Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-286

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
पराशर उवाच ।
पिता सखायो गुरवः स्त्रियश्च न निर्गुणा नाम भवन्ति लोके ।
अनन्यभक्ताः प्रियवादिनश्च हिताश्च वश्याश्च तथैव राजन् ॥१॥
1. parāśara uvāca ,
pitā sakhāyo guravaḥ striyaśca; na nirguṇā nāma bhavanti loke ,
ananyabhaktāḥ priyavādinaśca; hitāśca vaśyāśca tathaiva rājan.
पिता परं दैवतं मानवानां मातुर्विशिष्टं पितरं वदन्ति ।
ज्ञानस्य लाभं परमं वदन्ति जितेन्द्रियार्थाः परमाप्नुवन्ति ॥२॥
2. pitā paraṁ daivataṁ mānavānāṁ; māturviśiṣṭaṁ pitaraṁ vadanti ,
jñānasya lābhaṁ paramaṁ vadanti; jitendriyārthāḥ paramāpnuvanti.
रणाजिरे यत्र शराग्निसंस्तरे नृपात्मजो घातमवाप्य दह्यते ।
प्रयाति लोकानमरैः सुदुर्लभान्निषेवते स्वर्गफलं यथासुखम् ॥३॥
3. raṇājire yatra śarāgnisaṁstare; nṛpātmajo ghātamavāpya dahyate ,
prayāti lokānamaraiḥ sudurlabhā;nniṣevate svargaphalaṁ yathāsukham.
श्रान्तं भीतं भ्रष्टशस्त्रं रुदन्तं पराङ्मुखं परिबर्हैश्च हीनम् ।
अनुद्यतं रोगिणं याचमानं न वै हिंस्याद्बालवृद्धौ च राजन् ॥४॥
4. śrāntaṁ bhītaṁ bhraṣṭaśastraṁ rudantaṁ; parāṅmukhaṁ paribarhaiśca hīnam ,
anudyataṁ rogiṇaṁ yācamānaṁ; na vai hiṁsyādbālavṛddhau ca rājan.
परिबर्हैः सुसंपन्नमुद्यतं तुल्यतां गतम् ।
अतिक्रमेत नृपतिः संग्रामे क्षत्रियात्मजम् ॥५॥
5. paribarhaiḥ susaṁpannamudyataṁ tulyatāṁ gatam ,
atikrameta nṛpatiḥ saṁgrāme kṣatriyātmajam.
तुल्यादिह वधः श्रेयान्विशिष्टाच्चेति निश्चयः ।
निहीनात्कातराच्चैव नृपाणां गर्हितो वधः ॥६॥
6. tulyādiha vadhaḥ śreyānviśiṣṭācceti niścayaḥ ,
nihīnātkātarāccaiva nṛpāṇāṁ garhito vadhaḥ.
पापात्पापसमाचारान्निहीनाच्च नराधिप ।
पाप एव वधः प्रोक्तो नरकायेति निश्चयः ॥७॥
7. pāpātpāpasamācārānnihīnācca narādhipa ,
pāpa eva vadhaḥ prokto narakāyeti niścayaḥ.
न कश्चित्त्राति वै राजन्दिष्टान्तवशमागतम् ।
सावशेषायुषं चापि कश्चिदेवापकर्षति ॥८॥
8. na kaścittrāti vai rājandiṣṭāntavaśamāgatam ,
sāvaśeṣāyuṣaṁ cāpi kaścidevāpakarṣati.
स्निग्धैश्च क्रियमाणानि कर्माणीह निवर्तयेत् ।
हिंसात्मकानि कर्माणि नायुरिच्छेत्परायुषा ॥९॥
9. snigdhaiśca kriyamāṇāni karmāṇīha nivartayet ,
hiṁsātmakāni karmāṇi nāyuricchetparāyuṣā.
गृहस्थानां तु सर्वेषां विनाशमभिकाङ्क्षताम् ।
निधनं शोभनं तात पुलिनेषु क्रियावताम् ॥१०॥
10. gṛhasthānāṁ tu sarveṣāṁ vināśamabhikāṅkṣatām ,
nidhanaṁ śobhanaṁ tāta pulineṣu kriyāvatām.
आयुषि क्षयमापन्ने पञ्चत्वमुपगच्छति ।
नाकारणात्तद्भवति कारणैरुपपादितम् ॥११॥
11. āyuṣi kṣayamāpanne pañcatvamupagacchati ,
nākāraṇāttadbhavati kāraṇairupapāditam.
तथा शरीरं भवति देहाद्येनोपपादितम् ।
अध्वानं गतकश्चायं प्राप्तश्चायं गृहाद्गृहम् ॥१२॥
12. tathā śarīraṁ bhavati dehādyenopapāditam ,
adhvānaṁ gatakaścāyaṁ prāptaścāyaṁ gṛhādgṛham.
द्वितीयं कारणं तत्र नान्यत्किंचन विद्यते ।
तद्देहं देहिनां युक्तं मोक्षभूतेषु वर्तते ॥१३॥
13. dvitīyaṁ kāraṇaṁ tatra nānyatkiṁcana vidyate ,
taddehaṁ dehināṁ yuktaṁ mokṣabhūteṣu vartate.
सिरास्नाय्वस्थिसंघातं बीभत्सामेध्यसंकुलम् ।
भूतानामिन्द्रियाणां च गुणानां च समागमम् ॥१४॥
14. sirāsnāyvasthisaṁghātaṁ bībhatsāmedhyasaṁkulam ,
bhūtānāmindriyāṇāṁ ca guṇānāṁ ca samāgamam.
त्वगन्तं देहमित्याहुर्विद्वांसोऽध्यात्मचिन्तकाः ।
गुणैरपि परिक्षीणं शरीरं मर्त्यतां गतम् ॥१५॥
15. tvagantaṁ dehamityāhurvidvāṁso'dhyātmacintakāḥ ,
guṇairapi parikṣīṇaṁ śarīraṁ martyatāṁ gatam.
शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम् ।
भूतैः प्रकृतिमापन्नैस्ततो भूमौ निमज्जति ॥१६॥
16. śarīriṇā parityaktaṁ niśceṣṭaṁ gatacetanam ,
bhūtaiḥ prakṛtimāpannaistato bhūmau nimajjati.
भावितं कर्मयोगेन जायते तत्र तत्र ह ।
इदं शरीरं वैदेह म्रियते यत्र तत्र ह ।
तत्स्वभावोऽपरो दृष्टो विसर्गः कर्मणस्तथा ॥१७॥
17. bhāvitaṁ karmayogena jāyate tatra tatra ha ,
idaṁ śarīraṁ vaideha mriyate yatra tatra ha ,
tatsvabhāvo'paro dṛṣṭo visargaḥ karmaṇastathā.
न जायते तु नृपते कंचित्कालमयं पुनः ।
परिभ्रमति भूतात्मा द्यामिवाम्बुधरो महान् ॥१८॥
18. na jāyate tu nṛpate kaṁcitkālamayaṁ punaḥ ,
paribhramati bhūtātmā dyāmivāmbudharo mahān.
स पुनर्जायते राजन्प्राप्येहायतनं नृप ।
मनसः परमो ह्यात्मा इन्द्रियेभ्यः परं मनः ॥१९॥
19. sa punarjāyate rājanprāpyehāyatanaṁ nṛpa ,
manasaḥ paramo hyātmā indriyebhyaḥ paraṁ manaḥ.
द्विविधानां च भूतानां जङ्गमाः परमा नृप ।
जङ्गमानामपि तथा द्विपदाः परमा मताः ।
द्विपदानामपि तथा द्विजा वै परमाः स्मृताः ॥२०॥
20. dvividhānāṁ ca bhūtānāṁ jaṅgamāḥ paramā nṛpa ,
jaṅgamānāmapi tathā dvipadāḥ paramā matāḥ ,
dvipadānāmapi tathā dvijā vai paramāḥ smṛtāḥ.
द्विजानामपि राजेन्द्र प्रज्ञावन्तः परा मताः ।
प्राज्ञानामात्मसंबुद्धाः संबुद्धानाममानिनः ॥२१॥
21. dvijānāmapi rājendra prajñāvantaḥ parā matāḥ ,
prājñānāmātmasaṁbuddhāḥ saṁbuddhānāmamāninaḥ.
जातमन्वेति मरणं नृणामिति विनिश्चयः ।
अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः ॥२२॥
22. jātamanveti maraṇaṁ nṛṇāmiti viniścayaḥ ,
antavanti hi karmāṇi sevante guṇataḥ prajāḥ.
आपन्ने तूत्तरां काष्ठां सूर्ये यो निधनं व्रजेत् ।
नक्षत्रे च मुहूर्ते च पुण्ये राजन्स पुण्यकृत् ॥२३॥
23. āpanne tūttarāṁ kāṣṭhāṁ sūrye yo nidhanaṁ vrajet ,
nakṣatre ca muhūrte ca puṇye rājansa puṇyakṛt.
अयोजयित्वा क्लेशेन जनं प्लाव्य च दुष्कृतम् ।
मृत्युनाप्राकृतेनेह कर्म कृत्वात्मशक्तितः ॥२४॥
24. ayojayitvā kleśena janaṁ plāvya ca duṣkṛtam ,
mṛtyunāprākṛteneha karma kṛtvātmaśaktitaḥ.
विषमुद्बन्धनं दाहो दस्युहस्तात्तथा वधः ।
दंष्ट्रिभ्यश्च पशुभ्यश्च प्राकृतो वध उच्यते ॥२५॥
25. viṣamudbandhanaṁ dāho dasyuhastāttathā vadhaḥ ,
daṁṣṭribhyaśca paśubhyaśca prākṛto vadha ucyate.
न चैभिः पुण्यकर्माणो युज्यन्ते नाभिसंधिजैः ।
एवंविधैश्च बहुभिरपरैः प्राकृतैरपि ॥२६॥
26. na caibhiḥ puṇyakarmāṇo yujyante nābhisaṁdhijaiḥ ,
evaṁvidhaiśca bahubhiraparaiḥ prākṛtairapi.
ऊर्ध्वं हित्वा प्रतिष्ठन्ते प्राणाः पुण्यकृतां नृप ।
मध्यतो मध्यपुण्यानामधो दुष्कृतकर्मणाम् ॥२७॥
27. ūrdhvaṁ hitvā pratiṣṭhante prāṇāḥ puṇyakṛtāṁ nṛpa ,
madhyato madhyapuṇyānāmadho duṣkṛtakarmaṇām.
एकः शत्रुर्न द्वितीयोऽस्ति शत्रुरज्ञानतुल्यः पुरुषस्य राजन् ।
येनावृतः कुरुते संप्रयुक्तो घोराणि कर्माणि सुदारुणानि ॥२८॥
28. ekaḥ śatrurna dvitīyo'sti śatru;rajñānatulyaḥ puruṣasya rājan ,
yenāvṛtaḥ kurute saṁprayukto; ghorāṇi karmāṇi sudāruṇāni.
प्रबोधनार्थं श्रुतिधर्मयुक्तं वृद्धानुपास्यं च भवेत यस्य ।
प्रयत्नसाध्यो हि स राजपुत्र प्रज्ञाशरेणोन्मथितः परैति ॥२९॥
29. prabodhanārthaṁ śrutidharmayuktaṁ; vṛddhānupāsyaṁ ca bhaveta yasya ,
prayatnasādhyo hi sa rājaputra; prajñāśareṇonmathitaḥ paraiti.
अधीत्य वेदांस्तपसा ब्रह्मचारी यज्ञाञ्शक्त्या संनिसृज्येह पञ्च ।
वनं गच्छेत्पुरुषो धर्मकामः श्रेयश्चित्वा स्थापयित्वा स्ववंशम् ॥३०॥
30. adhītya vedāṁstapasā brahmacārī; yajñāñśaktyā saṁnisṛjyeha pañca ,
vanaṁ gacchetpuruṣo dharmakāmaḥ; śreyaścitvā sthāpayitvā svavaṁśam.
उपभोगैरपि त्यक्तं नात्मानमवसादयेत् ।
चण्डालत्वेऽपि मानुष्यं सर्वथा तात दुर्लभम् ॥३१॥
31. upabhogairapi tyaktaṁ nātmānamavasādayet ,
caṇḍālatve'pi mānuṣyaṁ sarvathā tāta durlabham.
इयं हि योनिः प्रथमा यां प्राप्य जगतीपते ।
आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः ॥३२॥
32. iyaṁ hi yoniḥ prathamā yāṁ prāpya jagatīpate ,
ātmā vai śakyate trātuṁ karmabhiḥ śubhalakṣaṇaiḥ.
कथं न विप्रणश्येम योनितोऽस्या इति प्रभो ।
कुर्वन्ति धर्मं मनुजाः श्रुतिप्रामाण्यदर्शनात् ॥३३॥
33. kathaṁ na vipraṇaśyema yonito'syā iti prabho ,
kurvanti dharmaṁ manujāḥ śrutiprāmāṇyadarśanāt.
यो दुर्लभतरं प्राप्य मानुष्यमिह वै नरः ।
धर्मावमन्ता कामात्मा भवेत्स खलु वञ्च्यते ॥३४॥
34. yo durlabhataraṁ prāpya mānuṣyamiha vai naraḥ ,
dharmāvamantā kāmātmā bhavetsa khalu vañcyate.
यस्तु प्रीतिपुरोगेण चक्षुषा तात पश्यति ।
दीपोपमानि भूतानि यावदर्चिर्न नश्यति ॥३५॥
35. yastu prītipurogeṇa cakṣuṣā tāta paśyati ,
dīpopamāni bhūtāni yāvadarcirna naśyati.
सान्त्वेनानुप्रदानेन प्रियवादेन चाप्युत ।
समदुःखसुखो भूत्वा स परत्र महीयते ॥३६॥
36. sāntvenānupradānena priyavādena cāpyuta ,
samaduḥkhasukho bhūtvā sa paratra mahīyate.
दानं त्यागः शोभना मूर्तिरद्भ्यो भूयः प्लाव्यं तपसा वै शरीरम् ।
सरस्वतीनैमिषपुष्करेषु ये चाप्यन्ये पुण्यदेशाः पृथिव्याम् ॥३७॥
37. dānaṁ tyāgaḥ śobhanā mūrtiradbhyo; bhūyaḥ plāvyaṁ tapasā vai śarīram ,
sarasvatīnaimiṣapuṣkareṣu; ye cāpyanye puṇyadeśāḥ pṛthivyām.
गृहेषु येषामसवः पतन्ति तेषामथो निर्हरणं प्रशस्तम् ।
यानेन वै प्रापणं च श्मशाने शौचेन नूनं विधिना चैव दाहः ॥३८॥
38. gṛheṣu yeṣāmasavaḥ patanti; teṣāmatho nirharaṇaṁ praśastam ,
yānena vai prāpaṇaṁ ca śmaśāne; śaucena nūnaṁ vidhinā caiva dāhaḥ.
इष्टिः पुष्टिर्यजनं याजनं च दानं पुण्यानां कर्मणां च प्रयोगः ।
शक्त्या पित्र्यं यच्च किंचित्प्रशस्तं सर्वाण्यात्मार्थे मानवो यः करोति ॥३९॥
39. iṣṭiḥ puṣṭiryajanaṁ yājanaṁ ca; dānaṁ puṇyānāṁ karmaṇāṁ ca prayogaḥ ,
śaktyā pitryaṁ yacca kiṁcitpraśastaṁ; sarvāṇyātmārthe mānavo yaḥ karoti.
धर्मशास्त्राणि वेदाश्च षडङ्गानि नराधिप ।
श्रेयसोऽर्थे विधीयन्ते नरस्याक्लिष्टकर्मणः ॥४०॥
40. dharmaśāstrāṇi vedāśca ṣaḍaṅgāni narādhipa ,
śreyaso'rthe vidhīyante narasyākliṣṭakarmaṇaḥ.
भीष्म उवाच ।
एतद्वै सर्वमाख्यातं मुनिना सुमहात्मना ।
विदेहराजाय पुरा श्रेयसोऽर्थे नराधिप ॥४१॥
41. bhīṣma uvāca ,
etadvai sarvamākhyātaṁ muninā sumahātmanā ,
videharājāya purā śreyaso'rthe narādhipa.