Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-20

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वासुदेव उवाच ।
एवमुक्तस्तु कौन्तेय सूतपुत्रस्तदा मृधे ।
प्रद्युम्नमब्रवीच्छ्लक्ष्णं मधुरं वाक्यमञ्जसा ॥१॥
1. vāsudeva uvāca ,
evamuktastu kaunteya sūtaputrastadā mṛdhe ,
pradyumnamabravīcchlakṣṇaṁ madhuraṁ vākyamañjasā.
1. vāsudevaḥ uvāca evam uktaḥ tu kaunteya sūtaputraḥ tadā
mṛdhe pradyumnam abravīt ślakṣṇam madhuram vākyam añjasā
1. Vāsudeva said: 'O son of Kunti (Arjuna), the son of Suta, having been thus addressed [by Pradyumna], then in battle spoke gentle, sweet words directly to Pradyumna.'
न मे भयं रौक्मिणेय संग्रामे यच्छतो हयान् ।
युद्धज्ञश्चास्मि वृष्णीनां नात्र किंचिदतोऽन्यथा ॥२॥
2. na me bhayaṁ raukmiṇeya saṁgrāme yacchato hayān ,
yuddhajñaścāsmi vṛṣṇīnāṁ nātra kiṁcidato'nyathā.
2. na me bhayam raukmiṇeya saṅgrāme yacchataḥ hayān
yuddhājñaḥ ca asmi vṛṣṇīnām na atra kiñcit ataḥ anyathā
2. O son of Rukmini (Pradyumna), I have no fear in battle while controlling the horses. I am also skilled in warfare, especially among the Vrishnis. In this matter, there is absolutely nothing to suggest otherwise.
आयुष्मन्नुपदेशस्तु सारथ्ये वर्ततां स्मृतः ।
सर्वार्थेषु रथी रक्ष्यस्त्वं चापि भृशपीडितः ॥३॥
3. āyuṣmannupadeśastu sārathye vartatāṁ smṛtaḥ ,
sarvārtheṣu rathī rakṣyastvaṁ cāpi bhṛśapīḍitaḥ.
3. āyuṣman upadeśaḥ tu sārathye vartatām smṛtaḥ
sarvārtheṣu rathī rakṣyaḥ tvam ca api bhṛśapīḍitaḥ
3. O long-lived one, this instruction regarding charioteering should indeed be kept in mind: in all circumstances, the warrior in the chariot must be protected. And you yourself are greatly afflicted.
त्वं हि शाल्वप्रयुक्तेन पत्रिणाभिहतो भृशम् ।
कश्मलाभिहतो वीर ततोऽहमपयातवान् ॥४॥
4. tvaṁ hi śālvaprayuktena patriṇābhihato bhṛśam ,
kaśmalābhihato vīra tato'hamapayātavān.
4. tvam hi śālvaprayuktena patriṇā abhihataḥ bhṛśam
kaśmalābhihataḥ vīra tataḥ aham apayātavān
4. Indeed, O hero, you were severely struck by the arrow loosed by Salva. Since you were overcome by bewilderment (kaśmala), I then retreated.
स त्वं सात्वतमुख्याद्य लब्धसंज्ञो यदृच्छया ।
पश्य मे हयसंयाने शिक्षां केशवनन्दन ॥५॥
5. sa tvaṁ sātvatamukhyādya labdhasaṁjño yadṛcchayā ,
paśya me hayasaṁyāne śikṣāṁ keśavanandana.
5. saḥ tvam sātvatamukhyādya labdhasaṃjñaḥ yadṛcchayā
paśya me hayasaṃyāne śikṣām keśavanandana
5. Now, O foremost among the chiefs of the Satvatas, O son of Keshava (Pradyumna), since you have spontaneously regained consciousness, behold my skill (śikṣā) in controlling horses!
दारुकेणाहमुत्पन्नो यथावच्चैव शिक्षितः ।
वीतभीः प्रविशाम्येतां शाल्वस्य महतीं चमूम् ॥६॥
6. dārukeṇāhamutpanno yathāvaccaiva śikṣitaḥ ,
vītabhīḥ praviśāmyetāṁ śālvasya mahatīṁ camūm.
6. dārukeṇa aham utpannaḥ yathāvat ca eva śikṣitaḥ
vītabhīḥ praviśāmi etām śālvasya mahatīm camūm
6. I was brought up by Dāruka and properly trained. Fearless, I will enter this great army of Śālva.
एवमुक्त्वा ततो वीर हयान्संचोद्य संगरे ।
रश्मिभिश्च समुद्यम्य जवेनाभ्यपतत्तदा ॥७॥
7. evamuktvā tato vīra hayānsaṁcodya saṁgare ,
raśmibhiśca samudyamya javenābhyapatattadā.
7. evam uktvā tataḥ vīra hayān saṃcodya saṃgare
raśmibhiḥ ca samudyamya javena abhyapatat tadā
7. Having spoken thus, O hero, he then urged his horses in battle, and, firmly seizing the reins, he rushed forward swiftly.
मण्डलानि विचित्राणि यमकानीतराणि च ।
सव्यानि च विचित्राणि दक्षिणानि च सर्वशः ॥८॥
8. maṇḍalāni vicitrāṇi yamakānītarāṇi ca ,
savyāni ca vicitrāṇi dakṣiṇāni ca sarvaśaḥ.
8. maṇḍalāni vicitrāṇi yamakāni itarāṇi ca
savyāni ca vicitrāṇi dakṣiṇāni ca sarvaśaḥ
8. Wondrous and varied circular movements, and other paired maneuvers, as well as diverse movements to the left and to the right, were executed everywhere.
प्रतोदेनाहता राजन्रश्मिभिश्च समुद्यताः ।
उत्पतन्त इवाकाशं विबभुस्ते हयोत्तमाः ॥९॥
9. pratodenāhatā rājanraśmibhiśca samudyatāḥ ,
utpatanta ivākāśaṁ vibabhuste hayottamāḥ.
9. pratodena āhatāḥ rājan raśmibhiḥ ca samudyatāḥ
utpatantaḥ iva ākāśam vibabhuḥ te hayottamāḥ
9. O King, those excellent horses, struck by the goad and expertly guided by the reins, shone splendidly as they sprang up, as if flying into the sky.
ते हस्तलाघवोपेतं विज्ञाय नृप दारुकिम् ।
दह्यमाना इव तदा पस्पृशुश्चरणैर्महीम् ॥१०॥
10. te hastalāghavopetaṁ vijñāya nṛpa dārukim ,
dahyamānā iva tadā paspṛśuścaraṇairmahīm.
10. te hasta-lāghava-upetaṃ vijñāya nṛpa dārukim
dahyamānā iva tadā paspṛśuḥ caraṇaiḥ mahīm
10. O king, when they recognized Dāruka, who was endowed with great dexterity, they then touched the earth with their feet as if they were being scorched.
सोऽपसव्यां चमूं तस्य शाल्वस्य भरतर्षभ ।
चकार नातियत्नेन तदद्भुतमिवाभवत् ॥११॥
11. so'pasavyāṁ camūṁ tasya śālvasya bharatarṣabha ,
cakāra nātiyatnena tadadbhutamivābhavat.
11. saḥ apasavyām camūm tasya śālvasya bharatarṣabha
cakāra na ati-yatnena tat adbhutam iva abhavat
11. O best of the Bhāratas, he (Dāruka) maneuvered Śālva's army's left flank without much effort; indeed, that was truly astonishing.
अमृष्यमाणोऽपसव्यं प्रद्युम्नेन स सौभराट् ।
यन्तारमस्य सहसा त्रिभिर्बाणैः समर्पयत् ॥१२॥
12. amṛṣyamāṇo'pasavyaṁ pradyumnena sa saubharāṭ ,
yantāramasya sahasā tribhirbāṇaiḥ samarpayat.
12. amṛṣyamānaḥ apasavyām pradyumnena saḥ saubharāṭ
yantāram asya sahasā tribhiḥ bāṇaiḥ samarpayat
12. Unable to tolerate the maneuvering of his left flank by Pradyumna, the king of Saubha (Śālva) suddenly struck Pradyumna's charioteer with three arrows.
दारुकस्य सुतस्तं तु बाणवेगमचिन्तयन् ।
भूय एव महाबाहो प्रययौ हयसंमतः ॥१३॥
13. dārukasya sutastaṁ tu bāṇavegamacintayan ,
bhūya eva mahābāho prayayau hayasaṁmataḥ.
13. dārukasya sutaḥ tam tu bāṇa-vegam acintayan
bhūyaḥ eva mahābāho prayayau haya-sammataḥ
13. But Dāruka's son, O mighty-armed one, disregarding the force of the arrows, advanced once again, well-matched with his horses.
ततो बाणान्बहुविधान्पुनरेव स सौभराट् ।
मुमोच तनये वीरे मम रुक्मिणिनन्दने ॥१४॥
14. tato bāṇānbahuvidhānpunareva sa saubharāṭ ,
mumoca tanaye vīre mama rukmiṇinandane.
14. tataḥ bāṇān bahuvidhān punar eva saḥ saubharāṭ
mumoca tanaye vīre mama rukmiṇinandane
14. Then, King Saubharaṭ again discharged many different types of arrows at my valiant son, the son of Rukmiṇī.
तानप्राप्ताञ्शितैर्बाणैश्चिच्छेद परवीरहा ।
रौक्मिणेयः स्मितं कृत्वा दर्शयन्हस्तलाघवम् ॥१५॥
15. tānaprāptāñśitairbāṇaiściccheda paravīrahā ,
raukmiṇeyaḥ smitaṁ kṛtvā darśayanhastalāghavam.
15. tān aprāptān śitaiḥ bāṇaiḥ ciccheda paravīrahā
raukmiṇeyaḥ smitam kṛtvā darśayan hastalāghavam
15. The son of Rukmiṇī (Raukmiṇeya), the slayer of enemy heroes, smiling and demonstrating his swiftness of hand, severed those arrows with his own sharp arrows before they could reach him.
छिन्नान्दृष्ट्वा तु तान्बाणान्प्रद्युम्नेन स सौभराट् ।
आसुरीं दारुणीं मायामास्थाय व्यसृजच्छरान् ॥१६॥
16. chinnāndṛṣṭvā tu tānbāṇānpradyumnena sa saubharāṭ ,
āsurīṁ dāruṇīṁ māyāmāsthāya vyasṛjaccharān.
16. chinnān dṛṣṭvā tu tān bāṇān pradyumnena saḥ
saubharāṭ āsurīm dāruṇīm māyām āsthāya vyasṛjat śarān
16. But King Saubharaṭ, seeing those arrows severed by Pradyumna, resorted to a terrible demonic magical power (māyā) and released more arrows.
प्रयुज्यमानमाज्ञाय दैतेयास्त्रं महाबलः ।
ब्रह्मास्त्रेणान्तरा छित्त्वा मुमोचान्यान्पतत्रिणः ॥१७॥
17. prayujyamānamājñāya daiteyāstraṁ mahābalaḥ ,
brahmāstreṇāntarā chittvā mumocānyānpatatriṇaḥ.
17. prayujyamānam ājñāya daiteyāstram mahābalaḥ
brahmāstreṇa antarā chittvā mumoca anyān patatriṇaḥ
17. The greatly powerful Pradyumna, understanding that the weapon of the Daityas was being deployed, intercepted and severed it with a Brahmāstra, and then released other arrows.
ते तदस्त्रं विधूयाशु विव्यधू रुधिराशनाः ।
शिरस्युरसि वक्त्रे च स मुमोह पपात च ॥१८॥
18. te tadastraṁ vidhūyāśu vivyadhū rudhirāśanāḥ ,
śirasyurasi vaktre ca sa mumoha papāta ca.
18. te tat astram vidhūya āśu vivyadhūḥ rudhirāśanāḥ
śirasi urasi vaktre ca saḥ mumoha papāta ca
18. Quickly dispelling that weapon, the blood-eating demons struck him in the head, chest, and face. He then fainted and fell.
तस्मिन्निपतिते क्षुद्रे शाल्वे बाणप्रपीडिते ।
रौक्मिणेयोऽपरं बाणं संदधे शत्रुनाशनम् ॥१९॥
19. tasminnipatite kṣudre śālve bāṇaprapīḍite ,
raukmiṇeyo'paraṁ bāṇaṁ saṁdadhe śatrunāśanam.
19. tasmin nipatite kṣudre śālve bāṇaprapīḍite
raukmiṇeyaḥ aparam bāṇam saṃdadhe śatrunāśanam
19. When that wretched Śālva fell, afflicted by arrows, Pradyumna, the son of Rukmi, aimed another enemy-destroying arrow.
तमर्चितं सर्वदाशार्हपूगैराशीर्भिरर्कज्वलनप्रकाशम् ।
दृष्ट्वा शरं ज्यामभिनीयमानं बभूव हाहाकृतमन्तरिक्षम् ॥२०॥
20. tamarcitaṁ sarvadāśārhapūgai;rāśīrbhirarkajvalanaprakāśam ,
dṛṣṭvā śaraṁ jyāmabhinīyamānaṁ; babhūva hāhākṛtamantarikṣam.
20. tam arcitam sarvadāśārhapūgaiḥ āśīrbhiḥ arkajvalanaprakāśam
dṛṣṭvā śaram jyām abhinīyamānam babhūva hāhākṛtam antarikṣam
20. When that honored arrow, blessed by all the Dāśārha hosts and shining like the sun's flame, was seen being placed on the bowstring, the atmosphere was filled with cries of distress.
ततो देवगणाः सर्वे सेन्द्राः सह धनेश्वराः ।
नारदं प्रेषयामासुः श्वसनं च महाबलम् ॥२१॥
21. tato devagaṇāḥ sarve sendrāḥ saha dhaneśvarāḥ ,
nāradaṁ preṣayāmāsuḥ śvasanaṁ ca mahābalam.
21. tataḥ devagaṇāḥ sarve sendrāḥ saha dhaneśvarāḥ
nāradam preṣayāmāsuḥ śvasanam ca mahābalam
21. Then all the hosts of gods, including Indra and the lords of wealth, sent Nārada and the mighty Śvasana (Vāyu).
तौ रौक्मिणेयमागम्य वचोऽब्रूतां दिवौकसाम् ।
नैष वध्यस्त्वया वीर शाल्वराजः कथंचन ॥२२॥
22. tau raukmiṇeyamāgamya vaco'brūtāṁ divaukasām ,
naiṣa vadhyastvayā vīra śālvarājaḥ kathaṁcana.
22. tau raukmiṇeyam āgamya vacaḥ abrūtām divaukasām
na eṣaḥ vadhyaḥ tvayā vīra śālvarājaḥ kathaṃcana
22. Having approached Pradyumna, the son of Rukmiṇī, they conveyed the message of the gods: 'O hero, this King Śālva is not to be slain by you by any means.'
संहरस्व पुनर्बाणमवध्योऽयं त्वया रणे ।
एतस्य हि शरस्याजौ नावध्योऽस्ति पुमान्क्वचित् ॥२३॥
23. saṁharasva punarbāṇamavadhyo'yaṁ tvayā raṇe ,
etasya hi śarasyājau nāvadhyo'sti pumānkvacit.
23. saṃharasva punaḥ bāṇam avadhyaḥ ayam tvayā raṇe
etasya hi śarasya ājau na avadhyaḥ asti pumān kvacit
23. Withdraw your arrow; this one (Śālva) cannot be slain by you in battle. Indeed, no man in battle is invulnerable to this arrow (of yours).
मृत्युरस्य महाबाहो रणे देवकिनन्दनः ।
कृष्णः संकल्पितो धात्रा तन्न मिथ्या भवेदिति ॥२४॥
24. mṛtyurasya mahābāho raṇe devakinandanaḥ ,
kṛṣṇaḥ saṁkalpito dhātrā tanna mithyā bhavediti.
24. mṛtyuḥ asya mahābāho raṇe devakīnandanaḥ kṛṣṇaḥ
saṃkalpitaḥ dhātrā tat na mithyā bhavet iti
24. O mighty-armed one, Kṛṣṇa, the son of Devakī, has been ordained by the Creator (Dhātṛ) as Śālva's death in battle. May that not prove false.
ततः परमसंहृष्टः प्रद्युम्नः शरमुत्तमम् ।
संजहार धनुःश्रेष्ठात्तूणे चैव न्यवेशयत् ॥२५॥
25. tataḥ paramasaṁhṛṣṭaḥ pradyumnaḥ śaramuttamam ,
saṁjahāra dhanuḥśreṣṭhāttūṇe caiva nyaveśayat.
25. tataḥ paramasaṃhṛṣṭaḥ pradyumnaḥ śaram uttamam
saṃjahāra dhanuḥśreṣṭhāt tūṇe ca eva nyaveśayat
25. Then, greatly delighted, Pradyumna withdrew that excellent arrow from his superior bow and indeed placed it into his quiver.
तत उत्थाय राजेन्द्र शाल्वः परमदुर्मनाः ।
व्यपायात्सबलस्तूर्णं प्रद्युम्नशरपीडितः ॥२६॥
26. tata utthāya rājendra śālvaḥ paramadurmanāḥ ,
vyapāyātsabalastūrṇaṁ pradyumnaśarapīḍitaḥ.
26. tataḥ utthāya rājendra śālvaḥ paramadurmanāḥ
vyapāyāt sabalaḥ tūrṇam pradyumnaśarapiḍitaḥ
26. O king of kings, Shālva, greatly disheartened, then rose and swiftly departed with his army, tormented by Pradyumna's arrows.
स द्वारकां परित्यज्य क्रूरो वृष्णिभिरर्दितः ।
सौभमास्थाय राजेन्द्र दिवमाचक्रमे तदा ॥२७॥
27. sa dvārakāṁ parityajya krūro vṛṣṇibhirarditaḥ ,
saubhamāsthāya rājendra divamācakrame tadā.
27. sa dvārakām parityajya krūraḥ vṛṣṇibhiḥ arditaḥ
saubham āsthāya rājendra divam ācakrame tadā
27. O king of kings, that cruel one, afflicted by the Vṛṣṇis, then abandoned Dvārakā and ascended into the sky, having mounted the Saubha (air-city).