महाभारतः
mahābhārataḥ
-
book-6, chapter-1
जनमेजय उवाच ।
कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः ।
पार्थिवाश्च महाभागा नानादेशसमागताः ॥१॥
कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः ।
पार्थिवाश्च महाभागा नानादेशसमागताः ॥१॥
1. janamejaya uvāca ,
kathaṁ yuyudhire vīrāḥ kurupāṇḍavasomakāḥ ,
pārthivāśca mahābhāgā nānādeśasamāgatāḥ.
kathaṁ yuyudhire vīrāḥ kurupāṇḍavasomakāḥ ,
pārthivāśca mahābhāgā nānādeśasamāgatāḥ.
1.
janamejaya uvāca katham yuyudhire vīrāḥ kurupāṇḍavasomakāḥ
pārthivāḥ ca mahābhāgāḥ nānādeśasamāgatāḥ
pārthivāḥ ca mahābhāgāḥ nānādeśasamāgatāḥ
1.
janamejaya uvāca katham vīrāḥ kurupāṇḍavasomakāḥ ca
nānādeśasamāgatāḥ mahābhāgāḥ pārthivāḥ yuyudhire
nānādeśasamāgatāḥ mahābhāgāḥ pārthivāḥ yuyudhire
1.
Janamejaya said: "How did the heroes fight – the Kurus, Pāṇḍavas, and Somakas, and also the illustrious kings who had gathered from various lands?"
वैशंपायन उवाच ।
यथा युयुधिरे वीराः कुरुपाण्डवसोमकाः ।
कुरुक्षेत्रे तपःक्षेत्रे शृणु तत्पृथिवीपते ॥२॥
यथा युयुधिरे वीराः कुरुपाण्डवसोमकाः ।
कुरुक्षेत्रे तपःक्षेत्रे शृणु तत्पृथिवीपते ॥२॥
2. vaiśaṁpāyana uvāca ,
yathā yuyudhire vīrāḥ kurupāṇḍavasomakāḥ ,
kurukṣetre tapaḥkṣetre śṛṇu tatpṛthivīpate.
yathā yuyudhire vīrāḥ kurupāṇḍavasomakāḥ ,
kurukṣetre tapaḥkṣetre śṛṇu tatpṛthivīpate.
2.
vaiśampāyana uvāca yathā yuyudhire vīrāḥ kurupāṇḍavasomakāḥ
kurukṣetre tapaḥkṣetre śṛṇu tat pṛthivīpate
kurukṣetre tapaḥkṣetre śṛṇu tat pṛthivīpate
2.
pṛthivīpate vaiśampāyanaḥ uvāca yathā kurupāṇḍavasomakāḥ
vīrāḥ tapaḥkṣetre kurukṣetre yuyudhire tat śṛṇu
vīrāḥ tapaḥkṣetre kurukṣetre yuyudhire tat śṛṇu
2.
Vaiśampāyana said: O King, hear how the heroes, the Kuru-Pāṇḍavas and the Somakas, fought in Kurukṣetra, the field of spiritual practice (tapas).
अवतीर्य कुरुक्षेत्रं पाण्डवाः सहसोमकाः ।
कौरवानभ्यवर्तन्त जिगीषन्तो महाबलाः ॥३॥
कौरवानभ्यवर्तन्त जिगीषन्तो महाबलाः ॥३॥
3. avatīrya kurukṣetraṁ pāṇḍavāḥ sahasomakāḥ ,
kauravānabhyavartanta jigīṣanto mahābalāḥ.
kauravānabhyavartanta jigīṣanto mahābalāḥ.
3.
avatīrya kurukṣetram pāṇḍavāḥ saha somakāḥ
kauravān abhyavartanta jigīṣantaḥ mahābalāḥ
kauravān abhyavartanta jigīṣantaḥ mahābalāḥ
3.
mahābalāḥ pāṇḍavāḥ somakāḥ saha kurukṣetram
avatīrya jigīṣantaḥ kauravān abhyavartanta
avatīrya jigīṣantaḥ kauravān abhyavartanta
3.
Having entered Kurukṣetra, the mighty Pāṇḍavas, along with the Somakas, advanced against the Kauravas, desiring victory.
वेदाध्ययनसंपन्नाः सर्वे युद्धाभिनन्दिनः ।
आशंसन्तो जयं युद्धे वधं वाभिमुखा रणे ॥४॥
आशंसन्तो जयं युद्धे वधं वाभिमुखा रणे ॥४॥
4. vedādhyayanasaṁpannāḥ sarve yuddhābhinandinaḥ ,
āśaṁsanto jayaṁ yuddhe vadhaṁ vābhimukhā raṇe.
āśaṁsanto jayaṁ yuddhe vadhaṁ vābhimukhā raṇe.
4.
vedādhyayanasampannāḥ sarve yuddhābhinandinaḥ
āśaṃsantaḥ jayam yuddhe vadham vā abhimukhāḥ raṇe
āśaṃsantaḥ jayam yuddhe vadham vā abhimukhāḥ raṇe
4.
sarve vedādhyayanasampannāḥ yuddhābhinandinaḥ
yuddhe jayam vā raṇe vadham āśaṃsantaḥ abhimukhāḥ
yuddhe jayam vā raṇe vadham āśaṃsantaḥ abhimukhāḥ
4.
All of them, accomplished in Vedic study and delighting in battle, were hoping for victory in the war or facing death in the conflict.
अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीम् ।
प्राङ्मुखाः पश्चिमे भागे न्यविशन्त ससैनिकाः ॥५॥
प्राङ्मुखाः पश्चिमे भागे न्यविशन्त ससैनिकाः ॥५॥
5. abhiyāya ca durdharṣāṁ dhārtarāṣṭrasya vāhinīm ,
prāṅmukhāḥ paścime bhāge nyaviśanta sasainikāḥ.
prāṅmukhāḥ paścime bhāge nyaviśanta sasainikāḥ.
5.
abhiyāya ca durdharṣām dhārtarāṣṭrasya vāhinīm
prāṅmukhāḥ paścime bhāge nyaviśanta sasainikāḥ
prāṅmukhāḥ paścime bhāge nyaviśanta sasainikāḥ
5.
ca durdharṣām dhārtarāṣṭrasya vāhinīm abhiyāya
sasainikāḥ prāṅmukhāḥ paścime bhāge nyaviśanta
sasainikāḥ prāṅmukhāḥ paścime bhāge nyaviśanta
5.
And having advanced against Dhṛtarāṣṭra's formidable army, they, along with their troops, encamped in the western part, facing east.
समन्तपञ्चकाद्बाह्यं शिबिराणि सहस्रशः ।
कारयामास विधिवत्कुन्तीपुत्रो युधिष्ठिरः ॥६॥
कारयामास विधिवत्कुन्तीपुत्रो युधिष्ठिरः ॥६॥
6. samantapañcakādbāhyaṁ śibirāṇi sahasraśaḥ ,
kārayāmāsa vidhivatkuntīputro yudhiṣṭhiraḥ.
kārayāmāsa vidhivatkuntīputro yudhiṣṭhiraḥ.
6.
samantapañcakāt bāhyam śibirāṇi sahasraśaḥ
kārayāmāsa vidhivat kuntīputraḥ yudhiṣṭhiraḥ
kārayāmāsa vidhivat kuntīputraḥ yudhiṣṭhiraḥ
6.
kuntīputraḥ yudhiṣṭhiraḥ samantapañcakāt
bāhyam sahasraśaḥ śibirāṇi vidhivat kārayāmāsa
bāhyam sahasraśaḥ śibirāṇi vidhivat kārayāmāsa
6.
The son of Kunti, Yudhishthira, had thousands of camps properly constructed outside the region of Samantapancaka.
शून्येव पृथिवी सर्वा बालवृद्धावशेषिता ।
निरश्वपुरुषा चासीद्रथकुञ्जरवर्जिता ॥७॥
निरश्वपुरुषा चासीद्रथकुञ्जरवर्जिता ॥७॥
7. śūnyeva pṛthivī sarvā bālavṛddhāvaśeṣitā ,
niraśvapuruṣā cāsīdrathakuñjaravarjitā.
niraśvapuruṣā cāsīdrathakuñjaravarjitā.
7.
śūnyā iva pṛthivī sarvā bālavṛddhāvśeṣitā
niraśvapurūṣā ca āsīt rathakuñjaravarjitā
niraśvapurūṣā ca āsīt rathakuñjaravarjitā
7.
sarvā pṛthivī bālavṛddhāvśeṣitā niraśvapurūṣā
ca rathakuñjaravarjitā śūnyā iva āsīt
ca rathakuñjaravarjitā śūnyā iva āsīt
7.
The entire earth became as if empty, with only children and old people remaining, and it was devoid of horses, men, chariots, and elephants.
यावत्तपति सूर्यो हि जम्बूद्वीपस्य मण्डलम् ।
तावदेव समावृत्तं बलं पार्थिवसत्तम ॥८॥
तावदेव समावृत्तं बलं पार्थिवसत्तम ॥८॥
8. yāvattapati sūryo hi jambūdvīpasya maṇḍalam ,
tāvadeva samāvṛttaṁ balaṁ pārthivasattama.
tāvadeva samāvṛttaṁ balaṁ pārthivasattama.
8.
yāvat tapati sūryaḥ hi jambūdvīpasya maṇḍalam
tāvat eva samāvṛttam balam pārthivasattama
tāvat eva samāvṛttam balam pārthivasattama
8.
pārthivasattama hi yāvat sūryaḥ jambūdvīpasya maṇḍalam tapati,
tāvat eva balam samāvṛttam
tāvat eva balam samāvṛttam
8.
O best of kings, as far as the sun indeed shines over the region of Jambudvipa, just so vast an army has been assembled.
एकस्थाः सर्ववर्णास्ते मण्डलं बहुयोजनम् ।
पर्याक्रामन्त देशांश्च नदीः शैलान्वनानि च ॥९॥
पर्याक्रामन्त देशांश्च नदीः शैलान्वनानि च ॥९॥
9. ekasthāḥ sarvavarṇāste maṇḍalaṁ bahuyojanam ,
paryākrāmanta deśāṁśca nadīḥ śailānvanāni ca.
paryākrāmanta deśāṁśca nadīḥ śailānvanāni ca.
9.
ekasthāḥ sarvavarṇāḥ te maṇḍalam bahuyojanam
paryākrāmanta deśān ca nadīḥ śailān vanāni ca
paryākrāmanta deśān ca nadīḥ śailān vanāni ca
9.
te sarvavarṇāḥ ekasthāḥ bahuyojanam maṇḍalam deśān
ca nadīḥ ca śailān ca vanāni ca paryākrāmanta
ca nadīḥ ca śailān ca vanāni ca paryākrāmanta
9.
All those castes (varṇa), gathered in one place, traversed a region many yojanas wide, moving through countries, rivers, mountains, and forests.
तेषां युधिष्ठिरो राजा सर्वेषां पुरुषर्षभ ।
आदिदेश सवाहानां भक्ष्यभोज्यमनुत्तमम् ॥१०॥
आदिदेश सवाहानां भक्ष्यभोज्यमनुत्तमम् ॥१०॥
10. teṣāṁ yudhiṣṭhiro rājā sarveṣāṁ puruṣarṣabha ,
ādideśa savāhānāṁ bhakṣyabhojyamanuttamam.
ādideśa savāhānāṁ bhakṣyabhojyamanuttamam.
10.
teṣām yudhiṣṭhiraḥ rājā sarveṣām puruṣarṣabha
ādideśa savāhānām bhakṣyabhojyam anuttamam
ādideśa savāhānām bhakṣyabhojyam anuttamam
10.
puruṣarṣabha rājā yudhiṣṭhiraḥ teṣām sarveṣām
savāhānām anuttamam bhakṣyabhojyam ādideśa
savāhānām anuttamam bhakṣyabhojyam ādideśa
10.
O best among men (puruṣarṣabha), King Yudhishthira commanded that excellent and unsurpassed food and edibles be provided for all of them, including their mounts.
संज्ञाश्च विविधास्तास्तास्तेषां चक्रे युधिष्ठिरः ।
एवंवादी वेदितव्यः पाण्डवेयोऽयमित्युत ॥११॥
एवंवादी वेदितव्यः पाण्डवेयोऽयमित्युत ॥११॥
11. saṁjñāśca vividhāstāstāsteṣāṁ cakre yudhiṣṭhiraḥ ,
evaṁvādī veditavyaḥ pāṇḍaveyo'yamityuta.
evaṁvādī veditavyaḥ pāṇḍaveyo'yamityuta.
11.
saṃjñāḥ ca vividhāḥ tāḥ tāḥ teṣām cakre yudhiṣṭhiraḥ
evamvādī veditavyaḥ pāṇḍaveyaḥ ayam iti uta
evamvādī veditavyaḥ pāṇḍaveyaḥ ayam iti uta
11.
yudhiṣṭhiraḥ teṣām vividhāḥ tāḥ tāḥ saṃjñāḥ ca cakre.
ayam evamvādī pāṇḍaveyaḥ iti veditavyaḥ uta.
ayam evamvādī pāṇḍaveyaḥ iti veditavyaḥ uta.
11.
Yudhishthira assigned various unique recognition signs (saṃjñāḥ) to each of them. He declared, "This one, speaking in such a manner, is to be known as a Pandava (pāṇḍaveyaḥ)."
अभिज्ञानानि सर्वेषां संज्ञाश्चाभरणानि च ।
योजयामास कौरव्यो युद्धकाल उपस्थिते ॥१२॥
योजयामास कौरव्यो युद्धकाल उपस्थिते ॥१२॥
12. abhijñānāni sarveṣāṁ saṁjñāścābharaṇāni ca ,
yojayāmāsa kauravyo yuddhakāla upasthite.
yojayāmāsa kauravyo yuddhakāla upasthite.
12.
abhijñānāni sarveṣām saṃjñāḥ ca ābharaṇāni
ca yojayāmāsa kauravyaḥ yuddhakāle upasthite
ca yojayāmāsa kauravyaḥ yuddhakāle upasthite
12.
yuddhakāle upasthite kauravyaḥ sarveṣām
abhijñānāni ca saṃjñāḥ ca ābharaṇāni yojayāmāsa
abhijñānāni ca saṃjñāḥ ca ābharaṇāni yojayāmāsa
12.
The descendant of Kuru (kauravyaḥ), Yudhishthira, assigned various recognition marks (abhijñānāni), distinguishing signs (saṃjñāḥ), and ornaments (ābharaṇāni) to all (his warriors) when the time of war (yuddhakāle) had arrived.
दृष्ट्वा ध्वजाग्रं पार्थानां धार्तराष्ट्रो महामनाः ।
सह सर्वैर्महीपालैः प्रत्यव्यूहत पाण्डवान् ॥१३॥
सह सर्वैर्महीपालैः प्रत्यव्यूहत पाण्डवान् ॥१३॥
13. dṛṣṭvā dhvajāgraṁ pārthānāṁ dhārtarāṣṭro mahāmanāḥ ,
saha sarvairmahīpālaiḥ pratyavyūhata pāṇḍavān.
saha sarvairmahīpālaiḥ pratyavyūhata pāṇḍavān.
13.
dṛṣṭvā dhvajāgram pārthānām dhārtarāṣṭraḥ mahāmanāḥ
saha sarvaiḥ mahīpālaiḥ pratyavyūhata pāṇḍavān
saha sarvaiḥ mahīpālaiḥ pratyavyūhata pāṇḍavān
13.
mahāmanāḥ dhārtarāṣṭraḥ pārthānām dhvajāgram dṛṣṭvā,
sarvaiḥ mahīpālaiḥ saha pāṇḍavān pratyavyūhata.
sarvaiḥ mahīpālaiḥ saha pāṇḍavān pratyavyūhata.
13.
The great-minded Dhritarashtra's son (Dhārtarāṣṭraḥ), having seen the Pandavas' (pārthānām) banner-tops (dhvajāgram), then arrayed his forces along with all the kings (mahīpālaiḥ) against the Pandavas (pāṇḍavān).
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।
मध्ये नागसहस्रस्य भ्रातृभिः परिवारितम् ॥१४॥
मध्ये नागसहस्रस्य भ्रातृभिः परिवारितम् ॥१४॥
14. pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani ,
madhye nāgasahasrasya bhrātṛbhiḥ parivāritam.
madhye nāgasahasrasya bhrātṛbhiḥ parivāritam.
14.
pāṇḍureṇa ātapatreṇa dhriyamāṇena mūrdhani
madhye nāgasahasrasya bhrātṛbhiḥ parivāritam
madhye nāgasahasrasya bhrātṛbhiḥ parivāritam
14.
bhrātṛbhiḥ parivāritam pāṇḍureṇa ātapatreṇa
mūrdhani dhriyamāṇena nāgasahasrasya madhye
mūrdhani dhriyamāṇena nāgasahasrasya madhye
14.
He was surrounded by his brothers, with a white parasol held over his head, in the midst of a thousand elephants.
दृष्ट्वा दुर्योधनं हृष्टाः सर्वे पाण्डवसैनिकाः ।
दध्मुः सर्वे महाशङ्खान्भेरीर्जघ्नुः सहस्रशः ॥१५॥
दध्मुः सर्वे महाशङ्खान्भेरीर्जघ्नुः सहस्रशः ॥१५॥
15. dṛṣṭvā duryodhanaṁ hṛṣṭāḥ sarve pāṇḍavasainikāḥ ,
dadhmuḥ sarve mahāśaṅkhānbherīrjaghnuḥ sahasraśaḥ.
dadhmuḥ sarve mahāśaṅkhānbherīrjaghnuḥ sahasraśaḥ.
15.
dṛṣṭvā duryodhanam hṛṣṭāḥ sarve pāṇḍavasainikāḥ
dadhmuḥ sarve mahāśaṅkhān bherīḥ jaghnuḥ sahasraśaḥ
dadhmuḥ sarve mahāśaṅkhān bherīḥ jaghnuḥ sahasraśaḥ
15.
duryodhanam dṛṣṭvā sarve pāṇḍavasainikāḥ hṛṣṭāḥ
sarve mahāśaṅkhān dadhmuḥ bherīḥ sahasraśaḥ jaghnuḥ
sarve mahāśaṅkhān dadhmuḥ bherīḥ sahasraśaḥ jaghnuḥ
15.
Having seen Duryodhana, all the Pāṇḍava soldiers were delighted. All of them blew their great conches and beat thousands of kettledrums.
ततः प्रहृष्टां स्वां सेनामभिवीक्ष्याथ पाण्डवाः ।
बभूवुर्हृष्टमनसो वासुदेवश्च वीर्यवान् ॥१६॥
बभूवुर्हृष्टमनसो वासुदेवश्च वीर्यवान् ॥१६॥
16. tataḥ prahṛṣṭāṁ svāṁ senāmabhivīkṣyātha pāṇḍavāḥ ,
babhūvurhṛṣṭamanaso vāsudevaśca vīryavān.
babhūvurhṛṣṭamanaso vāsudevaśca vīryavān.
16.
tataḥ prahṛṣṭām svām senām abhivīkṣya atha pāṇḍavāḥ
babhūvuḥ hṛṣṭamanasaḥ vāsudevaḥ ca vīryavān
babhūvuḥ hṛṣṭamanasaḥ vāsudevaḥ ca vīryavān
16.
tataḥ atha svām prahṛṣṭām senām abhivīkṣya pāṇḍavāḥ
ca vīryavān vāsudevaḥ hṛṣṭamanasaḥ babhūvuḥ
ca vīryavān vāsudevaḥ hṛṣṭamanasaḥ babhūvuḥ
16.
Then, having observed their own greatly delighted army, the Pāṇḍavas and the valorous Vāsudeva (Kṛṣṇa) became cheerful-minded.
ततो योधान्हर्षयन्तौ वासुदेवधनंजयौ ।
दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ ॥१७॥
दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ ॥१७॥
17. tato yodhānharṣayantau vāsudevadhanaṁjayau ,
dadhmatuḥ puruṣavyāghrau divyau śaṅkhau rathe sthitau.
dadhmatuḥ puruṣavyāghrau divyau śaṅkhau rathe sthitau.
17.
tataḥ yodhān harṣayantau vāsudevadhanañjayau
dadhmatuḥ puruṣavyāghrau divyau śaṅkhau rathe sthitau
dadhmatuḥ puruṣavyāghrau divyau śaṅkhau rathe sthitau
17.
tataḥ rathe sthitau yodhān harṣayantau puruṣavyāghrau
vāsudevadhanañjayau divyau śaṅkhau dadhmatuḥ
vāsudevadhanañjayau divyau śaṅkhau dadhmatuḥ
17.
Then, Vāsudeva (Kṛṣṇa) and Dhanañjaya (Arjuna), those two tigers among men (puruṣavyāghrau), while situated in their chariot and delighting the warriors, blew their two divine conches.
पाञ्चजन्यस्य निर्घोषं देवदत्तस्य चोभयोः ।
श्रुत्वा सवाहना योधाः शकृन्मूत्रं प्रसुस्रुवुः ॥१८॥
श्रुत्वा सवाहना योधाः शकृन्मूत्रं प्रसुस्रुवुः ॥१८॥
18. pāñcajanyasya nirghoṣaṁ devadattasya cobhayoḥ ,
śrutvā savāhanā yodhāḥ śakṛnmūtraṁ prasusruvuḥ.
śrutvā savāhanā yodhāḥ śakṛnmūtraṁ prasusruvuḥ.
18.
pāñcajanyasya nirghoṣam devadattasya ca ubhayoḥ
śrutvā savāhanāḥ yodhāḥ śakṛnmūtram prasusruvuḥ
śrutvā savāhanāḥ yodhāḥ śakṛnmūtram prasusruvuḥ
18.
ubhayoḥ pāñcajanyasya devadattasya ca nirghoṣam
śrutvā savāhanāḥ yodhāḥ śakṛnmūtram prasusruvuḥ
śrutvā savāhanāḥ yodhāḥ śakṛnmūtram prasusruvuḥ
18.
Upon hearing the resounding sound of both Pāñcajanya (Kṛṣṇa's conch) and Devadatta (Arjuna's conch), the warriors, along with their mounts, involuntarily discharged dung and urine.
यथा सिंहस्य नदतः स्वनं श्रुत्वेतरे मृगाः ।
त्रसेयुस्तद्वदेवासीद्धार्तराष्ट्रबलं तदा ॥१९॥
त्रसेयुस्तद्वदेवासीद्धार्तराष्ट्रबलं तदा ॥१९॥
19. yathā siṁhasya nadataḥ svanaṁ śrutvetare mṛgāḥ ,
traseyustadvadevāsīddhārtarāṣṭrabalaṁ tadā.
traseyustadvadevāsīddhārtarāṣṭrabalaṁ tadā.
19.
yathā siṃhasya nadataḥ svanam śrutvā itare mṛgāḥ
traseyuḥ tadvat eva āsīt dhārtarāṣṭrabalam tadā
traseyuḥ tadvat eva āsīt dhārtarāṣṭrabalam tadā
19.
yathā siṃhasya nadataḥ svanam śrutvā itare mṛgāḥ
traseyuḥ tadā dhārtarāṣṭrabalam tadvat eva āsīt
traseyuḥ tadā dhārtarāṣṭrabalam tadvat eva āsīt
19.
Just as other animals (mṛgāḥ), upon hearing the roar of a thundering lion, would become terrified, so too, at that moment, was the army of Dhṛtarāṣṭra.
उदतिष्ठद्रजो भौमं न प्राज्ञायत किंचन ।
अन्तर्धीयत चादित्यः सैन्येन रजसावृतः ॥२०॥
अन्तर्धीयत चादित्यः सैन्येन रजसावृतः ॥२०॥
20. udatiṣṭhadrajo bhaumaṁ na prājñāyata kiṁcana ,
antardhīyata cādityaḥ sainyena rajasāvṛtaḥ.
antardhīyata cādityaḥ sainyena rajasāvṛtaḥ.
20.
udatiṣṭhat rajaḥ bhaumam na prājñāyata kiṃcana
antardhīyata ca ādityaḥ sainyena rajasā āvṛtaḥ
antardhīyata ca ādityaḥ sainyena rajasā āvṛtaḥ
20.
bhaumam rajaḥ udatiṣṭhat kiṃcana na prājñāyata
ca ādityaḥ sainyena rajasā āvṛtaḥ antardhīyata
ca ādityaḥ sainyena rajasā āvṛtaḥ antardhīyata
20.
Earthly dust (rajaḥ) arose, making it impossible to discern anything. And the sun (ādityaḥ) became obscured, enveloped by the dust raised by the army.
ववर्ष चात्र पर्जन्यो मांसशोणितवृष्टिमान् ।
व्युक्षन्सर्वाण्यनीकानि तदद्भुतमिवाभवत् ॥२१॥
व्युक्षन्सर्वाण्यनीकानि तदद्भुतमिवाभवत् ॥२१॥
21. vavarṣa cātra parjanyo māṁsaśoṇitavṛṣṭimān ,
vyukṣansarvāṇyanīkāni tadadbhutamivābhavat.
vyukṣansarvāṇyanīkāni tadadbhutamivābhavat.
21.
vavarṣa ca atra parjanyaḥ māṃsaśoṇitavṛṣṭimān
vyukṣan sarvāṇi anīkāni tat adbhutam iva abhavat
vyukṣan sarvāṇi anīkāni tat adbhutam iva abhavat
21.
ca atra māṃsaśoṇitavṛṣṭimān parjanyaḥ sarvāṇi
anīkāni vyukṣan vavarṣa tat adbhutam iva abhavat
anīkāni vyukṣan vavarṣa tat adbhutam iva abhavat
21.
And then, the rain-god (Parjanya) rained down a shower of flesh and blood, sprinkling all the armies. That occurrence seemed truly wondrous.
वायुस्ततः प्रादुरभून्नीचैः शर्करकर्षणः ।
विनिघ्नंस्तान्यनीकानि विधमंश्चैव तद्रजः ॥२२॥
विनिघ्नंस्तान्यनीकानि विधमंश्चैव तद्रजः ॥२२॥
22. vāyustataḥ prādurabhūnnīcaiḥ śarkarakarṣaṇaḥ ,
vinighnaṁstānyanīkāni vidhamaṁścaiva tadrajaḥ.
vinighnaṁstānyanīkāni vidhamaṁścaiva tadrajaḥ.
22.
vāyuḥ tataḥ prādus abhūt nīcaiḥ śarkara-karṣaṇaḥ
vinighnan tāni anīkāni vidhaman ca eva tat rajaḥ
vinighnan tāni anīkāni vidhaman ca eva tat rajaḥ
22.
vāyuḥ tataḥ nīcaiḥ śarkara-karṣaṇaḥ prādus abhūt
tāni anīkāni vinighnan tat rajaḥ ca eva vidhaman
tāni anīkāni vinighnan tat rajaḥ ca eva vidhaman
22.
Then, the wind (vāyu) appeared, sweeping up gravel from below. It struck down those armies and dispersed their dust.
उभे सेने तदा राजन्युद्धाय मुदिते भृशम् ।
कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे ॥२३॥
कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे ॥२३॥
23. ubhe sene tadā rājanyuddhāya mudite bhṛśam ,
kurukṣetre sthite yatte sāgarakṣubhitopame.
kurukṣetre sthite yatte sāgarakṣubhitopame.
23.
ubhe sene tadā rājan yuddhāya mudite bhṛśam
kurukṣetre sthite yatte sāgara-kṣubhita-upame
kurukṣetre sthite yatte sāgara-kṣubhita-upame
23.
rājan tadā kurukṣetre sthite yuddhāya yatte
sāgara-kṣubhita-upame ubhe sene bhṛśam mudite
sāgara-kṣubhita-upame ubhe sene bhṛśam mudite
23.
Then, O King, both armies, stationed on Kurukṣetra and prepared for battle, were exceedingly delighted, resembling two agitated oceans.
तयोस्तु सेनयोरासीदद्भुतः स समागमः ।
युगान्ते समनुप्राप्ते द्वयोः सागरयोरिव ॥२४॥
युगान्ते समनुप्राप्ते द्वयोः सागरयोरिव ॥२४॥
24. tayostu senayorāsīdadbhutaḥ sa samāgamaḥ ,
yugānte samanuprāpte dvayoḥ sāgarayoriva.
yugānte samanuprāpte dvayoḥ sāgarayoriva.
24.
tayoḥ tu senayoḥ āsīt adbhutaḥ sa samāgamaḥ
yugānte samanuprāpte dvayoḥ sāgarayoḥ iva
yugānte samanuprāpte dvayoḥ sāgarayoḥ iva
24.
tayoḥ senayoḥ tu saḥ adbhutaḥ samāgamaḥ āsīt
dvayoḥ sāgarayoḥ iva yugānte samanuprāpte
dvayoḥ sāgarayoḥ iva yugānte samanuprāpte
24.
Indeed, the convergence of those two armies was astonishing, like the meeting of two oceans at the dissolution of an eon (yuga).
शून्यासीत्पृथिवी सर्वा बालवृद्धावशेषिता ।
तेन सेनासमूहेन समानीतेन कौरवैः ॥२५॥
तेन सेनासमूहेन समानीतेन कौरवैः ॥२५॥
25. śūnyāsītpṛthivī sarvā bālavṛddhāvaśeṣitā ,
tena senāsamūhena samānītena kauravaiḥ.
tena senāsamūhena samānītena kauravaiḥ.
25.
śūnyā āsīt pṛthivī sarvā bāla-vṛddha-avaśeṣitā
tena senā-samūhena samānītena kauravaiḥ
tena senā-samūhena samānītena kauravaiḥ
25.
sarvā pṛthivī bāla-vṛddha-avaśeṣitā śūnyā
āsīt tena kauravaiḥ samānītena senā-samūhena
āsīt tena kauravaiḥ samānītena senā-samūhena
25.
The entire earth became deserted, with only children and the elderly remaining, due to that vast army assembled by the Kauravas.
ततस्ते समयं चक्रुः कुरुपाण्डवसोमकाः ।
धर्मांश्च स्थापयामासुर्युद्धानां भरतर्षभ ॥२६॥
धर्मांश्च स्थापयामासुर्युद्धानां भरतर्षभ ॥२६॥
26. tataste samayaṁ cakruḥ kurupāṇḍavasomakāḥ ,
dharmāṁśca sthāpayāmāsuryuddhānāṁ bharatarṣabha.
dharmāṁśca sthāpayāmāsuryuddhānāṁ bharatarṣabha.
26.
tataḥ te samayam cakruḥ kurupāṇḍavasomakāḥ
dharmān ca sthāpayāmāsuḥ yuddhānām bharatarṣabha
dharmān ca sthāpayāmāsuḥ yuddhānām bharatarṣabha
26.
bharatarṣabha tataḥ te kurupāṇḍavasomakāḥ
samayam cakruḥ ca yuddhānām dharmān sthāpayāmāsuḥ
samayam cakruḥ ca yuddhānām dharmān sthāpayāmāsuḥ
26.
Then, O best among Bharatas, the Kurus, Pandavas, and Somakas made an agreement and established the codes of conduct (dharma) for the battles.
निवृत्ते चैव नो युद्धे प्रीतिश्च स्यात्परस्परम् ।
यथापुरं यथायोगं न च स्याच्छलनं पुनः ॥२७॥
यथापुरं यथायोगं न च स्याच्छलनं पुनः ॥२७॥
27. nivṛtte caiva no yuddhe prītiśca syātparasparam ,
yathāpuraṁ yathāyogaṁ na ca syācchalanaṁ punaḥ.
yathāpuraṁ yathāyogaṁ na ca syācchalanaṁ punaḥ.
27.
nivṛtte ca eva naḥ yuddhe prītiḥ ca syāt parasparam
yathāpuram yathāyogam na ca syāt chalanam punaḥ
yathāpuram yathāyogam na ca syāt chalanam punaḥ
27.
naḥ yuddhe nivṛtte ca eva parasparam prītiḥ ca syāt
yathāpuram yathāyogam ca punaḥ chalanam na syāt
yathāpuram yathāyogam ca punaḥ chalanam na syāt
27.
And when our battle (yuddha) has ended, there should be mutual affection among us, as it was before and as is fitting, and there should be no deceit again.
वाचा युद्धे प्रवृत्ते नो वाचैव प्रतियोधनम् ।
निष्क्रान्तः पृतनामध्यान्न हन्तव्यः कथंचन ॥२८॥
निष्क्रान्तः पृतनामध्यान्न हन्तव्यः कथंचन ॥२८॥
28. vācā yuddhe pravṛtte no vācaiva pratiyodhanam ,
niṣkrāntaḥ pṛtanāmadhyānna hantavyaḥ kathaṁcana.
niṣkrāntaḥ pṛtanāmadhyānna hantavyaḥ kathaṁcana.
28.
vācā yuddhe pravṛtte naḥ vācā eva pratiyodhanam
niṣkrāntaḥ pṛtanāmadhyāt na hantavyaḥ kathaṃcana
niṣkrāntaḥ pṛtanāmadhyāt na hantavyaḥ kathaṃcana
28.
naḥ yuddhe vācā pravṛtte vācā eva pratiyodhanam
pṛtanāmadhyāt niṣkrāntaḥ kathaṃcana na hantavyaḥ
pṛtanāmadhyāt niṣkrāntaḥ kathaṃcana na hantavyaḥ
28.
If our battle (yuddha) commences with words, the counter-engagement must also be with words. One who has emerged from the midst of the army must not be killed under any circumstances.
रथी च रथिना योध्यो गजेन गजधूर्गतः ।
अश्वेनाश्वी पदातिश्च पदातेनैव भारत ॥२९॥
अश्वेनाश्वी पदातिश्च पदातेनैव भारत ॥२९॥
29. rathī ca rathinā yodhyo gajena gajadhūrgataḥ ,
aśvenāśvī padātiśca padātenaiva bhārata.
aśvenāśvī padātiśca padātenaiva bhārata.
29.
rathī ca rathinā yodhyaḥ gajena gajadhūrgataḥ
aśvena aśvī padātiḥ ca padātinā eva bhārata
aśvena aśvī padātiḥ ca padātinā eva bhārata
29.
bhārata rathī ca rathinā yodhyaḥ gajadhūrgataḥ
gajena aśvī aśvena ca padātiḥ padātinā eva
gajena aśvī aśvena ca padātiḥ padātinā eva
29.
And a chariot-warrior must fight a chariot-warrior, an elephant-mounted warrior an elephant-mounted warrior, a horseman a horseman, and a foot-soldier a foot-soldier only, O Bharata.
यथायोगं यथावीर्यं यथोत्साहं यथावयः ।
समाभाष्य प्रहर्तव्यं न विश्वस्ते न विह्वले ॥३०॥
समाभाष्य प्रहर्तव्यं न विश्वस्ते न विह्वले ॥३०॥
30. yathāyogaṁ yathāvīryaṁ yathotsāhaṁ yathāvayaḥ ,
samābhāṣya prahartavyaṁ na viśvaste na vihvale.
samābhāṣya prahartavyaṁ na viśvaste na vihvale.
30.
yathāyogam yathāvīryam yathāutsāham yathāvayaḥ
samābhāṣya prahartavyam na viśvaste na vihvale
samābhāṣya prahartavyam na viśvaste na vihvale
30.
samābhāṣya yathāyogam yathāvīryam yathotsāham
yathāvayaḥ prahartavyam na viśvaste na vihvale
yathāvayaḥ prahartavyam na viśvaste na vihvale
30.
One should strike after due consideration, according to what is appropriate, one's strength, enthusiasm, and age. One should not strike someone who is trusting or someone who is distraught.
परेण सह संयुक्तः प्रमत्तो विमुखस्तथा ।
क्षीणशस्त्रो विवर्मा च न हन्तव्यः कथंचन ॥३१॥
क्षीणशस्त्रो विवर्मा च न हन्तव्यः कथंचन ॥३१॥
31. pareṇa saha saṁyuktaḥ pramatto vimukhastathā ,
kṣīṇaśastro vivarmā ca na hantavyaḥ kathaṁcana.
kṣīṇaśastro vivarmā ca na hantavyaḥ kathaṁcana.
31.
pareṇa saha saṃyuktaḥ pramattaḥ vimukhaḥ tathā
kṣīṇaśastraḥ vivarmā ca na hantavyaḥ kathaṃcana
kṣīṇaśastraḥ vivarmā ca na hantavyaḥ kathaṃcana
31.
pareṇa saha saṃyuktaḥ pramattaḥ vimukhaḥ tathā
kṣīṇaśastraḥ vivarmā ca kathaṃcana na hantavyaḥ
kṣīṇaśastraḥ vivarmā ca kathaṃcana na hantavyaḥ
31.
One who is engaged in combat with another, or is heedless, or has turned away, or whose weapon is exhausted, or who is without armor, should never be attacked.
न सूतेषु न धुर्येषु न च शस्त्रोपनायिषु ।
न भेरीशङ्खवादेषु प्रहर्तव्यं कथंचन ॥३२॥
न भेरीशङ्खवादेषु प्रहर्तव्यं कथंचन ॥३२॥
32. na sūteṣu na dhuryeṣu na ca śastropanāyiṣu ,
na bherīśaṅkhavādeṣu prahartavyaṁ kathaṁcana.
na bherīśaṅkhavādeṣu prahartavyaṁ kathaṁcana.
32.
na sūteṣu na dhuryeṣu na ca śastraupanāyiṣu
na bherīśaṅkhavādeṣu prahartavyam kathaṃcana
na bherīśaṅkhavādeṣu prahartavyam kathaṃcana
32.
na sūteṣu na dhuryeṣu na ca śastraupanāyiṣu
na bherīśaṅkhavādeṣu prahartavyam kathaṃcana
na bherīśaṅkhavādeṣu prahartavyam kathaṃcana
32.
One should never attack charioteers, nor those bearing burdens, nor those supplying weapons, nor those playing drums and conches.
एवं ते समयं कृत्वा कुरुपाण्डवसोमकाः ।
विस्मयं परमं जग्मुः प्रेक्षमाणाः परस्परम् ॥३३॥
विस्मयं परमं जग्मुः प्रेक्षमाणाः परस्परम् ॥३३॥
33. evaṁ te samayaṁ kṛtvā kurupāṇḍavasomakāḥ ,
vismayaṁ paramaṁ jagmuḥ prekṣamāṇāḥ parasparam.
vismayaṁ paramaṁ jagmuḥ prekṣamāṇāḥ parasparam.
33.
evam te samayam kṛtvā kurupāṇḍavasomakāḥ
vismayam paramam jagmuḥ prekṣamāṇāḥ parasparam
vismayam paramam jagmuḥ prekṣamāṇāḥ parasparam
33.
evam te kurupāṇḍavasomakāḥ samayam kṛtvā
parasparam prekṣamāṇāḥ paramam vismayam jagmuḥ
parasparam prekṣamāṇāḥ paramam vismayam jagmuḥ
33.
Thus, having made this agreement, the Kurus, Pāṇḍavas, and Somakas looked at each other and were greatly astonished.
निविश्य च महात्मानस्ततस्ते पुरुषर्षभाः ।
हृष्टरूपाः सुमनसो बभूवुः सहसैनिकाः ॥३४॥
हृष्टरूपाः सुमनसो बभूवुः सहसैनिकाः ॥३४॥
34. niviśya ca mahātmānastataste puruṣarṣabhāḥ ,
hṛṣṭarūpāḥ sumanaso babhūvuḥ sahasainikāḥ.
hṛṣṭarūpāḥ sumanaso babhūvuḥ sahasainikāḥ.
34.
niviśya ca mahātmānaḥ tataḥ te puruṣarṣabhāḥ
hṛṣṭarūpāḥ sumanasaḥ babhūvuḥ sahasainikāḥ
hṛṣṭarūpāḥ sumanasaḥ babhūvuḥ sahasainikāḥ
34.
tataḥ te mahātmānaḥ puruṣarṣabhāḥ ca sahasainikāḥ
niviśya hṛṣṭarūpāḥ sumanasaḥ babhūvuḥ
niviśya hṛṣṭarūpāḥ sumanasaḥ babhūvuḥ
34.
And having settled there, those great-souled (mahātman) foremost among men, along with their soldiers, became joyful and cheerful.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva (current book)
Chapter 1 (current chapter)
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47