महाभारतः
mahābhārataḥ
-
book-5, chapter-178
भीष्म उवाच ।
ततस्तृतीये दिवसे समे देशे व्यवस्थितः ।
प्रेषयामास मे राजन्प्राप्तोऽस्मीति महाव्रतः ॥१॥
ततस्तृतीये दिवसे समे देशे व्यवस्थितः ।
प्रेषयामास मे राजन्प्राप्तोऽस्मीति महाव्रतः ॥१॥
1. bhīṣma uvāca ,
tatastṛtīye divase same deśe vyavasthitaḥ ,
preṣayāmāsa me rājanprāpto'smīti mahāvrataḥ.
tatastṛtīye divase same deśe vyavasthitaḥ ,
preṣayāmāsa me rājanprāpto'smīti mahāvrataḥ.
1.
bhīṣmaḥ uvāca tataḥ tṛtīye divase same deśe vyavasthitaḥ
preṣayāmāsa me rājan prāptaḥ asmi iti mahāvrataḥ
preṣayāmāsa me rājan prāptaḥ asmi iti mahāvrataḥ
1.
bhīṣmaḥ uvāca rājan tataḥ tṛtīye divase same deśe
vyavasthitaḥ mahāvrataḥ me prāptaḥ asmi iti preṣayāmāsa
vyavasthitaḥ mahāvrataḥ me prāptaḥ asmi iti preṣayāmāsa
1.
Bhishma said: O king, thereafter, on the third day, the one of great vows, having settled in a level place, sent a message to me saying, 'I have arrived.'
तमागतमहं श्रुत्वा विषयान्तं महाबलम् ।
अभ्यगच्छं जवेनाशु प्रीत्या तेजोनिधिं प्रभुम् ॥२॥
अभ्यगच्छं जवेनाशु प्रीत्या तेजोनिधिं प्रभुम् ॥२॥
2. tamāgatamahaṁ śrutvā viṣayāntaṁ mahābalam ,
abhyagacchaṁ javenāśu prītyā tejonidhiṁ prabhum.
abhyagacchaṁ javenāśu prītyā tejonidhiṁ prabhum.
2.
tam āgatam aham śrutvā viṣayāntam mahābalam
abhyagaccham javena āśu prītyā tejonidhim prabhum
abhyagaccham javena āśu prītyā tejonidhim prabhum
2.
aham tam viṣayāntam āgatam mahābalam tejonidhim
prabhum śrutvā javenāśu prītyā abhyagaccham
prabhum śrutvā javenāśu prītyā abhyagaccham
2.
Having heard that he, the very powerful lord and repository of splendor, had arrived at the border of the territory, I swiftly and affectionately went to him.
गां पुरस्कृत्य राजेन्द्र ब्राह्मणैः परिवारितः ।
ऋत्विग्भिर्देवकल्पैश्च तथैव च पुरोहितैः ॥३॥
ऋत्विग्भिर्देवकल्पैश्च तथैव च पुरोहितैः ॥३॥
3. gāṁ puraskṛtya rājendra brāhmaṇaiḥ parivāritaḥ ,
ṛtvigbhirdevakalpaiśca tathaiva ca purohitaiḥ.
ṛtvigbhirdevakalpaiśca tathaiva ca purohitaiḥ.
3.
gām puraskṛtya rājendra brāhmaṇaiḥ parivāritaḥ
ṛtvigbhiḥ devakalpaiḥ ca tathā eva ca purohitaiḥ
ṛtvigbhiḥ devakalpaiḥ ca tathā eva ca purohitaiḥ
3.
rājendra gām puraskṛtya brāhmaṇaiḥ devakalpaiḥ
ṛtvigbhiḥ ca tathā eva ca purohitaiḥ parivāritaḥ
ṛtvigbhiḥ ca tathā eva ca purohitaiḥ parivāritaḥ
3.
O king of kings, he was surrounded by Brahmins, by priests (ṛtvij) who were like gods, and likewise by family priests (purohita), with the cow placed at the forefront.
स मामभिगतं दृष्ट्वा जामदग्न्यः प्रतापवान् ।
प्रतिजग्राह तां पूजां वचनं चेदमब्रवीत् ॥४॥
प्रतिजग्राह तां पूजां वचनं चेदमब्रवीत् ॥४॥
4. sa māmabhigataṁ dṛṣṭvā jāmadagnyaḥ pratāpavān ,
pratijagrāha tāṁ pūjāṁ vacanaṁ cedamabravīt.
pratijagrāha tāṁ pūjāṁ vacanaṁ cedamabravīt.
4.
saḥ mām abhigatam dṛṣṭvā jāmadagnyaḥ pratāpavān
pratijagrāha tām pūjām vacanam ca idam abravīt
pratijagrāha tām pūjām vacanam ca idam abravīt
4.
pratāpavān jāmadagnyaḥ mām abhigatam dṛṣṭvā
tām pūjām pratijagrāha ca idam vacanam abravīt
tām pūjām pratijagrāha ca idam vacanam abravīt
4.
The mighty son of Jamadagni (jāmadagnya), seeing me arrive, accepted that honor and spoke these words.
भीष्म कां बुद्धिमास्थाय काशिराजसुता त्वया ।
अकामेयमिहानीता पुनश्चैव विसर्जिता ॥५॥
अकामेयमिहानीता पुनश्चैव विसर्जिता ॥५॥
5. bhīṣma kāṁ buddhimāsthāya kāśirājasutā tvayā ,
akāmeyamihānītā punaścaiva visarjitā.
akāmeyamihānītā punaścaiva visarjitā.
5.
bhīṣma kām buddhim āsthāya kāśirājasutā tvayā
akāmā iyam iha ānītā punaḥ ca eva visarjitā
akāmā iyam iha ānītā punaḥ ca eva visarjitā
5.
bhīṣma tvayā kām buddhim āsthāya akāmā iyam
kāśirājasutā iha ānītā punaḥ ca eva visarjitā
kāśirājasutā iha ānītā punaḥ ca eva visarjitā
5.
O Bhishma, adopting what intention (buddhi) did you bring this daughter of the King of Kashi here, an unwilling bride, and then again, indeed, release her?
विभ्रंशिता त्वया हीयं धर्मावाप्तेः परावरात् ।
परामृष्टां त्वया हीमां को हि गन्तुमिहार्हति ॥६॥
परामृष्टां त्वया हीमां को हि गन्तुमिहार्हति ॥६॥
6. vibhraṁśitā tvayā hīyaṁ dharmāvāpteḥ parāvarāt ,
parāmṛṣṭāṁ tvayā hīmāṁ ko hi gantumihārhati.
parāmṛṣṭāṁ tvayā hīmāṁ ko hi gantumihārhati.
6.
vibhraṃśitā tvayā hi iyam dharmāvāpteḥ parāvarāt
parāmṛṣṭām tvayā hi imām kaḥ hi gantum iha arhati
parāmṛṣṭām tvayā hi imām kaḥ hi gantum iha arhati
6.
hi tvayā iyam parāvarāt dharmāvāpteḥ vibhraṃśitā.
hi tvayā parāmṛṣṭām imām iha kaḥ hi gantum arhati?
hi tvayā parāmṛṣṭām imām iha kaḥ hi gantum arhati?
6.
Indeed, this girl has been deprived by you of her highest rightful position (dharma) attainment. Who, indeed, in this situation, would be able to approach (marry) this girl, whom you have sullied?
प्रत्याख्याता हि शाल्वेन त्वया नीतेति भारत ।
तस्मादिमां मन्नियोगात्प्रतिगृह्णीष्व भारत ॥७॥
तस्मादिमां मन्नियोगात्प्रतिगृह्णीष्व भारत ॥७॥
7. pratyākhyātā hi śālvena tvayā nīteti bhārata ,
tasmādimāṁ manniyogātpratigṛhṇīṣva bhārata.
tasmādimāṁ manniyogātpratigṛhṇīṣva bhārata.
7.
pratyākhyātā hi śālvena tvayā nītā iti bhārata
tasmāt imām manniyogāt pratigṛhṇīṣva bhārata
tasmāt imām manniyogāt pratigṛhṇīṣva bhārata
7.
bhārata tvayā nītā iti śālvena pratyākhyātā hi
tasmāt bhārata manniyogāt imām pratigṛhṇīṣva
tasmāt bhārata manniyogāt imām pratigṛhṇīṣva
7.
O Bhārata, she was indeed rejected by Śālva because you brought her to him. Therefore, O Bhārata, accept her at my command.
स्वधर्मं पुरुषव्याघ्र राजपुत्री लभत्वियम् ।
न युक्तमवमानोऽयं कर्तुं राज्ञा त्वयानघ ॥८॥
न युक्तमवमानोऽयं कर्तुं राज्ञा त्वयानघ ॥८॥
8. svadharmaṁ puruṣavyāghra rājaputrī labhatviyam ,
na yuktamavamāno'yaṁ kartuṁ rājñā tvayānagha.
na yuktamavamāno'yaṁ kartuṁ rājñā tvayānagha.
8.
svadharmam puruṣavyāghra rājaputrī labhatu iyam
na yuktam avamānaḥ ayam kartum rājñā tvayā anagha
na yuktam avamānaḥ ayam kartum rājñā tvayā anagha
8.
puruṣavyāghra anagha iyam rājaputrī svadharmam
labhatu ayam avamānaḥ rājñā tvayā kartum na yuktam
labhatu ayam avamānaḥ rājñā tvayā kartum na yuktam
8.
O tiger among men (puruṣavyāghra), let this princess attain her intrinsic nature (svadharma), her rightful destiny. O sinless one (anagha), it is not proper for this humiliation to be inflicted by a king like you.
ततस्तं नातिमनसं समुदीक्ष्याहमब्रुवम् ।
नाहमेनां पुनर्दद्यां भ्रात्रे ब्रह्मन्कथंचन ॥९॥
नाहमेनां पुनर्दद्यां भ्रात्रे ब्रह्मन्कथंचन ॥९॥
9. tatastaṁ nātimanasaṁ samudīkṣyāhamabruvam ,
nāhamenāṁ punardadyāṁ bhrātre brahmankathaṁcana.
nāhamenāṁ punardadyāṁ bhrātre brahmankathaṁcana.
9.
tataḥ tam na atimanasam samudīkṣya aham abruvam na
aham enām punaḥ dadyām bhrātre brahman kathaṃcana
aham enām punaḥ dadyām bhrātre brahman kathaṃcana
9.
tataḥ aham tam na atimanasam samudīkṣya abruvam
brahman aham enām punaḥ bhrātre kathaṃcana na dadyām
brahman aham enām punaḥ bhrātre kathaṃcana na dadyām
9.
Then, having observed him (Bhīṣma) to be displeased, I (Ambā) said, 'O Brahmin (brahman), I would never again give myself to my brother (Vicitravīrya).'
शाल्वस्याहमिति प्राह पुरा मामिह भार्गव ।
मया चैवाभ्यनुज्ञाता गता सौभपुरं प्रति ॥१०॥
मया चैवाभ्यनुज्ञाता गता सौभपुरं प्रति ॥१०॥
10. śālvasyāhamiti prāha purā māmiha bhārgava ,
mayā caivābhyanujñātā gatā saubhapuraṁ prati.
mayā caivābhyanujñātā gatā saubhapuraṁ prati.
10.
śālvasya aham iti prāha purā mām iha bhārgava
mayā ca eva abhyanujñātā gatā saubhapuram prati
mayā ca eva abhyanujñātā gatā saubhapuram prati
10.
bhārgava purā iha (Ambā) aham śālvasya iti (Bhīṣma) mām
prāha ca mayā eva abhyanujñātā gatā saubhapuram prati
prāha ca mayā eva abhyanujñātā gatā saubhapuram prati
10.
O Bhārgava, formerly, he (Bhīṣma) told me (Ambā) here, confirming, 'I (Ambā) belong to Śālva.' And indeed, having been permitted by him, I (Ambā) then departed for the city of Saubha.
न भयान्नाप्यनुक्रोशान्न लोभान्नार्थकाम्यया ।
क्षत्रधर्ममहं जह्यामिति मे व्रतमाहितम् ॥११॥
क्षत्रधर्ममहं जह्यामिति मे व्रतमाहितम् ॥११॥
11. na bhayānnāpyanukrośānna lobhānnārthakāmyayā ,
kṣatradharmamahaṁ jahyāmiti me vratamāhitam.
kṣatradharmamahaṁ jahyāmiti me vratamāhitam.
11.
na bhayāt na api anukrośāt na lobhāt na arthakāmyayā
kṣatradharmam aham jahyām iti me vratam āhitam
kṣatradharmam aham jahyām iti me vratam āhitam
11.
aham bhayāt na,
anukrośāt api na,
lobhāt na,
arthakāmyayā na kṣatradharmam jahyām.
iti me vratam āhitam.
anukrośāt api na,
lobhāt na,
arthakāmyayā na kṣatradharmam jahyām.
iti me vratam āhitam.
11.
Neither from fear, nor from compassion, nor from greed, nor from the desire for gain, would I abandon the intrinsic nature (dharma) of a warrior. This is the vow I have undertaken.
अथ मामब्रवीद्रामः क्रोधपर्याकुलेक्षणः ।
न करिष्यसि चेदेतद्वाक्यं मे कुरुपुंगव ॥१२॥
न करिष्यसि चेदेतद्वाक्यं मे कुरुपुंगव ॥१२॥
12. atha māmabravīdrāmaḥ krodhaparyākulekṣaṇaḥ ,
na kariṣyasi cedetadvākyaṁ me kurupuṁgava.
na kariṣyasi cedetadvākyaṁ me kurupuṁgava.
12.
atha mām abravīt rāmaḥ krodhaparyākulekṣaṇaḥ
na kariṣyasi cet etat vākyam me kurupuṃgava
na kariṣyasi cet etat vākyam me kurupuṃgava
12.
atha krodhaparyākulekṣaṇaḥ rāmaḥ mām abravīt : kurupuṃgava,
cet me etat vākyam na kariṣyasi
cet me etat vākyam na kariṣyasi
12.
Then Rama, whose eyes were agitated by anger, said to me: 'If you, O chief of the Kurus (kurupuṅgava), do not carry out this command of mine...'
हनिष्यामि सहामात्यं त्वामद्येति पुनः पुनः ।
संरम्भादब्रवीद्रामः क्रोधपर्याकुलेक्षणः ॥१३॥
संरम्भादब्रवीद्रामः क्रोधपर्याकुलेक्षणः ॥१३॥
13. haniṣyāmi sahāmātyaṁ tvāmadyeti punaḥ punaḥ ,
saṁrambhādabravīdrāmaḥ krodhaparyākulekṣaṇaḥ.
saṁrambhādabravīdrāmaḥ krodhaparyākulekṣaṇaḥ.
13.
haniṣyāmi saha amātyam tvām adya iti punaḥ punaḥ
saṃrambhāt abravīt rāmaḥ krodhaparyākulekṣaṇaḥ
saṃrambhāt abravīt rāmaḥ krodhaparyākulekṣaṇaḥ
13.
adya tvām saha amātyam haniṣyāmi iti krodhaparyākulekṣaṇaḥ rāmaḥ saṃrambhāt punaḥ punaḥ abravīt.
13.
'I will kill you along with your ministers (amātya) today!' Rama, with eyes agitated by anger, spoke vehemently, repeating this threat.
तमहं गीर्भिरिष्टाभिः पुनः पुनररिंदमम् ।
अयाचं भृगुशार्दूलं न चैव प्रशशाम सः ॥१४॥
अयाचं भृगुशार्दूलं न चैव प्रशशाम सः ॥१४॥
14. tamahaṁ gīrbhiriṣṭābhiḥ punaḥ punarariṁdamam ,
ayācaṁ bhṛguśārdūlaṁ na caiva praśaśāma saḥ.
ayācaṁ bhṛguśārdūlaṁ na caiva praśaśāma saḥ.
14.
tam aham gīrbhiḥ iṣṭābhiḥ punaḥ punaḥ ariṃdamam
ayācam bhṛguśārdūlam na ca eva praśasāma saḥ
ayācam bhṛguśārdūlam na ca eva praśasāma saḥ
14.
aham punaḥ punaḥ iṣṭābhiḥ gīrbhiḥ tam ariṃdamam bhṛguśārdūlam ayācam.
ca eva saḥ na praśasāma.
ca eva saḥ na praśasāma.
14.
I repeatedly entreated that subduer of enemies (ariṃdama), that tiger among the Bhrigus (bhṛguśārdūla), with pleasing words, but he did not calm down at all.
तमहं प्रणम्य शिरसा भूयो ब्राह्मणसत्तमम् ।
अब्रुवं कारणं किं तद्यत्त्वं योद्धुमिहेच्छसि ॥१५॥
अब्रुवं कारणं किं तद्यत्त्वं योद्धुमिहेच्छसि ॥१५॥
15. tamahaṁ praṇamya śirasā bhūyo brāhmaṇasattamam ,
abruvaṁ kāraṇaṁ kiṁ tadyattvaṁ yoddhumihecchasi.
abruvaṁ kāraṇaṁ kiṁ tadyattvaṁ yoddhumihecchasi.
15.
tam aham praṇamya śirasā bhūyaḥ brāhmaṇa-sattamam
abruvam kāraṇam kim tat yat tvam yoddhum iha icchasi
abruvam kāraṇam kim tat yat tvam yoddhum iha icchasi
15.
aham bhūyaḥ śirasā tam brāhmaṇa-sattamam praṇamya abruvam,
"tat kim kāraṇam yat tvam iha yoddhum icchasi?"
"tat kim kāraṇam yat tvam iha yoddhum icchasi?"
15.
Again, I bowed my head to that best of brahmins and asked, "What is the reason that you wish to fight here?"
इष्वस्त्रं मम बालस्य भवतैव चतुर्विधम् ।
उपदिष्टं महाबाहो शिष्योऽस्मि तव भार्गव ॥१६॥
उपदिष्टं महाबाहो शिष्योऽस्मि तव भार्गव ॥१६॥
16. iṣvastraṁ mama bālasya bhavataiva caturvidham ,
upadiṣṭaṁ mahābāho śiṣyo'smi tava bhārgava.
upadiṣṭaṁ mahābāho śiṣyo'smi tava bhārgava.
16.
iṣu-astram mama bālasya bhavatā eva caturvidham
upadiṣṭam mahābāho śiṣyaḥ asmi tava bhārgava
upadiṣṭam mahābāho śiṣyaḥ asmi tava bhārgava
16.
mahābāho bhārgava,
bhavatā eva bālasya mama caturvidham iṣu-astram upadiṣṭam.
tava śiṣyaḥ asmi.
bhavatā eva bālasya mama caturvidham iṣu-astram upadiṣṭam.
tava śiṣyaḥ asmi.
16.
O mighty-armed one, O Bhargava, you yourself taught me, a mere child, the four kinds of archery. I am your student.
ततो मामब्रवीद्रामः क्रोधसंरक्तलोचनः ।
जानीषे मां गुरुं भीष्म न चेमां प्रतिगृह्णसे ।
सुतां काश्यस्य कौरव्य मत्प्रियार्थं महीपते ॥१७॥
जानीषे मां गुरुं भीष्म न चेमां प्रतिगृह्णसे ।
सुतां काश्यस्य कौरव्य मत्प्रियार्थं महीपते ॥१७॥
17. tato māmabravīdrāmaḥ krodhasaṁraktalocanaḥ ,
jānīṣe māṁ guruṁ bhīṣma na cemāṁ pratigṛhṇase ,
sutāṁ kāśyasya kauravya matpriyārthaṁ mahīpate.
jānīṣe māṁ guruṁ bhīṣma na cemāṁ pratigṛhṇase ,
sutāṁ kāśyasya kauravya matpriyārthaṁ mahīpate.
17.
tataḥ mām abravīt rāmaḥ krodha-saṃrakta-locanaḥ
jānīṣe mām gurum bhīṣma
na cet imām pratigṛhṇase sutām kāśyasya
kauravya mat-priya-artham mahīpate
jānīṣe mām gurum bhīṣma
na cet imām pratigṛhṇase sutām kāśyasya
kauravya mat-priya-artham mahīpate
17.
tataḥ krodha-saṃrakta-locanaḥ rāmaḥ mām abravīt,
"bhīṣma,
mām gurum jānīṣe? cet na imām kāśyasya sutām mat-priya-artham pratigṛhṇase,
he kauravya mahīpate.
"
"bhīṣma,
mām gurum jānīṣe? cet na imām kāśyasya sutām mat-priya-artham pratigṛhṇase,
he kauravya mahīpate.
"
17.
Then Rama, his eyes red with rage, spoke to me, "Bhishma, do you consider me your teacher (guru)? If you do not accept this daughter of the King of Kashi, O Kaurava, O ruler of the earth, for my sake."
न हि ते विद्यते शान्तिरन्यथा कुरुनन्दन ।
गृहाणेमां महाबाहो रक्षस्व कुलमात्मनः ।
त्वया विभ्रंशिता हीयं भर्तारं नाभिगच्छति ॥१८॥
गृहाणेमां महाबाहो रक्षस्व कुलमात्मनः ।
त्वया विभ्रंशिता हीयं भर्तारं नाभिगच्छति ॥१८॥
18. na hi te vidyate śāntiranyathā kurunandana ,
gṛhāṇemāṁ mahābāho rakṣasva kulamātmanaḥ ,
tvayā vibhraṁśitā hīyaṁ bhartāraṁ nābhigacchati.
gṛhāṇemāṁ mahābāho rakṣasva kulamātmanaḥ ,
tvayā vibhraṁśitā hīyaṁ bhartāraṁ nābhigacchati.
18.
na hi te vidyate śāntiḥ anyathā
kuru-nandana gṛhāṇa imām mahābāho rakṣasva
kulam ātmanaḥ tvayā vibhraṃśitā
hi iyam bhartāram na abhigacchati
kuru-nandana gṛhāṇa imām mahābāho rakṣasva
kulam ātmanaḥ tvayā vibhraṃśitā
hi iyam bhartāram na abhigacchati
18.
he kuru-nandana,
hi anyathā te śāntiḥ na vidyate.
he mahābāho,
imām gṛhāṇa,
ātmanaḥ kulam rakṣasva.
hi tvayā vibhraṃśitā iyam bhartāram na abhigacchati.
hi anyathā te śāntiḥ na vidyate.
he mahābāho,
imām gṛhāṇa,
ātmanaḥ kulam rakṣasva.
hi tvayā vibhraṃśitā iyam bhartāram na abhigacchati.
18.
Indeed, O delight of the Kurus, you will find no peace (śānti) otherwise. O mighty-armed one, take her and protect your own lineage (kula). For she, having been abandoned by you, is unable to find a husband.
तथा ब्रुवन्तं तमहं रामं परपुरंजयम् ।
नैतदेवं पुनर्भावि ब्रह्मर्षे किं श्रमेण ते ॥१९॥
नैतदेवं पुनर्भावि ब्रह्मर्षे किं श्रमेण ते ॥१९॥
19. tathā bruvantaṁ tamahaṁ rāmaṁ parapuraṁjayam ,
naitadevaṁ punarbhāvi brahmarṣe kiṁ śrameṇa te.
naitadevaṁ punarbhāvi brahmarṣe kiṁ śrameṇa te.
19.
tathā bruvantam tam aham rāmam parapurañjayam na
etat evam punar bhāvi brahmarṣe kim śrameṇa te
etat evam punar bhāvi brahmarṣe kim śrameṇa te
19.
aham parapurañjayam rāmam tathā bruvantam tam na
etat evam punar bhāvi brahmarṣe te śrameṇa kim
etat evam punar bhāvi brahmarṣe te śrameṇa kim
19.
I said to Rāma, the conqueror of enemy cities, who was speaking in that manner: 'This will not happen again. O great sage (brahmarṣi), what is the point of your exertion?'
गुरुत्वं त्वयि संप्रेक्ष्य जामदग्न्य पुरातनम् ।
प्रसादये त्वां भगवंस्त्यक्तैषा हि पुरा मया ॥२०॥
प्रसादये त्वां भगवंस्त्यक्तैषा हि पुरा मया ॥२०॥
20. gurutvaṁ tvayi saṁprekṣya jāmadagnya purātanam ,
prasādaye tvāṁ bhagavaṁstyaktaiṣā hi purā mayā.
prasādaye tvāṁ bhagavaṁstyaktaiṣā hi purā mayā.
20.
guruvtam tvayi samprekṣya jāmadagnya purātanam
prasādaye tvām bhagavan tyaktā eṣā hi purā mayā
prasādaye tvām bhagavan tyaktā eṣā hi purā mayā
20.
jāmadagnya bhagavan tvayi purātanam guruvtam
samprekṣya tvām prasādaye hi mayā eṣā purā tyaktā
samprekṣya tvām prasādaye hi mayā eṣā purā tyaktā
20.
O Jāmadagnya, having recognized in you an ancient spiritual seniority (guru-tva), I propitiate you, venerable one (bhagavan). Indeed, this (weapon) was abandoned by me long ago.
को जातु परभावां हि नारीं व्यालीमिव स्थिताम् ।
वासयेत गृहे जानन्स्त्रीणां दोषान्महात्ययान् ॥२१॥
वासयेत गृहे जानन्स्त्रीणां दोषान्महात्ययान् ॥२१॥
21. ko jātu parabhāvāṁ hi nārīṁ vyālīmiva sthitām ,
vāsayeta gṛhe jānanstrīṇāṁ doṣānmahātyayān.
vāsayeta gṛhe jānanstrīṇāṁ doṣānmahātyayān.
21.
kaḥ jātu parabhāvām hi nārīm vyālīm iva sthitām
vāsayeta gṛhe jānan strīṇām doṣān mahātyayān
vāsayeta gṛhe jānan strīṇām doṣān mahātyayān
21.
kaḥ jātu jānan strīṇām mahātyayān doṣān parabhāvām
vyālīm iva sthitām nārīm gṛhe vāsayeta hi
vyālīm iva sthitām nārīm gṛhe vāsayeta hi
21.
Who, indeed, knowing the terrible faults of women, would house in his home a woman who has been with another, standing like a venomous female serpent?
न भयाद्वासवस्यापि धर्मं जह्यां महाद्युते ।
प्रसीद मा वा यद्वा ते कार्यं तत्कुरु माचिरम् ॥२२॥
प्रसीद मा वा यद्वा ते कार्यं तत्कुरु माचिरम् ॥२२॥
22. na bhayādvāsavasyāpi dharmaṁ jahyāṁ mahādyute ,
prasīda mā vā yadvā te kāryaṁ tatkuru māciram.
prasīda mā vā yadvā te kāryaṁ tatkuru māciram.
22.
na bhayāt vāsavasya api dharmam jahyām mahādyute
prasīda mā vā yat vā te kāryam tat kuru mā ciram
prasīda mā vā yat vā te kāryam tat kuru mā ciram
22.
mahādyute vāsavasya bhayāt api dharmam na jahyām
prasīda vā mā yat vā te kāryam tat māciram kuru
prasīda vā mā yat vā te kāryam tat māciram kuru
22.
O greatly resplendent one, I would not abandon my natural law (dharma) even from fear of Indra (Vāsava). Be pleased, or not; whatever your task is, accomplish it without delay.
अयं चापि विशुद्धात्मन्पुराणे श्रूयते विभो ।
मरुत्तेन महाबुद्धे गीतः श्लोको महात्मना ॥२३॥
मरुत्तेन महाबुद्धे गीतः श्लोको महात्मना ॥२३॥
23. ayaṁ cāpi viśuddhātmanpurāṇe śrūyate vibho ,
maruttena mahābuddhe gītaḥ śloko mahātmanā.
maruttena mahābuddhe gītaḥ śloko mahātmanā.
23.
ayam ca api viśuddhātman purāṇe śrūyate vibho
maruttena mahābuddhe gītaḥ ślokaḥ mahātmanā
maruttena mahābuddhe gītaḥ ślokaḥ mahātmanā
23.
viśuddhātman vibho mahābuddhe ayam ślokaḥ ca
api purāṇe mahātmanā maruttena gītaḥ śrūyate
api purāṇe mahātmanā maruttena gītaḥ śrūyate
23.
O pure-souled one, O lord, O great-minded one, this verse, sung by the great-souled Marutta, is also recounted in the Purana.
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथप्रतिपन्नस्य कार्यं भवति शासनम् ॥२४॥
उत्पथप्रतिपन्नस्य कार्यं भवति शासनम् ॥२४॥
24. gurorapyavaliptasya kāryākāryamajānataḥ ,
utpathapratipannasya kāryaṁ bhavati śāsanam.
utpathapratipannasya kāryaṁ bhavati śāsanam.
24.
guroḥ api avaliptasya kāryākāryam ajānataḥ
utpathapratipannasya kāryam bhavati śāsanam
utpathapratipannasya kāryam bhavati śāsanam
24.
avaliptasya kāryākāryam ajānataḥ utpathapratipannasya
guroḥ api śāsanam kāryam bhavati
guroḥ api śāsanam kāryam bhavati
24.
Even for a guru (guru) who is arrogant, ignorant of right and wrong, and has gone astray, disciplinary action (śāsanam) is appropriate.
स त्वं गुरुरिति प्रेम्णा मया संमानितो भृशम् ।
गुरुवृत्तं न जानीषे तस्माद्योत्स्याम्यहं त्वया ॥२५॥
गुरुवृत्तं न जानीषे तस्माद्योत्स्याम्यहं त्वया ॥२५॥
25. sa tvaṁ gururiti premṇā mayā saṁmānito bhṛśam ,
guruvṛttaṁ na jānīṣe tasmādyotsyāmyahaṁ tvayā.
guruvṛttaṁ na jānīṣe tasmādyotsyāmyahaṁ tvayā.
25.
saḥ tvam guruḥ iti premnā mayā saṃmānitaḥ bhṛśam
guruvṛttam na jānīṣe tasmāt yotsyāmi aham tvayā
guruvṛttam na jānīṣe tasmāt yotsyāmi aham tvayā
25.
saḥ tvam guruḥ iti premnā mayā bhṛśam saṃmānitaḥ
tvam guruvṛttam na jānīṣe tasmāt aham tvayā yotsyāmi
tvam guruvṛttam na jānīṣe tasmāt aham tvayā yotsyāmi
25.
I have greatly honored you as a guru (guru) out of love (premṇā). But you do not know the proper conduct of a guru (guruvṛttam); therefore, I will fight you.
गुरुं न हन्यां समरे ब्राह्मणं च विशेषतः ।
विशेषतस्तपोवृद्धमेवं क्षान्तं मया तव ॥२६॥
विशेषतस्तपोवृद्धमेवं क्षान्तं मया तव ॥२६॥
26. guruṁ na hanyāṁ samare brāhmaṇaṁ ca viśeṣataḥ ,
viśeṣatastapovṛddhamevaṁ kṣāntaṁ mayā tava.
viśeṣatastapovṛddhamevaṁ kṣāntaṁ mayā tava.
26.
gurum na hanyām samare brāhmaṇam ca viśeṣataḥ
viśeṣataḥ tapovṛddham evam kṣāntam mayā tava
viśeṣataḥ tapovṛddham evam kṣāntam mayā tava
26.
aham samare gurum na hanyām,
brāhmaṇam ca viśeṣataḥ,
viśeṣataḥ tapovṛddham (na hanyām).
evam (idam) tava mayā kṣāntam (asti)
brāhmaṇam ca viśeṣataḥ,
viśeṣataḥ tapovṛddham (na hanyām).
evam (idam) tava mayā kṣāntam (asti)
26.
I should not kill a guru (guru) in battle, and a brahmin (brāhmaṇa) even more so; particularly one who has matured through asceticism (tapas). It is for these reasons that I have thus shown you forbearance.
उद्यतेषुमथो दृष्ट्वा ब्राह्मणं क्षत्रबन्धुवत् ।
यो हन्यात्समरे क्रुद्धो युध्यन्तमपलायिनम् ।
ब्रह्महत्या न तस्य स्यादिति धर्मेषु निश्चयः ॥२७॥
यो हन्यात्समरे क्रुद्धो युध्यन्तमपलायिनम् ।
ब्रह्महत्या न तस्य स्यादिति धर्मेषु निश्चयः ॥२७॥
27. udyateṣumatho dṛṣṭvā brāhmaṇaṁ kṣatrabandhuvat ,
yo hanyātsamare kruddho yudhyantamapalāyinam ,
brahmahatyā na tasya syāditi dharmeṣu niścayaḥ.
yo hanyātsamare kruddho yudhyantamapalāyinam ,
brahmahatyā na tasya syāditi dharmeṣu niścayaḥ.
27.
udyateṣum atho dṛṣṭvā brāhmaṇam
kṣatrabandhuvat yaḥ hanyāt samare kruddhaḥ
yudhyantam apalāyinam brahmahatyā
na tasya syāt iti dharmeṣu niścayaḥ
kṣatrabandhuvat yaḥ hanyāt samare kruddhaḥ
yudhyantam apalāyinam brahmahatyā
na tasya syāt iti dharmeṣu niścayaḥ
27.
atho yaḥ kruddhaḥ samare yudhyantam apalāyinam udyateṣum kṣatrabandhuvat brāhmaṇam dṛṣṭvā hanyāt,
tasya brahmahatyā na syāt iti dharmeṣu niścayaḥ
tasya brahmahatyā na syāt iti dharmeṣu niścayaḥ
27.
If one sees a Brahmin who has taken up arms like a degenerate kṣatriya (kṣatrabandhu), and, enraged, kills him in battle while he is fighting and not fleeing, then the sin of killing a Brahmin (brahmahatyā) will not be incurred by him. This is the decided rule (dharma) among the laws (dharma).
क्षत्रियाणां स्थितो धर्मे क्षत्रियोऽस्मि तपोधन ।
यो यथा वर्तते यस्मिंस्तथा तस्मिन्प्रवर्तयन् ।
नाधर्मं समवाप्नोति नरः श्रेयश्च विन्दति ॥२८॥
यो यथा वर्तते यस्मिंस्तथा तस्मिन्प्रवर्तयन् ।
नाधर्मं समवाप्नोति नरः श्रेयश्च विन्दति ॥२८॥
28. kṣatriyāṇāṁ sthito dharme kṣatriyo'smi tapodhana ,
yo yathā vartate yasmiṁstathā tasminpravartayan ,
nādharmaṁ samavāpnoti naraḥ śreyaśca vindati.
yo yathā vartate yasmiṁstathā tasminpravartayan ,
nādharmaṁ samavāpnoti naraḥ śreyaśca vindati.
28.
kṣatriyāṇām sthitaḥ dharme kṣatriyaḥ
asmi tapodhana yaḥ yathā vartate yasmin
tathā tasmin pravartayan na adharmam
samavāpnoti naraḥ śreyaḥ ca vindati
asmi tapodhana yaḥ yathā vartate yasmin
tathā tasmin pravartayan na adharmam
samavāpnoti naraḥ śreyaḥ ca vindati
28.
tapodhana,
asmi kṣatriyāṇām dharme sthitaḥ kṣatriyaḥ.
yaḥ yasmin yathā vartate,
tathā tasmin pravartayan naraḥ,
adharmam na samavāpnoti ca śreyaḥ vindati.
asmi kṣatriyāṇām dharme sthitaḥ kṣatriyaḥ.
yaḥ yasmin yathā vartate,
tathā tasmin pravartayan naraḥ,
adharmam na samavāpnoti ca śreyaḥ vindati.
28.
O ascetic (tapo-dhana), I am a kṣatriya, firmly established in the intrinsic nature (dharma) of kṣatriyas. A man who behaves towards another in the same way that other person behaves towards him does not incur unrighteousness (adharma) and attains prosperity.
अर्थे वा यदि वा धर्मे समर्थो देशकालवित् ।
अनर्थसंशयापन्नः श्रेयान्निःसंशयेन च ॥२९॥
अनर्थसंशयापन्नः श्रेयान्निःसंशयेन च ॥२९॥
29. arthe vā yadi vā dharme samartho deśakālavit ,
anarthasaṁśayāpannaḥ śreyānniḥsaṁśayena ca.
anarthasaṁśayāpannaḥ śreyānniḥsaṁśayena ca.
29.
arthe vā yadi vā dharme samarthaḥ deśakālavit
anarthasaṃśayāpannaḥ śreyān niḥsaṃśayena ca
anarthasaṃśayāpannaḥ śreyān niḥsaṃśayena ca
29.
deśakālavit samarthaḥ arthe vā yadi vā dharme,
anarthasaṃśayāpannaḥ śreyān ca niḥsaṃśayena.
anarthasaṃśayāpannaḥ śreyān ca niḥsaṃśayena.
29.
One who is capable and knows the appropriate place and time (deśa-kāla-vit), whether in matters of material gain (artha) or moral law (dharma), is superior if he is beset by doubt regarding misfortune, compared to one who is completely devoid of doubt.
यस्मात्संशयितेऽर्थेऽस्मिन्यथान्यायं प्रवर्तसे ।
तस्माद्योत्स्यामि सहितस्त्वया राम महाहवे ।
पश्य मे बाहुवीर्यं च विक्रमं चातिमानुषम् ॥३०॥
तस्माद्योत्स्यामि सहितस्त्वया राम महाहवे ।
पश्य मे बाहुवीर्यं च विक्रमं चातिमानुषम् ॥३०॥
30. yasmātsaṁśayite'rthe'sminyathānyāyaṁ pravartase ,
tasmādyotsyāmi sahitastvayā rāma mahāhave ,
paśya me bāhuvīryaṁ ca vikramaṁ cātimānuṣam.
tasmādyotsyāmi sahitastvayā rāma mahāhave ,
paśya me bāhuvīryaṁ ca vikramaṁ cātimānuṣam.
30.
yasmāt saṃśayite arthe asmin yathānyāyam
pravartase tasmāt yotsyāmi
sahitaḥ tvayā rāma mahāhave paśya me
bāhuvīryam ca vikramam ca atimānuṣam
pravartase tasmāt yotsyāmi
sahitaḥ tvayā rāma mahāhave paśya me
bāhuvīryam ca vikramam ca atimānuṣam
30.
yasmāt asmin saṃśayite arthe yathānyāyam pravartase,
tasmāt tvayā sahitaḥ rāma mahāhave yotsyāmi.
paśya me bāhuvīryam ca atimānuṣam vikramam ca.
tasmāt tvayā sahitaḥ rāma mahāhave yotsyāmi.
paśya me bāhuvīryam ca atimānuṣam vikramam ca.
30.
Since you are acting according to what is just (yathānyāyam) in this doubtful matter, therefore, O Rāma, I shall fight alongside you in this great battle. Behold my arm's strength (bāhu-vīrya) and my superhuman valor.
एवं गतेऽपि तु मया यच्छक्यं भृगुनन्दन ।
तत्करिष्ये कुरुक्षेत्रे योत्स्ये विप्र त्वया सह ।
द्वंद्वे राम यथेष्टं ते सज्जो भव महामुने ॥३१॥
तत्करिष्ये कुरुक्षेत्रे योत्स्ये विप्र त्वया सह ।
द्वंद्वे राम यथेष्टं ते सज्जो भव महामुने ॥३१॥
31. evaṁ gate'pi tu mayā yacchakyaṁ bhṛgunandana ,
tatkariṣye kurukṣetre yotsye vipra tvayā saha ,
dvaṁdve rāma yatheṣṭaṁ te sajjo bhava mahāmune.
tatkariṣye kurukṣetre yotsye vipra tvayā saha ,
dvaṁdve rāma yatheṣṭaṁ te sajjo bhava mahāmune.
31.
evam gate api tu mayā yat śakyam
bhṛgunandana tat kariṣye kurukṣetre
yotsye vipra tvayā saha dvandve rāma
yatheṣṭam te sajjaḥ bhava mahāmune
bhṛgunandana tat kariṣye kurukṣetre
yotsye vipra tvayā saha dvandve rāma
yatheṣṭam te sajjaḥ bhava mahāmune
31.
bhṛgunandana vipra rāma mahāmune evam
api gate tu mayā yat śakyam tat
kariṣye tvayā saha kurukṣetre dvandve
yatheṣṭam te yotsye sajjaḥ bhava
api gate tu mayā yat śakyam tat
kariṣye tvayā saha kurukṣetre dvandve
yatheṣṭam te yotsye sajjaḥ bhava
31.
O descendant of Bhṛgu (bhṛgunandana), O Brahmin (vipra), O Rāma, O great sage (mahāmune), even though matters have come to this, I will do what is possible for me. I will fight with you in Kurukṣetra, in single combat, just as you desire. Be ready!
तत्र त्वं निहतो राम मया शरशताचितः ।
लप्स्यसे निर्जिताँल्लोकाञ्शस्त्रपूतो महारणे ॥३२॥
लप्स्यसे निर्जिताँल्लोकाञ्शस्त्रपूतो महारणे ॥३२॥
32. tatra tvaṁ nihato rāma mayā śaraśatācitaḥ ,
lapsyase nirjitāँllokāñśastrapūto mahāraṇe.
lapsyase nirjitāँllokāñśastrapūto mahāraṇe.
32.
tatra tvam nihataḥ rāma mayā śaraśatācitaḥ
lapsyase nirjitān lokān śastrapūtaḥ mahāraṇe
lapsyase nirjitān lokān śastrapūtaḥ mahāraṇe
32.
rāma tatra mahāraṇe mayā śaraśatācitaḥ śastrapūtaḥ
tvam nihataḥ (san) nirjitān lokān lapsyase
tvam nihataḥ (san) nirjitān lokān lapsyase
32.
O Rāma, there in the great battle (mahāraṇe), struck down by me, covered with hundreds of arrows and purified by weapons, you will attain the worlds conquered by heroes.
स गच्छ विनिवर्तस्व कुरुक्षेत्रं रणप्रिय ।
तत्रैष्यामि महाबाहो युद्धाय त्वां तपोधन ॥३३॥
तत्रैष्यामि महाबाहो युद्धाय त्वां तपोधन ॥३३॥
33. sa gaccha vinivartasva kurukṣetraṁ raṇapriya ,
tatraiṣyāmi mahābāho yuddhāya tvāṁ tapodhana.
tatraiṣyāmi mahābāho yuddhāya tvāṁ tapodhana.
33.
sa gaccha vinivartasva kurukṣetram raṇapriya
tatra eṣyāmi mahābāho yuddhāya tvām tapodhana
tatra eṣyāmi mahābāho yuddhāya tvām tapodhana
33.
raṇapriya mahābāho tapodhana saḥ tvam kurukṣetram
gaccha vinivartasva tatra yuddhāya tvām eṣyāmi
gaccha vinivartasva tatra yuddhāya tvām eṣyāmi
33.
O lover of battle (raṇapriya), O mighty-armed one (mahābāho), O ascetic rich in austerity (tapas) (tapodhana), go and return to Kurukṣetra. I will come there for battle with you.
अपि यत्र त्वया राम कृतं शौचं पुरा पितुः ।
तत्राहमपि हत्वा त्वां शौचं कर्तास्मि भार्गव ॥३४॥
तत्राहमपि हत्वा त्वां शौचं कर्तास्मि भार्गव ॥३४॥
34. api yatra tvayā rāma kṛtaṁ śaucaṁ purā pituḥ ,
tatrāhamapi hatvā tvāṁ śaucaṁ kartāsmi bhārgava.
tatrāhamapi hatvā tvāṁ śaucaṁ kartāsmi bhārgava.
34.
api yatra tvayā rāma kṛtam śaucam purā pituḥ tatra
aham api hatvā tvām śaucam kartā asmi bhārgava
aham api hatvā tvām śaucam kartā asmi bhārgava
34.
rāma bhārgava api yatra purā tvayā pituḥ śaucam
kṛtam tatra aham api tvām hatvā śaucam kartā asmi
kṛtam tatra aham api tvām hatvā śaucam kartā asmi
34.
O Rāma, O descendant of Bhṛgu (bhārgava), even in the place where you formerly performed purification rites for your father, there I also, having killed you, will perform my own purification.
तत्र गच्छस्व राम त्वं त्वरितं युद्धदुर्मद ।
व्यपनेष्यामि ते दर्पं पौराणं ब्राह्मणब्रुव ॥३५॥
व्यपनेष्यामि ते दर्पं पौराणं ब्राह्मणब्रुव ॥३५॥
35. tatra gacchasva rāma tvaṁ tvaritaṁ yuddhadurmada ,
vyapaneṣyāmi te darpaṁ paurāṇaṁ brāhmaṇabruva.
vyapaneṣyāmi te darpaṁ paurāṇaṁ brāhmaṇabruva.
35.
tatra gacchasva rāma tvam tvaritam yuddhadurmada
vyapaneṣyāmi te darpam paurāṇam brāhmaṇabruva
vyapaneṣyāmi te darpam paurāṇam brāhmaṇabruva
35.
rāma tvam yuddhadurmada brāhmaṇabruva tatra
tvaritam gacchasva te paurāṇam darpam vyapaneṣyāmi
tvaritam gacchasva te paurāṇam darpam vyapaneṣyāmi
35.
O Rāma, you who are intoxicated with battle, O pseudo-Brahmin, go there quickly! I shall remove your ancient pride.
यच्चापि कत्थसे राम बहुशः परिषत्सु वै ।
निर्जिताः क्षत्रिया लोके मयैकेनेति तच्छृणु ॥३६॥
निर्जिताः क्षत्रिया लोके मयैकेनेति तच्छृणु ॥३६॥
36. yaccāpi katthase rāma bahuśaḥ pariṣatsu vai ,
nirjitāḥ kṣatriyā loke mayaikeneti tacchṛṇu.
nirjitāḥ kṣatriyā loke mayaikeneti tacchṛṇu.
36.
yat ca api katthase rāma bahuśaḥ pariṣatsu vai
nirjitāḥ kṣatriyāḥ loke mayā ekena iti tat śṛṇu
nirjitāḥ kṣatriyāḥ loke mayā ekena iti tat śṛṇu
36.
rāma yat ca api bahuśaḥ pariṣatsu vai "mayā ekena
loke kṣatriyāḥ nirjitāḥ" iti katthase tat śṛṇu
loke kṣatriyāḥ nirjitāḥ" iti katthase tat śṛṇu
36.
O Rāma, listen to this: you boast repeatedly in assemblies, indeed, saying 'Kṣatriyas in the world have been conquered by me alone!'
न तदा जायते भीष्मो मद्विधः क्षत्रियोऽपि वा ।
यस्ते युद्धमयं दर्पं कामं च व्यपनाशयेत् ॥३७॥
यस्ते युद्धमयं दर्पं कामं च व्यपनाशयेत् ॥३७॥
37. na tadā jāyate bhīṣmo madvidhaḥ kṣatriyo'pi vā ,
yaste yuddhamayaṁ darpaṁ kāmaṁ ca vyapanāśayet.
yaste yuddhamayaṁ darpaṁ kāmaṁ ca vyapanāśayet.
37.
na tadā jāyate bhīṣmaḥ madvidhaḥ kṣatriyaḥ api vā
yaḥ te yuddhamayam darpam kāmam ca vyapanāśayet
yaḥ te yuddhamayam darpam kāmam ca vyapanāśayet
37.
tadā na bhīṣmaḥ madvidhaḥ vā api kṣatriyaḥ yaḥ te
yuddhamayam darpam ca kāmam vyapanāśayet jāyate
yuddhamayam darpam ca kāmam vyapanāśayet jāyate
37.
Until now, no formidable warrior like me, or even a Kṣatriya, existed who could completely eradicate your battle-born pride and desire.
सोऽहं जातो महाबाहो भीष्मः परपुरंजयः ।
व्यपनेष्यामि ते दर्पं युद्धे राम न संशयः ॥३८॥
व्यपनेष्यामि ते दर्पं युद्धे राम न संशयः ॥३८॥
38. so'haṁ jāto mahābāho bhīṣmaḥ parapuraṁjayaḥ ,
vyapaneṣyāmi te darpaṁ yuddhe rāma na saṁśayaḥ.
vyapaneṣyāmi te darpaṁ yuddhe rāma na saṁśayaḥ.
38.
saḥ aham jātaḥ mahābāho bhīṣmaḥ parapurañjayaḥ
vyapaneṣyāmi te darpam yuddhe rāma na saṃśayaḥ
vyapaneṣyāmi te darpam yuddhe rāma na saṃśayaḥ
38.
mahābāho rāma,
saḥ aham bhīṣmaḥ parapurañjayaḥ jātaḥ.
yuddhe te darpam vyapaneṣyāmi,
na saṃśayaḥ.
saḥ aham bhīṣmaḥ parapurañjayaḥ jātaḥ.
yuddhe te darpam vyapaneṣyāmi,
na saṃśayaḥ.
38.
I, that formidable one, the conqueror of enemy cities, have appeared. O mighty-armed Rāma, I shall undoubtedly remove your pride in battle.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178 (current chapter)
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47