Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-151

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
तस्मिंस्तथा वर्तमाने कर्णराक्षसयोर्मृधे ।
अलायुधो राक्षसेन्द्रो वीर्यवानभ्यवर्तत ॥१॥
1. saṁjaya uvāca ,
tasmiṁstathā vartamāne karṇarākṣasayormṛdhe ,
alāyudho rākṣasendro vīryavānabhyavartata.
1. sañjaya uvāca | tasmin tathā vartamāne karṇa-rākṣasayoḥ
mṛdhe | alāyudhaḥ rākṣasendraḥ vīryavān abhyavartata
1. sañjaya uvāca tasmin karṇa-rākṣasayoḥ mṛdhe tathā
vartamāne vīryavān rākṣasendraḥ alāyudhaḥ abhyavartata
1. Sañjaya said: While that battle was thus ongoing between Karṇa and the Rākṣasa, Alāyudha, the powerful chief of the Rākṣasas, advanced.
महत्या सेनया युक्तः सुयोधनमुपागमत् ।
राक्षसानां विरूपाणां सहस्रैः परिवारितः ।
नानारूपधरैर्वीरैः पूर्ववैरमनुस्मरन् ॥२॥
2. mahatyā senayā yuktaḥ suyodhanamupāgamat ,
rākṣasānāṁ virūpāṇāṁ sahasraiḥ parivāritaḥ ,
nānārūpadharairvīraiḥ pūrvavairamanusmaran.
2. mahatyā senayā yuktaḥ suyodhanam
upāgamat | rākṣasānām virūpāṇām
sahasraiḥ parivāritaḥ | nānā-rūpa-dharaiḥ
vīraiḥ pūrva-vairam anusmaran
2. mahatyā senayā yuktaḥ,
virūpāṇām nānā-rūpa-dharaiḥ vīraiḥ rākṣasānām sahasraiḥ parivāritaḥ,
pūrva-vairam anusmaran suyodhanam upāgamat
2. He, joined with a great army, approached Suyodhana, surrounded by thousands of grotesque Rākṣasas and diverse-formed heroes, remembering his former enmity.
तस्य ज्ञातिर्हि विक्रान्तो ब्राह्मणादो बको हतः ।
किर्मीरश्च महातेजा हिडिम्बश्च सखा तथा ॥३॥
3. tasya jñātirhi vikrānto brāhmaṇādo bako hataḥ ,
kirmīraśca mahātejā hiḍimbaśca sakhā tathā.
3. tasya jñātiḥ hi vikrāntaḥ brāhmaṇa-ādaḥ bakaḥ hataḥ
| kirmīraḥ ca mahātejāḥ hiḍimbaḥ ca sakhā tathā
3. hi tasya vikrāntaḥ jñātiḥ brāhmaṇa-ādaḥ bakaḥ hataḥ (āsīt)
ca mahātejāḥ kirmīraḥ ca tathā sakhā hiḍimbaḥ (hataḥ āsīt)
3. Indeed, his valiant kinsman, Baka, the devourer of Brahmins, had been killed. And Kirmīra, the very powerful one, and Hidiṃba, his friend, likewise (were killed).
स दीर्घकालाध्युषितं पूर्ववैरमनुस्मरन् ।
विज्ञायैतन्निशायुद्धं जिघांसुर्भीममाहवे ॥४॥
4. sa dīrghakālādhyuṣitaṁ pūrvavairamanusmaran ,
vijñāyaitanniśāyuddhaṁ jighāṁsurbhīmamāhave.
4. saḥ dīrgha-kāla-adhyuṣitam pūrva-vairam anusmaran
| vijñāya etan niśā-yuddham jighāṃsuḥ bhīmam āhave
4. saḥ dīrgha-kāla-adhyuṣitam pūrva-vairam anusmaran etan
niśā-yuddham vijñāya āhave bhīmam jighāṃsuḥ (abhyavartata)
4. Remembering his old enmity, which had long endured, and understanding that this was a night battle, he desired to kill Bhīma in the fight.
स मत्त इव मातङ्गः संक्रुद्ध इव चोरगः ।
दुर्योधनमिदं वाक्यमब्रवीद्युद्धलालसः ॥५॥
5. sa matta iva mātaṅgaḥ saṁkruddha iva coragaḥ ,
duryodhanamidaṁ vākyamabravīdyuddhalālasaḥ.
5. saḥ mattaḥ iva mātaṅgaḥ saṃkruddhaḥ iva ca uragaḥ
duryodhanam idam vākyam abravīt yuddhalālasaḥ
5. yuddhalālasaḥ saḥ mattaḥ iva mātaṅgaḥ ca saṃkruddhaḥ
iva uragaḥ duryodhanam idam vākyam abravīt
5. Eager for battle, he spoke these words to Duryodhana, appearing like an intoxicated elephant or a highly enraged serpent.
विदितं ते महाराज यथा भीमेन राक्षसाः ।
हिडिम्बबककिर्मीरा निहता मम बान्धवाः ॥६॥
6. viditaṁ te mahārāja yathā bhīmena rākṣasāḥ ,
hiḍimbabakakirmīrā nihatā mama bāndhavāḥ.
6. viditam te mahārāja yathā bhīmena rākṣasāḥ
hiḍimbabakakirmīrāḥ nihatāḥ mama bāndhavāḥ
6. mahārāja te viditam yathā mama bāndhavāḥ
rākṣasāḥ hiḍimbabakakirmīrāḥ bhīmena nihatāḥ
6. O great king, you know how my kinsmen, the rākṣasas Hidimba, Baka, and Kirmira, were killed by Bhima.
परामर्शश्च कन्याया हिडिम्बायाः कृतः पुरा ।
किमन्यद्राक्षसानन्यानस्मांश्च परिभूय ह ॥७॥
7. parāmarśaśca kanyāyā hiḍimbāyāḥ kṛtaḥ purā ,
kimanyadrākṣasānanyānasmāṁśca paribhūya ha.
7. parāmarśaḥ ca kanyāyāḥ hiḍimbāyāḥ kṛtaḥ purā
kim anyat rākṣasān anyān asmān ca paribhūya ha
7. ca purā kanyāyāḥ hiḍimbāyāḥ parāmarśaḥ kṛtaḥ
kim anyat ha anyān rākṣasān ca asmān paribhūya
7. And formerly, even the dishonor of the maiden Hidimbi was perpetrated. What else (is there to say)? For (he has) indeed insulted other rākṣasas and us!
तमहं सगणं राजन्सवाजिरथकुञ्जरम् ।
हैडिम्बं च सहामात्यं हन्तुमभ्यागतः स्वयम् ॥८॥
8. tamahaṁ sagaṇaṁ rājansavājirathakuñjaram ,
haiḍimbaṁ ca sahāmātyaṁ hantumabhyāgataḥ svayam.
8. tam aham sagaṇam rājan savājirathakuñjaram
haiḍimbam ca saha-amātyam hantum abhyāgataḥ svayam
8. rājan aham haiḍimbam svayam abhyāgataḥ tam
sagaṇam savājirathakuñjaram ca sahāmātyam hantum
8. O king, I, the son of Hidimbi (Ghatotkacha), have myself come here to kill him (you), along with his attendants, his horses, chariots, and elephants, and his ministers.
अद्य कुन्तीसुतान्सर्वान्वासुदेवपुरोगमान् ।
हत्वा संभक्षयिष्यामि सर्वैरनुचरैः सह ।
निवारय बलं सर्वं वयं योत्स्याम पाण्डवान् ॥९॥
9. adya kuntīsutānsarvānvāsudevapurogamān ,
hatvā saṁbhakṣayiṣyāmi sarvairanucaraiḥ saha ,
nivāraya balaṁ sarvaṁ vayaṁ yotsyāma pāṇḍavān.
9. adya kuntīsutān sarvān vāsudevapurōgamān
hatvā saṃbhakṣayiṣyāmi
sarvaiḥ anucaraiḥ saha nivāraya balaṃ
sarvaṃ vayaṃ yotsyāma pāṇḍavān
9. adya vāsudevapurōgamān sarvān kuntīsutān hatvā sarvaiḥ anucaraiḥ saha saṃbhakṣayiṣyāmi; sarvaṃ balaṃ nivāraya,
vayaṃ pāṇḍavān yotsyāma.
9. Today, after killing all the sons of Kuntī, who are led by Kṛṣṇa, I will completely devour them along with all my attendants. Hold back your entire army; we [my followers and I] will fight the Pāṇḍavas.
तस्य तद्वचनं श्रुत्वा हृष्टो दुर्योधनस्तदा ।
प्रतिपूज्याब्रवीद्वाक्यं भ्रातृभिः परिवारितः ॥१०॥
10. tasya tadvacanaṁ śrutvā hṛṣṭo duryodhanastadā ,
pratipūjyābravīdvākyaṁ bhrātṛbhiḥ parivāritaḥ.
10. tasya tat vacanaṃ śrutvā hṛṣṭaḥ duryodhanaḥ tadā
pratipūjya abravīt vākyaṃ bhrātṛbhiḥ parivāritaḥ
10. tadā hṛṣṭaḥ bhrātṛbhiḥ parivāritaḥ duryodhanaḥ tasya tat vacanaṃ śrutvā,
pratipūjya vākyaṃ abravīt.
10. Then, Duryodhana, delighted and surrounded by his brothers, heard those words of his, and in return, honoring him, spoke these words.
त्वां पुरस्कृत्य सगणं वयं योत्स्यामहे परान् ।
न हि वैरान्तमनसः स्थास्यन्ति मम सैनिकाः ॥११॥
11. tvāṁ puraskṛtya sagaṇaṁ vayaṁ yotsyāmahe parān ,
na hi vairāntamanasaḥ sthāsyanti mama sainikāḥ.
11. tvāṃ puraskṛtya sagaṇaṃ vayaṃ yotsyāmahe parān na
hi vaira-anta-manasaḥ sthāsyanti mama sainikāḥ
11. tvāṃ sagaṇaṃ puraskṛtya vayaṃ parān yotsyāmahe.
hi,
mama sainikāḥ vaira-anta-manasaḥ na sthāsyanti.
11. With you and your followers at the forefront, we will fight the enemies. For my soldiers will not stand with minds desiring an end to the hostilities (vaira).
एवमस्त्विति राजानमुक्त्वा राक्षसपुंगवः ।
अभ्ययात्त्वरितो भीमं सहितः पुरुषाशनैः ॥१२॥
12. evamastviti rājānamuktvā rākṣasapuṁgavaḥ ,
abhyayāttvarito bhīmaṁ sahitaḥ puruṣāśanaiḥ.
12. evam astu iti rājānam uktvā rākṣasapuṅgavaḥ
abhyayāt tvaritaḥ bhīmaṃ sahitaḥ puruṣāśanaiḥ
12. iti "evam astu" rājānam uktvā,
rākṣasapuṅgavaḥ tvaritaḥ puruṣāśanaiḥ sahitaḥ bhīmaṃ abhyayāt.
12. Saying 'So be it' to the king, the chief of Rākṣasas swiftly went towards Bhīma, accompanied by his man-eating followers.
दीप्यमानेन वपुषा रथेनादित्यवर्चसा ।
तादृशेनैव राजेन्द्र यादृशेन घटोत्कचः ॥१३॥
13. dīpyamānena vapuṣā rathenādityavarcasā ,
tādṛśenaiva rājendra yādṛśena ghaṭotkacaḥ.
13. dīpyamānena vapuṣā rathena ādityavarčasā
tādṛśena eva rājendra yādṛśena ghaṭotkacaḥ
13. rājendra dīpyamānena vapuṣā ādityavarčasā
rathena tādṛśena eva yādṛśena ghaṭotkacaḥ
13. O King of kings (rājendra), [he had] a shining body and a chariot as splendid as the sun, just like the one Ghaṭotkaca possessed.
तस्याप्यतुलनिर्घोषो बहुतोरणचित्रितः ।
ऋक्षचर्मावनद्धाङ्गो नल्वमात्रो महारथः ॥१४॥
14. tasyāpyatulanirghoṣo bahutoraṇacitritaḥ ,
ṛkṣacarmāvanaddhāṅgo nalvamātro mahārathaḥ.
14. tasya api atulanirghoṣaḥ bahutoraṇacitritaḥ
ṛkṣacarmāvanaddhāṅgaḥ nalvamātraḥ mahārathaḥ
14. api tasya mahārathaḥ atulanirghoṣaḥ
bahutoraṇacitritaḥ ṛkṣacarmāvanaddhāṅgaḥ nalvamātraḥ
14. Also, his great chariot (maharatha) had an unequaled roar, was adorned with many arches, and its parts were covered with bear skins; it measured a nalva (unit of length).
तस्यापि तुरगाः शीघ्रा हस्तिकायाः खरस्वनाः ।
शतं युक्ता महाकाया मांसशोणितभोजनाः ॥१५॥
15. tasyāpi turagāḥ śīghrā hastikāyāḥ kharasvanāḥ ,
śataṁ yuktā mahākāyā māṁsaśoṇitabhojanāḥ.
15. tasya api turagāḥ śīghrāḥ hastikāyāḥ kharasvanāḥ
śatam yuktāḥ mahākāyāḥ māṃsaśoṇitabhojanāḥ
15. api tasya śatam turagāḥ śīghrāḥ hastikāyāḥ
kharasvanāḥ mahākāyāḥ yuktāḥ māṃsaśoṇitabhojanāḥ
15. Also, his horses were swift, huge like elephants, with harsh sounds, a hundred of them were yoked, large-bodied, and fed on flesh and blood.
तस्यापि रथनिर्घोषो महामेघरवोपमः ।
तस्यापि सुमहच्चापं दृढज्यं बलवत्तरम् ॥१६॥
16. tasyāpi rathanirghoṣo mahāmegharavopamaḥ ,
tasyāpi sumahaccāpaṁ dṛḍhajyaṁ balavattaram.
16. tasya api rathanirghoṣaḥ mahāmegharavopamaḥ
tasya api sumahat cāpam dṛḍhajyam balavattaram
16. api tasya rathanirghoṣaḥ mahāmegharavopamaḥ
api tasya sumahat dṛḍhajyam balavattaram cāpam
16. His chariot's roar also was like the sound of a great cloud. Also, his very large bow (cāpa) had a strong string and was exceedingly powerful.
तस्याप्यक्षसमा बाणा रुक्मपुङ्खाः शिलाशिताः ।
सोऽपि वीरो महाबाहुर्यथैव स घटोत्कचः ॥१७॥
17. tasyāpyakṣasamā bāṇā rukmapuṅkhāḥ śilāśitāḥ ,
so'pi vīro mahābāhuryathaiva sa ghaṭotkacaḥ.
17. tasya api akṣa-samāḥ bāṇāḥ rukma-puṅkhāḥ śilā-śitāḥ
saḥ api vīraḥ mahābāhuḥ yathā eva saḥ ghaṭotkacaḥ
17. tasya api bāṇāḥ akṣa-samāḥ rukma-puṅkhāḥ śilā-śitāḥ
saḥ api vīraḥ mahābāhuḥ saḥ ghaṭotkacaḥ yathā eva
17. His arrows, too, were like axles, with golden shafts and sharpened on stone. He was also a mighty-armed hero, just like that Ghatotkaca.
तस्यापि गोमायुबडाभिगुप्तो बभूव केतुर्ज्वलनार्कतुल्यः ।
स चापि रूपेण घटोत्कचस्य श्रीमत्तमो व्याकुलदीपितास्यः ॥१८॥
18. tasyāpi gomāyubaḍābhigupto; babhūva keturjvalanārkatulyaḥ ,
sa cāpi rūpeṇa ghaṭotkacasya; śrīmattamo vyākuladīpitāsyaḥ.
18. tasya api gomāyu-baḍābhi-guptaḥ
babhūva ketuḥ jvalanārka-tulyaḥ
saḥ ca api rūpeṇa ghaṭotkacasya
śrīmattamaḥ vyākula-dīpitāsyaḥ
18. tasya api ketuḥ gomāyu-baḍābhi-guptaḥ
jvalanārka-tulyaḥ babhūva
saḥ ca api rūpeṇa ghaṭotkacasya
śrīmattamaḥ vyākula-dīpitāsyaḥ
18. His banner was also guarded (or adorned) by a jackal and a mare, and it shone like a blazing sun. And he himself, in appearance, was exceedingly splendid, with a bewildered and radiant face, just like (that) Ghatotkaca.
दीप्ताङ्गदो दीप्तकिरीटमाली बद्धस्रगुष्णीषनिबद्धखड्गः ।
गदी भुशुण्डी मुसली हली च शरासनी वारणतुल्यवर्ष्मा ॥१९॥
19. dīptāṅgado dīptakirīṭamālī; baddhasraguṣṇīṣanibaddhakhaḍgaḥ ,
gadī bhuśuṇḍī musalī halī ca; śarāsanī vāraṇatulyavarṣmā.
19. dīptāṅgadaḥ dīpta-kirīṭa-mālī
baddha-srag-uṣṇīṣa-nibaddha-khaḍgaḥ
gadī bhuśuṇḍī musalī halī
ca śarāsanī vāraṇa-tulya-varṣmā
19. dīptāṅgadaḥ dīpta-kirīṭa-mālī
baddha-srag-uṣṇīṣa-nibaddha-khaḍgaḥ
gadī bhuśuṇḍī musalī halī
ca śarāsanī vāraṇa-tulya-varṣmā
19. He was adorned with shining armlets, a radiant crown, and garlands. His garland and turban were tied, and a sword was fastened (to him). He carried a mace (gadī), a bhuśuṇḍī (a type of weapon), a pestle-like club (musalī), and a plough-like weapon (halī), and he had a bow. His physique was like that of an elephant.
रथेन तेनानलवर्चसा च विद्रावयन्पाण्डववाहिनीं ताम् ।
रराज संख्ये परिवर्तमानो विद्युन्माली मेघ इवान्तरिक्षे ॥२०॥
20. rathena tenānalavarcasā ca; vidrāvayanpāṇḍavavāhinīṁ tām ,
rarāja saṁkhye parivartamāno; vidyunmālī megha ivāntarikṣe.
20. rathena tena anala-varcasā ca
vidrāvayan pāṇḍava-vāhinīm tām
rarāja saṃkhye parivartamānaḥ
vidyun-mālī meghaḥ iva antarikṣe
20. tena rathena anala-varcasā ca
tām pāṇḍava-vāhinīm vidrāvayan
saṃkhye parivartamānaḥ antarikṣe
vidyun-mālī meghaḥ iva rarāja
20. Turning and moving about in that battle with his chariot, which possessed fiery splendor, dispersing that Pandava army, he shone brilliantly like a cloud adorned with lightning in the sky.
ते चापि सर्वे प्रवरा नरेन्द्रा महाबला वर्मिणश्चर्मिणश्च ।
हर्षान्विता युयुधुस्तत्र राजन्समन्ततः पाण्डवयोधवीराः ॥२१॥
21. te cāpi sarve pravarā narendrā; mahābalā varmiṇaścarmiṇaśca ,
harṣānvitā yuyudhustatra rāja;nsamantataḥ pāṇḍavayodhavīrāḥ.
21. te ca api sarve pravarāḥ narendrāḥ
mahābalāḥ varmiṇaḥ carmiṇaḥ
ca harṣānvitāḥ yuyudhuḥ tatra
rājan samantataḥ pāṇḍavayodhavīrāḥ
21. rājan te sarve pravarāḥ mahābalāḥ varmiṇaḥ carmiṇaḥ ca
pāṇḍavayodhavīrāḥ ca api harṣānvitāḥ tatra samantataḥ yuyudhuḥ
21. O King, all those excellent and greatly powerful kings, armored and shielded, who were the heroic warriors of the Pāṇḍavas, also fought there from all sides, filled with joy.