महाभारतः
mahābhārataḥ
-
book-15, chapter-15
वैशंपायन उवाच ।
एवमुक्तास्तु ते तेन पौरजानपदा जनाः ।
वृद्धेन राज्ञा कौरव्य नष्टसंज्ञा इवाभवन् ॥१॥
एवमुक्तास्तु ते तेन पौरजानपदा जनाः ।
वृद्धेन राज्ञा कौरव्य नष्टसंज्ञा इवाभवन् ॥१॥
1. vaiśaṁpāyana uvāca ,
evamuktāstu te tena paurajānapadā janāḥ ,
vṛddhena rājñā kauravya naṣṭasaṁjñā ivābhavan.
evamuktāstu te tena paurajānapadā janāḥ ,
vṛddhena rājñā kauravya naṣṭasaṁjñā ivābhavan.
1.
vaiśaṃpāyana uvāca evam uktāḥ tu te tena paurajānapadāḥ
janāḥ vṛddhena rājñā kauravya naṣṭasaṃjñāḥ iva abhavan
janāḥ vṛddhena rājñā kauravya naṣṭasaṃjñāḥ iva abhavan
1.
vaiśaṃpāyana uvāca kauravya! tena vṛddhena rājñā evam
uktāḥ te paurajānapadāḥ janāḥ tu naṣṭasaṃjñāḥ iva abhavan
uktāḥ te paurajānapadāḥ janāḥ tu naṣṭasaṃjñāḥ iva abhavan
1.
Vaiśaṃpāyana said: 'O scion of Kuru, when those citizens and country folk were thus addressed by that aged king, they became as if deprived of their consciousness.'
तूष्णींभूतांस्ततस्तांस्तु बाष्पकण्ठान्महीपतिः ।
धृतराष्ट्रो महीपालः पुनरेवाभ्यभाषत ॥२॥
धृतराष्ट्रो महीपालः पुनरेवाभ्यभाषत ॥२॥
2. tūṣṇīṁbhūtāṁstatastāṁstu bāṣpakaṇṭhānmahīpatiḥ ,
dhṛtarāṣṭro mahīpālaḥ punarevābhyabhāṣata.
dhṛtarāṣṭro mahīpālaḥ punarevābhyabhāṣata.
2.
tūṣṇīmbhūtān tataḥ tān tu bāṣpakaṇṭhān mahīpatiḥ
dhṛtarāṣṭraḥ mahīpālaḥ punaḥ eva abhyabhāṣata
dhṛtarāṣṭraḥ mahīpālaḥ punaḥ eva abhyabhāṣata
2.
tataḥ mahīpatiḥ dhṛtarāṣṭraḥ mahīpālaḥ tu tān
tūṣṇīmbhūtān bāṣpakaṇṭhān punaḥ eva abhyabhāṣata
tūṣṇīmbhūtān bāṣpakaṇṭhān punaḥ eva abhyabhāṣata
2.
Then, the king, Dhṛtarāṣṭra, the protector of the earth, again addressed them, who had become silent and whose throats were choked with tears.
वृद्धं मां हतपुत्रं च धर्मपत्न्या सहानया ।
विलपन्तं बहुविधं कृपणं चैव सत्तमाः ॥३॥
विलपन्तं बहुविधं कृपणं चैव सत्तमाः ॥३॥
3. vṛddhaṁ māṁ hataputraṁ ca dharmapatnyā sahānayā ,
vilapantaṁ bahuvidhaṁ kṛpaṇaṁ caiva sattamāḥ.
vilapantaṁ bahuvidhaṁ kṛpaṇaṁ caiva sattamāḥ.
3.
vṛddham mām hataputram ca dharmapatnyā saha anayā
vilapantam bahuvidham kṛpaṇam ca eva sattamāḥ
vilapantam bahuvidham kṛpaṇam ca eva sattamāḥ
3.
sattamāḥ vṛddham mām hataputram ca anayā dharmapatnyā
saha bahuvidham vilapantam ca eva kṛpaṇam
saha bahuvidham vilapantam ca eva kṛpaṇam
3.
O best of men, I am old, my sons are slain, and with this lawful wife, I am lamenting in many ways and am truly miserable.
पित्रा स्वयमनुज्ञातं कृष्णद्वैपायनेन वै ।
वनवासाय धर्मज्ञा धर्मज्ञेन नृपेण च ॥४॥
वनवासाय धर्मज्ञा धर्मज्ञेन नृपेण च ॥४॥
4. pitrā svayamanujñātaṁ kṛṣṇadvaipāyanena vai ,
vanavāsāya dharmajñā dharmajñena nṛpeṇa ca.
vanavāsāya dharmajñā dharmajñena nṛpeṇa ca.
4.
pitrā svayam anujñātam kṛṣṇadvaipāyanena vai
vanavāsāya dharmajñā dharmajñena nṛpeṇa ca
vanavāsāya dharmajñā dharmajñena nṛpeṇa ca
4.
dharmajñā pitrā kṛṣṇadvaipāyanena vai
dharmajñena nṛpeṇa ca svayam vanavāsāya anujñātam
dharmajñena nṛpeṇa ca svayam vanavāsāya anujñātam
4.
O knowers of righteousness (dharma), I have already been permitted for a forest dwelling by my own father, Kṛṣṇa Dvaipāyana, and indeed, by the king, who is also a knower of righteousness (dharma).
सोऽहं पुनः पुनर्याचे शिरसावनतोऽनघाः ।
गान्धार्या सहितं तन्मां समनुज्ञातुमर्हथ ॥५॥
गान्धार्या सहितं तन्मां समनुज्ञातुमर्हथ ॥५॥
5. so'haṁ punaḥ punaryāce śirasāvanato'naghāḥ ,
gāndhāryā sahitaṁ tanmāṁ samanujñātumarhatha.
gāndhāryā sahitaṁ tanmāṁ samanujñātumarhatha.
5.
saḥ aham punaḥ punaḥ yāce śirasā avanataḥ anaghāḥ
gāndhāryā sahitam tat mām samanujñātum arhatha
gāndhāryā sahitam tat mām samanujñātum arhatha
5.
anaghāḥ tat saḥ aham śirasā avanataḥ punaḥ punaḥ
yāce mām gāndhāryā sahitam samanujñātum arhatha
yāce mām gāndhāryā sahitam samanujñātum arhatha
5.
O sinless ones (anaghāḥ), therefore, I, bowing down my head, repeatedly request that you grant permission to me, along with Gāndhārī.
श्रुत्वा तु कुरुराजस्य वाक्यानि करुणानि ते ।
रुरुदुः सर्वतो राजन्समेताः कुरुजाङ्गलाः ॥६॥
रुरुदुः सर्वतो राजन्समेताः कुरुजाङ्गलाः ॥६॥
6. śrutvā tu kururājasya vākyāni karuṇāni te ,
ruruduḥ sarvato rājansametāḥ kurujāṅgalāḥ.
ruruduḥ sarvato rājansametāḥ kurujāṅgalāḥ.
6.
śrutvā tu kururājasya vākyāni karuṇāni te
ruruduḥ sarvataḥ rājan sametāḥ kurujāṅgalāḥ
ruruduḥ sarvataḥ rājan sametāḥ kurujāṅgalāḥ
6.
rājan tu kururājasya karuṇāni vākyāni śrutvā
te sametāḥ kurujāṅgalāḥ sarvataḥ ruruduḥ
te sametāḥ kurujāṅgalāḥ sarvataḥ ruruduḥ
6.
O king, having heard the pitiable words of the Kuru king, all the assembled people of Kuru-Jāṅgala wept from all sides.
उत्तरीयैः करैश्चापि संछाद्य वदनानि ते ।
रुरुदुः शोकसंतप्ता मुहूर्तं पितृमातृवत् ॥७॥
रुरुदुः शोकसंतप्ता मुहूर्तं पितृमातृवत् ॥७॥
7. uttarīyaiḥ karaiścāpi saṁchādya vadanāni te ,
ruruduḥ śokasaṁtaptā muhūrtaṁ pitṛmātṛvat.
ruruduḥ śokasaṁtaptā muhūrtaṁ pitṛmātṛvat.
7.
uttarīyaiḥ karaiḥ ca api saṃchādya vadanāni
te ruruduḥ śokasaṃtaptāḥ muhūrtam pitṛmātṛvat
te ruruduḥ śokasaṃtaptāḥ muhūrtam pitṛmātṛvat
7.
te śokasaṃtaptāḥ uttarīyaiḥ karaiḥ ca api
vadanāni saṃchādya pitṛmātṛvat muhūrtam ruruduḥ
vadanāni saṃchādya pitṛmātṛvat muhūrtam ruruduḥ
7.
Afflicted by sorrow, they covered their faces with their upper garments and even with their hands, weeping for a moment as if they were parents.
हृदयैः शून्यभूतैस्ते धृतराष्ट्रप्रवासजम् ।
दुःखं संधारयन्तः स्म नष्टसंज्ञा इवाभवन् ॥८॥
दुःखं संधारयन्तः स्म नष्टसंज्ञा इवाभवन् ॥८॥
8. hṛdayaiḥ śūnyabhūtaiste dhṛtarāṣṭrapravāsajam ,
duḥkhaṁ saṁdhārayantaḥ sma naṣṭasaṁjñā ivābhavan.
duḥkhaṁ saṁdhārayantaḥ sma naṣṭasaṁjñā ivābhavan.
8.
hṛdayaiḥ śūnyabhūtaiḥ te dhṛtarāṣṭra pravāsajam
duḥkham saṃdhārayantaḥ sma naṣṭasaṃjñāḥ iva abhavan
duḥkham saṃdhārayantaḥ sma naṣṭasaṃjñāḥ iva abhavan
8.
te hṛdayaiḥ śūnyabhūtaiḥ dhṛtarāṣṭra pravāsajam
duḥkham saṃdhārayantaḥ sma naṣṭasaṃjñāḥ iva abhavan
duḥkham saṃdhārayantaḥ sma naṣṭasaṃjñāḥ iva abhavan
8.
With their hearts utterly empty, they endured the sorrow (duḥkha) born of Dhritarashtra's departure, becoming as if deprived of consciousness.
ते विनीय तमायासं कुरुराजवियोगजम् ।
शनैः शनैस्तदान्योन्यमब्रुवन्स्वमतान्युत ॥९॥
शनैः शनैस्तदान्योन्यमब्रुवन्स्वमतान्युत ॥९॥
9. te vinīya tamāyāsaṁ kururājaviyogajam ,
śanaiḥ śanaistadānyonyamabruvansvamatānyuta.
śanaiḥ śanaistadānyonyamabruvansvamatānyuta.
9.
te vinīya tam āyāsam kururāja viyogajam śanaiḥ
śanaiḥ tadā anyonyam abruvan svamatāni uta
śanaiḥ tadā anyonyam abruvan svamatāni uta
9.
te kururāja viyogajam tam āyāsam vinīya tadā
śanaiḥ śanaiḥ anyonyam uta svamatāni abruvan
śanaiḥ śanaiḥ anyonyam uta svamatāni abruvan
9.
Having overcome that mental anguish (āyāsa) caused by the separation from the Kuru king, they then gradually spoke their own opinions to one another.
ततः संधाय ते सर्वे वाक्यान्यथ समासतः ।
एकस्मिन्ब्राह्मणे राजन्नावेश्योचुर्नराधिपम् ॥१०॥
एकस्मिन्ब्राह्मणे राजन्नावेश्योचुर्नराधिपम् ॥१०॥
10. tataḥ saṁdhāya te sarve vākyānyatha samāsataḥ ,
ekasminbrāhmaṇe rājannāveśyocurnarādhipam.
ekasminbrāhmaṇe rājannāveśyocurnarādhipam.
10.
tataḥ saṃdhāya te sarve vākyāni atha samāsataḥ
ekasmin brāhmaṇe rājan āveśya ūcuḥ narādhipam
ekasmin brāhmaṇe rājan āveśya ūcuḥ narādhipam
10.
rājan tataḥ te sarve atha samāsataḥ vākyāni
saṃdhāya ekasmin brāhmaṇe āveśya narādhipam ūcuḥ
saṃdhāya ekasmin brāhmaṇe āveśya narādhipam ūcuḥ
10.
O King, all of them then concisely formulated their statements, and having entrusted them to a single brahmin (brāhmaṇa), they spoke to the ruler.
ततः स्वचरणे वृद्धः संमतोऽर्थविशारदः ।
साम्बाख्यो बह्वृचो राजन्वक्तुं समुपचक्रमे ॥११॥
साम्बाख्यो बह्वृचो राजन्वक्तुं समुपचक्रमे ॥११॥
11. tataḥ svacaraṇe vṛddhaḥ saṁmato'rthaviśāradaḥ ,
sāmbākhyo bahvṛco rājanvaktuṁ samupacakrame.
sāmbākhyo bahvṛco rājanvaktuṁ samupacakrame.
11.
tataḥ sva-caraṇe vṛddhaḥ sammataḥ artha-viśāradaḥ
sāmbākhyaḥ bahvṛcaḥ rājan vaktum samupacakrame
sāmbākhyaḥ bahvṛcaḥ rājan vaktum samupacakrame
11.
tataḥ rājan sāmbākhyaḥ bahvṛcaḥ sva-caraṇe vṛddhaḥ
sammataḥ artha-viśāradaḥ vaktum samupacakrame
sammataḥ artha-viśāradaḥ vaktum samupacakrame
11.
Then, O King, a respected scholar named Samba, who was learned in his own traditional school, well-regarded, and an expert in affairs (artha), began to speak.
अनुमान्य महाराजं तत्सदः संप्रभाष्य च ।
विप्रः प्रगल्भो मेधावी स राजानमुवाच ह ॥१२॥
विप्रः प्रगल्भो मेधावी स राजानमुवाच ह ॥१२॥
12. anumānya mahārājaṁ tatsadaḥ saṁprabhāṣya ca ,
vipraḥ pragalbho medhāvī sa rājānamuvāca ha.
vipraḥ pragalbho medhāvī sa rājānamuvāca ha.
12.
anumānya mahārājam tat-sadaḥ samprabhāṣya ca
vipraḥ pragalbhaḥ medhāvī saḥ rājānam uvāca ha
vipraḥ pragalbhaḥ medhāvī saḥ rājānam uvāca ha
12.
mahārājam anumānya tat-sadaḥ samprabhāṣya ca
saḥ vipraḥ pragalbhaḥ medhāvī rājānam uvāca ha
saḥ vipraḥ pragalbhaḥ medhāvī rājānam uvāca ha
12.
Having obtained the great king's permission and having respectfully addressed that assembly, that confident and intelligent brahmin then spoke to the king.
राजन्वाक्यं जनस्यास्य मयि सर्वं समर्पितम् ।
वक्ष्यामि तदहं वीर तज्जुषस्व नराधिप ॥१३॥
वक्ष्यामि तदहं वीर तज्जुषस्व नराधिप ॥१३॥
13. rājanvākyaṁ janasyāsya mayi sarvaṁ samarpitam ,
vakṣyāmi tadahaṁ vīra tajjuṣasva narādhipa.
vakṣyāmi tadahaṁ vīra tajjuṣasva narādhipa.
13.
rājan vākyam janasya asya mayi sarvam samarpitam
vakṣyāmi tat aham vīra tat juṣasva narādhipa
vakṣyāmi tat aham vīra tat juṣasva narādhipa
13.
rājan asya janasya sarvam vākyam mayi samarpitam
aham tat vakṣyāmi vīra narādhipa tat juṣasva
aham tat vakṣyāmi vīra narādhipa tat juṣasva
13.
O King, all the words of these people have been entrusted to me. I shall speak them, O hero; please heed that, O ruler of men!
यथा वदसि राजेन्द्र सर्वमेतत्तथा विभो ।
नात्र मिथ्या वचः किंचित्सुहृत्त्वं नः परस्परम् ॥१४॥
नात्र मिथ्या वचः किंचित्सुहृत्त्वं नः परस्परम् ॥१४॥
14. yathā vadasi rājendra sarvametattathā vibho ,
nātra mithyā vacaḥ kiṁcitsuhṛttvaṁ naḥ parasparam.
nātra mithyā vacaḥ kiṁcitsuhṛttvaṁ naḥ parasparam.
14.
yathā vadasi rājendra sarvam etat tathā vibho na
atra mithyā vacaḥ kiṃcit suhṛttvam naḥ parasparam
atra mithyā vacaḥ kiṃcit suhṛttvam naḥ parasparam
14.
rājendra vibho yathā vadasi etat sarvam tathā na
atra kiṃcit mithyā vacaḥ naḥ suhṛttvam parasparam
atra kiṃcit mithyā vacaḥ naḥ suhṛttvam parasparam
14.
O chief of kings, just as you speak, so is all this, O powerful one. There is no falsehood (mithyā) here whatsoever; our friendship (suhṛttvam) is mutual.
न जात्वस्य तु वंशस्य राज्ञां कश्चित्कदाचन ।
राजासीद्यः प्रजापालः प्रजानामप्रियो भवेत् ॥१५॥
राजासीद्यः प्रजापालः प्रजानामप्रियो भवेत् ॥१५॥
15. na jātvasya tu vaṁśasya rājñāṁ kaścitkadācana ,
rājāsīdyaḥ prajāpālaḥ prajānāmapriyo bhavet.
rājāsīdyaḥ prajāpālaḥ prajānāmapriyo bhavet.
15.
na jātu asya tu vaṃśasya rājñām kaścit kadācana
rājā āsīt yaḥ prajāpālaḥ prajānām apriyaḥ bhavet
rājā āsīt yaḥ prajāpālaḥ prajānām apriyaḥ bhavet
15.
asya vaṃśasya rājñām kaścit rājā yaḥ prajāpālaḥ
prajānām apriyaḥ bhavet saḥ tu jātu kadācana na āsīt
prajānām apriyaḥ bhavet saḥ tu jātu kadācana na āsīt
15.
In this lineage of kings, there has never been any king who, despite being a protector of the people, was disliked by his subjects.
पितृवद्भ्रातृवच्चैव भवन्तः पालयन्ति नः ।
न च दुर्योधनः किंचिदयुक्तं कृतवान्नृप ॥१६॥
न च दुर्योधनः किंचिदयुक्तं कृतवान्नृप ॥१६॥
16. pitṛvadbhrātṛvaccaiva bhavantaḥ pālayanti naḥ ,
na ca duryodhanaḥ kiṁcidayuktaṁ kṛtavānnṛpa.
na ca duryodhanaḥ kiṁcidayuktaṁ kṛtavānnṛpa.
16.
pitṛvat bhrātṛvat ca eva bhavantaḥ pālayanti naḥ
na ca duryodhanaḥ kiṃcit ayuktam kṛtavān nṛpa
na ca duryodhanaḥ kiṃcit ayuktam kṛtavān nṛpa
16.
bhavantaḥ pitṛvat bhrātṛvat ca eva naḥ pālayanti
nṛpa duryodhanaḥ ca kiṃcit ayuktam na kṛtavān
nṛpa duryodhanaḥ ca kiṃcit ayuktam na kṛtavān
16.
You indeed protect us like fathers and brothers. And O king, Duryodhana has not done anything improper.
यथा ब्रवीति धर्मज्ञो मुनिः सत्यवतीसुतः ।
तथा कुरु महाराज स हि नः परमो गुरुः ॥१७॥
तथा कुरु महाराज स हि नः परमो गुरुः ॥१७॥
17. yathā bravīti dharmajño muniḥ satyavatīsutaḥ ,
tathā kuru mahārāja sa hi naḥ paramo guruḥ.
tathā kuru mahārāja sa hi naḥ paramo guruḥ.
17.
yathā bravīti dharmajñaḥ muniḥ satyavatīsutaḥ
tathā kuru mahārāja saḥ hi naḥ paramaḥ guruḥ
tathā kuru mahārāja saḥ hi naḥ paramaḥ guruḥ
17.
mahārāja dharmajñaḥ satyavatīsutaḥ muniḥ yathā
bravīti tathā kuru hi saḥ naḥ paramaḥ guruḥ
bravīti tathā kuru hi saḥ naḥ paramaḥ guruḥ
17.
O great king, act as the sage (muni), the son of Satyavati, who knows natural law (dharma), instructs. For he is indeed our supreme teacher (guru).
त्यक्ता वयं तु भवता दुःखशोकपरायणाः ।
भविष्यामश्चिरं राजन्भवद्गुणशतैर्हृताः ॥१८॥
भविष्यामश्चिरं राजन्भवद्गुणशतैर्हृताः ॥१८॥
18. tyaktā vayaṁ tu bhavatā duḥkhaśokaparāyaṇāḥ ,
bhaviṣyāmaściraṁ rājanbhavadguṇaśatairhṛtāḥ.
bhaviṣyāmaściraṁ rājanbhavadguṇaśatairhṛtāḥ.
18.
tyaktāḥ vayam tu bhavatā duḥkhaśokaparāyaṇāḥ
bhaviṣyāmaḥ ciram rājan bhavadguṇaśataiḥ hṛtāḥ
bhaviṣyāmaḥ ciram rājan bhavadguṇaśataiḥ hṛtāḥ
18.
rājan bhavatā tyaktāḥ vayam tu duḥkhaśokaparāyaṇāḥ
ciram bhaviṣyāmaḥ bhavadguṇaśataiḥ hṛtāḥ
ciram bhaviṣyāmaḥ bhavadguṇaśataiḥ hṛtāḥ
18.
O king, if we are abandoned by you, we shall long remain immersed in sorrow and grief, having been captivated by your hundreds of good qualities.
यथा शंतनुना गुप्ता राज्ञा चित्राङ्गदेन च ।
भीष्मवीर्योपगूढेन पित्रा च तव पार्थिव ॥१९॥
भीष्मवीर्योपगूढेन पित्रा च तव पार्थिव ॥१९॥
19. yathā śaṁtanunā guptā rājñā citrāṅgadena ca ,
bhīṣmavīryopagūḍhena pitrā ca tava pārthiva.
bhīṣmavīryopagūḍhena pitrā ca tava pārthiva.
19.
yathā śaṃtanunā guptā rājñā citrāṅgadena ca
bhīṣmavīryopagūḍhena pitrā ca tava pārthiva
bhīṣmavīryopagūḍhena pitrā ca tava pārthiva
19.
pārthiva tava pitrā ca bhīṣmavīryopagūḍhena
śaṃtanunā rājñā citrāṅgadena ca guptā yathā
śaṃtanunā rājñā citrāṅgadena ca guptā yathā
19.
O king (pārthiva), just as (the subjects were) protected by Śaṃtanu, and by King Citrāṅgada, and by your father (Pāṇḍu), who was supported by Bhīṣma's valor,
भवद्बुद्धियुजा चैव पाण्डुना पृथिवीक्षिता ।
तथा दुर्योधनेनापि राज्ञा सुपरिपालिताः ॥२०॥
तथा दुर्योधनेनापि राज्ञा सुपरिपालिताः ॥२०॥
20. bhavadbuddhiyujā caiva pāṇḍunā pṛthivīkṣitā ,
tathā duryodhanenāpi rājñā suparipālitāḥ.
tathā duryodhanenāpi rājñā suparipālitāḥ.
20.
bhavadbuddhiyujā ca eva pāṇḍunā pṛthivīkṣitā
tathā duryodhanena api rājñā suparipālitāḥ
tathā duryodhanena api rājñā suparipālitāḥ
20.
tathā ca eva pāṇḍunā pṛthivīkṣitā bhavadbuddhiyujā
rājñā duryodhanena api suparipālitāḥ
rājñā duryodhanena api suparipālitāḥ
20.
...so too were they very well protected by Pāṇḍu, the ruler of the earth, who was indeed endowed with your wisdom, and by King Duryodhana.
न स्वल्पमपि पुत्रस्ते व्यलीकं कृतवान्नृप ।
पितरीव सुविश्वस्तास्तस्मिन्नपि नराधिपे ।
वयमास्म यथा सम्यग्भवतो विदितं तथा ॥२१॥
पितरीव सुविश्वस्तास्तस्मिन्नपि नराधिपे ।
वयमास्म यथा सम्यग्भवतो विदितं तथा ॥२१॥
21. na svalpamapi putraste vyalīkaṁ kṛtavānnṛpa ,
pitarīva suviśvastāstasminnapi narādhipe ,
vayamāsma yathā samyagbhavato viditaṁ tathā.
pitarīva suviśvastāstasminnapi narādhipe ,
vayamāsma yathā samyagbhavato viditaṁ tathā.
21.
na svalpam api putraḥ te vyalīkam
kṛtavān nṛpa pitari iva suviśvastāḥ
tasmin api narādhipe vayam āsma
yathā samyak bhavataḥ viditam tathā
kṛtavān nṛpa pitari iva suviśvastāḥ
tasmin api narādhipe vayam āsma
yathā samyak bhavataḥ viditam tathā
21.
nṛpa te putraḥ svalpam api vyalīkam
na kṛtavān vayam pitari iva tasmin
narādhipe api suviśvastāḥ āsma
yathā samyak bhavataḥ viditam tathā
na kṛtavān vayam pitari iva tasmin
narādhipe api suviśvastāḥ āsma
yathā samyak bhavataḥ viditam tathā
21.
O king (nṛpa), your son has not committed even the slightest wrong (vyalīkam). We were completely confident in that lord of men (narādhipa), just as (we would be) in a father, and as is indeed well known to you.
तथा वर्षसहस्राय कुन्तीपुत्रेण धीमता ।
पाल्यमाना धृतिमता सुखं विन्दामहे नृप ॥२२॥
पाल्यमाना धृतिमता सुखं विन्दामहे नृप ॥२२॥
22. tathā varṣasahasrāya kuntīputreṇa dhīmatā ,
pālyamānā dhṛtimatā sukhaṁ vindāmahe nṛpa.
pālyamānā dhṛtimatā sukhaṁ vindāmahe nṛpa.
22.
tathā varṣasahasrāya kuntīputreṇa dhīmatā
pālyamānā dhṛtimatā sukham vindāmahe nṛpa
pālyamānā dhṛtimatā sukham vindāmahe nṛpa
22.
nṛpa tathā dhīmatā dhṛtimatā kuntīputreṇa
pālyamānā vayam varṣasahasrāya sukham vindāmahe
pālyamānā vayam varṣasahasrāya sukham vindāmahe
22.
O king (nṛpa), similarly, (with the land/people) being protected by the intelligent (dhīmatā) and resolute (dhṛtimatā) son of Kunti (kuntīputra), we shall obtain happiness (sukham) for a thousand years.
राजर्षीणां पुराणानां भवतां वंशधारिणाम् ।
कुरुसंवरणादीनां भरतस्य च धीमतः ॥२३॥
कुरुसंवरणादीनां भरतस्य च धीमतः ॥२३॥
23. rājarṣīṇāṁ purāṇānāṁ bhavatāṁ vaṁśadhāriṇām ,
kurusaṁvaraṇādīnāṁ bharatasya ca dhīmataḥ.
kurusaṁvaraṇādīnāṁ bharatasya ca dhīmataḥ.
23.
rājarṣīṇām purāṇānām bhavatām vaṃśadhāriṇām
kuru-saṃvaraṇa-ādīnām bharatasya ca dhīmataḥ
kuru-saṃvaraṇa-ādīnām bharatasya ca dhīmataḥ
23.
rājarṣīṇām purāṇānām bhavatām vaṃśadhāriṇām
kuru-saṃvaraṇa-ādīnām bharatasya ca dhīmataḥ
kuru-saṃvaraṇa-ādīnām bharatasya ca dhīmataḥ
23.
Of your ancient royal sages, the upholders of the lineage, including Kuru-Samvaraṇa and others, and of the intelligent Bharata.
वृत्तं समनुयात्येष धर्मात्मा भूरिदक्षिणः ।
नात्र वाच्यं महाराज सुसूक्ष्ममपि विद्यते ॥२४॥
नात्र वाच्यं महाराज सुसूक्ष्ममपि विद्यते ॥२४॥
24. vṛttaṁ samanuyātyeṣa dharmātmā bhūridakṣiṇaḥ ,
nātra vācyaṁ mahārāja susūkṣmamapi vidyate.
nātra vācyaṁ mahārāja susūkṣmamapi vidyate.
24.
vṛttam samanuyāti eṣaḥ dharmātmā bhūri-dakṣiṇaḥ
na atra vācyam mahārāja susūkṣmam api vidyate
na atra vācyam mahārāja susūkṣmam api vidyate
24.
eṣaḥ dharmātmā bhūri-dakṣiṇaḥ vṛttam samanuyāti
mahārāja atra susūkṣmam ca vācyam na vidyate
mahārāja atra susūkṣmam ca vācyam na vidyate
24.
This person, whose soul is dedicated to natural law (dharma), and who gives lavish gifts, follows that noble conduct. There is nothing to be said here, O great king, not even the slightest point.
उषिताः स्म सुखं नित्यं भवता परिपालिताः ।
सुसूक्ष्मं च व्यलीकं ते सपुत्रस्य न विद्यते ॥२५॥
सुसूक्ष्मं च व्यलीकं ते सपुत्रस्य न विद्यते ॥२५॥
25. uṣitāḥ sma sukhaṁ nityaṁ bhavatā paripālitāḥ ,
susūkṣmaṁ ca vyalīkaṁ te saputrasya na vidyate.
susūkṣmaṁ ca vyalīkaṁ te saputrasya na vidyate.
25.
uṣitāḥ sma sukham nityam bhavatā paripālitāḥ
susūkṣmam ca vyalīkam te sa-putrasya na vidyate
susūkṣmam ca vyalīkam te sa-putrasya na vidyate
25.
bhavatā paripālitāḥ nityam sukham uṣitāḥ sma te
sa-putrasya susūkṣmam ca vyalīkam na vidyate
sa-putrasya susūkṣmam ca vyalīkam na vidyate
25.
Protected by you, we have always lived happily. No fault, not even the slightest, is found with you and your son.
यत्तु ज्ञातिविमर्देऽस्मिन्नात्थ दुर्योधनं प्रति ।
भवन्तमनुनेष्यामि तत्रापि कुरुनन्दन ॥२६॥
भवन्तमनुनेष्यामि तत्रापि कुरुनन्दन ॥२६॥
26. yattu jñātivimarde'sminnāttha duryodhanaṁ prati ,
bhavantamanuneṣyāmi tatrāpi kurunandana.
bhavantamanuneṣyāmi tatrāpi kurunandana.
26.
yat tu jñāti-vimarde asmin āttha duryodhanam
prati bhavantam anuneṣyāmi tatra api kuru-nandana
prati bhavantam anuneṣyāmi tatra api kuru-nandana
26.
kuru-nandana,
asmin jñāti-vimarde yat tu duryodhanam prati āttha,
tatra api bhavantam anuneṣyāmi
asmin jñāti-vimarde yat tu duryodhanam prati āttha,
tatra api bhavantam anuneṣyāmi
26.
But regarding what you say about Duryodhana in this conflict among kinsmen, even on that point, O delight of the Kurus, I will endeavor to persuade you.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15 (current chapter)
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47