Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-6, chapter-1

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
जनमेजय उवाच ।
कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः ।
पार्थिवाश्च महाभागा नानादेशसमागताः ॥१॥
1. janamejaya uvāca ,
kathaṁ yuyudhire vīrāḥ kurupāṇḍavasomakāḥ ,
pārthivāśca mahābhāgā nānādeśasamāgatāḥ.
1. janamejaya uvāca katham yuyudhire vīrāḥ kurupāṇḍavasomakāḥ
pārthivāḥ ca mahābhāgāḥ nānādeśasamāgatāḥ
1. janamejaya uvāca katham vīrāḥ kurupāṇḍavasomakāḥ ca
nānādeśasamāgatāḥ mahābhāgāḥ pārthivāḥ yuyudhire
1. Janamejaya said: "How did the heroes fight – the Kurus, Pāṇḍavas, and Somakas, and also the illustrious kings who had gathered from various lands?"
वैशंपायन उवाच ।
यथा युयुधिरे वीराः कुरुपाण्डवसोमकाः ।
कुरुक्षेत्रे तपःक्षेत्रे शृणु तत्पृथिवीपते ॥२॥
2. vaiśaṁpāyana uvāca ,
yathā yuyudhire vīrāḥ kurupāṇḍavasomakāḥ ,
kurukṣetre tapaḥkṣetre śṛṇu tatpṛthivīpate.
2. vaiśampāyana uvāca yathā yuyudhire vīrāḥ kurupāṇḍavasomakāḥ
kurukṣetre tapaḥkṣetre śṛṇu tat pṛthivīpate
2. pṛthivīpate vaiśampāyanaḥ uvāca yathā kurupāṇḍavasomakāḥ
vīrāḥ tapaḥkṣetre kurukṣetre yuyudhire tat śṛṇu
2. Vaiśampāyana said: O King, hear how the heroes, the Kuru-Pāṇḍavas and the Somakas, fought in Kurukṣetra, the field of spiritual practice (tapas).
अवतीर्य कुरुक्षेत्रं पाण्डवाः सहसोमकाः ।
कौरवानभ्यवर्तन्त जिगीषन्तो महाबलाः ॥३॥
3. avatīrya kurukṣetraṁ pāṇḍavāḥ sahasomakāḥ ,
kauravānabhyavartanta jigīṣanto mahābalāḥ.
3. avatīrya kurukṣetram pāṇḍavāḥ saha somakāḥ
kauravān abhyavartanta jigīṣantaḥ mahābalāḥ
3. mahābalāḥ pāṇḍavāḥ somakāḥ saha kurukṣetram
avatīrya jigīṣantaḥ kauravān abhyavartanta
3. Having entered Kurukṣetra, the mighty Pāṇḍavas, along with the Somakas, advanced against the Kauravas, desiring victory.
वेदाध्ययनसंपन्नाः सर्वे युद्धाभिनन्दिनः ।
आशंसन्तो जयं युद्धे वधं वाभिमुखा रणे ॥४॥
4. vedādhyayanasaṁpannāḥ sarve yuddhābhinandinaḥ ,
āśaṁsanto jayaṁ yuddhe vadhaṁ vābhimukhā raṇe.
4. vedādhyayanasampannāḥ sarve yuddhābhinandinaḥ
āśaṃsantaḥ jayam yuddhe vadham vā abhimukhāḥ raṇe
4. sarve vedādhyayanasampannāḥ yuddhābhinandinaḥ
yuddhe jayam vā raṇe vadham āśaṃsantaḥ abhimukhāḥ
4. All of them, accomplished in Vedic study and delighting in battle, were hoping for victory in the war or facing death in the conflict.
अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीम् ।
प्राङ्मुखाः पश्चिमे भागे न्यविशन्त ससैनिकाः ॥५॥
5. abhiyāya ca durdharṣāṁ dhārtarāṣṭrasya vāhinīm ,
prāṅmukhāḥ paścime bhāge nyaviśanta sasainikāḥ.
5. abhiyāya ca durdharṣām dhārtarāṣṭrasya vāhinīm
prāṅmukhāḥ paścime bhāge nyaviśanta sasainikāḥ
5. ca durdharṣām dhārtarāṣṭrasya vāhinīm abhiyāya
sasainikāḥ prāṅmukhāḥ paścime bhāge nyaviśanta
5. And having advanced against Dhṛtarāṣṭra's formidable army, they, along with their troops, encamped in the western part, facing east.
समन्तपञ्चकाद्बाह्यं शिबिराणि सहस्रशः ।
कारयामास विधिवत्कुन्तीपुत्रो युधिष्ठिरः ॥६॥
6. samantapañcakādbāhyaṁ śibirāṇi sahasraśaḥ ,
kārayāmāsa vidhivatkuntīputro yudhiṣṭhiraḥ.
6. samantapañcakāt bāhyam śibirāṇi sahasraśaḥ
kārayāmāsa vidhivat kuntīputraḥ yudhiṣṭhiraḥ
6. kuntīputraḥ yudhiṣṭhiraḥ samantapañcakāt
bāhyam sahasraśaḥ śibirāṇi vidhivat kārayāmāsa
6. The son of Kunti, Yudhishthira, had thousands of camps properly constructed outside the region of Samantapancaka.
शून्येव पृथिवी सर्वा बालवृद्धावशेषिता ।
निरश्वपुरुषा चासीद्रथकुञ्जरवर्जिता ॥७॥
7. śūnyeva pṛthivī sarvā bālavṛddhāvaśeṣitā ,
niraśvapuruṣā cāsīdrathakuñjaravarjitā.
7. śūnyā iva pṛthivī sarvā bālavṛddhāvśeṣitā
niraśvapurūṣā ca āsīt rathakuñjaravarjitā
7. sarvā pṛthivī bālavṛddhāvśeṣitā niraśvapurūṣā
ca rathakuñjaravarjitā śūnyā iva āsīt
7. The entire earth became as if empty, with only children and old people remaining, and it was devoid of horses, men, chariots, and elephants.
यावत्तपति सूर्यो हि जम्बूद्वीपस्य मण्डलम् ।
तावदेव समावृत्तं बलं पार्थिवसत्तम ॥८॥
8. yāvattapati sūryo hi jambūdvīpasya maṇḍalam ,
tāvadeva samāvṛttaṁ balaṁ pārthivasattama.
8. yāvat tapati sūryaḥ hi jambūdvīpasya maṇḍalam
tāvat eva samāvṛttam balam pārthivasattama
8. pārthivasattama hi yāvat sūryaḥ jambūdvīpasya maṇḍalam tapati,
tāvat eva balam samāvṛttam
8. O best of kings, as far as the sun indeed shines over the region of Jambudvipa, just so vast an army has been assembled.
एकस्थाः सर्ववर्णास्ते मण्डलं बहुयोजनम् ।
पर्याक्रामन्त देशांश्च नदीः शैलान्वनानि च ॥९॥
9. ekasthāḥ sarvavarṇāste maṇḍalaṁ bahuyojanam ,
paryākrāmanta deśāṁśca nadīḥ śailānvanāni ca.
9. ekasthāḥ sarvavarṇāḥ te maṇḍalam bahuyojanam
paryākrāmanta deśān ca nadīḥ śailān vanāni ca
9. te sarvavarṇāḥ ekasthāḥ bahuyojanam maṇḍalam deśān
ca nadīḥ ca śailān ca vanāni ca paryākrāmanta
9. All those castes (varṇa), gathered in one place, traversed a region many yojanas wide, moving through countries, rivers, mountains, and forests.
तेषां युधिष्ठिरो राजा सर्वेषां पुरुषर्षभ ।
आदिदेश सवाहानां भक्ष्यभोज्यमनुत्तमम् ॥१०॥
10. teṣāṁ yudhiṣṭhiro rājā sarveṣāṁ puruṣarṣabha ,
ādideśa savāhānāṁ bhakṣyabhojyamanuttamam.
10. teṣām yudhiṣṭhiraḥ rājā sarveṣām puruṣarṣabha
ādideśa savāhānām bhakṣyabhojyam anuttamam
10. puruṣarṣabha rājā yudhiṣṭhiraḥ teṣām sarveṣām
savāhānām anuttamam bhakṣyabhojyam ādideśa
10. O best among men (puruṣarṣabha), King Yudhishthira commanded that excellent and unsurpassed food and edibles be provided for all of them, including their mounts.
संज्ञाश्च विविधास्तास्तास्तेषां चक्रे युधिष्ठिरः ।
एवंवादी वेदितव्यः पाण्डवेयोऽयमित्युत ॥११॥
11. saṁjñāśca vividhāstāstāsteṣāṁ cakre yudhiṣṭhiraḥ ,
evaṁvādī veditavyaḥ pāṇḍaveyo'yamityuta.
11. saṃjñāḥ ca vividhāḥ tāḥ tāḥ teṣām cakre yudhiṣṭhiraḥ
evamvādī veditavyaḥ pāṇḍaveyaḥ ayam iti uta
11. yudhiṣṭhiraḥ teṣām vividhāḥ tāḥ tāḥ saṃjñāḥ ca cakre.
ayam evamvādī pāṇḍaveyaḥ iti veditavyaḥ uta.
11. Yudhishthira assigned various unique recognition signs (saṃjñāḥ) to each of them. He declared, "This one, speaking in such a manner, is to be known as a Pandava (pāṇḍaveyaḥ)."
अभिज्ञानानि सर्वेषां संज्ञाश्चाभरणानि च ।
योजयामास कौरव्यो युद्धकाल उपस्थिते ॥१२॥
12. abhijñānāni sarveṣāṁ saṁjñāścābharaṇāni ca ,
yojayāmāsa kauravyo yuddhakāla upasthite.
12. abhijñānāni sarveṣām saṃjñāḥ ca ābharaṇāni
ca yojayāmāsa kauravyaḥ yuddhakāle upasthite
12. yuddhakāle upasthite kauravyaḥ sarveṣām
abhijñānāni ca saṃjñāḥ ca ābharaṇāni yojayāmāsa
12. The descendant of Kuru (kauravyaḥ), Yudhishthira, assigned various recognition marks (abhijñānāni), distinguishing signs (saṃjñāḥ), and ornaments (ābharaṇāni) to all (his warriors) when the time of war (yuddhakāle) had arrived.
दृष्ट्वा ध्वजाग्रं पार्थानां धार्तराष्ट्रो महामनाः ।
सह सर्वैर्महीपालैः प्रत्यव्यूहत पाण्डवान् ॥१३॥
13. dṛṣṭvā dhvajāgraṁ pārthānāṁ dhārtarāṣṭro mahāmanāḥ ,
saha sarvairmahīpālaiḥ pratyavyūhata pāṇḍavān.
13. dṛṣṭvā dhvajāgram pārthānām dhārtarāṣṭraḥ mahāmanāḥ
saha sarvaiḥ mahīpālaiḥ pratyavyūhata pāṇḍavān
13. mahāmanāḥ dhārtarāṣṭraḥ pārthānām dhvajāgram dṛṣṭvā,
sarvaiḥ mahīpālaiḥ saha pāṇḍavān pratyavyūhata.
13. The great-minded Dhritarashtra's son (Dhārtarāṣṭraḥ), having seen the Pandavas' (pārthānām) banner-tops (dhvajāgram), then arrayed his forces along with all the kings (mahīpālaiḥ) against the Pandavas (pāṇḍavān).
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।
मध्ये नागसहस्रस्य भ्रातृभिः परिवारितम् ॥१४॥
14. pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani ,
madhye nāgasahasrasya bhrātṛbhiḥ parivāritam.
14. pāṇḍureṇa ātapatreṇa dhriyamāṇena mūrdhani
madhye nāgasahasrasya bhrātṛbhiḥ parivāritam
14. bhrātṛbhiḥ parivāritam pāṇḍureṇa ātapatreṇa
mūrdhani dhriyamāṇena nāgasahasrasya madhye
14. He was surrounded by his brothers, with a white parasol held over his head, in the midst of a thousand elephants.
दृष्ट्वा दुर्योधनं हृष्टाः सर्वे पाण्डवसैनिकाः ।
दध्मुः सर्वे महाशङ्खान्भेरीर्जघ्नुः सहस्रशः ॥१५॥
15. dṛṣṭvā duryodhanaṁ hṛṣṭāḥ sarve pāṇḍavasainikāḥ ,
dadhmuḥ sarve mahāśaṅkhānbherīrjaghnuḥ sahasraśaḥ.
15. dṛṣṭvā duryodhanam hṛṣṭāḥ sarve pāṇḍavasainikāḥ
dadhmuḥ sarve mahāśaṅkhān bherīḥ jaghnuḥ sahasraśaḥ
15. duryodhanam dṛṣṭvā sarve pāṇḍavasainikāḥ hṛṣṭāḥ
sarve mahāśaṅkhān dadhmuḥ bherīḥ sahasraśaḥ jaghnuḥ
15. Having seen Duryodhana, all the Pāṇḍava soldiers were delighted. All of them blew their great conches and beat thousands of kettledrums.
ततः प्रहृष्टां स्वां सेनामभिवीक्ष्याथ पाण्डवाः ।
बभूवुर्हृष्टमनसो वासुदेवश्च वीर्यवान् ॥१६॥
16. tataḥ prahṛṣṭāṁ svāṁ senāmabhivīkṣyātha pāṇḍavāḥ ,
babhūvurhṛṣṭamanaso vāsudevaśca vīryavān.
16. tataḥ prahṛṣṭām svām senām abhivīkṣya atha pāṇḍavāḥ
babhūvuḥ hṛṣṭamanasaḥ vāsudevaḥ ca vīryavān
16. tataḥ atha svām prahṛṣṭām senām abhivīkṣya pāṇḍavāḥ
ca vīryavān vāsudevaḥ hṛṣṭamanasaḥ babhūvuḥ
16. Then, having observed their own greatly delighted army, the Pāṇḍavas and the valorous Vāsudeva (Kṛṣṇa) became cheerful-minded.
ततो योधान्हर्षयन्तौ वासुदेवधनंजयौ ।
दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ ॥१७॥
17. tato yodhānharṣayantau vāsudevadhanaṁjayau ,
dadhmatuḥ puruṣavyāghrau divyau śaṅkhau rathe sthitau.
17. tataḥ yodhān harṣayantau vāsudevadhanañjayau
dadhmatuḥ puruṣavyāghrau divyau śaṅkhau rathe sthitau
17. tataḥ rathe sthitau yodhān harṣayantau puruṣavyāghrau
vāsudevadhanañjayau divyau śaṅkhau dadhmatuḥ
17. Then, Vāsudeva (Kṛṣṇa) and Dhanañjaya (Arjuna), those two tigers among men (puruṣavyāghrau), while situated in their chariot and delighting the warriors, blew their two divine conches.
पाञ्चजन्यस्य निर्घोषं देवदत्तस्य चोभयोः ।
श्रुत्वा सवाहना योधाः शकृन्मूत्रं प्रसुस्रुवुः ॥१८॥
18. pāñcajanyasya nirghoṣaṁ devadattasya cobhayoḥ ,
śrutvā savāhanā yodhāḥ śakṛnmūtraṁ prasusruvuḥ.
18. pāñcajanyasya nirghoṣam devadattasya ca ubhayoḥ
śrutvā savāhanāḥ yodhāḥ śakṛnmūtram prasusruvuḥ
18. ubhayoḥ pāñcajanyasya devadattasya ca nirghoṣam
śrutvā savāhanāḥ yodhāḥ śakṛnmūtram prasusruvuḥ
18. Upon hearing the resounding sound of both Pāñcajanya (Kṛṣṇa's conch) and Devadatta (Arjuna's conch), the warriors, along with their mounts, involuntarily discharged dung and urine.
यथा सिंहस्य नदतः स्वनं श्रुत्वेतरे मृगाः ।
त्रसेयुस्तद्वदेवासीद्धार्तराष्ट्रबलं तदा ॥१९॥
19. yathā siṁhasya nadataḥ svanaṁ śrutvetare mṛgāḥ ,
traseyustadvadevāsīddhārtarāṣṭrabalaṁ tadā.
19. yathā siṃhasya nadataḥ svanam śrutvā itare mṛgāḥ
traseyuḥ tadvat eva āsīt dhārtarāṣṭrabalam tadā
19. yathā siṃhasya nadataḥ svanam śrutvā itare mṛgāḥ
traseyuḥ tadā dhārtarāṣṭrabalam tadvat eva āsīt
19. Just as other animals (mṛgāḥ), upon hearing the roar of a thundering lion, would become terrified, so too, at that moment, was the army of Dhṛtarāṣṭra.
उदतिष्ठद्रजो भौमं न प्राज्ञायत किंचन ।
अन्तर्धीयत चादित्यः सैन्येन रजसावृतः ॥२०॥
20. udatiṣṭhadrajo bhaumaṁ na prājñāyata kiṁcana ,
antardhīyata cādityaḥ sainyena rajasāvṛtaḥ.
20. udatiṣṭhat rajaḥ bhaumam na prājñāyata kiṃcana
antardhīyata ca ādityaḥ sainyena rajasā āvṛtaḥ
20. bhaumam rajaḥ udatiṣṭhat kiṃcana na prājñāyata
ca ādityaḥ sainyena rajasā āvṛtaḥ antardhīyata
20. Earthly dust (rajaḥ) arose, making it impossible to discern anything. And the sun (ādityaḥ) became obscured, enveloped by the dust raised by the army.
ववर्ष चात्र पर्जन्यो मांसशोणितवृष्टिमान् ।
व्युक्षन्सर्वाण्यनीकानि तदद्भुतमिवाभवत् ॥२१॥
21. vavarṣa cātra parjanyo māṁsaśoṇitavṛṣṭimān ,
vyukṣansarvāṇyanīkāni tadadbhutamivābhavat.
21. vavarṣa ca atra parjanyaḥ māṃsaśoṇitavṛṣṭimān
vyukṣan sarvāṇi anīkāni tat adbhutam iva abhavat
21. ca atra māṃsaśoṇitavṛṣṭimān parjanyaḥ sarvāṇi
anīkāni vyukṣan vavarṣa tat adbhutam iva abhavat
21. And then, the rain-god (Parjanya) rained down a shower of flesh and blood, sprinkling all the armies. That occurrence seemed truly wondrous.
वायुस्ततः प्रादुरभून्नीचैः शर्करकर्षणः ।
विनिघ्नंस्तान्यनीकानि विधमंश्चैव तद्रजः ॥२२॥
22. vāyustataḥ prādurabhūnnīcaiḥ śarkarakarṣaṇaḥ ,
vinighnaṁstānyanīkāni vidhamaṁścaiva tadrajaḥ.
22. vāyuḥ tataḥ prādus abhūt nīcaiḥ śarkara-karṣaṇaḥ
vinighnan tāni anīkāni vidhaman ca eva tat rajaḥ
22. vāyuḥ tataḥ nīcaiḥ śarkara-karṣaṇaḥ prādus abhūt
tāni anīkāni vinighnan tat rajaḥ ca eva vidhaman
22. Then, the wind (vāyu) appeared, sweeping up gravel from below. It struck down those armies and dispersed their dust.
उभे सेने तदा राजन्युद्धाय मुदिते भृशम् ।
कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे ॥२३॥
23. ubhe sene tadā rājanyuddhāya mudite bhṛśam ,
kurukṣetre sthite yatte sāgarakṣubhitopame.
23. ubhe sene tadā rājan yuddhāya mudite bhṛśam
kurukṣetre sthite yatte sāgara-kṣubhita-upame
23. rājan tadā kurukṣetre sthite yuddhāya yatte
sāgara-kṣubhita-upame ubhe sene bhṛśam mudite
23. Then, O King, both armies, stationed on Kurukṣetra and prepared for battle, were exceedingly delighted, resembling two agitated oceans.
तयोस्तु सेनयोरासीदद्भुतः स समागमः ।
युगान्ते समनुप्राप्ते द्वयोः सागरयोरिव ॥२४॥
24. tayostu senayorāsīdadbhutaḥ sa samāgamaḥ ,
yugānte samanuprāpte dvayoḥ sāgarayoriva.
24. tayoḥ tu senayoḥ āsīt adbhutaḥ sa samāgamaḥ
yugānte samanuprāpte dvayoḥ sāgarayoḥ iva
24. tayoḥ senayoḥ tu saḥ adbhutaḥ samāgamaḥ āsīt
dvayoḥ sāgarayoḥ iva yugānte samanuprāpte
24. Indeed, the convergence of those two armies was astonishing, like the meeting of two oceans at the dissolution of an eon (yuga).
शून्यासीत्पृथिवी सर्वा बालवृद्धावशेषिता ।
तेन सेनासमूहेन समानीतेन कौरवैः ॥२५॥
25. śūnyāsītpṛthivī sarvā bālavṛddhāvaśeṣitā ,
tena senāsamūhena samānītena kauravaiḥ.
25. śūnyā āsīt pṛthivī sarvā bāla-vṛddha-avaśeṣitā
tena senā-samūhena samānītena kauravaiḥ
25. sarvā pṛthivī bāla-vṛddha-avaśeṣitā śūnyā
āsīt tena kauravaiḥ samānītena senā-samūhena
25. The entire earth became deserted, with only children and the elderly remaining, due to that vast army assembled by the Kauravas.
ततस्ते समयं चक्रुः कुरुपाण्डवसोमकाः ।
धर्मांश्च स्थापयामासुर्युद्धानां भरतर्षभ ॥२६॥
26. tataste samayaṁ cakruḥ kurupāṇḍavasomakāḥ ,
dharmāṁśca sthāpayāmāsuryuddhānāṁ bharatarṣabha.
26. tataḥ te samayam cakruḥ kurupāṇḍavasomakāḥ
dharmān ca sthāpayāmāsuḥ yuddhānām bharatarṣabha
26. bharatarṣabha tataḥ te kurupāṇḍavasomakāḥ
samayam cakruḥ ca yuddhānām dharmān sthāpayāmāsuḥ
26. Then, O best among Bharatas, the Kurus, Pandavas, and Somakas made an agreement and established the codes of conduct (dharma) for the battles.
निवृत्ते चैव नो युद्धे प्रीतिश्च स्यात्परस्परम् ।
यथापुरं यथायोगं न च स्याच्छलनं पुनः ॥२७॥
27. nivṛtte caiva no yuddhe prītiśca syātparasparam ,
yathāpuraṁ yathāyogaṁ na ca syācchalanaṁ punaḥ.
27. nivṛtte ca eva naḥ yuddhe prītiḥ ca syāt parasparam
yathāpuram yathāyogam na ca syāt chalanam punaḥ
27. naḥ yuddhe nivṛtte ca eva parasparam prītiḥ ca syāt
yathāpuram yathāyogam ca punaḥ chalanam na syāt
27. And when our battle (yuddha) has ended, there should be mutual affection among us, as it was before and as is fitting, and there should be no deceit again.
वाचा युद्धे प्रवृत्ते नो वाचैव प्रतियोधनम् ।
निष्क्रान्तः पृतनामध्यान्न हन्तव्यः कथंचन ॥२८॥
28. vācā yuddhe pravṛtte no vācaiva pratiyodhanam ,
niṣkrāntaḥ pṛtanāmadhyānna hantavyaḥ kathaṁcana.
28. vācā yuddhe pravṛtte naḥ vācā eva pratiyodhanam
niṣkrāntaḥ pṛtanāmadhyāt na hantavyaḥ kathaṃcana
28. naḥ yuddhe vācā pravṛtte vācā eva pratiyodhanam
pṛtanāmadhyāt niṣkrāntaḥ kathaṃcana na hantavyaḥ
28. If our battle (yuddha) commences with words, the counter-engagement must also be with words. One who has emerged from the midst of the army must not be killed under any circumstances.
रथी च रथिना योध्यो गजेन गजधूर्गतः ।
अश्वेनाश्वी पदातिश्च पदातेनैव भारत ॥२९॥
29. rathī ca rathinā yodhyo gajena gajadhūrgataḥ ,
aśvenāśvī padātiśca padātenaiva bhārata.
29. rathī ca rathinā yodhyaḥ gajena gajadhūrgataḥ
aśvena aśvī padātiḥ ca padātinā eva bhārata
29. bhārata rathī ca rathinā yodhyaḥ gajadhūrgataḥ
gajena aśvī aśvena ca padātiḥ padātinā eva
29. And a chariot-warrior must fight a chariot-warrior, an elephant-mounted warrior an elephant-mounted warrior, a horseman a horseman, and a foot-soldier a foot-soldier only, O Bharata.
यथायोगं यथावीर्यं यथोत्साहं यथावयः ।
समाभाष्य प्रहर्तव्यं न विश्वस्ते न विह्वले ॥३०॥
30. yathāyogaṁ yathāvīryaṁ yathotsāhaṁ yathāvayaḥ ,
samābhāṣya prahartavyaṁ na viśvaste na vihvale.
30. yathāyogam yathāvīryam yathāutsāham yathāvayaḥ
samābhāṣya prahartavyam na viśvaste na vihvale
30. samābhāṣya yathāyogam yathāvīryam yathotsāham
yathāvayaḥ prahartavyam na viśvaste na vihvale
30. One should strike after due consideration, according to what is appropriate, one's strength, enthusiasm, and age. One should not strike someone who is trusting or someone who is distraught.
परेण सह संयुक्तः प्रमत्तो विमुखस्तथा ।
क्षीणशस्त्रो विवर्मा च न हन्तव्यः कथंचन ॥३१॥
31. pareṇa saha saṁyuktaḥ pramatto vimukhastathā ,
kṣīṇaśastro vivarmā ca na hantavyaḥ kathaṁcana.
31. pareṇa saha saṃyuktaḥ pramattaḥ vimukhaḥ tathā
kṣīṇaśastraḥ vivarmā ca na hantavyaḥ kathaṃcana
31. pareṇa saha saṃyuktaḥ pramattaḥ vimukhaḥ tathā
kṣīṇaśastraḥ vivarmā ca kathaṃcana na hantavyaḥ
31. One who is engaged in combat with another, or is heedless, or has turned away, or whose weapon is exhausted, or who is without armor, should never be attacked.
न सूतेषु न धुर्येषु न च शस्त्रोपनायिषु ।
न भेरीशङ्खवादेषु प्रहर्तव्यं कथंचन ॥३२॥
32. na sūteṣu na dhuryeṣu na ca śastropanāyiṣu ,
na bherīśaṅkhavādeṣu prahartavyaṁ kathaṁcana.
32. na sūteṣu na dhuryeṣu na ca śastraupanāyiṣu
na bherīśaṅkhavādeṣu prahartavyam kathaṃcana
32. na sūteṣu na dhuryeṣu na ca śastraupanāyiṣu
na bherīśaṅkhavādeṣu prahartavyam kathaṃcana
32. One should never attack charioteers, nor those bearing burdens, nor those supplying weapons, nor those playing drums and conches.
एवं ते समयं कृत्वा कुरुपाण्डवसोमकाः ।
विस्मयं परमं जग्मुः प्रेक्षमाणाः परस्परम् ॥३३॥
33. evaṁ te samayaṁ kṛtvā kurupāṇḍavasomakāḥ ,
vismayaṁ paramaṁ jagmuḥ prekṣamāṇāḥ parasparam.
33. evam te samayam kṛtvā kurupāṇḍavasomakāḥ
vismayam paramam jagmuḥ prekṣamāṇāḥ parasparam
33. evam te kurupāṇḍavasomakāḥ samayam kṛtvā
parasparam prekṣamāṇāḥ paramam vismayam jagmuḥ
33. Thus, having made this agreement, the Kurus, Pāṇḍavas, and Somakas looked at each other and were greatly astonished.
निविश्य च महात्मानस्ततस्ते पुरुषर्षभाः ।
हृष्टरूपाः सुमनसो बभूवुः सहसैनिकाः ॥३४॥
34. niviśya ca mahātmānastataste puruṣarṣabhāḥ ,
hṛṣṭarūpāḥ sumanaso babhūvuḥ sahasainikāḥ.
34. niviśya ca mahātmānaḥ tataḥ te puruṣarṣabhāḥ
hṛṣṭarūpāḥ sumanasaḥ babhūvuḥ sahasainikāḥ
34. tataḥ te mahātmānaḥ puruṣarṣabhāḥ ca sahasainikāḥ
niviśya hṛṣṭarūpāḥ sumanasaḥ babhūvuḥ
34. And having settled there, those great-souled (mahātman) foremost among men, along with their soldiers, became joyful and cheerful.