliśnīyurapi hiṁsyurvā yadi rājā na pālayet.
17. mātaram pitaram vṛddham ācāryam atithim gurum
kliśnīyuḥ api hiṃsyuḥ vā yadi rājā na pālayet
17. yadi rājā na pālayet mātaram pitaram vṛddham
ācāryam atithim gurum api kliśnīyuḥ vā hiṃsyuḥ
17. People would torment or even harm their mothers, fathers, elders, teachers (ācārya), guests, and spiritual guides (guru) if the king failed to protect.
पतेद्बहुविधं शस्त्रं बहुधा धर्मचारिषु ।
अधर्मः प्रगृहीतः स्याद्यदि राजा न पालयेत् ॥१८॥
18. patedbahuvidhaṁ śastraṁ bahudhā dharmacāriṣu ,
adharmaḥ pragṛhītaḥ syādyadi rājā na pālayet.
18. patet bahuvidham śastram bahudhā dharmacāriṣu
adharmaḥ pragṛhītaḥ syāt yadi rājā na pālayet
18. yadi rājā na pālayet bahuvidham śastram bahudhā
dharmacāriṣu patet adharmaḥ pragṛhītaḥ syāt
18. Various weapons would fall repeatedly upon those who uphold righteousness (dharma), and unrighteousness (adharma) would become prevalent if the king failed to protect.
वधबन्धपरिक्लेशो नित्यमर्थवतां भवेत् ।
ममत्वं च न विन्देयुर्यदि राजा न पालयेत् ॥१९॥
19. vadhabandhaparikleśo nityamarthavatāṁ bhavet ,
mamatvaṁ ca na vindeyuryadi rājā na pālayet.
19. vadhabandhaparikleśaḥ nityam arthavatām bhavet
mamatvam ca na vindeyuḥ yadi rājā na pālayet
19. yadi rājā na pālayet arthavatām nityam
vadhabandhaparikleśaḥ bhavet ca mamatvam na vindeyuḥ
19. The wealthy would constantly face killing, imprisonment, and distress, and they would not experience any sense of personal ownership (mamatva) if the king failed to protect.
अन्तश्चाकाशमेव स्याल्लोकोऽयं दस्युसाद्भवेत् ।
पतेच्च नरकं घोरं यदि राजा न पालयेत् ॥२०॥
20. antaścākāśameva syālloko'yaṁ dasyusādbhavet ,
patecca narakaṁ ghoraṁ yadi rājā na pālayet.
20. antaḥ ca ākāśam eva syāt lokaḥ ayam dasyusāt bhavet
patet ca narakam ghoram yadi rājā na pālayet
20. yadi rājā na pālayet,
antaḥ ca ākāśam eva syāt,
ayam lokaḥ dasyusāt bhavet,
ca ghoram narakam patet
20. If the king does not provide protection, then all internal order would become a mere void (ākāśa); this world would fall prey to robbers; and a dreadful hell would ensue.
न योनिपोषो वर्तेत न कृषिर्न वणिक्पथः ।
मज्जेद्धर्मस्त्रयी न स्याद्यदि राजा न पालयेत् ॥२१॥
21. na yonipoṣo varteta na kṛṣirna vaṇikpathaḥ ,
majjeddharmastrayī na syādyadi rājā na pālayet.
21. na yonipoṣaḥ varteta na kṛṣiḥ na vaṇikpathaḥ
majjet dharmaḥ trayī na syāt yadi rājā na pālayet
21. yadi rājā na pālayet,
na yonipoṣaḥ varteta,
na kṛṣiḥ,
na vaṇikpathaḥ; dharmaḥ majjet,
trayī na syāt
21. Neither would family welfare continue, nor agriculture, nor trade routes. Natural law (dharma) would be submerged, and the threefold Vedic tradition (trayī) would cease to exist, if the king does not provide protection.
न यज्ञाः संप्रवर्तेरन्विधिवत्स्वाप्तदक्षिणाः ।
न विवाहाः समाजा वा यदि राजा न पालयेत् ॥२२॥
22. na yajñāḥ saṁpravarteranvidhivatsvāptadakṣiṇāḥ ,
na vivāhāḥ samājā vā yadi rājā na pālayet.
22. na yajñāḥ sampravarteran vidhivat svāptadakṣiṇāḥ
na vivāhāḥ samājāḥ vā yadi rājā na pālayet
22. yadi rājā na pālayet,
na yajñāḥ vidhivat svāptadakṣiṇāḥ sampravarteran,
na vivāhāḥ,
vā na samājāḥ
22. Neither would Vedic rituals (yajña), performed according to the rules and with appropriate offerings, proceed, nor would marriages or social gatherings take place, if the king does not provide protection.
न वृषाः संप्रवर्तेरन्न मथ्येरंश्च गर्गराः ।
घोषाः प्रणाशं गच्छेयुर्यदि राजा न पालयेत् ॥२३॥
23. na vṛṣāḥ saṁpravarteranna mathyeraṁśca gargarāḥ ,
ghoṣāḥ praṇāśaṁ gaccheyuryadi rājā na pālayet.
23. na vṛṣāḥ sampravarteran na mathyeran ca gargarāḥ
ghoṣāḥ praṇāśam gaccheyuḥ yadi rājā na pālayet
23. yadi rājā na pālayet,
na vṛṣāḥ sampravarteran,
na ca gargarāḥ mathyeran; ghoṣāḥ praṇāśam gaccheyuḥ
23. Neither would bulls be active (in their work), nor would churns be agitated, and dairy settlements would perish, if the king does not provide protection.
त्रस्तमुद्विग्नहृदयं हाहाभूतमचेतनम् ।
क्षणेन विनशेत्सर्वं यदि राजा न पालयेत् ॥२४॥
24. trastamudvignahṛdayaṁ hāhābhūtamacetanam ,
kṣaṇena vinaśetsarvaṁ yadi rājā na pālayet.
24. trastam udvignahṛdayam hāhābhūtam acetanam
kṣaṇena vinaśet sarvam yadi rājā na pālayet
24. yadi rājā na pālayet sarvam trastam udvignahṛdayam
hāhābhūtam acetanam kṣaṇena vinaśet
24. If the king does not provide protection, everything would become frightened, agitated in heart, full of cries of distress, and senseless, perishing in an instant.
न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः ।
विधिवद्दक्षिणावन्ति यदि राजा न पालयेत् ॥२५॥
25. na saṁvatsarasatrāṇi tiṣṭheyurakutobhayāḥ ,
vidhivaddakṣiṇāvanti yadi rājā na pālayet.
25. na saṃvatsarasatrāṇi tiṣṭheyuḥ akutobhayāḥ
vidhivat dakṣiṇāvanti yadi rājā na pālayet
25. yadi rājā na pālayet na saṃvatsarasatrāṇi
akutobhayāḥ vidhivat dakṣiṇāvanti tiṣṭheyuḥ
25. If the king does not provide protection, then year-long sacrificial sessions (sattras) would not be performed fearlessly and with proper ritual offerings (dakṣiṇā) according to the prescribed rules.
ब्राह्मणाश्चतुरो वेदान्नाधीयेरंस्तपस्विनः ।
विद्यास्नातास्तपःस्नाता यदि राजा न पालयेत् ॥२६॥
26. brāhmaṇāścaturo vedānnādhīyeraṁstapasvinaḥ ,
vidyāsnātāstapaḥsnātā yadi rājā na pālayet.
26. brāhmaṇāḥ caturaḥ vedān na adhīyeran tapasvinaḥ
vidyāsnātāḥ tapaḥsnātāḥ yadi rājā na pālayet
26. yadi rājā na pālayet brāhmaṇāḥ tapasvinaḥ
vidyāsnātāḥ tapaḥsnātāḥ caturaḥ vedān na adhīyeran
26. If the king does not provide protection, Brahmins and ascetics - those who have completed their studies (vidyāsnātāḥ) and those who have performed austerities (tapas) - would not be able to study the four Vedas.
हस्तो हस्तं स मुष्णीयाद्भिद्येरन्सर्वसेतवः ।
भयार्तं विद्रवेत्सर्वं यदि राजा न पालयेत् ॥२७॥
27. hasto hastaṁ sa muṣṇīyādbhidyeransarvasetavaḥ ,
bhayārtaṁ vidravetsarvaṁ yadi rājā na pālayet.
27. hastaḥ hastam saḥ muṣṇīyāt bhidyeyran sarvasetavaḥ
bhayārtam vidravet sarvam yadi rājā na pālayet
27. yadi rājā na pālayet hastaḥ hastam saḥ muṣṇīyāt
sarvasetavaḥ bhidyeyran sarvam bhayārtam vidravet
27. If the king does not provide protection, one hand would steal from another, all social boundaries and laws (setus) would be broken, and everyone, afflicted by fear, would flee.
न लभेद्धर्मसंश्लेषं हतविप्रहतो जनः ।
कर्ता स्वेच्छेन्द्रियो गच्छेद्यदि राजा न पालयेत् ॥२८॥
28. na labheddharmasaṁśleṣaṁ hataviprahato janaḥ ,
kartā svecchendriyo gacchedyadi rājā na pālayet.
28. na labhet dharmasaṃśleṣam hataviprahataḥ janaḥ
kartā svecchendriyaḥ gacchet yadi rājā na pālayet
28. yadi rājā na pālayet hataviprahataḥ janaḥ
dharmasaṃśleṣam na labhet svecchendriyaḥ kartā gacchet
28. If the king does not protect, the people, ruined when brahmins are harmed, would not attain adherence to the natural law (dharma). A perpetrator, acting according to his own uncontrolled senses, would proceed (unchecked).
अनयाः संप्रवर्तेरन्भवेद्वै वर्णसंकरः ।
दुर्भिक्षमाविशेद्राष्ट्रं यदि राजा न पालयेत् ॥२९॥
29. anayāḥ saṁpravarteranbhavedvai varṇasaṁkaraḥ ,
durbhikṣamāviśedrāṣṭraṁ yadi rājā na pālayet.
29. anayāḥ saṃpravarteran bhavet vai varṇasaṃkaraḥ
durbhikṣam āviśet rāṣṭram yadi rājā na pālayet
29. yadi rājā na pālayet anayāḥ saṃpravarteran vai
varṇasaṃkaraḥ bhavet durbhikṣam rāṣṭram āviśet
29. If the king does not protect, lawlessness would certainly arise, and there would be a confusion of social classes (varṇasaṃkara). Famine would afflict the nation.
विवृत्य हि यथाकामं गृहद्वाराणि शेरते ।
मनुष्या रक्षिता राज्ञा समन्तादकुतोभयाः ॥३०॥
30. vivṛtya hi yathākāmaṁ gṛhadvārāṇi śerate ,
manuṣyā rakṣitā rājñā samantādakutobhayāḥ.
30. vivṛtya hi yathākāmam gṛhadvārāṇi śerate
manuṣyāḥ rakṣitāḥ rājñā samantāt akutobhayāḥ
30. hi rājñā rakṣitāḥ akutobhayāḥ manuṣyāḥ
vivṛtya yathākāmam gṛhadvārāṇi samantāt śerate
30. Indeed, protected by the king, people sleep with their house doors open as they please, fearless from all directions.
नाक्रुष्टं सहते कश्चित्कुतो हस्तस्य लङ्घनम् ।
यदि राजा मनुष्येषु त्राता भवति धार्मिकः ॥३१॥
31. nākruṣṭaṁ sahate kaścitkuto hastasya laṅghanam ,
yadi rājā manuṣyeṣu trātā bhavati dhārmikaḥ.
31. na ākruṣṭam sahate kaścit kutaḥ hastasya laṅghanam
yadi rājā manuṣyeṣu trātā bhavati dhārmikaḥ
31. yadi rājā manuṣyeṣu dhārmikaḥ trātā bhavati kaścit
ākruṣṭam na sahate kutaḥ hastasya laṅghanam
31. No one tolerates being insulted; how much less would they endure physical assault? This is the case if the king is a righteous protector (dhārmika) among people.
स्त्रियश्चापुरुषा मार्गं सर्वालंकारभूषिताः ।
निर्भयाः प्रतिपद्यन्ते यदा रक्षति भूमिपः ॥३२॥
32. striyaścāpuruṣā mārgaṁ sarvālaṁkārabhūṣitāḥ ,
nirbhayāḥ pratipadyante yadā rakṣati bhūmipaḥ.
32. striyaḥ ca apuruṣāḥ mārgam sarvālaṃkārabhūṣitāḥ
nirbhayāḥ pratipadyante yadā rakṣati bhūmipaḥ
32. yadā bhūmipaḥ rakṣati,
striyaḥ ca apuruṣāḥ sarvālaṃkārabhūṣitāḥ nirbhayāḥ mārgam pratipadyante.
32. When the ruler (bhūmipaḥ) provides protection, women, adorned with all their ornaments and unaccompanied by men, can traverse the roads fearlessly.
धर्ममेव प्रपद्यन्ते न हिंसन्ति परस्परम् ।
अनुगृह्णन्ति चान्योन्यं यदा रक्षति भूमिपः ॥३३॥
33. dharmameva prapadyante na hiṁsanti parasparam ,
anugṛhṇanti cānyonyaṁ yadā rakṣati bhūmipaḥ.
33. dharmam eva prapadyante na hiṃsanti parasparam
anugṛhṇanti ca anyonyam yadā rakṣati bhūmipaḥ
33. yadā bhūmipaḥ rakṣati,
(janāḥ) dharmam eva prapadyante,
parasparam na hiṃsanti,
ca anyonyam anugṛhṇanti.
33. When the ruler (bhūmipaḥ) provides protection, people adhere strictly to the natural law (dharma), do not harm each other, and furthermore, show mutual favor and support.
यजन्ते च त्रयो वर्णा महायज्ञैः पृथग्विधैः ।
युक्ताश्चाधीयते शास्त्रं यदा रक्षति भूमिपः ॥३४॥
34. yajante ca trayo varṇā mahāyajñaiḥ pṛthagvidhaiḥ ,
yuktāścādhīyate śāstraṁ yadā rakṣati bhūmipaḥ.
34. yajante ca trayaḥ varṇāḥ mahāyajñaiḥ pṛthagvidhaiḥ
yuktāḥ ca adhīyate śāstram yadā rakṣati bhūmipaḥ
34. yadā bhūmipaḥ rakṣati,
ca trayaḥ varṇāḥ pṛthagvidhaiḥ mahāyajñaiḥ yajante,
ca yuktāḥ śāstram adhīyate.
34. When the ruler (bhūmipaḥ) provides protection, the three social classes (varṇāḥ) perform great Vedic rituals (yajña) of various kinds, and they are also diligently engaged in studying the scriptures (śāstram).
वार्तामूलो ह्ययं लोकस्त्रय्या वै धार्यते सदा ।
तत्सर्वं वर्तते सम्यग्यदा रक्षति भूमिपः ॥३५॥
35. vārtāmūlo hyayaṁ lokastrayyā vai dhāryate sadā ,
tatsarvaṁ vartate samyagyadā rakṣati bhūmipaḥ.
35. vārtāmūlaḥ hi ayam lokaḥ trayyā vai dhāryate sadā
tat sarvam vartate samyak yadā rakṣati bhūmipaḥ
35. hi ayam lokaḥ vārtāmūlaḥ,
vai sadā trayyā dhāryate.
yadā bhūmipaḥ rakṣati,
tat sarvam samyak vartate.
35. Indeed, this world (lokaḥ) is founded upon economic activity, and it is always sustained by the knowledge of the three Vedas (Trayī). All of this functions properly when the ruler (bhūmipaḥ) provides protection.
यदा राजा धुरं श्रेष्ठामादाय वहति प्रजाः ।
महता बलयोगेन तदा लोकः प्रसीदति ॥३६॥
36. yadā rājā dhuraṁ śreṣṭhāmādāya vahati prajāḥ ,
mahatā balayogena tadā lokaḥ prasīdati.
36. yadā rājā dhuram śreṣṭhām ādāya vahati prajāḥ
mahatā balayogena tadā lokaḥ prasīdati
36. yadā rājā śreṣṭhām dhuram ādāya mahatā
balayogena prajāḥ vahati tadā lokaḥ prasīdati
36. When the king takes on the supreme responsibility and governs the people with great power and effort, then the world becomes prosperous and content.
यस्याभावे च भूतानामभावः स्यात्समन्ततः ।
भावे च भावो नित्यः स्यात्कस्तं न प्रतिपूजयेत् ॥३७॥
37. yasyābhāve ca bhūtānāmabhāvaḥ syātsamantataḥ ,
bhāve ca bhāvo nityaḥ syātkastaṁ na pratipūjayet.
37. yasya abhāve ca bhūtānām abhāvaḥ syāt samantataḥ
bhāve ca bhāvaḥ nityaḥ syāt kaḥ tam na pratipūjayet
37. yasya abhāve ca bhūtānām abhāvaḥ samantataḥ syāt ca
bhāve nityaḥ bhāvaḥ syāt kaḥ tam na pratipūjayet
37. And in whose absence there would be a complete non-existence of all beings, but in whose presence there is eternal existence, who would not honor him?
तस्य यो वहते भारं सर्वलोकसुखावहम् ।
तिष्ठेत्प्रियहिते राज्ञ उभौ लोकौ हि यो जयेत् ॥३८॥
38. tasya yo vahate bhāraṁ sarvalokasukhāvaham ,
tiṣṭhetpriyahite rājña ubhau lokau hi yo jayet.
38. tasya yaḥ vahate bhāram sarvalokasukhavaham
tiṣṭhet priyahite rājñaḥ ubhau lokau hi yaḥ jayet
38. yaḥ tasya sarvalokasukhavaham bhāram vahate
rājñaḥ priyahite tiṣṭhet hi yaḥ ubhau lokau jayet
38. Whoever carries this burden (responsibility) that brings happiness to all people should support the king in what is pleasing and beneficial, for such a person would indeed conquer both worlds.
यस्तस्य पुरुषः पापं मनसाप्यनुचिन्तयेत् ।
असंशयमिह क्लिष्टः प्रेत्यापि नरकं पतेत् ॥३९॥
39. yastasya puruṣaḥ pāpaṁ manasāpyanucintayet ,
asaṁśayamiha kliṣṭaḥ pretyāpi narakaṁ patet.
39. yaḥ tasya puruṣaḥ pāpam manasā api anucintayet
asaṃśayam iha kliṣṭaḥ pretya api narakam patet
39. yaḥ puruṣaḥ tasya pāpam manasā api anucintayet
asaṃśayam iha kliṣṭaḥ api pretya narakam patet
39. Any person (puruṣa) who even thinks evil of him (the king) in his mind will, without doubt, be tormented in this world and will fall into hell even after death.
न हि जात्ववमन्तव्यो मनुष्य इति भूमिपः ।
महती देवता ह्येषा नररूपेण तिष्ठति ॥४०॥
40. na hi jātvavamantavyo manuṣya iti bhūmipaḥ ,
mahatī devatā hyeṣā nararūpeṇa tiṣṭhati.
40. na hi jātu avamantavyaḥ manuṣyaḥ iti bhūmipaḥ
mahatī devatā hi eṣā nararūpeṇa tiṣṭhati
40. bhūmipaḥ manuṣyaḥ iti jātu avamantavyaḥ na
hi hi eṣā mahatī devatā nararūpeṇa tiṣṭhati
40. Indeed, a king should never be underestimated with the thought, "he is merely a human." For this great deity truly resides in human form.
कुरुते पञ्च रूपाणि कालयुक्तानि यः सदा ।
भवत्यग्निस्तथादित्यो मृत्युर्वैश्रवणो यमः ॥४१॥
41. kurute pañca rūpāṇi kālayuktāni yaḥ sadā ,
bhavatyagnistathādityo mṛtyurvaiśravaṇo yamaḥ.
41. kurute pañca rūpāṇi kālayuktāni yaḥ sadā bhavati
agniḥ tathā ādityaḥ mṛtyuḥ vaiśravaṇaḥ yamaḥ
41. yaḥ sadā kālayuktāni pañca rūpāṇi kurute agniḥ
tathā ādityaḥ mṛtyuḥ vaiśravaṇaḥ yamaḥ bhavati
41. He who always assumes five forms associated with time becomes Agni (the fire god), as well as Aditya (the sun god), Mrityu (death), Vaiśravaṇa (Kubera, god of wealth), and Yama (the lord of death).
यदा ह्यासीदतः पापान्दहत्युग्रेण तेजसा ।
मिथ्योपचरितो राजा तदा भवति पावकः ॥४२॥
42. yadā hyāsīdataḥ pāpāndahatyugreṇa tejasā ,
mithyopacarito rājā tadā bhavati pāvakaḥ.
42. yadā hi āsīdataḥ pāpān dahati ugreṇa tejasā
mithyā upacaritaḥ rājā tadā bhavati pāvakaḥ
42. yadā āsīdataḥ pāpān ugreṇa tejasā hi dahati
tadā mithyā upacaritaḥ rājā pāvakaḥ bhavati
42. When he (the king) burns away the misdeeds of those who approach him with fierce power, or when a king is wrongly treated, then he truly becomes a purifier (pāvaka), like fire.
यदा पश्यति चारेण सर्वभूतानि भूमिपः ।
क्षेमं च कृत्वा व्रजति तदा भवति भास्करः ॥४३॥
43. yadā paśyati cāreṇa sarvabhūtāni bhūmipaḥ ,
kṣemaṁ ca kṛtvā vrajati tadā bhavati bhāskaraḥ.
43. yadā paśyati cāreṇa sarvabhūtāni bhūmipaḥ
kṣemam ca kṛtvā vrajati tadā bhavati bhāskaraḥ
43. yadā bhūmipaḥ cāreṇa sarvabhūtāni paśyati ca
kṣemam kṛtvā vrajati tadā bhāskaraḥ bhavati
43. When a king observes all beings through his spies, and having established their security and well-being, he moves about, then he becomes like the sun (bhāskara).
अशुचींश्च यदा क्रुद्धः क्षिणोति शतशो नरान् ।
सपुत्रपौत्रान्सामात्यांस्तदा भवति सोऽन्तकः ॥४४॥
44. aśucīṁśca yadā kruddhaḥ kṣiṇoti śataśo narān ,
saputrapautrānsāmātyāṁstadā bhavati so'ntakaḥ.
44. aśucīn ca yadā kruddhaḥ kṣiṇoti śataśaḥ narān
saputrapautrān sāmātyān tadā bhavati saḥ antakaḥ
44. yadā kruddhaḥ aśucīn narān saputrapautrān
sāmātyān śataśaḥ kṣiṇoti tadā saḥ antakaḥ bhavati
44. When angered, he destroys hundreds of impure men, along with their sons, grandsons, and ministers; then he becomes Death itself.
यदा त्वधार्मिकान्सर्वांस्तीक्ष्णैर्दण्डैर्नियच्छति ।
धार्मिकांश्चानुगृह्णाति भवत्यथ यमस्तदा ॥४५॥
45. yadā tvadhārmikānsarvāṁstīkṣṇairdaṇḍairniyacchati ,
dhārmikāṁścānugṛhṇāti bhavatyatha yamastadā.
45. yadā tu adhārmikān sarvān tīkṣṇaiḥ daṇḍaiḥ niyacchati
dhārmikān ca anugṛhṇāti bhavati atha yamaḥ tadā
45. yadā tu sarvān adhārmikān tīkṣṇaiḥ daṇḍaiḥ niyacchati
ca dhārmikān anugṛhṇāti atha tadā yamaḥ bhavati
45. But when he restrains all unrighteous (adhārmika) individuals with severe punishments and favors the righteous (dhārmika) ones, then he truly becomes Yama.
यदा तु धनधाराभिस्तर्पयत्युपकारिणः ।
आच्छिनत्ति च रत्नानि विविधान्यपकारिणाम् ॥४६॥
46. yadā tu dhanadhārābhistarpayatyupakāriṇaḥ ,
ācchinatti ca ratnāni vividhānyapakāriṇām.
46. yadā tu dhanadhārābhiḥ tarpayati upakāriṇaḥ
ācchinatti ca ratnāni vividhāni apakāriṇām
46. yadā tu upakāriṇaḥ dhanadhārābhiḥ tarpayati
ca apakāriṇām vividhāni ratnāni ācchinatti
46. But when he satisfies his benefactors with abundant streams of wealth and snatches away various treasures from those who do harm.
श्रियं ददाति कस्मैचित्कस्माच्चिदपकर्षति ।
तदा वैश्रवणो राजँल्लोके भवति भूमिपः ॥४७॥
47. śriyaṁ dadāti kasmaicitkasmāccidapakarṣati ,
tadā vaiśravaṇo rājaँlloke bhavati bhūmipaḥ.
47. śriyam dadāti kasmai cit kasmāt cit apakarṣati
tadā vaiśravaṇaḥ rājan loke bhavati bhūmipaḥ
47. (he) kasmai cit śriyam dadāti ca kasmāt cit apakarṣati
tadā rājan (saḥ) loke vaiśravaṇaḥ bhūmipaḥ bhavati
47. He gives prosperity to some and takes it away from others. Then, O King, such a ruler in the world becomes Vaiśravaṇa (Kubera).
नास्यापवादे स्थातव्यं दक्षेणाक्लिष्टकर्मणा ।
धर्म्यमाकाङ्क्षता लाभमीश्वरस्यानसूयता ॥४८॥
48. nāsyāpavāde sthātavyaṁ dakṣeṇākliṣṭakarmaṇā ,
dharmyamākāṅkṣatā lābhamīśvarasyānasūyatā.
48. na asya apavāde sthātavyam dakṣeṇa akliṣṭakarmaṇā
dharmyam ākāṅkṣatā lābham īśvarasya anasūyatā
48. akliṣṭakarmaṇā dakṣeṇa dharmyam lābham ākāṅkṣatā
īśvarasya anasūyatā asya apavāde na sthātavyam
48. A diligent person, whose actions are untiring, who desires a righteous gain (dharma), and who is not envious of the ruler, should not stand in opposition or censure of him.
न हि राज्ञः प्रतीपानि कुर्वन्सुखमवाप्नुयात् ।
पुत्रो भ्राता वयस्यो वा यद्यप्यात्मसमो भवेत् ॥४९॥
49. na hi rājñaḥ pratīpāni kurvansukhamavāpnuyāt ,
putro bhrātā vayasyo vā yadyapyātmasamo bhavet.
49. na hi rājñaḥ pratīpāni kurvan sukham avāpnuyāt
putraḥ bhrātā vayasyaḥ vā yadyapi ātmasamaḥ bhavet
49. yadyapi putraḥ bhrātā vayasyaḥ vā ātmasamaḥ bhavet
(tathāpi) rājñaḥ pratīpāni kurvan sukham na hi avāpnuyāt
49. Indeed, one who acts contrary to the king will not attain happiness, even if that person is a son, a brother, or a friend equal to oneself (ātman).
कुर्यात्कृष्णगतिः शेषं ज्वलितोऽनिलसारथिः ।
न तु राज्ञाभिपन्नस्य शेषं क्वचन विद्यते ॥५०॥
50. kuryātkṛṣṇagatiḥ śeṣaṁ jvalito'nilasārathiḥ ,
na tu rājñābhipannasya śeṣaṁ kvacana vidyate.
50. kuryāt kṛṣṇagatiḥ śeṣam jvalitaḥ anilasārathiḥ
na tu rājñā abhipannasya śeṣam kvacana vidyate
50. jvalitaḥ anilasārathiḥ kṛṣṇagatiḥ (agniḥ) śeṣam
kuryāt tu rājñā abhipannasya śeṣam kvacana na vidyate
50. Let the blazing fire, whose charioteer is the wind and whose path is dark, consume what remains; but for one who has been attacked by the king, no remnant is found anywhere.
तस्य सर्वाणि रक्ष्याणि दूरतः परिवर्जयेत् ।
मृत्योरिव जुगुप्सेत राजस्वहरणान्नरः ॥५१॥
51. tasya sarvāṇi rakṣyāṇi dūrataḥ parivarjayet ,
mṛtyoriva jugupseta rājasvaharaṇānnaraḥ.
51. tasya sarvāṇi rakṣyāṇi dūrataḥ parivarjayet
mṛtyoḥ iva jugupseta rājasvaharaṇāt naraḥ
51. naraḥ tasya sarvāṇi rakṣyāṇi dūrataḥ
parivarjayet rājasvaharaṇāt mṛtyoḥ iva jugupseta
51. One should avoid from a distance all things protected by the king. A person should recoil from seizing the king's property as if from death itself.
नश्येदभिमृशन्सद्यो मृगः कूटमिव स्पृशन् ।
आत्मस्वमिव संरक्षेद्राजस्वमिह बुद्धिमान् ॥५२॥
52. naśyedabhimṛśansadyo mṛgaḥ kūṭamiva spṛśan ,
ātmasvamiva saṁrakṣedrājasvamiha buddhimān.
52. naśyet abhimṛśan sadyaḥ mṛgaḥ kūṭam iva spṛśan
ātmasvam iva saṃrakṣet rājasvam iha buddhimān
52. mṛgaḥ kūṭam spṛśan sadyaḥ iva naśyet
buddhimān iha rājasvam ātmasvam iva saṃrakṣet
52. Just as a deer touching a snare immediately perishes, a wise person in this world should protect the king's property as if it were their own (ātman).
महान्तं नरकं घोरमप्रतिष्ठमचेतसः ।
पतन्ति चिररात्राय राजवित्तापहारिणः ॥५३॥
53. mahāntaṁ narakaṁ ghoramapratiṣṭhamacetasaḥ ,
patanti cirarātrāya rājavittāpahāriṇaḥ.
53. mahāntam narakam ghoram apratiṣṭham acetasaḥ
patanti cirarātrāya rājavittāpahāriṇaḥ
53. rājavittāpahāriṇaḥ acetasaḥ cirarātrāya
mahāntam ghoram apratiṣṭham narakam patanti
53. Those who steal the king's wealth, being senseless, fall into a vast, dreadful, and bottomless hell for a very long period.
राजा भोजो विराट्सम्राट्क्षत्रियो भूपतिर्नृपः ।
य एवं स्तूयते शब्दैः कस्तं नार्चितुमिच्छति ॥५४॥
54. rājā bhojo virāṭsamrāṭkṣatriyo bhūpatirnṛpaḥ ,
ya evaṁ stūyate śabdaiḥ kastaṁ nārcitumicchati.
54. rājā bhojaḥ virāṭ samrāṭ kṣatriyaḥ bhūpatiḥ nṛpaḥ
yaḥ evam stūyate śabdaiḥ kaḥ tam na arcitum icchati
54. kaḥ tam na arcitum icchati,
yaḥ evam rājā,
bhojaḥ,
virāṭ,
samrāṭ,
kṣatriyaḥ,
bhūpatiḥ,
nṛpaḥ (iti) śabdaiḥ stūyate?
54. Who would not wish to honor him who is thus praised by titles like 'King,' 'Bhoja,' 'Sovereign,' 'Emperor,' 'Kṣatriya' (kṣatriya), 'Lord of the Earth,' and 'Protector of Men'?
तस्माद्बुभूषुर्नियतो जितात्मा संयतेन्द्रियः ।
मेधावी स्मृतिमान्दक्षः संश्रयेत महीपतिम् ॥५५॥
55. tasmādbubhūṣurniyato jitātmā saṁyatendriyaḥ ,
medhāvī smṛtimāndakṣaḥ saṁśrayeta mahīpatim.
55. tasmāt bubhūṣuḥ niyataḥ jitātmā saṃyatendriyaḥ
medhāvī smṛtimān dakṣaḥ saṃśrayeta mahīpatim
55. tasmāt,
bubhūṣuḥ,
niyataḥ,
jitātmā,
saṃyatendriyaḥ,
medhāvī,
smṛtimān,
dakṣaḥ (naraḥ) mahīpatim saṃśrayeta
55. Therefore, one who desires prosperity, who is disciplined, self-controlled (ātman), has controlled senses, is intelligent, mindful, and competent, should serve the king.
कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम् ।
धर्मनित्यं स्थितं स्थित्यां मन्त्रिणं पूजयेन्नृपः ॥५६॥
56. kṛtajñaṁ prājñamakṣudraṁ dṛḍhabhaktiṁ jitendriyam ,
dharmanityaṁ sthitaṁ sthityāṁ mantriṇaṁ pūjayennṛpaḥ.
56. kṛtajñam prājñam akṣudram dṛḍhabhaktim jitendriyam
dharmanityam sthitam sthityām mantriṇam pūjayet nṛpaḥ
56. nṛpaḥ kṛtajñam prājñam akṣudram dṛḍhabhaktim jitendriyam
dharmanityam sthityām sthitam mantriṇam pūjayet
56. A king should honor a minister who is grateful, wise, magnanimous, firmly devoted (bhakti), self-controlled, always committed to his natural law (dharma), and steadfast in his position.
दृढभक्तिं कृतप्रज्ञं धर्मज्ञं संयतेन्द्रियम् ।
शूरमक्षुद्रकर्माणं निषिद्धजनमाश्रयेत् ॥५७॥
57. dṛḍhabhaktiṁ kṛtaprajñaṁ dharmajñaṁ saṁyatendriyam ,
śūramakṣudrakarmāṇaṁ niṣiddhajanamāśrayet.
57. dṛḍhabhaktim kṛtaprajñam dharmajñam saṃyatendriyam
śūram akṣudrakarmāṇam niṣiddhajanam āśrayet
57. [One] dṛḍhabhaktim kṛtaprajñam dharmajñam saṃyatendriyam
śūram akṣudrakarmāṇam niṣiddhajanam [person] āśrayet
57. One should rely upon a person who is firmly devoted (bhakti), of perfected wisdom, knowledgeable in natural law (dharma), self-controlled, brave, performs noble deeds, and keeps wicked people at bay.
राजा प्रगल्भं पुरुषं करोति राजा कृशं बृंहयते मनुष्यम् ।
राजाभिपन्नस्य कुतः सुखानि राजाभ्युपेतं सुखिनं करोति ॥५८॥
58. rājā pragalbhaṁ puruṣaṁ karoti; rājā kṛśaṁ bṛṁhayate manuṣyam ,
rājābhipannasya kutaḥ sukhāni; rājābhyupetaṁ sukhinaṁ karoti.
58. rājā pragalbham puruṣam karoti
rājā kṛśam bṛṃhayate manuṣyam
rājā abhipannasya kutaḥ sukhāni
rājā abhyupetam sukhinam karoti
58. rājā pragalbham puruṣam karoti.
rājā kṛśam manuṣyam bṛṃhayate.
rājā abhipannasya sukhāni kutaḥ [bhavanti]? rājā abhyupetam sukhinam karoti.
58. A king makes a person bold and capable. A king strengthens a weak person. How can there be happiness for one afflicted by a king? A king makes a person happy who is supported by him.
राजा प्रजानां हृदयं गरीयो गतिः प्रतिष्ठा सुखमुत्तमं च ।
यमाश्रिता लोकमिमं परं च जयन्ति सम्यक्पुरुषा नरेन्द्रम् ॥५९॥
59. rājā prajānāṁ hṛdayaṁ garīyo; gatiḥ pratiṣṭhā sukhamuttamaṁ ca ,
yamāśritā lokamimaṁ paraṁ ca; jayanti samyakpuruṣā narendram.
59. rājā prajānām hṛdayam garīyaḥ
gatiḥ pratiṣṭhā sukham uttamam ca
yam āśritāḥ lokam imam param ca
jayanti samyak puruṣāḥ narendram
59. rājā prajānām garīyaḥ hṛdayam gatiḥ pratiṣṭhā uttamam sukham ca.
yam narendram āśritāḥ puruṣāḥ imam lokam param ca samyak jayanti.
59. The king is the greatest affection of the subjects, their refuge, their foundation, and their supreme happiness. People who take refuge in that king truly conquer both this world and the next.
नराधिपश्चाप्यनुशिष्य मेदिनीं दमेन सत्येन च सौहृदेन ।
महद्भिरिष्ट्वा क्रतुभिर्महायशास्त्रिविष्टपे स्थानमुपैति सत्कृतम् ॥६०॥
60. narādhipaścāpyanuśiṣya medinīṁ; damena satyena ca sauhṛdena ,
mahadbhiriṣṭvā kratubhirmahāyaśā;striviṣṭape sthānamupaiti satkṛtam.
60. nara-adhipaḥ ca api anuśiṣya medinīm
damena satyena ca sauhṛdena
mahadbhiḥ iṣṭvā kratubhiḥ mahā-yaśāḥ
triviṣṭape sthānam upaiti satkṛtam
60. nara-adhipaḥ damena satyena ca
sauhṛdena medinīm anuśiṣya ca mahadbhiḥ
kratubhiḥ iṣṭvā mahā-yaśāḥ satkṛtam
sthānam triviṣṭape upaiti api
60. A king, having governed the earth with self-control, truthfulness, and benevolence, and having performed great sacrifices (yajñas), attains an honored position in heaven.
स एवमुक्तो गुरुणा कौसल्यो राजसत्तमः ।
प्रयत्नात्कृतवान्वीरः प्रजानां परिपालनम् ॥६१॥
61. sa evamukto guruṇā kausalyo rājasattamaḥ ,
prayatnātkṛtavānvīraḥ prajānāṁ paripālanam.
61. saḥ evam uktaḥ guruṇā kausalyaḥ rāja-sattamaḥ
prayatnāt kṛtavān vīraḥ prajānām paripālanam
61. saḥ rāja-sattamaḥ kausalyaḥ guruṇā evam uktaḥ (san)
prayatnāt prajānām paripālanam kṛtavān vīraḥ (āsa)
61. That Kausalya, the best of kings, thus addressed by his preceptor (guru), diligently undertook the protection of his subjects.