महाभारतः
mahābhārataḥ
-
book-14, chapter-65
वैशंपायन उवाच ।
एतस्मिन्नेव काले तु वासुदेवोऽपि वीर्यवान् ।
उपायाद्वृष्णिभिः सार्धं पुरं वारणसाह्वयम् ॥१॥
एतस्मिन्नेव काले तु वासुदेवोऽपि वीर्यवान् ।
उपायाद्वृष्णिभिः सार्धं पुरं वारणसाह्वयम् ॥१॥
1. vaiśaṁpāyana uvāca ,
etasminneva kāle tu vāsudevo'pi vīryavān ,
upāyādvṛṣṇibhiḥ sārdhaṁ puraṁ vāraṇasāhvayam.
etasminneva kāle tu vāsudevo'pi vīryavān ,
upāyādvṛṣṇibhiḥ sārdhaṁ puraṁ vāraṇasāhvayam.
1.
vaiśaṃpāyanaḥ uvāca etasmin eva kāle tu vāsudevaḥ api
vīryavān upāyāt vṛṣṇibhiḥ sārdham puram vāraṇasāhvayam
vīryavān upāyāt vṛṣṇibhiḥ sārdham puram vāraṇasāhvayam
1.
vaiśaṃpāyanaḥ uvāca tu etasmin eva kāle vīryavān vāsudevaḥ
api vṛṣṇibhiḥ sārdham vāraṇasāhvayam puram upāyāt
api vṛṣṇibhiḥ sārdham vāraṇasāhvayam puram upāyāt
1.
Vaiśaṃpāyana said: 'At this very time, the powerful Vāsudeva also arrived with the Vṛṣṇis at the city known as Vāraṇasā (Vārāṇasī).'
समयं वाजिमेधस्य विदित्वा पुरुषर्षभः ।
यथोक्तो धर्मपुत्रेण व्रजन्स स्वपुरीं प्रति ॥२॥
यथोक्तो धर्मपुत्रेण व्रजन्स स्वपुरीं प्रति ॥२॥
2. samayaṁ vājimedhasya viditvā puruṣarṣabhaḥ ,
yathokto dharmaputreṇa vrajansa svapurīṁ prati.
yathokto dharmaputreṇa vrajansa svapurīṁ prati.
2.
samayam vājimedhasya viditvā puruṣarṣabhaḥ yathā
uktaḥ dharmaputreṇa vrajan saḥ svapurīm prati
uktaḥ dharmaputreṇa vrajan saḥ svapurīm prati
2.
puruṣarṣabhaḥ vājimedhasya samayam viditvā
dharmaputreṇa yathā uktaḥ saḥ svapurīm prati vrajan
dharmaputreṇa yathā uktaḥ saḥ svapurīm prati vrajan
2.
The chief of men (puruṣarṣabha), having learned of the time for the Vedic horse ritual (vājimedha), and as instructed by Yudhiṣṭhira (dharmaputra), proceeded towards his own city.
रौक्मिणेयेन सहितो युयुधानेन चैव ह ।
चारुदेष्णेन साम्बेन गदेन कृतवर्मणा ॥३॥
चारुदेष्णेन साम्बेन गदेन कृतवर्मणा ॥३॥
3. raukmiṇeyena sahito yuyudhānena caiva ha ,
cārudeṣṇena sāmbena gadena kṛtavarmaṇā.
cārudeṣṇena sāmbena gadena kṛtavarmaṇā.
3.
raukmiṇeyena sahitaḥ yuyudhānena ca eva
ha cārudeṣṇena sāmbena gadena kṛtavarmaṇā
ha cārudeṣṇena sāmbena gadena kṛtavarmaṇā
3.
sahitaḥ raukmiṇeyena yuyudhānena ca eva
ha cārudeṣṇena sāmbena gadena kṛtavarmaṇā
ha cārudeṣṇena sāmbena gadena kṛtavarmaṇā
3.
Accompanied by Pradyumna (Raukmiṇeya), Yuyudhāna, Cārudeṣṇa, Sāmba, Gada, and Kṛtavarmā.
सारणेन च वीरेण निशठेनोल्मुकेन च ।
बलदेवं पुरस्कृत्य सुभद्रासहितस्तदा ॥४॥
बलदेवं पुरस्कृत्य सुभद्रासहितस्तदा ॥४॥
4. sāraṇena ca vīreṇa niśaṭhenolmukena ca ,
baladevaṁ puraskṛtya subhadrāsahitastadā.
baladevaṁ puraskṛtya subhadrāsahitastadā.
4.
sāraṇena ca vīreṇa niśaṭhena ulmukena ca
baladevam puraskṛtya subhadrā-sahitaḥ tadā
baladevam puraskṛtya subhadrā-sahitaḥ tadā
4.
ca vīreṇa sāraṇena ca niśaṭhena ulmukena
baladevam puraskṛtya tadā subhadrā-sahitaḥ
baladevam puraskṛtya tadā subhadrā-sahitaḥ
4.
And by the heroic Sāraṇa, Niśaṭha, and Ulmuka; then, placing Baladeva (Balarāma) at the forefront, (he was) accompanied by Subhadrā.
द्रौपदीमुत्तरां चैव पृथां चाप्यवलोककः ।
समाश्वासयितुं चापि क्षत्रिया निहतेश्वराः ॥५॥
समाश्वासयितुं चापि क्षत्रिया निहतेश्वराः ॥५॥
5. draupadīmuttarāṁ caiva pṛthāṁ cāpyavalokakaḥ ,
samāśvāsayituṁ cāpi kṣatriyā nihateśvarāḥ.
samāśvāsayituṁ cāpi kṣatriyā nihateśvarāḥ.
5.
draupadīm uttarām ca eva pṛthām ca api avalokakaḥ
samāśvāsayitum ca api kṣatriyāḥ nihata-īśvarāḥ
samāśvāsayitum ca api kṣatriyāḥ nihata-īśvarāḥ
5.
avalokakaḥ eva draupadīm uttarām ca pṛthām ca api
nihata-īśvarāḥ kṣatriyāḥ ca api samāśvāsayitum
nihata-īśvarāḥ kṣatriyāḥ ca api samāśvāsayitum
5.
And indeed, observing Draupadī, Uttarā, and Pṛthā, these Kṣatriya women whose lords (husbands) had been slain, (he came) also to console them.
तानागतान्समीक्ष्यैव धृतराष्ट्रो महीपतिः ।
प्रत्यगृह्णाद्यथान्यायं विदुरश्च महामनाः ॥६॥
प्रत्यगृह्णाद्यथान्यायं विदुरश्च महामनाः ॥६॥
6. tānāgatānsamīkṣyaiva dhṛtarāṣṭro mahīpatiḥ ,
pratyagṛhṇādyathānyāyaṁ viduraśca mahāmanāḥ.
pratyagṛhṇādyathānyāyaṁ viduraśca mahāmanāḥ.
6.
tān āgatān samīkṣya eva dhṛtarāṣṭraḥ mahī-patiḥ
pratyagṛhṇāt yathā-nyāyam viduraḥ ca mahā-manāḥ
pratyagṛhṇāt yathā-nyāyam viduraḥ ca mahā-manāḥ
6.
dhṛtarāṣṭraḥ mahī-patiḥ ca mahā-manāḥ viduraḥ
eva tān āgatān samīkṣya yathā-nyāyam pratyagṛhṇāt
eva tān āgatān samīkṣya yathā-nyāyam pratyagṛhṇāt
6.
Indeed, seeing those who had arrived, King Dhṛtarāṣṭra and the noble-minded Vidura welcomed them appropriately.
तत्रैव न्यवसत्कृष्णः स्वर्चितः पुरुषर्षभः ।
विदुरेण महातेजास्तथैव च युयुत्सुना ॥७॥
विदुरेण महातेजास्तथैव च युयुत्सुना ॥७॥
7. tatraiva nyavasatkṛṣṇaḥ svarcitaḥ puruṣarṣabhaḥ ,
vidureṇa mahātejāstathaiva ca yuyutsunā.
vidureṇa mahātejāstathaiva ca yuyutsunā.
7.
tatra eva nyavasat kṛṣṇaḥ su-arcitaḥ puruṣa-ṛṣabhaḥ
vidureṇa mahātejāḥ tathā eva ca yuyutsunā
vidureṇa mahātejāḥ tathā eva ca yuyutsunā
7.
kṛṣṇaḥ puruṣa-ṛṣabhaḥ mahātejāḥ tatra eva
su-arcitaḥ nyavasat vidureṇa ca tathā eva yuyutsunā
su-arcitaḥ nyavasat vidureṇa ca tathā eva yuyutsunā
7.
The pre-eminent man (puruṣa) Kṛṣṇa, of great splendor, remained there, well-honored by Vidura and likewise by Yuyutsu.
वसत्सु वृष्णिवीरेषु तत्राथ जनमेजय ।
जज्ञे तव पिता राजन्परिक्षित्परवीरहा ॥८॥
जज्ञे तव पिता राजन्परिक्षित्परवीरहा ॥८॥
8. vasatsu vṛṣṇivīreṣu tatrātha janamejaya ,
jajñe tava pitā rājanparikṣitparavīrahā.
jajñe tava pitā rājanparikṣitparavīrahā.
8.
vasatsu vṛṣṇivīreṣu tatra atha janamejaya
jajñe tava pitā rājan parikṣit paravīrahā
jajñe tava pitā rājan parikṣit paravīrahā
8.
janamejaya rājan atha vṛṣṇivīreṣu tatra
vasatsu tava pitā parikṣit paravīrahā jajñe
vasatsu tava pitā parikṣit paravīrahā jajñe
8.
Then, O Janamejaya, while the Vṛṣṇi heroes were residing there, your father Parikṣit, the slayer of enemy heroes, was born.
स तु राजा महाराज ब्रह्मास्त्रेणाभिपीडितः ।
शवो बभूव निश्चेष्टो हर्षशोकविवर्धनः ॥९॥
शवो बभूव निश्चेष्टो हर्षशोकविवर्धनः ॥९॥
9. sa tu rājā mahārāja brahmāstreṇābhipīḍitaḥ ,
śavo babhūva niśceṣṭo harṣaśokavivardhanaḥ.
śavo babhūva niśceṣṭo harṣaśokavivardhanaḥ.
9.
saḥ tu rājā mahārāja brahmāstreṇa abhipīḍitaḥ
śavaḥ babhūva niśceṣṭaḥ harṣaśokavivardhanaḥ
śavaḥ babhūva niśceṣṭaḥ harṣaśokavivardhanaḥ
9.
tu saḥ rājā mahārāja brahmāstreṇa abhipīḍitaḥ
niśceṣṭaḥ harṣaśokavivardhanaḥ śavaḥ babhūva
niśceṣṭaḥ harṣaśokavivardhanaḥ śavaḥ babhūva
9.
But that king, O great king, afflicted by the Brahmāstra, became an inert corpse, causing an increase of joy and sorrow.
हृष्टानां सिंहनादेन जनानां तत्र निस्वनः ।
आविश्य प्रदिशः सर्वाः पुनरेव व्युपारमत् ॥१०॥
आविश्य प्रदिशः सर्वाः पुनरेव व्युपारमत् ॥१०॥
10. hṛṣṭānāṁ siṁhanādena janānāṁ tatra nisvanaḥ ,
āviśya pradiśaḥ sarvāḥ punareva vyupāramat.
āviśya pradiśaḥ sarvāḥ punareva vyupāramat.
10.
hṛṣṭānām siṃhanādena janānām tatra nisvanaḥ
āviśya pradiśaḥ sarvāḥ punaḥ eva vi upa āramat
āviśya pradiśaḥ sarvāḥ punaḥ eva vi upa āramat
10.
tatra hṛṣṭānām janānām siṃhanādena nisvanaḥ
sarvāḥ pradiśaḥ āviśya punaḥ eva vi upa āramat
sarvāḥ pradiśaḥ āviśya punaḥ eva vi upa āramat
10.
Then, the roar-like sound made by the joyous people, having filled all directions, again ceased.
ततः सोऽतित्वरः कृष्णो विवेशान्तःपुरं तदा ।
युयुधानद्वितीयो वै व्यथितेन्द्रियमानसः ॥११॥
युयुधानद्वितीयो वै व्यथितेन्द्रियमानसः ॥११॥
11. tataḥ so'titvaraḥ kṛṣṇo viveśāntaḥpuraṁ tadā ,
yuyudhānadvitīyo vai vyathitendriyamānasaḥ.
yuyudhānadvitīyo vai vyathitendriyamānasaḥ.
11.
tataḥ saḥ atitvaraḥ kṛṣṇaḥ viveśa antaḥpuram
tadā yuyudhānadvitīyaḥ vai vyathitendriyamānasaḥ
tadā yuyudhānadvitīyaḥ vai vyathitendriyamānasaḥ
11.
tataḥ tadā saḥ atitvaraḥ kṛṣṇaḥ yuyudhānadvitīyaḥ
vai vyathitendriyamānasaḥ antaḥpuram viveśa
vai vyathitendriyamānasaḥ antaḥpuram viveśa
11.
Then Krishna, in great haste, entered the inner apartments at that time, accompanied by Yuyudhana, his senses and mind greatly distressed.
ततस्त्वरितमायान्तीं ददर्श स्वां पितृष्वसाम् ।
क्रोशन्तीमभिधावेति वासुदेवं पुनः पुनः ॥१२॥
क्रोशन्तीमभिधावेति वासुदेवं पुनः पुनः ॥१२॥
12. tatastvaritamāyāntīṁ dadarśa svāṁ pitṛṣvasām ,
krośantīmabhidhāveti vāsudevaṁ punaḥ punaḥ.
krośantīmabhidhāveti vāsudevaṁ punaḥ punaḥ.
12.
tataḥ tvaritam āyāntīm dadarśa svām pitṛṣvasām
krośantīm abhidhāva iti vāsudevam punaḥ punaḥ
krośantīm abhidhāva iti vāsudevam punaḥ punaḥ
12.
tataḥ [saḥ] tvaritam āyāntīm svām pitṛṣvasām
krośantīm abhidhāva iti vāsudevam punaḥ punaḥ dadarśa
krośantīm abhidhāva iti vāsudevam punaḥ punaḥ dadarśa
12.
Then he saw his own paternal aunt swiftly approaching, repeatedly crying out to Vāsudeva (Krishna), 'Run!'
पृष्ठतो द्रौपदीं चैव सुभद्रां च यशस्विनीम् ।
सविक्रोशं सकरुणं बान्धवानां स्त्रियो नृप ॥१३॥
सविक्रोशं सकरुणं बान्धवानां स्त्रियो नृप ॥१३॥
13. pṛṣṭhato draupadīṁ caiva subhadrāṁ ca yaśasvinīm ,
savikrośaṁ sakaruṇaṁ bāndhavānāṁ striyo nṛpa.
savikrośaṁ sakaruṇaṁ bāndhavānāṁ striyo nṛpa.
13.
pṛṣṭhataḥ draupadīm ca eva subhadrām ca yaśasvinīm
savikrośam sakaruṇam bāndhavānām striyaḥ nṛpa
savikrośam sakaruṇam bāndhavānām striyaḥ nṛpa
13.
nṛpa pṛṣṭhataḥ draupadīm ca eva yaśasvinīm subhadrām
ca bāndhavānām striyaḥ savikrośam sakaruṇam
ca bāndhavānām striyaḥ savikrośam sakaruṇam
13.
O king, behind them were Draupadi and the glorious Subhadra, and the women of the kinsmen, all lamenting piteously.
ततः कृष्णं समासाद्य कुन्ती राजसुता तदा ।
प्रोवाच राजशार्दूल बाष्पगद्गदया गिरा ॥१४॥
प्रोवाच राजशार्दूल बाष्पगद्गदया गिरा ॥१४॥
14. tataḥ kṛṣṇaṁ samāsādya kuntī rājasutā tadā ,
provāca rājaśārdūla bāṣpagadgadayā girā.
provāca rājaśārdūla bāṣpagadgadayā girā.
14.
tataḥ kṛṣṇam samāsādya kuntī rājasutā tadā
provāca rājaśārdūla bāṣpagadgadayā girā
provāca rājaśārdūla bāṣpagadgadayā girā
14.
rājaśārdūla tataḥ tadā rājasutā kuntī kṛṣṇam
samāsādya bāṣpagadgadayā girā provāca
samāsādya bāṣpagadgadayā girā provāca
14.
Then Kunti, the royal princess, having approached Krishna at that time, spoke with a voice choked with tears. O best of kings!
वासुदेव महाबाहो सुप्रजा देवकी त्वया ।
त्वं नो गतिः प्रतिष्ठा च त्वदायत्तमिदं कुलम् ॥१५॥
त्वं नो गतिः प्रतिष्ठा च त्वदायत्तमिदं कुलम् ॥१५॥
15. vāsudeva mahābāho suprajā devakī tvayā ,
tvaṁ no gatiḥ pratiṣṭhā ca tvadāyattamidaṁ kulam.
tvaṁ no gatiḥ pratiṣṭhā ca tvadāyattamidaṁ kulam.
15.
vāsudeva mahābāho suprajā devakī tvayā tvam
naḥ gatiḥ pratiṣṭhā ca tvat-āyattam idam kulam
naḥ gatiḥ pratiṣṭhā ca tvat-āyattam idam kulam
15.
vāsudeva mahābāho devakī tvayā suprajā tvam
naḥ gatiḥ ca pratiṣṭhā idam kulam tvat-āyattam
naḥ gatiḥ ca pratiṣṭhā idam kulam tvat-āyattam
15.
O mighty-armed Vāsudeva, Devaki is truly blessed with noble children through you. You are our ultimate refuge (gati) and our firm foundation; this entire family is dependent on you.
यदुप्रवीर योऽयं ते स्वस्रीयस्यात्मजः प्रभो ।
अश्वत्थाम्ना हतो जातस्तमुज्जीवय केशव ॥१६॥
अश्वत्थाम्ना हतो जातस्तमुज्जीवय केशव ॥१६॥
16. yadupravīra yo'yaṁ te svasrīyasyātmajaḥ prabho ,
aśvatthāmnā hato jātastamujjīvaya keśava.
aśvatthāmnā hato jātastamujjīvaya keśava.
16.
yaduprāvīra yaḥ ayam te svasrīyasya ātmajaḥ prabho
aśvatthāmnā hataḥ jātaḥ tam ujjīvaya keśava
aśvatthāmnā hataḥ jātaḥ tam ujjīvaya keśava
16.
yaduprāvīra prabho keśava te svasrīyasya ātmajaḥ
yaḥ ayam aśvatthāmnā hataḥ jātaḥ tam ujjīvaya
yaḥ ayam aśvatthāmnā hataḥ jātaḥ tam ujjīvaya
16.
O foremost hero of the Yadus, O Lord Keśava, please revive this son of your nephew, who was born and then slain by Aśvatthāman.
त्वया ह्येतत्प्रतिज्ञातमैषीके यदुनन्दन ।
अहं संजीवयिष्यामि मृतं जातमिति प्रभो ॥१७॥
अहं संजीवयिष्यामि मृतं जातमिति प्रभो ॥१७॥
17. tvayā hyetatpratijñātamaiṣīke yadunandana ,
ahaṁ saṁjīvayiṣyāmi mṛtaṁ jātamiti prabho.
ahaṁ saṁjīvayiṣyāmi mṛtaṁ jātamiti prabho.
17.
tvayā hi etat pratijñātam aiṣīke yadunandana
aham saṃjīvayiṣyāmi mṛtam jātam iti prabho
aham saṃjīvayiṣyāmi mṛtam jātam iti prabho
17.
hi yadunandana prabho tvayā etat aiṣīke
pratijñātam iti aham mṛtam jātam saṃjīvayiṣyāmi
pratijñātam iti aham mṛtam jātam saṃjīvayiṣyāmi
17.
Indeed, O delight of the Yadus, O Lord, you yourself made this promise during the Aiṣīka incident: "I will bring back to life anyone born dead."
सोऽयं जातो मृतस्तात पश्यैनं पुरुषर्षभ ।
उत्तरां च सुभद्रां च द्रौपदीं मां च माधव ॥१८॥
उत्तरां च सुभद्रां च द्रौपदीं मां च माधव ॥१८॥
18. so'yaṁ jāto mṛtastāta paśyainaṁ puruṣarṣabha ,
uttarāṁ ca subhadrāṁ ca draupadīṁ māṁ ca mādhava.
uttarāṁ ca subhadrāṁ ca draupadīṁ māṁ ca mādhava.
18.
saḥ ayam jātaḥ mṛtaḥ tāta paśya enam puruṣarṣabha
uttarām ca subhadrām ca draupadīm mām ca mādhava
uttarām ca subhadrām ca draupadīm mām ca mādhava
18.
tāta puruṣarṣabha mādhava paśya enam saḥ ayam jātaḥ
mṛtaḥ ca uttarām ca subhadrām ca draupadīm ca mām
mṛtaḥ ca uttarām ca subhadrām ca draupadīm ca mām
18.
O dear one, O best of men, O Mādhava, look at this child who was born dead. Also behold Uttarā, Subhadrā, Draupadī, and me.
धर्मपुत्रं च भीमं च फल्गुनं नकुलं तथा ।
सहदेवं च दुर्धर्ष सर्वान्नस्त्रातुमर्हसि ॥१९॥
सहदेवं च दुर्धर्ष सर्वान्नस्त्रातुमर्हसि ॥१९॥
19. dharmaputraṁ ca bhīmaṁ ca phalgunaṁ nakulaṁ tathā ,
sahadevaṁ ca durdharṣa sarvānnastrātumarhasi.
sahadevaṁ ca durdharṣa sarvānnastrātumarhasi.
19.
dharmaputram ca bhīmam ca phalgunam nakulam tathā
sahadevam ca durdharṣa sarvān naḥ trātum arhasi
sahadevam ca durdharṣa sarvān naḥ trātum arhasi
19.
durdharṣa dharmaputram ca bhīmam ca phalgunam
nakulam tathā sahadevam ca sarvān naḥ trātum arhasi
nakulam tathā sahadevam ca sarvān naḥ trātum arhasi
19.
O unconquerable one, you ought to protect all of us: Yudhishthira (the son of dharma), Bhima, Arjuna, Nakula, and Sahadeva.
अस्मिन्प्राणाः समायत्ताः पाण्डवानां ममैव च ।
पाण्डोश्च पिण्डो दाशार्ह तथैव श्वशुरस्य मे ॥२०॥
पाण्डोश्च पिण्डो दाशार्ह तथैव श्वशुरस्य मे ॥२०॥
20. asminprāṇāḥ samāyattāḥ pāṇḍavānāṁ mamaiva ca ,
pāṇḍośca piṇḍo dāśārha tathaiva śvaśurasya me.
pāṇḍośca piṇḍo dāśārha tathaiva śvaśurasya me.
20.
asmin prāṇāḥ samāyattāḥ pāṇḍavānām mama eva ca
pāṇḍoḥ ca piṇḍaḥ dāśārha tathā eva śvaśurasya me
pāṇḍoḥ ca piṇḍaḥ dāśārha tathā eva śvaśurasya me
20.
dāśārha! pāṇḍavānām mama eva ca prāṇāḥ asmin samāyattāḥ.
ca pāṇḍoḥ piṇḍaḥ tathā eva me śvaśurasya (piṇḍaḥ api) asmin (samāyattāḥ)
ca pāṇḍoḥ piṇḍaḥ tathā eva me śvaśurasya (piṇḍaḥ api) asmin (samāyattāḥ)
20.
In him (Abhimanyu), the lives of the Pandavas and my own are completely dependent. And, O descendant of Dasharha (Krishna), the ancestral offering (piṇḍa) for Pandu, and similarly for my father-in-law, depends on him.
अभिमन्योश्च भद्रं ते प्रियस्य सदृशस्य च ।
प्रियमुत्पादयाद्य त्वं प्रेतस्यापि जनार्दन ॥२१॥
प्रियमुत्पादयाद्य त्वं प्रेतस्यापि जनार्दन ॥२१॥
21. abhimanyośca bhadraṁ te priyasya sadṛśasya ca ,
priyamutpādayādya tvaṁ pretasyāpi janārdana.
priyamutpādayādya tvaṁ pretasyāpi janārdana.
21.
abhimanyoḥ ca bhadram te priyasya sadṛśasya ca
priyam utpādaya adya tvam pretasya api janārdana
priyam utpādaya adya tvam pretasya api janārdana
21.
janārdana! abhimanyoḥ ca priyasya ca sadṛśasya te bhadram.
tvam adya priyam utpādaya api pretasya (artham)
tvam adya priyam utpādaya api pretasya (artham)
21.
May good fortune be with you regarding Abhimanyu, who was dear and worthy. O Janardana (Krishna), today you must bring about a favorable outcome even for the departed one.
उत्तरा हि प्रियोक्तं वै कथयत्यरिसूदन ।
अभिमन्योर्वचः कृष्ण प्रियत्वात्ते न संशयः ॥२२॥
अभिमन्योर्वचः कृष्ण प्रियत्वात्ते न संशयः ॥२२॥
22. uttarā hi priyoktaṁ vai kathayatyarisūdana ,
abhimanyorvacaḥ kṛṣṇa priyatvātte na saṁśayaḥ.
abhimanyorvacaḥ kṛṣṇa priyatvātte na saṁśayaḥ.
22.
uttarā hi priyoktam vai kathayati arisūdana
abhimanyoḥ vacaḥ kṛṣṇa priyatvāt te na saṃśayaḥ
abhimanyoḥ vacaḥ kṛṣṇa priyatvāt te na saṃśayaḥ
22.
arisūdana! uttarā hi vai priyoktam kathayati.
kṛṣṇa,
abhimanyoḥ vacaḥ priyatvāt te (kathayati),
na saṃśayaḥ.
kṛṣṇa,
abhimanyoḥ vacaḥ priyatvāt te (kathayati),
na saṃśayaḥ.
22.
O slayer of enemies, Uttara indeed recounts a cherished saying. O Krishna, there is no doubt that it is due to her affection for you that she speaks Abhimanyu's words.
अब्रवीत्किल दाशार्ह वैराटीमार्जुनिः पुरा ।
मातुलस्य कुलं भद्रे तव पुत्रो गमिष्यति ॥२३॥
मातुलस्य कुलं भद्रे तव पुत्रो गमिष्यति ॥२३॥
23. abravītkila dāśārha vairāṭīmārjuniḥ purā ,
mātulasya kulaṁ bhadre tava putro gamiṣyati.
mātulasya kulaṁ bhadre tava putro gamiṣyati.
23.
abravīt kila dāśārha vairāṭīm ārjuniḥ purā
mātulasya kulam bhadre tava putraḥ gamiṣyati
mātulasya kulam bhadre tava putraḥ gamiṣyati
23.
dāśārha bhadre purā ārjuniḥ vairāṭīm kila
abravīt tava putraḥ mātulasya kulam gamiṣyati
abravīt tava putraḥ mātulasya kulam gamiṣyati
23.
O Kṛṣṇa (dāśārha), Arjuna's son (Abhimanyu) indeed told Uttara previously: 'O auspicious one (bhadre), your son will go to his maternal uncle's family.'
गत्वा वृष्ण्यन्धककुलं धनुर्वेदं ग्रहीष्यति ।
अस्त्राणि च विचित्राणि नीतिशास्त्रं च केवलम् ॥२४॥
अस्त्राणि च विचित्राणि नीतिशास्त्रं च केवलम् ॥२४॥
24. gatvā vṛṣṇyandhakakulaṁ dhanurvedaṁ grahīṣyati ,
astrāṇi ca vicitrāṇi nītiśāstraṁ ca kevalam.
astrāṇi ca vicitrāṇi nītiśāstraṁ ca kevalam.
24.
gatvā vṛṣṇyandhakakulam dhanurvedam grahīṣyati
astrāṇi ca vicitrāṇi nītiśāstram ca kevalam
astrāṇi ca vicitrāṇi nītiśāstram ca kevalam
24.
vṛṣṇyandhakakulam gatvā dhanurvedam vicitrāṇi
astrāṇi ca kevalam nītiśāstram ca grahīṣyati
astrāṇi ca kevalam nītiśāstram ca grahīṣyati
24.
Having gone to the family of the Vṛṣṇis and Andhakas, he will learn the science of archery and various wonderful weapons, as well as the complete science of statecraft.
इत्येतत्प्रणयात्तात सौभद्रः परवीरहा ।
कथयामास दुर्धर्षस्तथा चैतन्न संशयः ॥२५॥
कथयामास दुर्धर्षस्तथा चैतन्न संशयः ॥२५॥
25. ityetatpraṇayāttāta saubhadraḥ paravīrahā ,
kathayāmāsa durdharṣastathā caitanna saṁśayaḥ.
kathayāmāsa durdharṣastathā caitanna saṁśayaḥ.
25.
iti etat praṇayāt tāta saubhadraḥ paravīrahā
kathayām āsa durdharṣaḥ tathā ca etat na saṃśayaḥ
kathayām āsa durdharṣaḥ tathā ca etat na saṃśayaḥ
25.
tāta durdharṣaḥ saubhadraḥ paravīrahā iti etat
praṇayāt kathayām āsa ca tathā etat na saṃśayaḥ
praṇayāt kathayām āsa ca tathā etat na saṃśayaḥ
25.
Thus, O dear one (tāta), the invincible (durdharṣaḥ) son of Subhadrā (saubhadraḥ), the slayer of mighty heroes (paravīrahā), spoke this out of affection, and there is no doubt that it is so.
तास्त्वां वयं प्रणम्येह याचामो मधुसूदन ।
कुलस्यास्य हितार्थं त्वं कुरु कल्याणमुत्तमम् ॥२६॥
कुलस्यास्य हितार्थं त्वं कुरु कल्याणमुत्तमम् ॥२६॥
26. tāstvāṁ vayaṁ praṇamyeha yācāmo madhusūdana ,
kulasyāsya hitārthaṁ tvaṁ kuru kalyāṇamuttamam.
kulasyāsya hitārthaṁ tvaṁ kuru kalyāṇamuttamam.
26.
tās tvām vayam praṇamya iha yācāmaḥ madhusūdana
kulasya asya hitārtham tvam kuru kalyāṇam uttamam
kulasya asya hitārtham tvam kuru kalyāṇam uttamam
26.
madhusūdana tās vayam iha tvām praṇamya yācāmaḥ
tvam asya kulasya hitārtham uttamam kalyāṇam kuru
tvam asya kulasya hitārtham uttamam kalyāṇam kuru
26.
Therefore, O Madhusūdana (madhusūdana), we bow to you here and entreat you: 'For the welfare of this family, may you bring about the highest good.'
एवमुक्त्वा तु वार्ष्णेयं पृथा पृथुललोचना ।
उच्छ्रित्य बाहू दुःखार्ता ताश्चान्याः प्रापतन्भुवि ॥२७॥
उच्छ्रित्य बाहू दुःखार्ता ताश्चान्याः प्रापतन्भुवि ॥२७॥
27. evamuktvā tu vārṣṇeyaṁ pṛthā pṛthulalocanā ,
ucchritya bāhū duḥkhārtā tāścānyāḥ prāpatanbhuvi.
ucchritya bāhū duḥkhārtā tāścānyāḥ prāpatanbhuvi.
27.
evam uktvā tu vārṣṇeyam pṛthā pṛthulalocanā
ucchritya bāhū duḥkhārtā tāḥ ca anyāḥ prāpatan bhuvi
ucchritya bāhū duḥkhārtā tāḥ ca anyāḥ prāpatan bhuvi
27.
pṛthā pṛthulalocanā duḥkhārtā evam vārṣṇeyam uktvā
tu bāhū ucchritya ca tāḥ anyāḥ bhuvi prāpatan
tu bāhū ucchritya ca tāḥ anyāḥ bhuvi prāpatan
27.
Having thus spoken to Vārṣṇeya (Krishna), Pṛthā, wide-eyed and afflicted with sorrow, raised her arms. And those other women also fell to the ground.
अब्रुवंश्च महाराज सर्वाः सास्राविलेक्षणाः ।
स्वस्रीयो वासुदेवस्य मृतो जात इति प्रभो ॥२८॥
स्वस्रीयो वासुदेवस्य मृतो जात इति प्रभो ॥२८॥
28. abruvaṁśca mahārāja sarvāḥ sāsrāvilekṣaṇāḥ ,
svasrīyo vāsudevasya mṛto jāta iti prabho.
svasrīyo vāsudevasya mṛto jāta iti prabho.
28.
abruvan ca mahārāja sarvāḥ sāsrāvilākṣaṇāḥ
svasrīyaḥ vāsudevasya mṛtaḥ jātaḥ iti prabho
svasrīyaḥ vāsudevasya mṛtaḥ jātaḥ iti prabho
28.
mahārāja prabho ca sarvāḥ sāsrāvilākṣaṇāḥ
abruvan iti vāsudevasya svasrīyaḥ mṛtaḥ jātaḥ
abruvan iti vāsudevasya svasrīyaḥ mṛtaḥ jātaḥ
28.
And all of them, O great king, with tear-filled eyes, cried out, "Vāsudeva's nephew is dead, O lord!"
एवमुक्ते ततः कुन्तीं प्रत्यगृह्णाज्जनार्दनः ।
भूमौ निपतितां चैनां सान्त्वयामास भारत ॥२९॥
भूमौ निपतितां चैनां सान्त्वयामास भारत ॥२९॥
29. evamukte tataḥ kuntīṁ pratyagṛhṇājjanārdanaḥ ,
bhūmau nipatitāṁ caināṁ sāntvayāmāsa bhārata.
bhūmau nipatitāṁ caināṁ sāntvayāmāsa bhārata.
29.
evam ukte tataḥ kuntīm prati agṛhṇāt janārdanaḥ
bhūmau nipatitām ca enām sāntvayāmāsa bhārata
bhūmau nipatitām ca enām sāntvayāmāsa bhārata
29.
bhārata evam ukte tataḥ janārdanaḥ bhūmau
nipatitām kuntīm ca enām prati agṛhṇāt sāntvayāmāsa
nipatitām kuntīm ca enām prati agṛhṇāt sāntvayāmāsa
29.
O Bhārata, when this had been said, Janārdana (Krishna) then took Kunti, who had fallen to the ground, and consoled her.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65 (current chapter)
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47