महाभारतः
mahābhārataḥ
-
book-13, chapter-21
भीष्म उवाच ।
अथ सा स्त्री तमुक्त्वा तु विप्रमेवं भवत्विति ।
तैलं दिव्यमुपादाय स्नानशाटीमुपानयत् ॥१॥
अथ सा स्त्री तमुक्त्वा तु विप्रमेवं भवत्विति ।
तैलं दिव्यमुपादाय स्नानशाटीमुपानयत् ॥१॥
1. bhīṣma uvāca ,
atha sā strī tamuktvā tu vipramevaṁ bhavatviti ,
tailaṁ divyamupādāya snānaśāṭīmupānayat.
atha sā strī tamuktvā tu vipramevaṁ bhavatviti ,
tailaṁ divyamupādāya snānaśāṭīmupānayat.
1.
bhīṣmaḥ uvāca atha sā strī tam uktvā tu vipram evam
bhavatu iti tailam divyam upādāya snānaśāṭīm upānayat
bhavatu iti tailam divyam upādāya snānaśāṭīm upānayat
1.
bhīṣmaḥ uvāca atha sā strī tam vipram evam bhavatu
iti uktvā tu divyam tailam upādāya snānaśāṭīm upānayat
iti uktvā tu divyam tailam upādāya snānaśāṭīm upānayat
1.
Bhīṣma said: Then that woman, having said "So be it!" to that brahmin (vipra), took divine oil and brought the bathing cloth.
अनुज्ञाता च मुनिना सा स्त्री तेन महात्मना ।
अथास्य तैलेनाङ्गानि सर्वाण्येवाभ्यमृक्षयत् ॥२॥
अथास्य तैलेनाङ्गानि सर्वाण्येवाभ्यमृक्षयत् ॥२॥
2. anujñātā ca muninā sā strī tena mahātmanā ,
athāsya tailenāṅgāni sarvāṇyevābhyamṛkṣayat.
athāsya tailenāṅgāni sarvāṇyevābhyamṛkṣayat.
2.
anujñātā ca muninā sā strī tena mahātmanā atha
asya tailena aṅgāni sarvāṇi eva abhyamṛkṣayat
asya tailena aṅgāni sarvāṇi eva abhyamṛkṣayat
2.
ca sā strī tena mahātmanā muninā anujñātā atha
asya sarvāṇi aṅgāni eva tailena abhyamṛkṣayat
asya sarvāṇi aṅgāni eva tailena abhyamṛkṣayat
2.
And that woman, permitted by that great-souled sage (muni), then massaged all his limbs with oil.
शनैश्चोत्सादितस्तत्र स्नानशालामुपागमत् ।
भद्रासनं ततश्चित्रं ऋषिरन्वाविशन्नवम् ॥३॥
भद्रासनं ततश्चित्रं ऋषिरन्वाविशन्नवम् ॥३॥
3. śanaiścotsāditastatra snānaśālāmupāgamat ,
bhadrāsanaṁ tataścitraṁ ṛṣiranvāviśannavam.
bhadrāsanaṁ tataścitraṁ ṛṣiranvāviśannavam.
3.
śanaiḥ ca utsāditaḥ tatra snānaśālām upāgamat
bhadrāsanam tataḥ citram ṛṣiḥ anvāviśat navam
bhadrāsanam tataḥ citram ṛṣiḥ anvāviśat navam
3.
ca śanaiḥ utsāditaḥ tatra snānaśālām upāgamat
tataḥ ṛṣiḥ navam citram bhadrāsanam anvāviśat
tataḥ ṛṣiḥ navam citram bhadrāsanam anvāviśat
3.
And slowly massaged, he then approached the bathing room. Subsequently, the sage (ṛṣi) occupied a new, beautiful, auspicious seat.
अथोपविष्टश्च यदा तस्मिन्भद्रासने तदा ।
स्नापयामास शनकैस्तमृषिं सुखहस्तवत् ।
दिव्यं च विधिवच्चक्रे सोपचारं मुनेस्तदा ॥४॥
स्नापयामास शनकैस्तमृषिं सुखहस्तवत् ।
दिव्यं च विधिवच्चक्रे सोपचारं मुनेस्तदा ॥४॥
4. athopaviṣṭaśca yadā tasminbhadrāsane tadā ,
snāpayāmāsa śanakaistamṛṣiṁ sukhahastavat ,
divyaṁ ca vidhivaccakre sopacāraṁ munestadā.
snāpayāmāsa śanakaistamṛṣiṁ sukhahastavat ,
divyaṁ ca vidhivaccakre sopacāraṁ munestadā.
4.
atha upaviṣṭaḥ ca yadā tasmin
bhadrāsane tadā snāpayāmāsa śanakaiḥ
tam ṛṣim sukhahastavat divyam ca
vidhivat cakre sopacāram muneḥ tadā
bhadrāsane tadā snāpayāmāsa śanakaiḥ
tam ṛṣim sukhahastavat divyam ca
vidhivat cakre sopacāram muneḥ tadā
4.
atha yadā upaviṣṭaḥ ca tasmin bhadrāsane
tadā (sā) śanakaiḥ tam ṛṣim
sukhahastavat snāpayāmāsa ca tadā
muneḥ divyam sopacāram vidhivat cakre
tadā (sā) śanakaiḥ tam ṛṣim
sukhahastavat snāpayāmāsa ca tadā
muneḥ divyam sopacāram vidhivat cakre
4.
Then, when he was seated on that auspicious seat, she slowly bathed that sage (muni) with gentle hands. At that time, she also performed divine services for the sage, properly and with all due rites.
स तेन सुसुखोष्णेन तस्या हस्तसुखेन च ।
व्यतीतां रजनीं कृत्स्नां नाजानात्स महाव्रतः ॥५॥
व्यतीतां रजनीं कृत्स्नां नाजानात्स महाव्रतः ॥५॥
5. sa tena susukhoṣṇena tasyā hastasukhena ca ,
vyatītāṁ rajanīṁ kṛtsnāṁ nājānātsa mahāvrataḥ.
vyatītāṁ rajanīṁ kṛtsnāṁ nājānātsa mahāvrataḥ.
5.
saḥ tena susukhoṣṇena tasyāḥ hastasukhena ca
vyatītām rajanīm kṛtsnām na ajānāt saḥ mahāvrataḥ
vyatītām rajanīm kṛtsnām na ajānāt saḥ mahāvrataḥ
5.
saḥ saḥ mahāvrataḥ tena susukhoṣṇena tasyāḥ
hastasukhena ca kṛtsnām vyatītām rajanīm na ajānāt
hastasukhena ca kṛtsnām vyatītām rajanīm na ajānāt
5.
Due to that very pleasant warmth and the comfort of her hands, that great ascetic (mahāvrata) did not realize that the entire night had passed.
तत उत्थाय स मुनिस्तदा परमविस्मितः ।
पूर्वस्यां दिशि सूर्यं च सोऽपश्यदुदितं दिवि ॥६॥
पूर्वस्यां दिशि सूर्यं च सोऽपश्यदुदितं दिवि ॥६॥
6. tata utthāya sa munistadā paramavismitaḥ ,
pūrvasyāṁ diśi sūryaṁ ca so'paśyaduditaṁ divi.
pūrvasyāṁ diśi sūryaṁ ca so'paśyaduditaṁ divi.
6.
tataḥ utthāya saḥ muniḥ tadā paramavismitaḥ
pūrvasyām diśi sūryam ca saḥ apaśyat uditam divi
pūrvasyām diśi sūryam ca saḥ apaśyat uditam divi
6.
tataḥ utthāya tadā saḥ muniḥ paramavismitaḥ saḥ
pūrvasyām diśi divi uditam sūryam ca apaśyat
pūrvasyām diśi divi uditam sūryam ca apaśyat
6.
Then, having arisen, that sage (muni) was greatly astonished. He saw the sun, risen in the sky, in the eastern direction.
तस्य बुद्धिरियं किं नु मोहस्तत्त्वमिदं भवेत् ।
अथोपास्य सहस्रांशुं किं करोमीत्युवाच ताम् ॥७॥
अथोपास्य सहस्रांशुं किं करोमीत्युवाच ताम् ॥७॥
7. tasya buddhiriyaṁ kiṁ nu mohastattvamidaṁ bhavet ,
athopāsya sahasrāṁśuṁ kiṁ karomītyuvāca tām.
athopāsya sahasrāṁśuṁ kiṁ karomītyuvāca tām.
7.
tasya buddhiḥ iyam kim nu mohaḥ tattvam idam bhavet
atha upāsya sahasrāṃśum kim karomi iti uvāca tām
atha upāsya sahasrāṃśum kim karomi iti uvāca tām
7.
tasya iyam buddhiḥ kim nu mohaḥ idam tattvam bhavet
atha sahasrāṃśum upāsya kim karomi iti tām uvāca
atha sahasrāṃśum upāsya kim karomi iti tām uvāca
7.
He thought, "Is this delusion (moha), or could this be the truth (tattva)?" Then, after worshipping the sun (sahasrāṃśu), he said to her, "What shall I do?"
सा चामृतरसप्रख्यमृषेरन्नमुपाहरत् ।
तस्य स्वादुतयान्नस्य न प्रभूतं चकार सः ।
व्यगमच्चाप्यहःशेषं ततः संध्यागमत्पुनः ॥८॥
तस्य स्वादुतयान्नस्य न प्रभूतं चकार सः ।
व्यगमच्चाप्यहःशेषं ततः संध्यागमत्पुनः ॥८॥
8. sā cāmṛtarasaprakhyamṛṣerannamupāharat ,
tasya svādutayānnasya na prabhūtaṁ cakāra saḥ ,
vyagamaccāpyahaḥśeṣaṁ tataḥ saṁdhyāgamatpunaḥ.
tasya svādutayānnasya na prabhūtaṁ cakāra saḥ ,
vyagamaccāpyahaḥśeṣaṁ tataḥ saṁdhyāgamatpunaḥ.
8.
sā ca amṛtarasaprakhyam ṛṣeḥ annam
upāharat tasya svādutayā annasya na
prabhūtam cakāra saḥ vyagamat ca api
ahaḥśeṣam tataḥ sandhyā agamat punaḥ
upāharat tasya svādutayā annasya na
prabhūtam cakāra saḥ vyagamat ca api
ahaḥśeṣam tataḥ sandhyā agamat punaḥ
8.
sā ca ṛṣeḥ amṛtarasaprakhyam annam
upāharat tasya annasya svādutayā saḥ
prabhūtam na cakāra ahaḥśeṣam ca api
vyagamat tataḥ punaḥ sandhyā agamat
upāharat tasya annasya svādutayā saḥ
prabhūtam na cakāra ahaḥśeṣam ca api
vyagamat tataḥ punaḥ sandhyā agamat
8.
She offered the sage food that tasted like nectar. Due to the deliciousness of that food, he did not eat much. The remainder of the day also passed, and then evening came again.
अथ स्त्री भगवन्तं सा सुप्यतामित्यचोदयत् ।
तत्र वै शयने दिव्ये तस्य तस्याश्च कल्पिते ॥९॥
तत्र वै शयने दिव्ये तस्य तस्याश्च कल्पिते ॥९॥
9. atha strī bhagavantaṁ sā supyatāmityacodayat ,
tatra vai śayane divye tasya tasyāśca kalpite.
tatra vai śayane divye tasya tasyāśca kalpite.
9.
atha strī bhagavantam sā supyatām iti acodayat
tatra vai śayane divye tasya tasyāḥ ca kalpite
tatra vai śayane divye tasya tasyāḥ ca kalpite
9.
atha sā strī bhagavantam supyatām iti acodayat
tatra vai tasya tasyāḥ ca kalpite divye śayane
tatra vai tasya tasyāḥ ca kalpite divye śayane
9.
Then that woman urged the venerable sage, saying, "Please sleep!" on the divine bed that had been prepared there for both of them.
अष्टावक्र उवाच ।
न भद्रे परदारेषु मनो मे संप्रसज्जति ।
उत्तिष्ठ भद्रे भद्रं ते स्वप वै विरमस्व च ॥१०॥
न भद्रे परदारेषु मनो मे संप्रसज्जति ।
उत्तिष्ठ भद्रे भद्रं ते स्वप वै विरमस्व च ॥१०॥
10. aṣṭāvakra uvāca ,
na bhadre paradāreṣu mano me saṁprasajjati ,
uttiṣṭha bhadre bhadraṁ te svapa vai viramasva ca.
na bhadre paradāreṣu mano me saṁprasajjati ,
uttiṣṭha bhadre bhadraṁ te svapa vai viramasva ca.
10.
aṣṭāvakraḥ uvāca na bhadre paradāreṣu manaḥ me saṃprasajjati
uttiṣṭha bhadre bhadram te svapa vai viramasva ca
uttiṣṭha bhadre bhadram te svapa vai viramasva ca
10.
aṣṭāvakraḥ uvāca bhadre me manaḥ paradāreṣu na saṃprasajjati
bhadre uttiṣṭha te bhadram svapa vai ca viramasva
bhadre uttiṣṭha te bhadram svapa vai ca viramasva
10.
Aṣṭāvakra said: "O virtuous lady, my mind does not become attached to other men's wives. Arise, O virtuous lady, may you be well! Sleep indeed, and desist (from this endeavor)."
भीष्म उवाच ।
सा तदा तेन विप्रेण तथा धृत्या निवर्तिता ।
स्वतन्त्रास्मीत्युवाचैनं न धर्मच्छलमस्ति ते ॥११॥
सा तदा तेन विप्रेण तथा धृत्या निवर्तिता ।
स्वतन्त्रास्मीत्युवाचैनं न धर्मच्छलमस्ति ते ॥११॥
11. bhīṣma uvāca ,
sā tadā tena vipreṇa tathā dhṛtyā nivartitā ,
svatantrāsmītyuvācainaṁ na dharmacchalamasti te.
sā tadā tena vipreṇa tathā dhṛtyā nivartitā ,
svatantrāsmītyuvācainaṁ na dharmacchalamasti te.
11.
bhīṣmaḥ uvāca sā tadā tena vipreṇa tathā dhṛtyā nivartitā
svatantrā asmi iti uvāca enam na dharmacchalam asti te
svatantrā asmi iti uvāca enam na dharmacchalam asti te
11.
bhīṣmaḥ uvāca sā tadā tena vipreṇa tathā dhṛtyā nivartitā
svatantrā asmi iti enam uvāca te dharmacchalam na asti
svatantrā asmi iti enam uvāca te dharmacchalam na asti
11.
Bhīṣma said: "She was then thus deterred by that Brahmin with firmness. 'I am independent,' she said to him, 'and you have no deception (dharma-cchalam) regarding natural law (dharma) for you.'"
अष्टावक्र उवाच ।
नास्ति स्वतन्त्रता स्त्रीणामस्वतन्त्रा हि योषितः ।
प्रजापतिमतं ह्येतन्न स्त्री स्वातन्त्र्यमर्हति ॥१२॥
नास्ति स्वतन्त्रता स्त्रीणामस्वतन्त्रा हि योषितः ।
प्रजापतिमतं ह्येतन्न स्त्री स्वातन्त्र्यमर्हति ॥१२॥
12. aṣṭāvakra uvāca ,
nāsti svatantratā strīṇāmasvatantrā hi yoṣitaḥ ,
prajāpatimataṁ hyetanna strī svātantryamarhati.
nāsti svatantratā strīṇāmasvatantrā hi yoṣitaḥ ,
prajāpatimataṁ hyetanna strī svātantryamarhati.
12.
Aṣṭāvakra uvāca | na asti svatantratā strīṇām asvatantrā hi
yoṣitaḥ | prajāpati-matam hi etat na strī svātantryam arhati
yoṣitaḥ | prajāpati-matam hi etat na strī svātantryam arhati
12.
Aṣṭāvakra uvāca strīṇām svatantratā na asti yoṣitaḥ hi
asvatantrā etat hi prajāpati-matam strī svātantryam na arhati
asvatantrā etat hi prajāpati-matam strī svātantryam na arhati
12.
Aṣṭāvakra said: Women do not have independence; indeed, they are dependent. This is Prajāpati's view: a woman is not entitled to independence.
स्त्र्युवाच ।
बाधते मैथुनं विप्र मम भक्तिं च पश्य वै ।
अधर्मं प्राप्स्यसे विप्र यन्मां त्वं नाभिनन्दसि ॥१३॥
बाधते मैथुनं विप्र मम भक्तिं च पश्य वै ।
अधर्मं प्राप्स्यसे विप्र यन्मां त्वं नाभिनन्दसि ॥१३॥
13. stryuvāca ,
bādhate maithunaṁ vipra mama bhaktiṁ ca paśya vai ,
adharmaṁ prāpsyase vipra yanmāṁ tvaṁ nābhinandasi.
bādhate maithunaṁ vipra mama bhaktiṁ ca paśya vai ,
adharmaṁ prāpsyase vipra yanmāṁ tvaṁ nābhinandasi.
13.
strī uvāca | bādhate maithunam vipra mama bhaktim ca paśya
vai | adharmam prāpsyase vipra yat mām tvam na abhinandasi
vai | adharmam prāpsyase vipra yat mām tvam na abhinandasi
13.
strī uvāca vipra maithunam bādhate ca vai mama bhaktim
paśya vipra tvam yat mām na abhinandasi adharmam prāpsyase
paśya vipra tvam yat mām na abhinandasi adharmam prāpsyase
13.
The woman said: "O Brahmin, this sexual union (maithuna) afflicts me, and indeed, see my devotion (bhakti)! You will incur unrighteousness (adharma), O Brahmin, if you do not welcome me."
अष्टावक्र उवाच ।
हरन्ति दोषजातानि नरं जातं यथेच्छकम् ।
प्रभवामि सदा धृत्या भद्रे स्वं शयनं व्रज ॥१४॥
हरन्ति दोषजातानि नरं जातं यथेच्छकम् ।
प्रभवामि सदा धृत्या भद्रे स्वं शयनं व्रज ॥१४॥
14. aṣṭāvakra uvāca ,
haranti doṣajātāni naraṁ jātaṁ yathecchakam ,
prabhavāmi sadā dhṛtyā bhadre svaṁ śayanaṁ vraja.
haranti doṣajātāni naraṁ jātaṁ yathecchakam ,
prabhavāmi sadā dhṛtyā bhadre svaṁ śayanaṁ vraja.
14.
Aṣṭāvakra uvāca | haranti doṣa-jātāni naram jātam yathā-icchakām
| prabhavāmi sadā dhṛtyā bhadre svam śayanam vraja
| prabhavāmi sadā dhṛtyā bhadre svam śayanam vraja
14.
Aṣṭāvakra uvāca doṣa-jātāni yathā-icchakām jātam naram
haranti bhadre sadā dhṛtyā prabhavāmi svam śayanam vraja
haranti bhadre sadā dhṛtyā prabhavāmi svam śayanam vraja
14.
Aṣṭāvakra said: "The multitude of faults carries away a man who is born following his desires. O good lady, I am always firm through my resolve (dhṛti); go to your own bed."
स्त्र्युवाच ।
शिरसा प्रणमे विप्र प्रसादं कर्तुमर्हसि ।
भूमौ निपतमानायाः शरणं भव मेऽनघ ॥१५॥
शिरसा प्रणमे विप्र प्रसादं कर्तुमर्हसि ।
भूमौ निपतमानायाः शरणं भव मेऽनघ ॥१५॥
15. stryuvāca ,
śirasā praṇame vipra prasādaṁ kartumarhasi ,
bhūmau nipatamānāyāḥ śaraṇaṁ bhava me'nagha.
śirasā praṇame vipra prasādaṁ kartumarhasi ,
bhūmau nipatamānāyāḥ śaraṇaṁ bhava me'nagha.
15.
strī uvāca | śirasā praṇame vipra prasādam kartum
arhasi | bhūmau nipatamānāyāḥ śaraṇam bhava me anagha
arhasi | bhūmau nipatamānāyāḥ śaraṇam bhava me anagha
15.
strī uvāca vipra śirasā praṇame prasādam kartum
arhasi anagha bhūmau nipatamānāyāḥ me śaraṇam bhava
arhasi anagha bhūmau nipatamānāyāḥ me śaraṇam bhava
15.
The woman said: "O Brahmin, I bow down with my head. You should show favor. O sinless one, be a refuge for me, who am falling to the ground."
यदि वा दोषजातं त्वं परदारेषु पश्यसि ।
आत्मानं स्पर्शयाम्यद्य पाणिं गृह्णीष्व मे द्विज ॥१६॥
आत्मानं स्पर्शयाम्यद्य पाणिं गृह्णीष्व मे द्विज ॥१६॥
16. yadi vā doṣajātaṁ tvaṁ paradāreṣu paśyasi ,
ātmānaṁ sparśayāmyadya pāṇiṁ gṛhṇīṣva me dvija.
ātmānaṁ sparśayāmyadya pāṇiṁ gṛhṇīṣva me dvija.
16.
yadi vā doṣajātam tvam paradāreṣu paśyasi
ātmānam sparśayāmi adya pāṇim gṛhṇīṣva me dvija
ātmānam sparśayāmi adya pāṇim gṛhṇīṣva me dvija
16.
tvam paradāreṣu doṣajātam paśyasi yadi vā adya
ātmānam me sparśayāmi dvija me pāṇim gṛhṇīṣva
ātmānam me sparśayāmi dvija me pāṇim gṛhṇīṣva
16.
If you see any fault in other men's wives, then I offer myself to you today. Take my hand, O brahmin (dvija).
न दोषो भविता चैव सत्येनैतद्ब्रवीम्यहम् ।
स्वतन्त्रां मां विजानीहि योऽधर्मः सोऽस्तु वै मयि ॥१७॥
स्वतन्त्रां मां विजानीहि योऽधर्मः सोऽस्तु वै मयि ॥१७॥
17. na doṣo bhavitā caiva satyenaitadbravīmyaham ,
svatantrāṁ māṁ vijānīhi yo'dharmaḥ so'stu vai mayi.
svatantrāṁ māṁ vijānīhi yo'dharmaḥ so'stu vai mayi.
17.
na doṣaḥ bhavitā ca eva satyena etat bravīmi aham
svatantrām mām vijānīhi yaḥ adharmaḥ saḥ astu vai mayi
svatantrām mām vijānīhi yaḥ adharmaḥ saḥ astu vai mayi
17.
doṣaḥ na bhavitā ca eva aham etat satyena bravīmi mām
svatantrām vijānīhi yaḥ adharmaḥ saḥ vai mayi astu
svatantrām vijānīhi yaḥ adharmaḥ saḥ vai mayi astu
17.
Indeed, there will be no fault, and this I say truly. Know me to be independent. Whatever unrighteousness (adharma) exists, let that be upon me.
अष्टावक्र उवाच ।
स्वतन्त्रा त्वं कथं भद्रे ब्रूहि कारणमत्र वै ।
नास्ति लोके हि काचित्स्त्री या वै स्वातन्त्र्यमर्हति ॥१८॥
स्वतन्त्रा त्वं कथं भद्रे ब्रूहि कारणमत्र वै ।
नास्ति लोके हि काचित्स्त्री या वै स्वातन्त्र्यमर्हति ॥१८॥
18. aṣṭāvakra uvāca ,
svatantrā tvaṁ kathaṁ bhadre brūhi kāraṇamatra vai ,
nāsti loke hi kācitstrī yā vai svātantryamarhati.
svatantrā tvaṁ kathaṁ bhadre brūhi kāraṇamatra vai ,
nāsti loke hi kācitstrī yā vai svātantryamarhati.
18.
aṣṭāvakra uvāca svatantrā tvam katham bhadre brūhi kāraṇam
atra vai na asti loke hi kācit strī yā vai svātantryam arhati
atra vai na asti loke hi kācit strī yā vai svātantryam arhati
18.
aṣṭāvakra uvāca bhadre tvam katham svatantrā atra kāraṇam
brūhi vai hi loke kācit strī na asti yā vai svātantryam arhati
brūhi vai hi loke kācit strī na asti yā vai svātantryam arhati
18.
Aṣṭāvakra said: 'How are you independent, O gentle lady? Tell me the reason for this. For there is indeed no woman in the world who truly deserves independence.'
पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्राश्च स्थविरीभावे न स्त्री स्वातन्त्र्यमर्हति ॥१९॥
पुत्राश्च स्थविरीभावे न स्त्री स्वातन्त्र्यमर्हति ॥१९॥
19. pitā rakṣati kaumāre bhartā rakṣati yauvane ,
putrāśca sthavirībhāve na strī svātantryamarhati.
putrāśca sthavirībhāve na strī svātantryamarhati.
19.
pitā rakṣati kaumāre bhartā rakṣati yauvane putrāḥ
ca sthavirībhāve na strī svātantryam arhati
ca sthavirībhāve na strī svātantryam arhati
19.
pitā kaumāre rakṣati bhartā yauvane rakṣati ca
putrāḥ sthavirībhāve na strī svātantryam arhati
putrāḥ sthavirībhāve na strī svātantryam arhati
19.
A father protects a woman in her childhood, a husband protects her in her youth, and sons protect her in old age. A woman does not deserve independence.
स्त्र्युवाच ।
कौमारं ब्रह्मचर्यं मे कन्यैवास्मि न संशयः ।
कुरु मा विमतिं विप्र श्रद्धां विजहि मा मम ॥२०॥
कौमारं ब्रह्मचर्यं मे कन्यैवास्मि न संशयः ।
कुरु मा विमतिं विप्र श्रद्धां विजहि मा मम ॥२०॥
20. stryuvāca ,
kaumāraṁ brahmacaryaṁ me kanyaivāsmi na saṁśayaḥ ,
kuru mā vimatiṁ vipra śraddhāṁ vijahi mā mama.
kaumāraṁ brahmacaryaṁ me kanyaivāsmi na saṁśayaḥ ,
kuru mā vimatiṁ vipra śraddhāṁ vijahi mā mama.
20.
strī uvāca | kaumāraṃ brahmacaryaṃ me kanyā eva asmi na
saṃśayaḥ | kuru mā vimatiṃ vipra śraddhāṃ vijahi mā mama
saṃśayaḥ | kuru mā vimatiṃ vipra śraddhāṃ vijahi mā mama
20.
strī uvāca me kaumāraṃ brahmacaryaṃ kanyā eva asmi na
saṃśayaḥ vipra mā vimatiṃ kuru mama śraddhāṃ mā vijahi
saṃśayaḥ vipra mā vimatiṃ kuru mama śraddhāṃ mā vijahi
20.
The woman said: 'My celibacy (brahmacarya) is like that of a young maiden; I am indeed a virgin, there is no doubt. O brahmin, do not entertain any doubts, and do not abandon your faith (śraddhā) in me.'
अष्टावक्र उवाच ।
यथा मम तथा तुभ्यं यथा तव तथा मम ।
जिज्ञासेयमृषेस्तस्य विघ्नः सत्यं नु किं भवेत् ॥२१॥
यथा मम तथा तुभ्यं यथा तव तथा मम ।
जिज्ञासेयमृषेस्तस्य विघ्नः सत्यं नु किं भवेत् ॥२१॥
21. aṣṭāvakra uvāca ,
yathā mama tathā tubhyaṁ yathā tava tathā mama ,
jijñāseyamṛṣestasya vighnaḥ satyaṁ nu kiṁ bhavet.
yathā mama tathā tubhyaṁ yathā tava tathā mama ,
jijñāseyamṛṣestasya vighnaḥ satyaṁ nu kiṁ bhavet.
21.
aṣṭāvakra uvāca | yathā mama tathā tubhyaṃ yathā tava tathā
mama | jijñāsā iyam ṛṣeḥ tasya vighnaḥ satyaṃ nu kiṃ bhavet
mama | jijñāsā iyam ṛṣeḥ tasya vighnaḥ satyaṃ nu kiṃ bhavet
21.
aṣṭāvakra uvāca yathā mama tathā tubhyaṃ yathā tava tathā
mama ṛṣeḥ tasya iyam jijñāsā satyaṃ nu kiṃ vighnaḥ bhavet
mama ṛṣeḥ tasya iyam jijñāsā satyaṃ nu kiṃ vighnaḥ bhavet
21.
Aṣṭāvakra said: 'What is true for me is true for you, and what is true for you is true for me. What obstacle, pray tell, can this inquiry of that sage truly pose?'
आश्चर्यं परमं हीदं किं नु श्रेयो हि मे भवेत् ।
दिव्याभरणवस्त्रा हि कन्येयं मामुपस्थिता ॥२२॥
दिव्याभरणवस्त्रा हि कन्येयं मामुपस्थिता ॥२२॥
22. āścaryaṁ paramaṁ hīdaṁ kiṁ nu śreyo hi me bhavet ,
divyābharaṇavastrā hi kanyeyaṁ māmupasthitā.
divyābharaṇavastrā hi kanyeyaṁ māmupasthitā.
22.
āścaryaṃ paramaṃ hi idaṃ kiṃ nu śreyaḥ hi me bhavet
| divya ābharaṇa vastrā hi kanyā iyam mām upasthitā
| divya ābharaṇa vastrā hi kanyā iyam mām upasthitā
22.
hi idaṃ paramaṃ āścaryaṃ hi me kiṃ nu śreyaḥ bhavet
hi iyam divya ābharaṇa vastrā kanyā mām upasthitā
hi iyam divya ābharaṇa vastrā kanyā mām upasthitā
22.
This is truly a supreme wonder! What benefit (śreyaḥ) could there possibly be for me? Indeed, this maiden, adorned with divine ornaments and clothes, has appeared before me.
किं त्वस्याः परमं रूपं जीर्णमासीत्कथं पुनः ।
कन्यारूपमिहाद्यैव किमिहात्रोत्तरं भवेत् ॥२३॥
कन्यारूपमिहाद्यैव किमिहात्रोत्तरं भवेत् ॥२३॥
23. kiṁ tvasyāḥ paramaṁ rūpaṁ jīrṇamāsītkathaṁ punaḥ ,
kanyārūpamihādyaiva kimihātrottaraṁ bhavet.
kanyārūpamihādyaiva kimihātrottaraṁ bhavet.
23.
kiṃ tu asyāḥ paramaṃ rūpaṃ jīrṇaṃ āsīt kathaṃ punaḥ |
kanyā rūpam iha adya eva kiṃ iha atra uttaraṃ bhavet
kanyā rūpam iha adya eva kiṃ iha atra uttaraṃ bhavet
23.
kiṃ tu asyāḥ paramaṃ rūpaṃ kathaṃ jīrṇaṃ āsīt punaḥ
iha adya eva kanyārūpam iha atra kiṃ uttaraṃ bhavet
iha adya eva kanyārūpam iha atra kiṃ uttaraṃ bhavet
23.
But how could her excellent form have been old and worn out, and then become a maiden's form just today, right here? What answer can there be to this mystery here?
यथा परं शक्तिधृतेर्न व्युत्थास्ये कथंचन ।
न रोचये हि व्युत्थानं धृत्यैवं साधयाम्यहम् ॥२४॥
न रोचये हि व्युत्थानं धृत्यैवं साधयाम्यहम् ॥२४॥
24. yathā paraṁ śaktidhṛterna vyutthāsye kathaṁcana ,
na rocaye hi vyutthānaṁ dhṛtyaivaṁ sādhayāmyaham.
na rocaye hi vyutthānaṁ dhṛtyaivaṁ sādhayāmyaham.
24.
yathā param śaktidhṛteḥ na vyutthāsye kathaṃcana
na rocaye hi vyutthānam dhṛtyā evam sādhayāmi aham
na rocaye hi vyutthānam dhṛtyā evam sādhayāmi aham
24.
aham param śaktidhṛteḥ na kathaṃcana vyutthāsye
hi vyutthānam na rocaye evam dhṛtyā sādhayāmi
hi vyutthānam na rocaye evam dhṛtyā sādhayāmi
24.
I will certainly not deviate in any way from my utmost firmness of resolve. Indeed, I do not approve of any deviation, and thus I accomplish my objectives through resolve.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21 (current chapter)
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47