Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-15, chapter-15

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
एवमुक्तास्तु ते तेन पौरजानपदा जनाः ।
वृद्धेन राज्ञा कौरव्य नष्टसंज्ञा इवाभवन् ॥१॥
1. vaiśaṁpāyana uvāca ,
evamuktāstu te tena paurajānapadā janāḥ ,
vṛddhena rājñā kauravya naṣṭasaṁjñā ivābhavan.
तूष्णींभूतांस्ततस्तांस्तु बाष्पकण्ठान्महीपतिः ।
धृतराष्ट्रो महीपालः पुनरेवाभ्यभाषत ॥२॥
2. tūṣṇīṁbhūtāṁstatastāṁstu bāṣpakaṇṭhānmahīpatiḥ ,
dhṛtarāṣṭro mahīpālaḥ punarevābhyabhāṣata.
वृद्धं मां हतपुत्रं च धर्मपत्न्या सहानया ।
विलपन्तं बहुविधं कृपणं चैव सत्तमाः ॥३॥
3. vṛddhaṁ māṁ hataputraṁ ca dharmapatnyā sahānayā ,
vilapantaṁ bahuvidhaṁ kṛpaṇaṁ caiva sattamāḥ.
पित्रा स्वयमनुज्ञातं कृष्णद्वैपायनेन वै ।
वनवासाय धर्मज्ञा धर्मज्ञेन नृपेण च ॥४॥
4. pitrā svayamanujñātaṁ kṛṣṇadvaipāyanena vai ,
vanavāsāya dharmajñā dharmajñena nṛpeṇa ca.
सोऽहं पुनः पुनर्याचे शिरसावनतोऽनघाः ।
गान्धार्या सहितं तन्मां समनुज्ञातुमर्हथ ॥५॥
5. so'haṁ punaḥ punaryāce śirasāvanato'naghāḥ ,
gāndhāryā sahitaṁ tanmāṁ samanujñātumarhatha.
श्रुत्वा तु कुरुराजस्य वाक्यानि करुणानि ते ।
रुरुदुः सर्वतो राजन्समेताः कुरुजाङ्गलाः ॥६॥
6. śrutvā tu kururājasya vākyāni karuṇāni te ,
ruruduḥ sarvato rājansametāḥ kurujāṅgalāḥ.
उत्तरीयैः करैश्चापि संछाद्य वदनानि ते ।
रुरुदुः शोकसंतप्ता मुहूर्तं पितृमातृवत् ॥७॥
7. uttarīyaiḥ karaiścāpi saṁchādya vadanāni te ,
ruruduḥ śokasaṁtaptā muhūrtaṁ pitṛmātṛvat.
हृदयैः शून्यभूतैस्ते धृतराष्ट्रप्रवासजम् ।
दुःखं संधारयन्तः स्म नष्टसंज्ञा इवाभवन् ॥८॥
8. hṛdayaiḥ śūnyabhūtaiste dhṛtarāṣṭrapravāsajam ,
duḥkhaṁ saṁdhārayantaḥ sma naṣṭasaṁjñā ivābhavan.
ते विनीय तमायासं कुरुराजवियोगजम् ।
शनैः शनैस्तदान्योन्यमब्रुवन्स्वमतान्युत ॥९॥
9. te vinīya tamāyāsaṁ kururājaviyogajam ,
śanaiḥ śanaistadānyonyamabruvansvamatānyuta.
ततः संधाय ते सर्वे वाक्यान्यथ समासतः ।
एकस्मिन्ब्राह्मणे राजन्नावेश्योचुर्नराधिपम् ॥१०॥
10. tataḥ saṁdhāya te sarve vākyānyatha samāsataḥ ,
ekasminbrāhmaṇe rājannāveśyocurnarādhipam.
ततः स्वचरणे वृद्धः संमतोऽर्थविशारदः ।
साम्बाख्यो बह्वृचो राजन्वक्तुं समुपचक्रमे ॥११॥
11. tataḥ svacaraṇe vṛddhaḥ saṁmato'rthaviśāradaḥ ,
sāmbākhyo bahvṛco rājanvaktuṁ samupacakrame.
अनुमान्य महाराजं तत्सदः संप्रभाष्य च ।
विप्रः प्रगल्भो मेधावी स राजानमुवाच ह ॥१२॥
12. anumānya mahārājaṁ tatsadaḥ saṁprabhāṣya ca ,
vipraḥ pragalbho medhāvī sa rājānamuvāca ha.
राजन्वाक्यं जनस्यास्य मयि सर्वं समर्पितम् ।
वक्ष्यामि तदहं वीर तज्जुषस्व नराधिप ॥१३॥
13. rājanvākyaṁ janasyāsya mayi sarvaṁ samarpitam ,
vakṣyāmi tadahaṁ vīra tajjuṣasva narādhipa.
यथा वदसि राजेन्द्र सर्वमेतत्तथा विभो ।
नात्र मिथ्या वचः किंचित्सुहृत्त्वं नः परस्परम् ॥१४॥
14. yathā vadasi rājendra sarvametattathā vibho ,
nātra mithyā vacaḥ kiṁcitsuhṛttvaṁ naḥ parasparam.
न जात्वस्य तु वंशस्य राज्ञां कश्चित्कदाचन ।
राजासीद्यः प्रजापालः प्रजानामप्रियो भवेत् ॥१५॥
15. na jātvasya tu vaṁśasya rājñāṁ kaścitkadācana ,
rājāsīdyaḥ prajāpālaḥ prajānāmapriyo bhavet.
पितृवद्भ्रातृवच्चैव भवन्तः पालयन्ति नः ।
न च दुर्योधनः किंचिदयुक्तं कृतवान्नृप ॥१६॥
16. pitṛvadbhrātṛvaccaiva bhavantaḥ pālayanti naḥ ,
na ca duryodhanaḥ kiṁcidayuktaṁ kṛtavānnṛpa.
यथा ब्रवीति धर्मज्ञो मुनिः सत्यवतीसुतः ।
तथा कुरु महाराज स हि नः परमो गुरुः ॥१७॥
17. yathā bravīti dharmajño muniḥ satyavatīsutaḥ ,
tathā kuru mahārāja sa hi naḥ paramo guruḥ.
त्यक्ता वयं तु भवता दुःखशोकपरायणाः ।
भविष्यामश्चिरं राजन्भवद्गुणशतैर्हृताः ॥१८॥
18. tyaktā vayaṁ tu bhavatā duḥkhaśokaparāyaṇāḥ ,
bhaviṣyāmaściraṁ rājanbhavadguṇaśatairhṛtāḥ.
यथा शंतनुना गुप्ता राज्ञा चित्राङ्गदेन च ।
भीष्मवीर्योपगूढेन पित्रा च तव पार्थिव ॥१९॥
19. yathā śaṁtanunā guptā rājñā citrāṅgadena ca ,
bhīṣmavīryopagūḍhena pitrā ca tava pārthiva.
भवद्बुद्धियुजा चैव पाण्डुना पृथिवीक्षिता ।
तथा दुर्योधनेनापि राज्ञा सुपरिपालिताः ॥२०॥
20. bhavadbuddhiyujā caiva pāṇḍunā pṛthivīkṣitā ,
tathā duryodhanenāpi rājñā suparipālitāḥ.
न स्वल्पमपि पुत्रस्ते व्यलीकं कृतवान्नृप ।
पितरीव सुविश्वस्तास्तस्मिन्नपि नराधिपे ।
वयमास्म यथा सम्यग्भवतो विदितं तथा ॥२१॥
21. na svalpamapi putraste vyalīkaṁ kṛtavānnṛpa ,
pitarīva suviśvastāstasminnapi narādhipe ,
vayamāsma yathā samyagbhavato viditaṁ tathā.
तथा वर्षसहस्राय कुन्तीपुत्रेण धीमता ।
पाल्यमाना धृतिमता सुखं विन्दामहे नृप ॥२२॥
22. tathā varṣasahasrāya kuntīputreṇa dhīmatā ,
pālyamānā dhṛtimatā sukhaṁ vindāmahe nṛpa.
राजर्षीणां पुराणानां भवतां वंशधारिणाम् ।
कुरुसंवरणादीनां भरतस्य च धीमतः ॥२३॥
23. rājarṣīṇāṁ purāṇānāṁ bhavatāṁ vaṁśadhāriṇām ,
kurusaṁvaraṇādīnāṁ bharatasya ca dhīmataḥ.
वृत्तं समनुयात्येष धर्मात्मा भूरिदक्षिणः ।
नात्र वाच्यं महाराज सुसूक्ष्ममपि विद्यते ॥२४॥
24. vṛttaṁ samanuyātyeṣa dharmātmā bhūridakṣiṇaḥ ,
nātra vācyaṁ mahārāja susūkṣmamapi vidyate.
उषिताः स्म सुखं नित्यं भवता परिपालिताः ।
सुसूक्ष्मं च व्यलीकं ते सपुत्रस्य न विद्यते ॥२५॥
25. uṣitāḥ sma sukhaṁ nityaṁ bhavatā paripālitāḥ ,
susūkṣmaṁ ca vyalīkaṁ te saputrasya na vidyate.
यत्तु ज्ञातिविमर्देऽस्मिन्नात्थ दुर्योधनं प्रति ।
भवन्तमनुनेष्यामि तत्रापि कुरुनन्दन ॥२६॥
26. yattu jñātivimarde'sminnāttha duryodhanaṁ prati ,
bhavantamanuneṣyāmi tatrāpi kurunandana.