Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-6

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।
दैवे पुरुषकारे च किं स्विच्छ्रेष्ठतरं भवेत् ॥१॥
1. yudhiṣṭhira uvāca ,
pitāmaha mahāprājña sarvaśāstraviśārada ,
daive puruṣakāre ca kiṁ svicchreṣṭhataraṁ bhavet.
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
वसिष्ठस्य च संवादं ब्रह्मणश्च युधिष्ठिर ॥२॥
2. bhīṣma uvāca ,
atrāpyudāharantīmamitihāsaṁ purātanam ,
vasiṣṭhasya ca saṁvādaṁ brahmaṇaśca yudhiṣṭhira.
दैवमानुषयोः किं स्वित्कर्मणोः श्रेष्ठमित्युत ।
पुरा वसिष्ठो भगवान्पितामहमपृच्छत ॥३॥
3. daivamānuṣayoḥ kiṁ svitkarmaṇoḥ śreṣṭhamityuta ,
purā vasiṣṭho bhagavānpitāmahamapṛcchata.
ततः पद्मोद्भवो राजन्देवदेवः पितामहः ।
उवाच मधुरं वाक्यमर्थवद्धेतुभूषितम् ॥४॥
4. tataḥ padmodbhavo rājandevadevaḥ pitāmahaḥ ,
uvāca madhuraṁ vākyamarthavaddhetubhūṣitam.
नाबीजं जायते किंचिन्न बीजेन विना फलम् ।
बीजाद्बीजं प्रभवति बीजादेव फलं स्मृतम् ॥५॥
5. nābījaṁ jāyate kiṁcinna bījena vinā phalam ,
bījādbījaṁ prabhavati bījādeva phalaṁ smṛtam.
यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः ।
सुकृते दुष्कृते वापि तादृशं लभते फलम् ॥६॥
6. yādṛśaṁ vapate bījaṁ kṣetramāsādya karṣakaḥ ,
sukṛte duṣkṛte vāpi tādṛśaṁ labhate phalam.
यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम् ।
तथा पुरुषकारेण विना दैवं न सिध्यति ॥७॥
7. yathā bījaṁ vinā kṣetramuptaṁ bhavati niṣphalam ,
tathā puruṣakāreṇa vinā daivaṁ na sidhyati.
क्षेत्रं पुरुषकारस्तु दैवं बीजमुदाहृतम् ।
क्षेत्रबीजसमायोगात्ततः सस्यं समृध्यते ॥८॥
8. kṣetraṁ puruṣakārastu daivaṁ bījamudāhṛtam ,
kṣetrabījasamāyogāttataḥ sasyaṁ samṛdhyate.
कर्मणः फलनिर्वृत्तिं स्वयमश्नाति कारकः ।
प्रत्यक्षं दृश्यते लोके कृतस्याप्यकृतस्य च ॥९॥
9. karmaṇaḥ phalanirvṛttiṁ svayamaśnāti kārakaḥ ,
pratyakṣaṁ dṛśyate loke kṛtasyāpyakṛtasya ca.
शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा ।
कृतं सर्वत्र लभते नाकृतं भुज्यते क्वचित् ॥१०॥
10. śubhena karmaṇā saukhyaṁ duḥkhaṁ pāpena karmaṇā ,
kṛtaṁ sarvatra labhate nākṛtaṁ bhujyate kvacit.
कृती सर्वत्र लभते प्रतिष्ठां भाग्यविक्षतः ।
अकृती लभते भ्रष्टः क्षते क्षारावसेचनम् ॥११॥
11. kṛtī sarvatra labhate pratiṣṭhāṁ bhāgyavikṣataḥ ,
akṛtī labhate bhraṣṭaḥ kṣate kṣārāvasecanam.
तपसा रूपसौभाग्यं रत्नानि विविधानि च ।
प्राप्यते कर्मणा सर्वं न दैवादकृतात्मना ॥१२॥
12. tapasā rūpasaubhāgyaṁ ratnāni vividhāni ca ,
prāpyate karmaṇā sarvaṁ na daivādakṛtātmanā.
तथा स्वर्गश्च भोगश्च निष्ठा या च मनीषिता ।
सर्वं पुरुषकारेण कृतेनेहोपपद्यते ॥१३॥
13. tathā svargaśca bhogaśca niṣṭhā yā ca manīṣitā ,
sarvaṁ puruṣakāreṇa kṛtenehopapadyate.
ज्योतींषि त्रिदशा नागा यक्षाश्चन्द्रार्कमारुताः ।
सर्वे पुरुषकारेण मानुष्याद्देवतां गताः ॥१४॥
14. jyotīṁṣi tridaśā nāgā yakṣāścandrārkamārutāḥ ,
sarve puruṣakāreṇa mānuṣyāddevatāṁ gatāḥ.
अर्थो वा मित्रवर्गो वा ऐश्वर्यं वा कुलान्वितम् ।
श्रीश्चापि दुर्लभा भोक्तुं तथैवाकृतकर्मभिः ॥१५॥
15. artho vā mitravargo vā aiśvaryaṁ vā kulānvitam ,
śrīścāpi durlabhā bhoktuṁ tathaivākṛtakarmabhiḥ.
शौचेन लभते विप्रः क्षत्रियो विक्रमेण च ।
वैश्यः पुरुषकारेण शूद्रः शुश्रूषया श्रियम् ॥१६॥
16. śaucena labhate vipraḥ kṣatriyo vikrameṇa ca ,
vaiśyaḥ puruṣakāreṇa śūdraḥ śuśrūṣayā śriyam.
नादातारं भजन्त्यर्था न क्लीबं नापि निष्क्रियम् ।
नाकर्मशीलं नाशूरं तथा नैवातपस्विनम् ॥१७॥
17. nādātāraṁ bhajantyarthā na klībaṁ nāpi niṣkriyam ,
nākarmaśīlaṁ nāśūraṁ tathā naivātapasvinam.
येन लोकास्त्रयः सृष्टा दैत्याः सर्वाश्च देवताः ।
स एष भगवान्विष्णुः समुद्रे तप्यते तपः ॥१८॥
18. yena lokāstrayaḥ sṛṣṭā daityāḥ sarvāśca devatāḥ ,
sa eṣa bhagavānviṣṇuḥ samudre tapyate tapaḥ.
स्वं चेत्कर्मफलं न स्यात्सर्वमेवाफलं भवेत् ।
लोको दैवं समालम्ब्य उदासीनो भवेन्न तु ॥१९॥
19. svaṁ cetkarmaphalaṁ na syātsarvamevāphalaṁ bhavet ,
loko daivaṁ samālambya udāsīno bhavenna tu.
अकृत्वा मानुषं कर्म यो दैवमनुवर्तते ।
वृथा श्राम्यति संप्राप्य पतिं क्लीबमिवाङ्गना ॥२०॥
20. akṛtvā mānuṣaṁ karma yo daivamanuvartate ,
vṛthā śrāmyati saṁprāpya patiṁ klībamivāṅganā.
न तथा मानुषे लोके भयमस्ति शुभाशुभे ।
यथा त्रिदशलोके हि भयमल्पेन जायते ॥२१॥
21. na tathā mānuṣe loke bhayamasti śubhāśubhe ,
yathā tridaśaloke hi bhayamalpena jāyate.
कृतः पुरुषकारस्तु दैवमेवानुवर्तते ।
न दैवमकृते किंचित्कस्यचिद्दातुमर्हति ॥२२॥
22. kṛtaḥ puruṣakārastu daivamevānuvartate ,
na daivamakṛte kiṁcitkasyaciddātumarhati.
यदा स्थानान्यनित्यानि दृश्यन्ते दैवतेष्वपि ।
कथं कर्म विना दैवं स्थास्यते स्थापयिष्यति ॥२३॥
23. yadā sthānānyanityāni dṛśyante daivateṣvapi ,
kathaṁ karma vinā daivaṁ sthāsyate sthāpayiṣyati.
न दैवतानि लोकेऽस्मिन्व्यापारं यान्ति कस्यचित् ।
व्यासङ्गं जनयन्त्युग्रमात्माभिभवशङ्कया ॥२४॥
24. na daivatāni loke'sminvyāpāraṁ yānti kasyacit ,
vyāsaṅgaṁ janayantyugramātmābhibhavaśaṅkayā.
ऋषीणां देवतानां च सदा भवति विग्रहः ।
कस्य वाचा ह्यदैवं स्याद्यतो दैवं प्रवर्तते ॥२५॥
25. ṛṣīṇāṁ devatānāṁ ca sadā bhavati vigrahaḥ ,
kasya vācā hyadaivaṁ syādyato daivaṁ pravartate.
कथं चास्य समुत्पत्तिर्यथा दैवं प्रवर्तते ।
एवं त्रिदशलोकेऽपि प्राप्यन्ते बहवश्छलाः ॥२६॥
26. kathaṁ cāsya samutpattiryathā daivaṁ pravartate ,
evaṁ tridaśaloke'pi prāpyante bahavaśchalāḥ.
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ।
आत्मैव चात्मनः साक्षी कृतस्याप्यकृतस्य च ॥२७॥
27. ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ ,
ātmaiva cātmanaḥ sākṣī kṛtasyāpyakṛtasya ca.
कृतं च विकृतं किंचित्कृते कर्मणि सिध्यति ।
सुकृते दुष्कृतं कर्म न यथार्थं प्रपद्यते ॥२८॥
28. kṛtaṁ ca vikṛtaṁ kiṁcitkṛte karmaṇi sidhyati ,
sukṛte duṣkṛtaṁ karma na yathārthaṁ prapadyate.
देवानां शरणं पुण्यं सर्वं पुण्यैरवाप्यते ।
पुण्यशीलं नरं प्राप्य किं दैवं प्रकरिष्यति ॥२९॥
29. devānāṁ śaraṇaṁ puṇyaṁ sarvaṁ puṇyairavāpyate ,
puṇyaśīlaṁ naraṁ prāpya kiṁ daivaṁ prakariṣyati.
पुरा ययातिर्विभ्रष्टश्च्यावितः पतितः क्षितौ ।
पुनरारोपितः स्वर्गं दौहित्रैः पुण्यकर्मभिः ॥३०॥
30. purā yayātirvibhraṣṭaścyāvitaḥ patitaḥ kṣitau ,
punarāropitaḥ svargaṁ dauhitraiḥ puṇyakarmabhiḥ.
पुरूरवाश्च राजर्षिर्द्विजैरभिहितः पुरा ।
ऐल इत्यभिविख्यातः स्वर्गं प्राप्तो महीपतिः ॥३१॥
31. purūravāśca rājarṣirdvijairabhihitaḥ purā ,
aila ityabhivikhyātaḥ svargaṁ prāpto mahīpatiḥ.
अश्वमेधादिभिर्यज्ञैः सत्कृतः कोसलाधिपः ।
महर्षिशापात्सौदासः पुरुषादत्वमागतः ॥३२॥
32. aśvamedhādibhiryajñaiḥ satkṛtaḥ kosalādhipaḥ ,
maharṣiśāpātsaudāsaḥ puruṣādatvamāgataḥ.
अश्वत्थामा च रामश्च मुनिपुत्रौ धनुर्धरौ ।
न गच्छतः स्वर्गलोकं सुकृतेनेह कर्मणा ॥३३॥
33. aśvatthāmā ca rāmaśca muniputrau dhanurdharau ,
na gacchataḥ svargalokaṁ sukṛteneha karmaṇā.
वसुर्यज्ञशतैरिष्ट्वा द्वितीय इव वासवः ।
मिथ्याभिधानेनैकेन रसातलतलं गतः ॥३४॥
34. vasuryajñaśatairiṣṭvā dvitīya iva vāsavaḥ ,
mithyābhidhānenaikena rasātalatalaṁ gataḥ.
बलिर्वैरोचनिर्बद्धो धर्मपाशेन दैवतैः ।
विष्णोः पुरुषकारेण पातालशयनः कृतः ॥३५॥
35. balirvairocanirbaddho dharmapāśena daivataiḥ ,
viṣṇoḥ puruṣakāreṇa pātālaśayanaḥ kṛtaḥ.
शक्रस्योदस्य चरणं प्रस्थितो जनमेजयः ।
द्विजस्त्रीणां वधं कृत्वा किं दैवेन न वारितः ॥३६॥
36. śakrasyodasya caraṇaṁ prasthito janamejayaḥ ,
dvijastrīṇāṁ vadhaṁ kṛtvā kiṁ daivena na vāritaḥ.
अज्ञानाद्ब्राह्मणं हत्वा स्पृष्टो बालवधेन च ।
वैशंपायनविप्रर्षिः किं दैवेन निवारितः ॥३७॥
37. ajñānādbrāhmaṇaṁ hatvā spṛṣṭo bālavadhena ca ,
vaiśaṁpāyanaviprarṣiḥ kiṁ daivena nivāritaḥ.
गोप्रदानेन मिथ्या च ब्राह्मणेभ्यो महामखे ।
पुरा नृगश्च राजर्षिः कृकलासत्वमागतः ॥३८॥
38. gopradānena mithyā ca brāhmaṇebhyo mahāmakhe ,
purā nṛgaśca rājarṣiḥ kṛkalāsatvamāgataḥ.
धुन्धुमारश्च राजर्षिः सत्रेष्वेव जरां गतः ।
प्रीतिदायं परित्यज्य सुष्वाप स गिरिव्रजे ॥३९॥
39. dhundhumāraśca rājarṣiḥ satreṣveva jarāṁ gataḥ ,
prītidāyaṁ parityajya suṣvāpa sa girivraje.
पाण्डवानां हृतं राज्यं धार्तराष्ट्रैर्महाबलैः ।
पुनः प्रत्याहृतं चैव न दैवाद्भुजसंश्रयात् ॥४०॥
40. pāṇḍavānāṁ hṛtaṁ rājyaṁ dhārtarāṣṭrairmahābalaiḥ ,
punaḥ pratyāhṛtaṁ caiva na daivādbhujasaṁśrayāt.
तपोनियमसंयुक्ता मुनयः संशितव्रताः ।
किं ते दैवबलाच्छापमुत्सृजन्ते न कर्मणा ॥४१॥
41. taponiyamasaṁyuktā munayaḥ saṁśitavratāḥ ,
kiṁ te daivabalācchāpamutsṛjante na karmaṇā.
पापमुत्सृजते लोके सर्वं प्राप्य सुदुर्लभम् ।
लोभमोहसमापन्नं न दैवं त्रायते नरम् ॥४२॥
42. pāpamutsṛjate loke sarvaṁ prāpya sudurlabham ,
lobhamohasamāpannaṁ na daivaṁ trāyate naram.
यथाग्निः पवनोद्धूतः सूक्ष्मोऽपि भवते महान् ।
तथा कर्मसमायुक्तं दैवं साधु विवर्धते ॥४३॥
43. yathāgniḥ pavanoddhūtaḥ sūkṣmo'pi bhavate mahān ,
tathā karmasamāyuktaṁ daivaṁ sādhu vivardhate.
यथा तैलक्षयाद्दीपः प्रम्लानिमुपगच्छति ।
तथा कर्मक्षयाद्दैवं प्रम्लानिमुपगच्छति ॥४४॥
44. yathā tailakṣayāddīpaḥ pramlānimupagacchati ,
tathā karmakṣayāddaivaṁ pramlānimupagacchati.
विपुलमपि धनौघं प्राप्य भोगान्स्त्रियो वा पुरुष इह न शक्तः कर्महीनोऽपि भोक्तुम् ।
सुनिहितमपि चार्थं दैवतै रक्ष्यमाणं व्ययगुणमपि साधुं कर्मणा संश्रयन्ते ॥४५॥
45. vipulamapi dhanaughaṁ prāpya bhogānstriyo vā; puruṣa iha na śaktaḥ karmahīno'pi bhoktum ,
sunihitamapi cārthaṁ daivatai rakṣyamāṇaṁ; vyayaguṇamapi sādhuṁ karmaṇā saṁśrayante.
भवति मनुजलोकाद्देवलोको विशिष्टो बहुतरसुसमृद्ध्या मानुषाणां गृहाणि ।
पितृवनभवनाभं दृश्यते चामराणां न च फलति विकर्मा जीवलोकेन दैवम् ॥४६॥
46. bhavati manujalokāddevaloko viśiṣṭo; bahutarasusamṛddhyā mānuṣāṇāṁ gṛhāṇi ,
pitṛvanabhavanābhaṁ dṛśyate cāmarāṇāṁ; na ca phalati vikarmā jīvalokena daivam.
व्यपनयति विमार्गं नास्ति दैवे प्रभुत्वं गुरुमिव कृतमग्र्यं कर्म संयाति दैवम् ।
अनुपहतमदीनं कामकारेण दैवं नयति पुरुषकारः संचितस्तत्र तत्र ॥४७॥
47. vyapanayati vimārgaṁ nāsti daive prabhutvaṁ; gurumiva kṛtamagryaṁ karma saṁyāti daivam ,
anupahatamadīnaṁ kāmakāreṇa daivaṁ; nayati puruṣakāraḥ saṁcitastatra tatra.
एतत्ते सर्वमाख्यातं मया वै मुनिसत्तम ।
फलं पुरुषकारस्य सदा संदृश्य तत्त्वतः ॥४८॥
48. etatte sarvamākhyātaṁ mayā vai munisattama ,
phalaṁ puruṣakārasya sadā saṁdṛśya tattvataḥ.
अभ्युत्थानेन दैवस्य समारब्धेन कर्मणा ।
विधिना कर्मणा चैव स्वर्गमार्गमवाप्नुयात् ॥४९॥
49. abhyutthānena daivasya samārabdhena karmaṇā ,
vidhinā karmaṇā caiva svargamārgamavāpnuyāt.