महाभारतः
mahābhārataḥ
-
book-8, chapter-49
संजय उवाच ।
युधिष्ठिरेणैवमुक्तः कौन्तेयः श्वेतवाहनः ।
असिं जग्राह संक्रुद्धो जिघांसुर्भरतर्षभम् ॥१॥
युधिष्ठिरेणैवमुक्तः कौन्तेयः श्वेतवाहनः ।
असिं जग्राह संक्रुद्धो जिघांसुर्भरतर्षभम् ॥१॥
1. saṁjaya uvāca ,
yudhiṣṭhireṇaivamuktaḥ kaunteyaḥ śvetavāhanaḥ ,
asiṁ jagrāha saṁkruddho jighāṁsurbharatarṣabham.
yudhiṣṭhireṇaivamuktaḥ kaunteyaḥ śvetavāhanaḥ ,
asiṁ jagrāha saṁkruddho jighāṁsurbharatarṣabham.
1.
sañjayaḥ uvāca yudhiṣṭhireṇa evam uktaḥ kaunteyaḥ śvetavāhanaḥ
asim jagrāha saṃkruddhaḥ jighāṃsuḥ bharatarṣabham
asim jagrāha saṃkruddhaḥ jighāṃsuḥ bharatarṣabham
1.
sañjayaḥ uvāca yudhiṣṭhireṇa evam uktaḥ kaunteyaḥ śvetavāhanaḥ
saṃkruddhaḥ bharatarṣabham jighāṃsuḥ asim jagrāha
saṃkruddhaḥ bharatarṣabham jighāṃsuḥ asim jagrāha
1.
Sañjaya said: Thus addressed by Yudhiṣṭhira, Kaunteya (Arjuna), the one with white steeds, became greatly enraged. Desirous to kill the best of the Bhāratas (Yudhiṣṭhira), he seized his sword.
तस्य कोपं समुद्वीक्ष्य चित्तज्ञः केशवस्तदा ।
उवाच किमिदं पार्थ गृहीतः खड्ग इत्युत ॥२॥
उवाच किमिदं पार्थ गृहीतः खड्ग इत्युत ॥२॥
2. tasya kopaṁ samudvīkṣya cittajñaḥ keśavastadā ,
uvāca kimidaṁ pārtha gṛhītaḥ khaḍga ityuta.
uvāca kimidaṁ pārtha gṛhītaḥ khaḍga ityuta.
2.
tasya kopam samuddīkṣya cittajñaḥ keśavaḥ tadā
uvāca kim idam pārtha gṛhītaḥ khaḍgaḥ iti uta
uvāca kim idam pārtha gṛhītaḥ khaḍgaḥ iti uta
2.
tadā tasya kopam samuddīkṣya cittajñaḥ keśavaḥ
uvāca pārtha kim idam iti uta khaḍgaḥ gṛhītaḥ
uvāca pārtha kim idam iti uta khaḍgaḥ gṛhītaḥ
2.
Then, perceiving his anger, Keśava (Kṛṣṇa), who knew his mind, said: "What is this, O Pārtha? Has a sword been taken up?"
नेह पश्यामि योद्धव्यं तव किंचिद्धनंजय ।
ते ध्वस्ता धार्तराष्ट्रा हि सर्वे भीमेन धीमता ॥३॥
ते ध्वस्ता धार्तराष्ट्रा हि सर्वे भीमेन धीमता ॥३॥
3. neha paśyāmi yoddhavyaṁ tava kiṁciddhanaṁjaya ,
te dhvastā dhārtarāṣṭrā hi sarve bhīmena dhīmatā.
te dhvastā dhārtarāṣṭrā hi sarve bhīmena dhīmatā.
3.
na iha paśyāmi yoddhavyam tava kiñcit dhanañjaya
te dhvastā dhārtarāṣṭrāḥ hi sarve bhīmena dhīmatā
te dhvastā dhārtarāṣṭrāḥ hi sarve bhīmena dhīmatā
3.
dhanañjaya iha tava kiñcit yoddhavyam na paśyāmi
hi te sarve dhārtarāṣṭrāḥ dhīmatā bhīmena dhvastāḥ
hi te sarve dhārtarāṣṭrāḥ dhīmatā bhīmena dhvastāḥ
3.
O Dhanañjaya, I do not see anything here that needs to be fought by you. For indeed, all those sons of Dhṛtarāṣṭra have already been destroyed by the intelligent Bhīma.
अपयातोऽसि कौन्तेय राजा द्रष्टव्य इत्यपि ।
स राजा भवता दृष्टः कुशली च युधिष्ठिरः ॥४॥
स राजा भवता दृष्टः कुशली च युधिष्ठिरः ॥४॥
4. apayāto'si kaunteya rājā draṣṭavya ityapi ,
sa rājā bhavatā dṛṣṭaḥ kuśalī ca yudhiṣṭhiraḥ.
sa rājā bhavatā dṛṣṭaḥ kuśalī ca yudhiṣṭhiraḥ.
4.
apayātaḥ asi kaunteya rājā draṣṭavyaḥ iti api
saḥ rājā bhavatā dṛṣṭaḥ kuśalī ca yudhiṣṭhiraḥ
saḥ rājā bhavatā dṛṣṭaḥ kuśalī ca yudhiṣṭhiraḥ
4.
kaunteya api 'rājā draṣṭavyaḥ' iti (bhāvanayā) apayātaḥ asi
saḥ rājā yudhiṣṭhiraḥ ca bhavatā dṛṣṭaḥ (saḥ) kuśalī (asti)
saḥ rājā yudhiṣṭhiraḥ ca bhavatā dṛṣṭaḥ (saḥ) kuśalī (asti)
4.
O Kaunteya, you have already departed from battle with the thought, 'the king must be seen.' That king, Yudhiṣṭhira, has now been seen by you, and he is well.
तं दृष्ट्वा नृपशार्दूलं शार्दूलसमविक्रमम् ।
हर्षकाले तु संप्राप्ते कस्मात्त्वा मन्युराविशत् ॥५॥
हर्षकाले तु संप्राप्ते कस्मात्त्वा मन्युराविशत् ॥५॥
5. taṁ dṛṣṭvā nṛpaśārdūlaṁ śārdūlasamavikramam ,
harṣakāle tu saṁprāpte kasmāttvā manyurāviśat.
harṣakāle tu saṁprāpte kasmāttvā manyurāviśat.
5.
tam dṛṣṭvā nṛpaśārdūlam śārdūlasamavikramam
harṣakāle tu samprāpte kasmāt tvā manyuḥ āviśat
harṣakāle tu samprāpte kasmāt tvā manyuḥ āviśat
5.
tam śārdūlasamavikramam nṛpaśārdūlam dṛṣṭvā,
harṣakāle samprāpte tu,
kasmāt manyuḥ tvā āviśat?
harṣakāle samprāpte tu,
kasmāt manyuḥ tvā āviśat?
5.
Having seen that tiger among kings, who possessed valor equal to a tiger, why has anger overcome you when a time for rejoicing has arrived?
न तं पश्यामि कौन्तेय यस्ते वध्यो भवेदिह ।
कस्माद्भवान्महाखड्गं परिगृह्णाति सत्वरम् ॥६॥
कस्माद्भवान्महाखड्गं परिगृह्णाति सत्वरम् ॥६॥
6. na taṁ paśyāmi kaunteya yaste vadhyo bhavediha ,
kasmādbhavānmahākhaḍgaṁ parigṛhṇāti satvaram.
kasmādbhavānmahākhaḍgaṁ parigṛhṇāti satvaram.
6.
na tam paśyāmi kaunteya yaḥ te vadhyaḥ bhavet iha
kasmāt bhavān mahākhaḍgam parigṛhṇāti satvaram
kasmāt bhavān mahākhaḍgam parigṛhṇāti satvaram
6.
kaunteya,
iha yaḥ te vadhyaḥ bhavet tam na paśyāmi.
kasmāt bhavān satvaram mahākhaḍgam parigṛhṇāti?
iha yaḥ te vadhyaḥ bhavet tam na paśyāmi.
kasmāt bhavān satvaram mahākhaḍgam parigṛhṇāti?
6.
O son of Kunti, I do not see anyone here who deserves to be slain by you. Why then do you quickly seize this great sword?
तत्त्वा पृच्छामि कौन्तेय किमिदं ते चिकीर्षितम् ।
परामृशसि यत्क्रुद्धः खड्गमद्भुतविक्रम ॥७॥
परामृशसि यत्क्रुद्धः खड्गमद्भुतविक्रम ॥७॥
7. tattvā pṛcchāmi kaunteya kimidaṁ te cikīrṣitam ,
parāmṛśasi yatkruddhaḥ khaḍgamadbhutavikrama.
parāmṛśasi yatkruddhaḥ khaḍgamadbhutavikrama.
7.
tat tvā pṛcchāmi kaunteya kim idam te cikīrṣitam
parāmṛśasi yat kruddhaḥ khaḍgam adbhutavikrama
parāmṛśasi yat kruddhaḥ khaḍgam adbhutavikrama
7.
kaunteya,
adbhutavikrama,
tat tvā pṛcchāmi.
idam te kim cikīrṣitam? yat kruddhaḥ khaḍgam parāmṛśasi.
adbhutavikrama,
tat tvā pṛcchāmi.
idam te kim cikīrṣitam? yat kruddhaḥ khaḍgam parāmṛśasi.
7.
Therefore, O son of Kunti, I ask you, what is this action you intend to undertake? For you are angrily grasping your sword, O one of wonderful valor!
एवमुक्तस्तु कृष्णेन प्रेक्षमाणो युधिष्ठिरम् ।
अर्जुनः प्राह गोविन्दं क्रुद्धः सर्प इव श्वसन् ॥८॥
अर्जुनः प्राह गोविन्दं क्रुद्धः सर्प इव श्वसन् ॥८॥
8. evamuktastu kṛṣṇena prekṣamāṇo yudhiṣṭhiram ,
arjunaḥ prāha govindaṁ kruddhaḥ sarpa iva śvasan.
arjunaḥ prāha govindaṁ kruddhaḥ sarpa iva śvasan.
8.
evam uktaḥ tu kṛṣṇena prekṣamāṇaḥ yudhiṣṭhiram
arjunaḥ prāha govindam kruddhaḥ sarpaḥ iva śvasan
arjunaḥ prāha govindam kruddhaḥ sarpaḥ iva śvasan
8.
kṛṣṇena evam uktaḥ tu,
yudhiṣṭhiram prekṣamāṇaḥ,
kruddhaḥ arjunaḥ sarpaḥ iva śvasan govindam prāha.
yudhiṣṭhiram prekṣamāṇaḥ,
kruddhaḥ arjunaḥ sarpaḥ iva śvasan govindam prāha.
8.
Thus addressed by Krishna, Arjuna, looking towards Yudhiṣṭhira, angrily spoke to Govinda, hissing like an enraged serpent.
दद गाण्डीवमन्यस्मा इति मां योऽभिचोदयेत् ।
छिन्द्यामहं शिरस्तस्य इत्युपांशुव्रतं मम ॥९॥
छिन्द्यामहं शिरस्तस्य इत्युपांशुव्रतं मम ॥९॥
9. dada gāṇḍīvamanyasmā iti māṁ yo'bhicodayet ,
chindyāmahaṁ śirastasya ityupāṁśuvrataṁ mama.
chindyāmahaṁ śirastasya ityupāṁśuvrataṁ mama.
9.
dada gāṇḍīvam anyasmai iti mām yaḥ abhicodayet
chindyām aham śiraḥ tasya iti upāṃśuvratam mama
chindyām aham śiraḥ tasya iti upāṃśuvratam mama
9.
yaḥ mām iti gāṇḍīvam anyasmai dada iti abhicodayet
aham tasya śiraḥ chindyām iti mama upāṃśuvratam
aham tasya śiraḥ chindyām iti mama upāṃśuvratam
9.
If anyone were to incite me, saying, 'Give the Gāṇḍīva (bow) to another,' I would cut off his head; this is my secret vow.
तदुक्तोऽहमदीनात्मन्राज्ञामितपराक्रम ।
समक्षं तव गोविन्द न तत्क्षन्तुमिहोत्सहे ॥१०॥
समक्षं तव गोविन्द न तत्क्षन्तुमिहोत्सहे ॥१०॥
10. tadukto'hamadīnātmanrājñāmitaparākrama ,
samakṣaṁ tava govinda na tatkṣantumihotsahe.
samakṣaṁ tava govinda na tatkṣantumihotsahe.
10.
tat uktaḥ aham adīnātman rājñām amitaparākrama
samakṣam tava govinda na tat kṣantum iha utsahe
samakṣam tava govinda na tat kṣantum iha utsahe
10.
aham adīnātman rājñām amitaparākrama govinda tat
uktaḥ tava samakṣam iha tat kṣantum na utsahe
uktaḥ tava samakṣam iha tat kṣantum na utsahe
10.
Having been addressed in that manner, I - whose spirit is not dejected, and whose valor is boundless among kings - O Govinda, cannot bring myself to tolerate that here in your presence.
तस्मादेनं वधिष्यामि राजानं धर्मभीरुकम् ।
प्रतिज्ञां पालयिष्यामि हत्वेमं नरसत्तमम् ।
एतदर्थं मया खड्गो गृहीतो यदुनन्दन ॥११॥
प्रतिज्ञां पालयिष्यामि हत्वेमं नरसत्तमम् ।
एतदर्थं मया खड्गो गृहीतो यदुनन्दन ॥११॥
11. tasmādenaṁ vadhiṣyāmi rājānaṁ dharmabhīrukam ,
pratijñāṁ pālayiṣyāmi hatvemaṁ narasattamam ,
etadarthaṁ mayā khaḍgo gṛhīto yadunandana.
pratijñāṁ pālayiṣyāmi hatvemaṁ narasattamam ,
etadarthaṁ mayā khaḍgo gṛhīto yadunandana.
11.
tasmāt enam vadhiṣyāmi rājānam
dharmabhīrukam pratijñām pālayiṣyāmi
hatvā imam narasattamam etadartham
mayā khaḍgaḥ gṛhītaḥ yadunandana
dharmabhīrukam pratijñām pālayiṣyāmi
hatvā imam narasattamam etadartham
mayā khaḍgaḥ gṛhītaḥ yadunandana
11.
tasmāt aham enam dharmabhīrukam
rājānam vadhiṣyāmi imam narasattamam
hatvā pratijñām pālayiṣyāmi yadunandana
etadartham mayā khaḍgaḥ gṛhītaḥ
rājānam vadhiṣyāmi imam narasattamam
hatvā pratijñām pālayiṣyāmi yadunandana
etadartham mayā khaḍgaḥ gṛhītaḥ
11.
Therefore, I will kill this king, who is afraid of (natural law) dharma. I will fulfill my vow by slaying this best of men. For this very purpose, O delight of the Yadus (Krishna), this sword has been taken up by me.
सोऽहं युधिष्ठिरं हत्वा सत्येऽप्यानृण्यतां गतः ।
विशोको विज्वरश्चापि भविष्यामि जनार्दन ॥१२॥
विशोको विज्वरश्चापि भविष्यामि जनार्दन ॥१२॥
12. so'haṁ yudhiṣṭhiraṁ hatvā satye'pyānṛṇyatāṁ gataḥ ,
viśoko vijvaraścāpi bhaviṣyāmi janārdana.
viśoko vijvaraścāpi bhaviṣyāmi janārdana.
12.
saḥ aham yudhiṣṭhiram hatvā satye api ānṛṇyatām
gataḥ viśokaḥ vijvaraḥ ca api bhaviṣyāmi janārdana
gataḥ viśokaḥ vijvaraḥ ca api bhaviṣyāmi janārdana
12.
janārdana saḥ aham yudhiṣṭhiram hatvā satye api
ānṛṇyatām gataḥ viśokaḥ ca vijvaraḥ api bhaviṣyāmi
ānṛṇyatām gataḥ viśokaḥ ca vijvaraḥ api bhaviṣyāmi
12.
Thus, having killed Yudhiṣṭhira, I will have attained freedom from my debt concerning the truth (of my vow); I will become free from sorrow and fever, O Janārdana (Krishna).
किं वा त्वं मन्यसे प्राप्तमस्मिन्काले समुत्थिते ।
त्वमस्य जगतस्तात वेत्थ सर्वं गतागतम् ।
तत्तथा प्रकरिष्यामि यथा मां वक्ष्यते भवान् ॥१३॥
त्वमस्य जगतस्तात वेत्थ सर्वं गतागतम् ।
तत्तथा प्रकरिष्यामि यथा मां वक्ष्यते भवान् ॥१३॥
13. kiṁ vā tvaṁ manyase prāptamasminkāle samutthite ,
tvamasya jagatastāta vettha sarvaṁ gatāgatam ,
tattathā prakariṣyāmi yathā māṁ vakṣyate bhavān.
tvamasya jagatastāta vettha sarvaṁ gatāgatam ,
tattathā prakariṣyāmi yathā māṁ vakṣyate bhavān.
13.
kiṃ vā tvam manyase prāptam asmin kāle
samutthite | tvam asya jagataḥ tāta
vettha sarvam gatāgatam | tat tathā
prakariṣyāmi yathā mām vakṣyate bhavān
samutthite | tvam asya jagataḥ tāta
vettha sarvam gatāgatam | tat tathā
prakariṣyāmi yathā mām vakṣyate bhavān
13.
tvam kiṃ vā asmin samutthite kāle
prāptam manyase tāta tvam asya jagataḥ
sarvam gatāgatam vettha bhavān mām
yathā vakṣyate tat tathā prakariṣyāmi
prāptam manyase tāta tvam asya jagataḥ
sarvam gatāgatam vettha bhavān mām
yathā vakṣyate tat tathā prakariṣyāmi
13.
What do you consider appropriate to be done in this arisen time? O father, you know all that has gone and all that has come (the past and future) of this world. Therefore, I will act accordingly, just as you (your honor) will instruct me.
कृष्ण उवाच ।
इदानीं पार्थ जानामि न वृद्धाः सेवितास्त्वया ।
अकाले पुरुषव्याघ्र संरम्भक्रिययानया ।
न हि धर्मविभागज्ञः कुर्यादेवं धनंजय ॥१४॥
इदानीं पार्थ जानामि न वृद्धाः सेवितास्त्वया ।
अकाले पुरुषव्याघ्र संरम्भक्रिययानया ।
न हि धर्मविभागज्ञः कुर्यादेवं धनंजय ॥१४॥
14. kṛṣṇa uvāca ,
idānīṁ pārtha jānāmi na vṛddhāḥ sevitāstvayā ,
akāle puruṣavyāghra saṁrambhakriyayānayā ,
na hi dharmavibhāgajñaḥ kuryādevaṁ dhanaṁjaya.
idānīṁ pārtha jānāmi na vṛddhāḥ sevitāstvayā ,
akāle puruṣavyāghra saṁrambhakriyayānayā ,
na hi dharmavibhāgajñaḥ kuryādevaṁ dhanaṁjaya.
14.
kṛṣṇaḥ uvāca | idānīm pārtha jānāmi na
vṛddhāḥ sevitāḥ tvayā | akāle puruṣavyāghra
saṃrambhakriyayā anayā | na hi
dharmavibhāgajñaḥ kuryāt evam dhanañjaya
vṛddhāḥ sevitāḥ tvayā | akāle puruṣavyāghra
saṃrambhakriyayā anayā | na hi
dharmavibhāgajñaḥ kuryāt evam dhanañjaya
14.
kṛṣṇaḥ uvāca idānīm pārtha anayā
akāle saṃrambhakriyayā tvayā vṛddhāḥ
na sevitāḥ iti jānāmi hi dhanañjaya
dharmavibhāgajñaḥ evam na kuryāt
akāle saṃrambhakriyayā tvayā vṛddhāḥ
na sevitāḥ iti jānāmi hi dhanañjaya
dharmavibhāgajñaḥ evam na kuryāt
14.
Kṛṣṇa said: "Now, O Pārtha, by this action of rash haste at the wrong time, O tiger among men, I understand that you have not served (consulted) the elders. Indeed, O Dhanañjaya, one who understands the distinctions of natural law (dharma) would not act thus."
अकार्याणां च कार्याणां संयोगं यः करोति वै ।
कार्याणामक्रियाणां च स पार्थ पुरुषाधमः ॥१५॥
कार्याणामक्रियाणां च स पार्थ पुरुषाधमः ॥१५॥
15. akāryāṇāṁ ca kāryāṇāṁ saṁyogaṁ yaḥ karoti vai ,
kāryāṇāmakriyāṇāṁ ca sa pārtha puruṣādhamaḥ.
kāryāṇāmakriyāṇāṁ ca sa pārtha puruṣādhamaḥ.
15.
akāryāṇām ca kāryāṇām saṃyogam yaḥ karoti vai
| kāryāṇām akriyāṇām ca sa pārtha puruṣādhamaḥ
| kāryāṇām akriyāṇām ca sa pārtha puruṣādhamaḥ
15.
yaḥ vai akāryāṇām ca kāryāṇām saṃyogam karoti
ca kāryāṇām akriyāṇām sa pārtha puruṣādhamaḥ
ca kāryāṇām akriyāṇām sa pārtha puruṣādhamaḥ
15.
Indeed, he who combines what should not be done with what should be done, and what should be done with what should not be done – that man, O Pārtha, is the lowest of men.
अनुसृत्य तु ये धर्मं कवयः समुपस्थिताः ।
समासविस्तरविदां न तेषां वेत्थ निश्चयम् ॥१६॥
समासविस्तरविदां न तेषां वेत्थ निश्चयम् ॥१६॥
16. anusṛtya tu ye dharmaṁ kavayaḥ samupasthitāḥ ,
samāsavistaravidāṁ na teṣāṁ vettha niścayam.
samāsavistaravidāṁ na teṣāṁ vettha niścayam.
16.
anusṛtya tu ye dharmam kavayaḥ samupasthitāḥ
| samāsavistaravidām na teṣām vettha niścayam
| samāsavistaravidām na teṣām vettha niścayam
16.
tu ye kavayaḥ dharmam anusṛtya samupasthitāḥ
samāsavistaravidām na teṣām vettha niścayam
samāsavistaravidām na teṣām vettha niścayam
16.
But you do not know the definite conclusion of those sages who, following natural law (dharma), have thoroughly understood, and who are experts in both conciseness and expansion.
अनिश्चयज्ञो हि नरः कार्याकार्यविनिश्चये ।
अवशो मुह्यते पार्थ यथा त्वं मूढ एव तु ॥१७॥
अवशो मुह्यते पार्थ यथा त्वं मूढ एव तु ॥१७॥
17. aniścayajño hi naraḥ kāryākāryaviniścaye ,
avaśo muhyate pārtha yathā tvaṁ mūḍha eva tu.
avaśo muhyate pārtha yathā tvaṁ mūḍha eva tu.
17.
aniscayajñaḥ hi naraḥ kāryākāryaviniscaye
avaśaḥ muhyate pārtha yathā tvam mūḍhaḥ eva tu
avaśaḥ muhyate pārtha yathā tvam mūḍhaḥ eva tu
17.
pārtha,
hi,
kāryākāryaviniscaye,
aniscayajñaḥ,
naraḥ,
avaśaḥ,
muhyate,
yathā,
tvam,
mūḍhaḥ,
eva,
tu
hi,
kāryākāryaviniscaye,
aniscayajñaḥ,
naraḥ,
avaśaḥ,
muhyate,
yathā,
tvam,
mūḍhaḥ,
eva,
tu
17.
O Pārtha (Arjuna), indeed, a person who is indecisive regarding the determination of what is proper action and improper action becomes bewildered and helpless, just as you are now utterly deluded.
न हि कार्यमकार्यं वा सुखं ज्ञातुं कथंचन ।
श्रुतेन ज्ञायते सर्वं तच्च त्वं नावबुध्यसे ॥१८॥
श्रुतेन ज्ञायते सर्वं तच्च त्वं नावबुध्यसे ॥१८॥
18. na hi kāryamakāryaṁ vā sukhaṁ jñātuṁ kathaṁcana ,
śrutena jñāyate sarvaṁ tacca tvaṁ nāvabudhyase.
śrutena jñāyate sarvaṁ tacca tvaṁ nāvabudhyase.
18.
na hi kāryam akāryam vā sukham jñātum kathaṃcana
śrutena jñāyate sarvam tat ca tvam na avabudhyase
śrutena jñāyate sarvam tat ca tvam na avabudhyase
18.
hi,
kāryam,
akāryam,
vā,
kathaṃcana,
jñātum,
sukham,
na.
sarvam,
śrutena,
jñāyate,
ca,
tvam,
tat,
na,
avabudhyase
kāryam,
akāryam,
vā,
kathaṃcana,
jñātum,
sukham,
na.
sarvam,
śrutena,
jñāyate,
ca,
tvam,
tat,
na,
avabudhyase
18.
Indeed, it is by no means easy to discern what is proper action and what is improper action. Everything is known through scripture (śruti) or tradition, and you, however, do not comprehend that.
अविज्ञानाद्भवान्यच्च धर्मं रक्षति धर्मवित् ।
प्राणिनां हि वधं पार्थ धार्मिको नावबुध्यते ॥१९॥
प्राणिनां हि वधं पार्थ धार्मिको नावबुध्यते ॥१९॥
19. avijñānādbhavānyacca dharmaṁ rakṣati dharmavit ,
prāṇināṁ hi vadhaṁ pārtha dhārmiko nāvabudhyate.
prāṇināṁ hi vadhaṁ pārtha dhārmiko nāvabudhyate.
19.
avijñānāt bhavān yat ca dharmam rakṣati dharmavit
prāṇinām hi vadham pārtha dhārmikaḥ na avabudhyate
prāṇinām hi vadham pārtha dhārmikaḥ na avabudhyate
19.
pārtha,
dharmavit,
bhavān,
avijñānāt,
yat,
ca,
dharmam,
rakṣati.
hi,
dhārmikaḥ,
prāṇinām,
vadham,
na,
avabudhyate
dharmavit,
bhavān,
avijñānāt,
yat,
ca,
dharmam,
rakṣati.
hi,
dhārmikaḥ,
prāṇinām,
vadham,
na,
avabudhyate
19.
O Pārtha (Arjuna), you, a knower of (dharma) (natural law), protect (this) due to a lack of proper understanding, and indeed, a righteous person (dhārmika) does not consider the slaughter of living beings (as consistent with dharma).
प्राणिनामवधस्तात सर्वज्यायान्मतो मम ।
अनृतं तु भवेद्वाच्यं न च हिंस्यात्कथंचन ॥२०॥
अनृतं तु भवेद्वाच्यं न च हिंस्यात्कथंचन ॥२०॥
20. prāṇināmavadhastāta sarvajyāyānmato mama ,
anṛtaṁ tu bhavedvācyaṁ na ca hiṁsyātkathaṁcana.
anṛtaṁ tu bhavedvācyaṁ na ca hiṁsyātkathaṁcana.
20.
prāṇinām avadhaḥ tāta sarvajyāyān mataḥ mama
anṛtam tu bhavet vācyam na ca hiṃsyāt kathaṃcana
anṛtam tu bhavet vācyam na ca hiṃsyāt kathaṃcana
20.
tāta,
prāṇinām,
avadhaḥ,
mama,
sarvajyāyān,
mataḥ.
tu,
anṛtam,
vācyam,
bhavet,
ca,
kathaṃcana,
na,
hiṃsyāt
prāṇinām,
avadhaḥ,
mama,
sarvajyāyān,
mataḥ.
tu,
anṛtam,
vācyam,
bhavet,
ca,
kathaṃcana,
na,
hiṃsyāt
20.
O dear one (tāta), the non-killing of living beings is considered by me to be superior to all. However, an untruth may be spoken, but one should never cause harm by any means.
स कथं भ्रातरं ज्येष्ठं राजानं धर्मकोविदम् ।
हन्याद्भवान्नरश्रेष्ठ प्राकृतोऽन्यः पुमानिव ॥२१॥
हन्याद्भवान्नरश्रेष्ठ प्राकृतोऽन्यः पुमानिव ॥२१॥
21. sa kathaṁ bhrātaraṁ jyeṣṭhaṁ rājānaṁ dharmakovidam ,
hanyādbhavānnaraśreṣṭha prākṛto'nyaḥ pumāniva.
hanyādbhavānnaraśreṣṭha prākṛto'nyaḥ pumāniva.
21.
sa katham bhrātaram jyeṣṭham rājānam dharmakovidam
hanyāt bhavān naraśreṣṭha prākṛtaḥ anyaḥ pumān iva
hanyāt bhavān naraśreṣṭha prākṛtaḥ anyaḥ pumān iva
21.
naraśreṣṭha bhavān jyeṣṭham rājānam dharmakovidam
bhrātaram katham anyaḥ prākṛtaḥ pumān iva hanyāt
bhrātaram katham anyaḥ prākṛtaḥ pumān iva hanyāt
21.
O best among men, how can you kill your elder brother, the king, who is so knowledgeable in the natural law (dharma), as if you were just some ordinary person?
अयुध्यमानस्य वधस्तथाशस्त्रस्य भारत ।
पराङ्मुखस्य द्रवतः शरणं वाभिगच्छतः ।
कृताञ्जलेः प्रपन्नस्य न वधः पूज्यते बुधैः ॥२२॥
पराङ्मुखस्य द्रवतः शरणं वाभिगच्छतः ।
कृताञ्जलेः प्रपन्नस्य न वधः पूज्यते बुधैः ॥२२॥
22. ayudhyamānasya vadhastathāśastrasya bhārata ,
parāṅmukhasya dravataḥ śaraṇaṁ vābhigacchataḥ ,
kṛtāñjaleḥ prapannasya na vadhaḥ pūjyate budhaiḥ.
parāṅmukhasya dravataḥ śaraṇaṁ vābhigacchataḥ ,
kṛtāñjaleḥ prapannasya na vadhaḥ pūjyate budhaiḥ.
22.
ayudhyamānasya vadhaḥ tathā aśastrasya
bhārata parāṅmukhasya dravataḥ
śaraṇam vā abhigacchataḥ kṛtāñjaleḥ
prapannasya na vadhaḥ pūjyate budhaiḥ
bhārata parāṅmukhasya dravataḥ
śaraṇam vā abhigacchataḥ kṛtāñjaleḥ
prapannasya na vadhaḥ pūjyate budhaiḥ
22.
bhārata budhaiḥ ayudhyamānasya
aśastrasya parāṅmukhasya dravataḥ
śaraṇam vā abhigacchataḥ kṛtāñjaleḥ
prapannasya vadhaḥ na pūjyate
aśastrasya parāṅmukhasya dravataḥ
śaraṇam vā abhigacchataḥ kṛtāñjaleḥ
prapannasya vadhaḥ na pūjyate
22.
O Bhārata, the wise do not approve of killing one who is not fighting, or is unarmed, or has turned away, or is fleeing, or is seeking refuge, or has folded hands, or has surrendered.
त्वया चैव व्रतं पार्थ बालेनैव कृतं पुरा ।
तस्मादधर्मसंयुक्तं मौढ्यात्कर्म व्यवस्यसि ॥२३॥
तस्मादधर्मसंयुक्तं मौढ्यात्कर्म व्यवस्यसि ॥२३॥
23. tvayā caiva vrataṁ pārtha bālenaiva kṛtaṁ purā ,
tasmādadharmasaṁyuktaṁ mauḍhyātkarma vyavasyasi.
tasmādadharmasaṁyuktaṁ mauḍhyātkarma vyavasyasi.
23.
tvayā ca eva vratam pārtha bālena eva kṛtam purā
tasmāt adharmasaṃyuktam mauḍhyāt karma vyavasyasi
tasmāt adharmasaṃyuktam mauḍhyāt karma vyavasyasi
23.
pārtha tvayā bālena eva purā vratam kṛtam ca eva
tasmāt mauḍhyāt adharmasaṃyuktam karma vyavasyasi
tasmāt mauḍhyāt adharmasaṃyuktam karma vyavasyasi
23.
O Pārtha, you made a vow in your childhood. Therefore, it is out of foolishness that you are now undertaking an action connected with unrighteousness (adharma).
स गुरुं पार्थ कस्मात्त्वं हन्या धर्ममनुस्मरन् ।
असंप्रधार्य धर्माणां गतिं सूक्ष्मां दुरन्वयाम् ॥२४॥
असंप्रधार्य धर्माणां गतिं सूक्ष्मां दुरन्वयाम् ॥२४॥
24. sa guruṁ pārtha kasmāttvaṁ hanyā dharmamanusmaran ,
asaṁpradhārya dharmāṇāṁ gatiṁ sūkṣmāṁ duranvayām.
asaṁpradhārya dharmāṇāṁ gatiṁ sūkṣmāṁ duranvayām.
24.
sa gurum pārtha kasmāt tvam hanyāḥ dharmam anusmaran
asampradhārya dharmāṇām gatim sūkṣmām duranvayām
asampradhārya dharmāṇām gatim sūkṣmām duranvayām
24.
pārtha sa tvam dharmam anusmaran kasmāt gurum hanyāḥ
dharmāṇām sūkṣmām duranvayām gatim asampradhārya
dharmāṇām sūkṣmām duranvayām gatim asampradhārya
24.
O Pārtha, remembering your constitutional duty (dharma), why would you kill your teacher, especially without having fully considered the subtle and difficult-to-discern consequences of the natural law (dharma)?
इदं धर्मरहस्यं च वक्ष्यामि भरतर्षभ ।
यद्ब्रूयात्तव भीष्मो वा धर्मज्ञो वा युधिष्ठिरः ॥२५॥
यद्ब्रूयात्तव भीष्मो वा धर्मज्ञो वा युधिष्ठिरः ॥२५॥
25. idaṁ dharmarahasyaṁ ca vakṣyāmi bharatarṣabha ,
yadbrūyāttava bhīṣmo vā dharmajño vā yudhiṣṭhiraḥ.
yadbrūyāttava bhīṣmo vā dharmajño vā yudhiṣṭhiraḥ.
25.
idam dharma-rahasyam ca vakṣyāmi bharatarṣabha yat
brūyāt tava bhīṣmaḥ vā dharma-jñaḥ vā yudhiṣṭhiraḥ
brūyāt tava bhīṣmaḥ vā dharma-jñaḥ vā yudhiṣṭhiraḥ
25.
bharatarṣabha idam dharma-rahasyam ca vakṣyāmi yat
bhīṣmaḥ vā dharma-jñaḥ yudhiṣṭhiraḥ vā tava brūyāt
bhīṣmaḥ vā dharma-jñaḥ yudhiṣṭhiraḥ vā tava brūyāt
25.
O best among the Bharatas (bharatarṣabha), I will now explain to you this profound secret of natural law (dharma), which Bhishma would teach you, or which Yudhishthira, who is a knower of natural law (dharma), would articulate.
विदुरो वा तथा क्षत्ता कुन्ती वापि यशस्विनी ।
तत्ते वक्ष्यामि तत्त्वेन तन्निबोध धनंजय ॥२६॥
तत्ते वक्ष्यामि तत्त्वेन तन्निबोध धनंजय ॥२६॥
26. viduro vā tathā kṣattā kuntī vāpi yaśasvinī ,
tatte vakṣyāmi tattvena tannibodha dhanaṁjaya.
tatte vakṣyāmi tattvena tannibodha dhanaṁjaya.
26.
viduraḥ vā tathā kṣattā kuntī vā api yaśasvinī
tat te vakṣyāmi tattvena tat nibodha dhanaṃjaya
tat te vakṣyāmi tattvena tat nibodha dhanaṃjaya
26.
viduraḥ vā tathā kṣattā vā api yaśasvinī kuntī
dhanaṃjaya tat tattvena te vakṣyāmi tat nibodha
dhanaṃjaya tat tattvena te vakṣyāmi tat nibodha
26.
Or similarly, Vidura, the wise administrator, or even the glorious Kunti, would express (this secret). That very truth I will reveal to you in its essence (tattvena), so understand it, O Dhananjaya.
सत्यस्य वचनं साधु न सत्याद्विद्यते परम् ।
तत्त्वेनैतत्सुदुर्ज्ञेयं यस्य सत्यमनुष्ठितम् ॥२७॥
तत्त्वेनैतत्सुदुर्ज्ञेयं यस्य सत्यमनुष्ठितम् ॥२७॥
27. satyasya vacanaṁ sādhu na satyādvidyate param ,
tattvenaitatsudurjñeyaṁ yasya satyamanuṣṭhitam.
tattvenaitatsudurjñeyaṁ yasya satyamanuṣṭhitam.
27.
satyasya vacanam sādhu na satyāt vidyate param
tattvena etat su-dur-jñeyam yasya satyam anuṣṭhitam
tattvena etat su-dur-jñeyam yasya satyam anuṣṭhitam
27.
satyasya vacanam sādhu satyāt param na vidyate yasya satyam anuṣṭhitam,
etat tattvena su-dur-jñeyam
etat tattvena su-dur-jñeyam
27.
Speaking the truth is virtuous, and nothing is superior to truth. However, this (secret of natural law (dharma)) is truly very difficult to comprehend, even for one in whom truth (satyam) is firmly established.
भवेत्सत्यमवक्तव्यं वक्तव्यमनृतं भवेत् ।
सर्वस्वस्यापहारे तु वक्तव्यमनृतं भवेत् ॥२८॥
सर्वस्वस्यापहारे तु वक्तव्यमनृतं भवेत् ॥२८॥
28. bhavetsatyamavaktavyaṁ vaktavyamanṛtaṁ bhavet ,
sarvasvasyāpahāre tu vaktavyamanṛtaṁ bhavet.
sarvasvasyāpahāre tu vaktavyamanṛtaṁ bhavet.
28.
bhavet satyam avaktavyam | vaktavyam anṛtam bhavet
| sarvasvasya apahāre tu vaktavyam anṛtam bhavet
| sarvasvasya apahāre tu vaktavyam anṛtam bhavet
28.
satyam avaktavyam bhavet anṛtam vaktavyam bhavet
tu sarvasvasya apahāre anṛtam vaktavyam bhavet
tu sarvasvasya apahāre anṛtam vaktavyam bhavet
28.
Sometimes, truth (satyam) may need to remain unspoken, and falsehood (anṛtam) may need to be uttered. Indeed, in the event of the complete confiscation of one's possessions (sarvasvasya apahāre), falsehood (anṛtam) should be spoken.
प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत् ।
यत्रानृतं भवेत्सत्यं सत्यं चाप्यनृतं भवेत् ॥२९॥
यत्रानृतं भवेत्सत्यं सत्यं चाप्यनृतं भवेत् ॥२९॥
29. prāṇātyaye vivāhe ca vaktavyamanṛtaṁ bhavet ,
yatrānṛtaṁ bhavetsatyaṁ satyaṁ cāpyanṛtaṁ bhavet.
yatrānṛtaṁ bhavetsatyaṁ satyaṁ cāpyanṛtaṁ bhavet.
29.
prāṇa-atyaye vivāhe ca vaktavyam anṛtam bhavet yatra
anṛtam bhavet satyam satyam ca api anṛtam bhavet
anṛtam bhavet satyam satyam ca api anṛtam bhavet
29.
prāṇa-atyaye vivāhe ca anṛtam vaktavyam bhavet yatra
anṛtam satyam bhavet ca satyam api anṛtam bhavet
anṛtam satyam bhavet ca satyam api anṛtam bhavet
29.
It is permissible to speak an untruth when one's life is in danger or during a marriage ceremony. This is because there are situations where an untruth can transform into truth, and conversely, truth itself can become an untruth.
तादृशं पश्यते बालो यस्य सत्यमनुष्ठितम् ।
सत्यानृते विनिश्चित्य ततो भवति धर्मवित् ॥३०॥
सत्यानृते विनिश्चित्य ततो भवति धर्मवित् ॥३०॥
30. tādṛśaṁ paśyate bālo yasya satyamanuṣṭhitam ,
satyānṛte viniścitya tato bhavati dharmavit.
satyānṛte viniścitya tato bhavati dharmavit.
30.
tādṛśam paśyate bālaḥ yasya satyam anuṣṭhitam
satya-anṛte viniścitya tataḥ bhavati dharma-vit
satya-anṛte viniścitya tataḥ bhavati dharma-vit
30.
yasya satyam anuṣṭhitam bālaḥ tādṛśam paśyate
satya-anṛte viniścitya tataḥ dharma-vit bhavati
satya-anṛte viniścitya tataḥ dharma-vit bhavati
30.
An ignorant person (bāla) perceives things in accordance with what they believe to be true. Only after carefully distinguishing between truth and untruth does one become a knower of the intrinsic nature (dharma).
किमाश्चर्यं कृतप्रज्ञः पुरुषोऽपि सुदारुणः ।
सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव ॥३१॥
सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव ॥३१॥
31. kimāścaryaṁ kṛtaprajñaḥ puruṣo'pi sudāruṇaḥ ,
sumahatprāpnuyātpuṇyaṁ balāko'ndhavadhādiva.
sumahatprāpnuyātpuṇyaṁ balāko'ndhavadhādiva.
31.
kim āścaryam kṛta-prajñaḥ puruṣaḥ api sudāruṇaḥ
sumahat prāpnuyāt puṇyam balākaḥ andha-vadhāt iva
sumahat prāpnuyāt puṇyam balākaḥ andha-vadhāt iva
31.
kim āścaryam kṛta-prajñaḥ sudāruṇaḥ puruṣaḥ api
sumahat puṇyam prāpnuyāt balākaḥ andha-vadhāt iva
sumahat puṇyam prāpnuyāt balākaḥ andha-vadhāt iva
31.
It is astonishing how even a person (puruṣa) of great wisdom (kṛta-prajña), though very cruel, might attain immense merit (puṇya), just like Balāka did from the killing of the blind.
किमाश्चर्यं पुनर्मूढो धर्मकामोऽप्यपण्डितः ।
सुमहत्प्राप्नुयात्पापमापगामिव कौशिकः ॥३२॥
सुमहत्प्राप्नुयात्पापमापगामिव कौशिकः ॥३२॥
32. kimāścaryaṁ punarmūḍho dharmakāmo'pyapaṇḍitaḥ ,
sumahatprāpnuyātpāpamāpagāmiva kauśikaḥ.
sumahatprāpnuyātpāpamāpagāmiva kauśikaḥ.
32.
kim āścaryam punaḥ mūḍhaḥ dharma-kāmaḥ api apaṇḍitaḥ
sumahat prāpnuyāt pāpam āpagām iva kauśikaḥ
sumahat prāpnuyāt pāpam āpagām iva kauśikaḥ
32.
punaḥ kim āścaryam mūḍhaḥ dharma-kāmaḥ api apaṇḍitaḥ
sumahat pāpam prāpnuyāt kauśikaḥ āpagām iva
sumahat pāpam prāpnuyāt kauśikaḥ āpagām iva
32.
What an astonishing thing it is, then, that even a foolish and unlearned person, though desiring to uphold natural law (dharma), may incur immense sin, just as Kauśika did (incurring sin vast as a river).
अर्जुन उवाच ।
आचक्ष्व भगवन्नेतद्यथा विद्यामहं तथा ।
बलाकान्धाभिसंबद्धं नदीनां कौशिकस्य च ॥३३॥
आचक्ष्व भगवन्नेतद्यथा विद्यामहं तथा ।
बलाकान्धाभिसंबद्धं नदीनां कौशिकस्य च ॥३३॥
33. arjuna uvāca ,
ācakṣva bhagavannetadyathā vidyāmahaṁ tathā ,
balākāndhābhisaṁbaddhaṁ nadīnāṁ kauśikasya ca.
ācakṣva bhagavannetadyathā vidyāmahaṁ tathā ,
balākāndhābhisaṁbaddhaṁ nadīnāṁ kauśikasya ca.
33.
arjuna uvāca | ācakṣva bhagavan etat yathā vidyām aham
tathā | balāka-andha-abhisambaddham nadīnām kauśikasya ca
tathā | balāka-andha-abhisambaddham nadīnām kauśikasya ca
33.
arjuna uvāca bhagavan etat balāka-andha-abhisambaddham
nadīnām kauśikasya ca yathā aham tathā vidyām ācakṣva
nadīnām kauśikasya ca yathā aham tathā vidyām ācakṣva
33.
Arjuna said: "O Revered One, please narrate this to me in such a way that I may understand it – this account connected with Balāka, the blind individuals, the rivers, and Kauśika."
कृष्ण उवाच ।
मृगव्याधोऽभवत्कश्चिद्बलाको नाम भारत ।
यात्रार्थं पुत्रदारस्य मृगान्हन्ति न कामतः ॥३४॥
मृगव्याधोऽभवत्कश्चिद्बलाको नाम भारत ।
यात्रार्थं पुत्रदारस्य मृगान्हन्ति न कामतः ॥३४॥
34. kṛṣṇa uvāca ,
mṛgavyādho'bhavatkaścidbalāko nāma bhārata ,
yātrārthaṁ putradārasya mṛgānhanti na kāmataḥ.
mṛgavyādho'bhavatkaścidbalāko nāma bhārata ,
yātrārthaṁ putradārasya mṛgānhanti na kāmataḥ.
34.
kṛṣṇa uvāca | mṛgavyādhaḥ abhavat kaścit balākaḥ nāma
bhārata | yātrā-artham putra-dārasya mṛgān hanti na kāmataḥ
bhārata | yātrā-artham putra-dārasya mṛgān hanti na kāmataḥ
34.
kṛṣṇa uvāca bhārata kaścit balākaḥ nāma mṛgavyādhaḥ
abhavat putra-dārasya yātrā-artham mṛgān hanti na kāmataḥ
abhavat putra-dārasya yātrā-artham mṛgān hanti na kāmataḥ
34.
Kṛṣṇa said: "O descendant of Bharata, there was a certain hunter named Balāka. He used to hunt deer for the livelihood of his son and wife, not out of any personal desire."
सोऽन्धौ च मातापितरौ बिभर्त्यन्यांश्च संश्रितान् ।
स्वधर्मनिरतो नित्यं सत्यवागनसूयकः ॥३५॥
स्वधर्मनिरतो नित्यं सत्यवागनसूयकः ॥३५॥
35. so'ndhau ca mātāpitarau bibhartyanyāṁśca saṁśritān ,
svadharmanirato nityaṁ satyavāganasūyakaḥ.
svadharmanirato nityaṁ satyavāganasūyakaḥ.
35.
saḥ andhau ca mātā-pitarau bibharti anyān ca saṃśritān
| sva-dharma-nirataḥ nityam satya-vāc anasūyakaḥ
| sva-dharma-nirataḥ nityam satya-vāc anasūyakaḥ
35.
saḥ andhau mātā-pitarau ca anyān saṃśritān ca bibharti
sva-dharma-nirataḥ nityam satya-vāc anasūyakaḥ
sva-dharma-nirataḥ nityam satya-vāc anasūyakaḥ
35.
He supports his blind mother and father, as well as other dependents. He is always dedicated to his own prescribed duties (sva-dharma), speaks truthfully, and is free from envy.
स कदाचिन्मृगाँल्लिप्सुर्नान्वविन्दत्प्रयत्नवान् ।
अथापश्यत्स पीतोदं श्वापदं घ्राणचक्षुषम् ॥३६॥
अथापश्यत्स पीतोदं श्वापदं घ्राणचक्षुषम् ॥३६॥
36. sa kadācinmṛgāँllipsurnānvavindatprayatnavān ,
athāpaśyatsa pītodaṁ śvāpadaṁ ghrāṇacakṣuṣam.
athāpaśyatsa pītodaṁ śvāpadaṁ ghrāṇacakṣuṣam.
36.
saḥ kadācit mṛgān lipsuḥ na anvavindat prayatnavān |
atha apaśyat saḥ pīta-udam śvāpadam ghrāṇa-cakṣuṣam
atha apaśyat saḥ pīta-udam śvāpadam ghrāṇa-cakṣuṣam
36.
kadācit prayatnavān saḥ mṛgān lipsuḥ na anvavindat
atha saḥ pīta-udam ghrāṇa-cakṣuṣam śvāpadam apaśyat
atha saḥ pīta-udam ghrāṇa-cakṣuṣam śvāpadam apaśyat
36.
Once, diligently searching for deer, he found none. Then he saw a beast of prey that had drunk water, which relied on its sense of smell for sight.
अदृष्टपूर्वमपि तत्सत्त्वं तेन हतं तदा ।
अन्वेव च ततो व्योम्नः पुष्पवर्षमवापतत् ॥३७॥
अन्वेव च ततो व्योम्नः पुष्पवर्षमवापतत् ॥३७॥
37. adṛṣṭapūrvamapi tatsattvaṁ tena hataṁ tadā ,
anveva ca tato vyomnaḥ puṣpavarṣamavāpatat.
anveva ca tato vyomnaḥ puṣpavarṣamavāpatat.
37.
adṛṣṭapūrvam api tat sattvam tena hatam tadā
anu eva ca tataḥ vyomnaḥ puṣpavarṣam avāpatat
anu eva ca tataḥ vyomnaḥ puṣpavarṣam avāpatat
37.
tena adṛṣṭapūrvam api tat sattvam hatam tadā
ca tataḥ vyomnaḥ anu eva puṣpavarṣam avāpatat
ca tataḥ vyomnaḥ anu eva puṣpavarṣam avāpatat
37.
That being, which had never been seen before, was then killed by him. Immediately afterwards, a shower of flowers fell from the sky.
अप्सरोगीतवादित्रैर्नादितं च मनोरमम् ।
विमानमागमत्स्वर्गान्मृगव्याधनिनीषया ॥३८॥
विमानमागमत्स्वर्गान्मृगव्याधनिनीषया ॥३८॥
38. apsarogītavāditrairnāditaṁ ca manoramam ,
vimānamāgamatsvargānmṛgavyādhaninīṣayā.
vimānamāgamatsvargānmṛgavyādhaninīṣayā.
38.
apsarogītavāditraiḥ nāditam ca manoramam
vimānam āgamat svargāt mṛgavyādhaninīṣayā
vimānam āgamat svargāt mṛgavyādhaninīṣayā
38.
ca apsarogītavāditraiḥ nāditam manoramam
vimānam mṛgavyādhaninīṣayā svargāt āgamat
vimānam mṛgavyādhaninīṣayā svargāt āgamat
38.
And a charming celestial chariot, resonating with the songs and music of Apsarās, arrived from the heavens, intending to carry the hunter.
तद्भूतं सर्वभूतानामभावाय किलार्जुन ।
तपस्तप्त्वा वरं प्राप्तं कृतमन्धं स्वयंभुवा ॥३९॥
तपस्तप्त्वा वरं प्राप्तं कृतमन्धं स्वयंभुवा ॥३९॥
39. tadbhūtaṁ sarvabhūtānāmabhāvāya kilārjuna ,
tapastaptvā varaṁ prāptaṁ kṛtamandhaṁ svayaṁbhuvā.
tapastaptvā varaṁ prāptaṁ kṛtamandhaṁ svayaṁbhuvā.
39.
tat bhūtam sarvabhūtānām abhāvāya kila arjuna
tapaḥ taptvā varam prāptam kṛtam andham svayambhuvā
tapaḥ taptvā varam prāptam kṛtam andham svayambhuvā
39.
arjuna kila tat bhūtam sarvabhūtānām
abhāvāya [āsīt] [tat] tapaḥ
taptvā varam prāptam [āsīt]
svayambhuvā andham kṛtam [āsīt]
abhāvāya [āsīt] [tat] tapaḥ
taptvā varam prāptam [āsīt]
svayambhuvā andham kṛtam [āsīt]
39.
That creature (bhūta), O Arjuna, was indeed destined for the annihilation of all beings. It had obtained a boon after performing severe asceticism (tapas), and was rendered blind by Svayaṃbhū (Brahmā) himself.
तद्धत्वा सर्वभूतानामभावकृतनिश्चयम् ।
ततो बलाकः स्वरगादेवं धर्मः सुदुर्विदः ॥४०॥
ततो बलाकः स्वरगादेवं धर्मः सुदुर्विदः ॥४०॥
40. taddhatvā sarvabhūtānāmabhāvakṛtaniścayam ,
tato balākaḥ svaragādevaṁ dharmaḥ sudurvidaḥ.
tato balākaḥ svaragādevaṁ dharmaḥ sudurvidaḥ.
40.
tat hatvā sarvabhūtānām abhāvakṛtaniścayam
tataḥ balākaḥ svargāt evam dharmaḥ sudurvidaḥ
tataḥ balākaḥ svargāt evam dharmaḥ sudurvidaḥ
40.
tat sarvabhūtānām abhāvakṛtaniścayam hatvā,
tataḥ balākaḥ svargāt [āgamat] evam dharmaḥ sudurvidaḥ [asti]
tataḥ balākaḥ svargāt [āgamat] evam dharmaḥ sudurvidaḥ [asti]
40.
Having killed that creature, which was resolute in annihilating all beings, Balāka then returned from heaven. Thus, the intrinsic nature (dharma) of events is indeed very difficult to comprehend.
कौशिकोऽप्यभवद्विप्रस्तपस्वी न बहुश्रुतः ।
नदीनां संगमे ग्रामाददूरे स किलावसत् ॥४१॥
नदीनां संगमे ग्रामाददूरे स किलावसत् ॥४१॥
41. kauśiko'pyabhavadviprastapasvī na bahuśrutaḥ ,
nadīnāṁ saṁgame grāmādadūre sa kilāvasat.
nadīnāṁ saṁgame grāmādadūre sa kilāvasat.
41.
kauśikaḥ api abhavat vipraḥ tapasvī na bahuśrutaḥ
nadīnām saṅgame grāmāt adūre sa kila avasat
nadīnām saṅgame grāmāt adūre sa kila avasat
41.
saḥ kauśikaḥ api abhavat vipraḥ tapasvī na
bahuśrutaḥ nadīnām saṅgame grāmāt adūre kila avasat
bahuśrutaḥ nadīnām saṅgame grāmāt adūre kila avasat
41.
Kaushika became a Brahmin (vipra) and an ascetic (tapasvin), but he was not very learned. He reportedly lived near the confluence of rivers, not far from a village.
सत्यं मया सदा वाच्यमिति तस्याभवद्व्रतम् ।
सत्यवादीति विख्यातः स तदासीद्धनंजय ॥४२॥
सत्यवादीति विख्यातः स तदासीद्धनंजय ॥४२॥
42. satyaṁ mayā sadā vācyamiti tasyābhavadvratam ,
satyavādīti vikhyātaḥ sa tadāsīddhanaṁjaya.
satyavādīti vikhyātaḥ sa tadāsīddhanaṁjaya.
42.
satyam mayā sadā vācyam iti tasya abhavat vratam
satyavādī iti vikhyātaḥ saḥ tadā āsīt dhanañjaya
satyavādī iti vikhyātaḥ saḥ tadā āsīt dhanañjaya
42.
mayā sadā satyam vācyam iti tasya vratam abhavat
dhanañjaya saḥ tadā satyavādī iti vikhyātaḥ āsīt
dhanañjaya saḥ tadā satyavādī iti vikhyātaḥ āsīt
42.
“The truth (satya) should always be spoken by me” - thus was his vow (vrata). At that time, he was renowned as 'Truth-speaker', O Dhananjaya.
अथ दस्युभयात्केचित्तदा तद्वनमाविशन् ।
दस्यवोऽपि गताः क्रूरा व्यमार्गन्त प्रयत्नतः ॥४३॥
दस्यवोऽपि गताः क्रूरा व्यमार्गन्त प्रयत्नतः ॥४३॥
43. atha dasyubhayātkecittadā tadvanamāviśan ,
dasyavo'pi gatāḥ krūrā vyamārganta prayatnataḥ.
dasyavo'pi gatāḥ krūrā vyamārganta prayatnataḥ.
43.
atha dasyubhayāt kecit tadā tat vanam āviśan
dasyavaḥ api gatāḥ krūrāḥ vyamārganta prayatnataḥ
dasyavaḥ api gatāḥ krūrāḥ vyamārganta prayatnataḥ
43.
atha dasyubhayāt kecit tadā tat vanam āviśan
dasyavaḥ krūrāḥ api gatāḥ prayatnataḥ vyamārganta
dasyavaḥ krūrāḥ api gatāḥ prayatnataḥ vyamārganta
43.
Then, some people, out of fear of robbers, entered that forest. The cruel robbers, who had also gone, diligently searched (for them).
अथ कौशिकमभ्येत्य प्राहुस्तं सत्यवादिनम् ।
कतमेन पथा याता भगवन्बहवो जनाः ।
सत्येन पृष्टः प्रब्रूहि यदि तान्वेत्थ शंस नः ॥४४॥
कतमेन पथा याता भगवन्बहवो जनाः ।
सत्येन पृष्टः प्रब्रूहि यदि तान्वेत्थ शंस नः ॥४४॥
44. atha kauśikamabhyetya prāhustaṁ satyavādinam ,
katamena pathā yātā bhagavanbahavo janāḥ ,
satyena pṛṣṭaḥ prabrūhi yadi tānvettha śaṁsa naḥ.
katamena pathā yātā bhagavanbahavo janāḥ ,
satyena pṛṣṭaḥ prabrūhi yadi tānvettha śaṁsa naḥ.
44.
atha kauśikam abhyetya prāhuḥ tam
satyavādinam katamena pathā yātāḥ
bhagavan bahavaḥ janāḥ satyena pṛṣṭaḥ
prabrūhi yadi tān vettha śaṃsa naḥ
satyavādinam katamena pathā yātāḥ
bhagavan bahavaḥ janāḥ satyena pṛṣṭaḥ
prabrūhi yadi tān vettha śaṃsa naḥ
44.
atha te kauśikam abhyetya tam
satyavādinam prāhuḥ bhagavan bahavaḥ janāḥ
katamena pathā yātāḥ yadi tān
vettha satyena pṛṣṭaḥ naḥ prabrūhi śaṃsa
satyavādinam prāhuḥ bhagavan bahavaḥ janāḥ
katamena pathā yātāḥ yadi tān
vettha satyena pṛṣṭaḥ naḥ prabrūhi śaṃsa
44.
Then, having approached Kaushika, they said to that truth-speaker: "O revered one (bhagavan), by which path have many people gone? If you know them, being asked truthfully, declare to us and tell us."
स पृष्टः कौशिकः सत्यं वचनं तानुवाच ह ।
बहुवृक्षलतागुल्ममेतद्वनमुपाश्रिताः ।
ततस्ते तान्समासाद्य क्रूरा जघ्नुरिति श्रुतिः ॥४५॥
बहुवृक्षलतागुल्ममेतद्वनमुपाश्रिताः ।
ततस्ते तान्समासाद्य क्रूरा जघ्नुरिति श्रुतिः ॥४५॥
45. sa pṛṣṭaḥ kauśikaḥ satyaṁ vacanaṁ tānuvāca ha ,
bahuvṛkṣalatāgulmametadvanamupāśritāḥ ,
tataste tānsamāsādya krūrā jaghnuriti śrutiḥ.
bahuvṛkṣalatāgulmametadvanamupāśritāḥ ,
tataste tānsamāsādya krūrā jaghnuriti śrutiḥ.
45.
saḥ pṛṣṭaḥ kauśikaḥ satyam vacanam
tān uvāca ha | bahuvṛkṣalatāgulmam
etat vanam upāśritāḥ | tataḥ te tān
samāsādya krūrāḥ jaghnuḥ iti śrutiḥ
tān uvāca ha | bahuvṛkṣalatāgulmam
etat vanam upāśritāḥ | tataḥ te tān
samāsādya krūrāḥ jaghnuḥ iti śrutiḥ
45.
saḥ kauśikaḥ pṛṣṭaḥ tān satyam
vacanam ha uvāca etat vanam
bahuvṛkṣalatāgulmam upāśritāḥ tataḥ te tān
samāsādya krūrāḥ jaghnuḥ iti śrutiḥ
vacanam ha uvāca etat vanam
bahuvṛkṣalatāgulmam upāśritāḥ tataḥ te tān
samāsādya krūrāḥ jaghnuḥ iti śrutiḥ
45.
He, Kauśika, when questioned, indeed spoke a truthful word to them: '(The beings you seek) are residing in this forest, which is full of many trees, creepers, and bushes.' Thereupon, those (inquirers), having approached them, the cruel ones (meaning the Kṣatriyas themselves, by their act of violence) killed them - this is the traditional account (śruti).
तेनाधर्मेण महता वाग्दुरुक्तेन कौशिकः ।
गतः सुकष्टं नरकं सूक्ष्मधर्मेष्वकोविदः ।
अप्रभूतश्रुतो मूढो धर्माणामविभागवित् ॥४६॥
गतः सुकष्टं नरकं सूक्ष्मधर्मेष्वकोविदः ।
अप्रभूतश्रुतो मूढो धर्माणामविभागवित् ॥४६॥
46. tenādharmeṇa mahatā vāgduruktena kauśikaḥ ,
gataḥ sukaṣṭaṁ narakaṁ sūkṣmadharmeṣvakovidaḥ ,
aprabhūtaśruto mūḍho dharmāṇāmavibhāgavit.
gataḥ sukaṣṭaṁ narakaṁ sūkṣmadharmeṣvakovidaḥ ,
aprabhūtaśruto mūḍho dharmāṇāmavibhāgavit.
46.
tena adharmeṇa mahatā vāgduruktena
kauśikaḥ | gataḥ sukaṣṭam narakam
sūkṣmadharmeṣu akovidaḥ |
aprabhūtaśrutaḥ mūḍhaḥ dharmāṇām avibhāgavit
kauśikaḥ | gataḥ sukaṣṭam narakam
sūkṣmadharmeṣu akovidaḥ |
aprabhūtaśrutaḥ mūḍhaḥ dharmāṇām avibhāgavit
46.
tena mahatā vāgduruktena adharmeṇa
sūkṣmadharmeṣu akovidaḥ
aprabhūtaśrutaḥ mūḍhaḥ dharmāṇām avibhāgavit
kauśikaḥ sukaṣṭam narakam gataḥ
sūkṣmadharmeṣu akovidaḥ
aprabhūtaśrutaḥ mūḍhaḥ dharmāṇām avibhāgavit
kauśikaḥ sukaṣṭam narakam gataḥ
46.
Due to that great unrighteous action (adharma) in speaking (truth that led to harm), Kauśika, who was unskilled in subtle matters of natural law (dharma), went to a very difficult hell. He was ignorant, foolish, and unable to discern the proper distinctions of natural laws (dharma).
वृद्धानपृष्ट्वा संदेहं महच्छ्वभ्रमितोऽर्हति ।
तत्र ते लक्षणोद्देशः कश्चिदेव भविष्यति ॥४७॥
तत्र ते लक्षणोद्देशः कश्चिदेव भविष्यति ॥४७॥
47. vṛddhānapṛṣṭvā saṁdehaṁ mahacchvabhramito'rhati ,
tatra te lakṣaṇoddeśaḥ kaścideva bhaviṣyati.
tatra te lakṣaṇoddeśaḥ kaścideva bhaviṣyati.
47.
vṛddhān apṛṣṭvā sandeham mahat śvabhram itaḥ arhati
| tatra te lakṣaṇoddeśaḥ kaścit eva bhaviṣyati
| tatra te lakṣaṇoddeśaḥ kaścit eva bhaviṣyati
47.
vṛddhān sandeham apṛṣṭvā mahat śvabhram itaḥ arhati
tatra te kaścit eva lakṣaṇoddeśaḥ bhaviṣyati
tatra te kaścit eva lakṣaṇoddeśaḥ bhaviṣyati
47.
One who, without consulting elders regarding a doubt, falls into a great chasm, deserves (his fate). In that regard, there will indeed be some particular distinguishing mark or indication for you.
दुष्करं परमज्ञानं तर्केणात्र व्यवस्यति ।
श्रुतिर्धर्म इति ह्येके वदन्ति बहवो जनाः ॥४८॥
श्रुतिर्धर्म इति ह्येके वदन्ति बहवो जनाः ॥४८॥
48. duṣkaraṁ paramajñānaṁ tarkeṇātra vyavasyati ,
śrutirdharma iti hyeke vadanti bahavo janāḥ.
śrutirdharma iti hyeke vadanti bahavo janāḥ.
48.
duṣkaram paramajñānam tarkeṇa atra vyavasyati |
śrutiḥ dharmaḥ iti hi eke vadanti bahavaḥ janāḥ
śrutiḥ dharmaḥ iti hi eke vadanti bahavaḥ janāḥ
48.
atra tarkeṇa paramajñānam vyavasyati duṣkaram
hi eke bahavaḥ janāḥ śrutiḥ dharmaḥ iti vadanti
hi eke bahavaḥ janāḥ śrutiḥ dharmaḥ iti vadanti
48.
Here, it is difficult to ascertain the highest knowledge through mere logic. Indeed, some, even many people, declare that sacred tradition (śruti) itself constitutes natural law (dharma).
न त्वेतत्प्रतिसूयामि न हि सर्वं विधीयते ।
प्रभवार्थाय भूतानां धर्मप्रवचनं कृतम् ॥४९॥
प्रभवार्थाय भूतानां धर्मप्रवचनं कृतम् ॥४९॥
49. na tvetatpratisūyāmi na hi sarvaṁ vidhīyate ,
prabhavārthāya bhūtānāṁ dharmapravacanaṁ kṛtam.
prabhavārthāya bhūtānāṁ dharmapravacanaṁ kṛtam.
49.
na tu etat pratisūyāmi na hi sarvam vidhīyate
prabhavārthāya bhūtānām dharmapravacanam kṛtam
prabhavārthāya bhūtānām dharmapravacanam kṛtam
49.
na tu etat pratisūyāmi hi na sarvam vidhīyate
bhūtānām prabhavārthāya dharmapravacanam kṛtam
bhūtānām prabhavārthāya dharmapravacanam kṛtam
49.
Indeed, I do not find fault with this, for not everything is explicitly ordained. The teaching of the natural law (dharma) has been established for the well-being of all beings.
धारणाद्धर्ममित्याहुर्धर्मो धारयति प्रजाः ।
यः स्याद्धारणसंयुक्तः स धर्म इति निश्चयः ॥५०॥
यः स्याद्धारणसंयुक्तः स धर्म इति निश्चयः ॥५०॥
50. dhāraṇāddharmamityāhurdharmo dhārayati prajāḥ ,
yaḥ syāddhāraṇasaṁyuktaḥ sa dharma iti niścayaḥ.
yaḥ syāddhāraṇasaṁyuktaḥ sa dharma iti niścayaḥ.
50.
dhāraṇāt dharmam iti āhuḥ dharmaḥ dhārayati prajāḥ
yaḥ syāt dhāraṇasaṃyuktaḥ saḥ dharmaḥ iti niścayaḥ
yaḥ syāt dhāraṇasaṃyuktaḥ saḥ dharmaḥ iti niścayaḥ
50.
dhāraṇāt dharmam iti āhuḥ dharmaḥ prajāḥ dhārayati
yaḥ dhāraṇasaṃyuktaḥ syāt saḥ dharmaḥ iti niścayaḥ
yaḥ dhāraṇasaṃyuktaḥ syāt saḥ dharmaḥ iti niścayaḥ
50.
They say that natural law (dharma) is so called because it upholds; natural law (dharma) sustains all beings. That which is characterized by upholding is indeed natural law (dharma) – this is the certain conclusion.
येऽन्यायेन जिहीर्षन्तो जना इच्छन्ति कर्हिचित् ।
अकूजनेन चेन्मोक्षो नात्र कूजेत्कथंचन ॥५१॥
अकूजनेन चेन्मोक्षो नात्र कूजेत्कथंचन ॥५१॥
51. ye'nyāyena jihīrṣanto janā icchanti karhicit ,
akūjanena cenmokṣo nātra kūjetkathaṁcana.
akūjanena cenmokṣo nātra kūjetkathaṁcana.
51.
ye anyāyena jihīrṣantaḥ janāḥ icchanti karhicit
akūjanena cet mokṣaḥ na atra kūjet kathaṃcana
akūjanena cet mokṣaḥ na atra kūjet kathaṃcana
51.
karhicit ye janāḥ anyāyena jihīrṣantaḥ icchanti
akūjanena cet mokṣaḥ atra kathaṃcana na kūjet
akūjanena cet mokṣaḥ atra kathaṃcana na kūjet
51.
If people who desire to seize something unlawfully (anyāya) at any time can gain impunity by not complaining, then one should certainly never complain here in any way.
अवश्यं कूजितव्यं वा शङ्केरन्वाप्यकूजतः ।
श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितम् ॥५२॥
श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितम् ॥५२॥
52. avaśyaṁ kūjitavyaṁ vā śaṅkeranvāpyakūjataḥ ,
śreyastatrānṛtaṁ vaktuṁ satyāditi vicāritam.
śreyastatrānṛtaṁ vaktuṁ satyāditi vicāritam.
52.
avaśyam kūjitavyam vā śaṅkeran vā api akūjataḥ
śreyas tatra anṛtam vaktum satyāt iti vicāritam
śreyas tatra anṛtam vaktum satyāt iti vicāritam
52.
avaśyam kūjitavyam vā vā api akūjataḥ śaṅkeran
tatra satyāt anṛtam vaktum śreyas iti vicāritam
tatra satyāt anṛtam vaktum śreyas iti vicāritam
52.
Or one should certainly complain, for they might suspect even one who remains silent. Therefore, in such a situation, it has been considered better to speak untruth (anṛta) than truth.
प्राणात्यये विवाहे वा सर्वज्ञातिधनक्षये ।
नर्मण्यभिप्रवृत्ते वा प्रवक्तव्यं मृषा भवेत् ।
अधर्मं नात्र पश्यन्ति धर्मतत्त्वार्थदर्शिनः ॥५३॥
नर्मण्यभिप्रवृत्ते वा प्रवक्तव्यं मृषा भवेत् ।
अधर्मं नात्र पश्यन्ति धर्मतत्त्वार्थदर्शिनः ॥५३॥
53. prāṇātyaye vivāhe vā sarvajñātidhanakṣaye ,
narmaṇyabhipravṛtte vā pravaktavyaṁ mṛṣā bhavet ,
adharmaṁ nātra paśyanti dharmatattvārthadarśinaḥ.
narmaṇyabhipravṛtte vā pravaktavyaṁ mṛṣā bhavet ,
adharmaṁ nātra paśyanti dharmatattvārthadarśinaḥ.
53.
prāṇātyaye vivāhe vā sarvajñātidhanakṣaye
narmaṇi abhipravṛtte vā
pravaktavyam mṛṣā bhavet adharmam na atra
paśyanti dharmatattvārthadarśinaḥ
narmaṇi abhipravṛtte vā
pravaktavyam mṛṣā bhavet adharmam na atra
paśyanti dharmatattvārthadarśinaḥ
53.
prāṇātyaye vā vivāhe vā sarvajñātidhanakṣaye
vā narmaṇi abhipravṛtte mṛṣā
pravaktavyam bhavet atra
dharmatattvārthadarśinaḥ adharmam na paśyanti
vā narmaṇi abhipravṛtte mṛṣā
pravaktavyam bhavet atra
dharmatattvārthadarśinaḥ adharmam na paśyanti
53.
A falsehood may be spoken when life is at stake, or at a marriage, or to prevent the complete loss of family wealth, or when jesting is taking place. Those who understand the true essence of (natural) law (dharma) do not see unrighteousness (adharma) in such situations.
यः स्तेनैः सह संबन्धान्मुच्यते शपथैरपि ।
श्रेयस्तत्रानृतं वक्तुं तत्सत्यमविचारितम् ॥५४॥
श्रेयस्तत्रानृतं वक्तुं तत्सत्यमविचारितम् ॥५४॥
54. yaḥ stenaiḥ saha saṁbandhānmucyate śapathairapi ,
śreyastatrānṛtaṁ vaktuṁ tatsatyamavicāritam.
śreyastatrānṛtaṁ vaktuṁ tatsatyamavicāritam.
54.
yaḥ stenaiḥ saha saṃbandhāt mucyate śapathaiḥ api
śreyaḥ tatra anṛtam vaktum tat satyam avicāritam
śreyaḥ tatra anṛtam vaktum tat satyam avicāritam
54.
yaḥ stenaiḥ saha saṃbandhāt śapathaiḥ api mucyate,
tatra anṛtam vaktum śreyaḥ tat avicāritam satyam
tatra anṛtam vaktum śreyaḥ tat avicāritam satyam
54.
He who is freed from associations with thieves, even by means of oaths, it is better in that situation to speak a falsehood. Such a falsehood is considered a truth that should not be questioned.
न च तेभ्यो धनं देयं शक्ये सति कथंचन ।
पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत् ।
तस्माद्धर्मार्थमनृतमुक्त्वा नानृतवाग्भवेत् ॥५५॥
पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत् ।
तस्माद्धर्मार्थमनृतमुक्त्वा नानृतवाग्भवेत् ॥५५॥
55. na ca tebhyo dhanaṁ deyaṁ śakye sati kathaṁcana ,
pāpebhyo hi dhanaṁ dattaṁ dātāramapi pīḍayet ,
tasmāddharmārthamanṛtamuktvā nānṛtavāgbhavet.
pāpebhyo hi dhanaṁ dattaṁ dātāramapi pīḍayet ,
tasmāddharmārthamanṛtamuktvā nānṛtavāgbhavet.
55.
na ca tebhyaḥ dhanam deyam śakye sati
kathaṃcana pāpebhyaḥ hi dhanam dattam
dātāram api pīḍayet tasmāt
dharmārtham anṛtam uktvā na anṛtavāk bhavet
kathaṃcana pāpebhyaḥ hi dhanam dattam
dātāram api pīḍayet tasmāt
dharmārtham anṛtam uktvā na anṛtavāk bhavet
55.
ca na tebhyaḥ dhanam deyam kathaṃcana
śakye sati hi pāpebhyaḥ dattam dhanam
dātāram api pīḍayet tasmāt
dharmārtham anṛtam uktvā anṛtavāk na bhavet
śakye sati hi pāpebhyaḥ dattam dhanam
dātāram api pīḍayet tasmāt
dharmārtham anṛtam uktvā anṛtavāk na bhavet
55.
And under no circumstances should wealth be given to them (the thieves mentioned in the previous verse) if it is possible to avoid doing so. For wealth given to sinners would indeed harm even the giver. Therefore, having spoken a falsehood for the sake of (natural) law (dharma), one does not become a speaker of untruths.
एष ते लक्षणोद्देशः समुद्दिष्टो यथाविधि ।
एतच्छ्रुत्वा ब्रूहि पार्थ यदि वध्यो युधिष्ठिरः ॥५६॥
एतच्छ्रुत्वा ब्रूहि पार्थ यदि वध्यो युधिष्ठिरः ॥५६॥
56. eṣa te lakṣaṇoddeśaḥ samuddiṣṭo yathāvidhi ,
etacchrutvā brūhi pārtha yadi vadhyo yudhiṣṭhiraḥ.
etacchrutvā brūhi pārtha yadi vadhyo yudhiṣṭhiraḥ.
56.
eṣaḥ te lakṣaṇoddeśaḥ samuddiṣṭaḥ yathāvidhi etat
śrutvā brūhi pārtha yadi vadhyaḥ yudhiṣṭhiraḥ
śrutvā brūhi pārtha yadi vadhyaḥ yudhiṣṭhiraḥ
56.
eṣaḥ lakṣaṇoddeśaḥ te yathāvidhi samuddiṣṭaḥ etat śrutvā,
pārtha,
brūhi yadi yudhiṣṭhiraḥ vadhyaḥ
pārtha,
brūhi yadi yudhiṣṭhiraḥ vadhyaḥ
56.
This exposition of the rules has been properly declared to you according to proper procedure. Having heard this, tell me, O Pārtha (Arjuna), whether Yudhishthira is worthy of being killed.
अर्जुन उवाच ।
यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महामतिः ।
हितं चैव यथास्माकं तथैतद्वचनं तव ॥५७॥
यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महामतिः ।
हितं चैव यथास्माकं तथैतद्वचनं तव ॥५७॥
57. arjuna uvāca ,
yathā brūyānmahāprājño yathā brūyānmahāmatiḥ ,
hitaṁ caiva yathāsmākaṁ tathaitadvacanaṁ tava.
yathā brūyānmahāprājño yathā brūyānmahāmatiḥ ,
hitaṁ caiva yathāsmākaṁ tathaitadvacanaṁ tava.
57.
arjuna uvāca yathā brūyāt mahāprājñaḥ yathā brūyāt
mahāmatiḥ hitam ca eva yathā asmākam tathā etat vacanam tava
mahāmatiḥ hitam ca eva yathā asmākam tathā etat vacanam tava
57.
arjuna uvāca tava etat vacanam yathā mahāprājñaḥ brūyāt
yathā mahāmatiḥ brūyāt ca yathā asmākam hitam eva tathā
yathā mahāmatiḥ brūyāt ca yathā asmākam hitam eva tathā
57.
Arjuna said: Just as a very wise person or a greatly intelligent person would speak, and just as it would be beneficial for us, so is this statement of yours.
भवान्मातृसमोऽस्माकं तथा पितृसमोऽपि च ।
गतिश्च परमा कृष्ण तेन ते वाक्यमद्भुतम् ॥५८॥
गतिश्च परमा कृष्ण तेन ते वाक्यमद्भुतम् ॥५८॥
58. bhavānmātṛsamo'smākaṁ tathā pitṛsamo'pi ca ,
gatiśca paramā kṛṣṇa tena te vākyamadbhutam.
gatiśca paramā kṛṣṇa tena te vākyamadbhutam.
58.
bhavān mātṛsamaḥ asmākam tathā pitṛsamaḥ api ca
gatiḥ ca paramā kṛṣṇa tena te vākyam adbhutam
gatiḥ ca paramā kṛṣṇa tena te vākyam adbhutam
58.
kṛṣṇa bhavān asmākam mātṛsamaḥ tathā pitṛsamaḥ
api ca paramā gatiḥ ca tena te vākyam adbhutam
api ca paramā gatiḥ ca tena te vākyam adbhutam
58.
You are like a mother to us, and also like a father. And you, Kṛṣṇa, are our supreme refuge. Therefore, your words are amazing.
न हि ते त्रिषु लोकेषु विद्यतेऽविदितं क्वचित् ।
तस्माद्भवान्परं धर्मं वेद सर्वं यथातथम् ॥५९॥
तस्माद्भवान्परं धर्मं वेद सर्वं यथातथम् ॥५९॥
59. na hi te triṣu lokeṣu vidyate'viditaṁ kvacit ,
tasmādbhavānparaṁ dharmaṁ veda sarvaṁ yathātatham.
tasmādbhavānparaṁ dharmaṁ veda sarvaṁ yathātatham.
59.
na hi te triṣu lokeṣu vidyate aviditam kvacit
tasmāt bhavān param dharmam veda sarvam yathātatham
tasmāt bhavān param dharmam veda sarvam yathātatham
59.
hi te triṣu lokeṣu kvacit aviditam na vidyate
tasmāt bhavān param dharmam sarvam yathātatham veda
tasmāt bhavān param dharmam sarvam yathātatham veda
59.
Indeed, there is nothing unknown to you anywhere in the three worlds. Therefore, you know the supreme natural law (dharma) completely, exactly as it is.
अवध्यं पाण्डवं मन्ये धर्मराजं युधिष्ठिरम् ।
तस्मिन्समयसंयोगे ब्रूहि किंचिदनुग्रहम् ।
इदं चापरमत्रैव शृणु हृत्स्थं विवक्षितम् ॥६०॥
तस्मिन्समयसंयोगे ब्रूहि किंचिदनुग्रहम् ।
इदं चापरमत्रैव शृणु हृत्स्थं विवक्षितम् ॥६०॥
60. avadhyaṁ pāṇḍavaṁ manye dharmarājaṁ yudhiṣṭhiram ,
tasminsamayasaṁyoge brūhi kiṁcidanugraham ,
idaṁ cāparamatraiva śṛṇu hṛtsthaṁ vivakṣitam.
tasminsamayasaṁyoge brūhi kiṁcidanugraham ,
idaṁ cāparamatraiva śṛṇu hṛtsthaṁ vivakṣitam.
60.
avadhyam pāṇḍavam manye dharmarājam
yudhiṣṭhiram tasmin samayasaṃyoge
brūhi kiñcit anugraham idam ca aparam
atra eva śṛṇu hṛtstham vivakṣitam
yudhiṣṭhiram tasmin samayasaṃyoge
brūhi kiñcit anugraham idam ca aparam
atra eva śṛṇu hṛtstham vivakṣitam
60.
dharmarājam pāṇḍavam yudhiṣṭhiram
avadhyam manye tasmin samayasaṃyoge
kiñcit anugraham brūhi ca aparam idam
hṛtstham vivakṣitam atra eva śṛṇu
avadhyam manye tasmin samayasaṃyoge
kiñcit anugraham brūhi ca aparam idam
hṛtstham vivakṣitam atra eva śṛṇu
60.
I consider Yudhiṣṭhira, the Pāṇḍava upholding natural law (dharma), to be inviolable. Given this critical juncture, please show some favor. Also, listen here to this other thing that is in my heart and that I wish to express.
जानासि दाशार्ह मम व्रतं त्वं यो मां ब्रूयात्कश्चन मानुषेषु ।
अन्यस्मै त्वं गाण्डिवं देहि पार्थ यस्त्वत्तोऽस्त्रैर्भविता वा विशिष्टः ॥६१॥
अन्यस्मै त्वं गाण्डिवं देहि पार्थ यस्त्वत्तोऽस्त्रैर्भविता वा विशिष्टः ॥६१॥
61. jānāsi dāśārha mama vrataṁ tvaṁ; yo māṁ brūyātkaścana mānuṣeṣu ,
anyasmai tvaṁ gāṇḍivaṁ dehi pārtha; yastvatto'strairbhavitā vā viśiṣṭaḥ.
anyasmai tvaṁ gāṇḍivaṁ dehi pārtha; yastvatto'strairbhavitā vā viśiṣṭaḥ.
61.
jānāsi dāśārha mama vratam tvam yaḥ
mām brūyāt kaścana mānuṣeṣu anyasmai
tvam gāṇḍīvam dehi pārtha yaḥ
tvattaḥ astraiḥ bhavitā vā viśiṣṭaḥ
mām brūyāt kaścana mānuṣeṣu anyasmai
tvam gāṇḍīvam dehi pārtha yaḥ
tvattaḥ astraiḥ bhavitā vā viśiṣṭaḥ
61.
dāśārha tvam mama vratam jānāsi yaḥ
kaścana mānuṣeṣu mām brūyāt pārtha
tvam gāṇḍīvam anyasmai dehi yaḥ
tvattaḥ astraiḥ vā viśiṣṭaḥ bhavitā
kaścana mānuṣeṣu mām brūyāt pārtha
tvam gāṇḍīvam anyasmai dehi yaḥ
tvattaḥ astraiḥ vā viśiṣṭaḥ bhavitā
61.
O Dāśārha (Kṛṣṇa), you know my vow: if any man were to tell me (to give up my bow), I would kill him. (Now I am faced with such a command:) "O Pārtha, you should give your (Gāṇḍīva) bow to someone else who might be superior to you in weapons."
हन्यामहं केशव तं प्रसह्य भीमो हन्यात्तूबरकेति चोक्तः ।
तन्मे राजा प्रोक्तवांस्ते समक्षं धनुर्देहीत्यसकृद्वृष्णिसिंह ॥६२॥
तन्मे राजा प्रोक्तवांस्ते समक्षं धनुर्देहीत्यसकृद्वृष्णिसिंह ॥६२॥
62. hanyāmahaṁ keśava taṁ prasahya; bhīmo hanyāttūbaraketi coktaḥ ,
tanme rājā proktavāṁste samakṣaṁ; dhanurdehītyasakṛdvṛṣṇisiṁha.
tanme rājā proktavāṁste samakṣaṁ; dhanurdehītyasakṛdvṛṣṇisiṁha.
62.
hanyām aham keśava tam prasahya
bhīmaḥ hanyāt tūbaraka iti ca uktaḥ
tat me rājā proktavān te samakṣam
dhanuḥ dehi iti asakṛt vṛṣṇisiṃha
bhīmaḥ hanyāt tūbaraka iti ca uktaḥ
tat me rājā proktavān te samakṣam
dhanuḥ dehi iti asakṛt vṛṣṇisiṃha
62.
keśava vṛṣṇisiṃha,
aham tam prasahya hanyām ca uktaḥ bhīmaḥ tūbaraka iti hanyāt rājā te samakṣam me asakṛt dhanuḥ dehi iti tat proktavān
aham tam prasahya hanyām ca uktaḥ bhīmaḥ tūbaraka iti hanyāt rājā te samakṣam me asakṛt dhanuḥ dehi iti tat proktavān
62.
O Keśava (Kṛṣṇa), I would forcibly kill that person (who tells me to give up my bow). It was also said (by the king) that "Bhīma should kill the incompetent one (tūbaraka)" – an insult directed at me. That king (Yudhiṣṭhira) repeatedly told me, in your presence, "Give up your bow," O lion among the Vṛṣṇis.
तं हत्वा चेत्केशव जीवलोके स्थाता कालं नाहमप्यल्पमात्रम् ।
सा च प्रतिज्ञा मम लोकप्रबुद्धा भवेत्सत्या धर्मभृतां वरिष्ठ ।
यथा जीवेत्पाण्डवोऽहं च कृष्ण तथा बुद्धिं दातुमद्यार्हसि त्वम् ॥६३॥
सा च प्रतिज्ञा मम लोकप्रबुद्धा भवेत्सत्या धर्मभृतां वरिष्ठ ।
यथा जीवेत्पाण्डवोऽहं च कृष्ण तथा बुद्धिं दातुमद्यार्हसि त्वम् ॥६३॥
63. taṁ hatvā cetkeśava jīvaloke; sthātā kālaṁ nāhamapyalpamātram ,
sā ca pratijñā mama lokaprabuddhā; bhavetsatyā dharmabhṛtāṁ variṣṭha ,
yathā jīvetpāṇḍavo'haṁ ca kṛṣṇa; tathā buddhiṁ dātumadyārhasi tvam.
sā ca pratijñā mama lokaprabuddhā; bhavetsatyā dharmabhṛtāṁ variṣṭha ,
yathā jīvetpāṇḍavo'haṁ ca kṛṣṇa; tathā buddhiṁ dātumadyārhasi tvam.
63.
tam hatvā cet keśava jīvaloke sthātā kālam na aham
api alpamātram sā ca pratijñā mama lokaprabuddhā
bhavet satyā dharmabhṛtām variṣṭha yathā jīvet pāṇḍavaḥ
aham ca kṛṣṇa tathā buddhim dātum adya arhasi tvam
api alpamātram sā ca pratijñā mama lokaprabuddhā
bhavet satyā dharmabhṛtām variṣṭha yathā jīvet pāṇḍavaḥ
aham ca kṛṣṇa tathā buddhim dātum adya arhasi tvam
63.
keśava,
cet aham tam hatvā jīvaloke alpamātram api kālam na sthātā ca,
dharmabhṛtām variṣṭha,
mama sā lokaprabuddhā pratijñā satyā bhavet kṛṣṇa,
yathā pāṇḍavaḥ ca aham jīvet,
tathā tvam adya buddhim dātum arhasi
cet aham tam hatvā jīvaloke alpamātram api kālam na sthātā ca,
dharmabhṛtām variṣṭha,
mama sā lokaprabuddhā pratijñā satyā bhavet kṛṣṇa,
yathā pāṇḍavaḥ ca aham jīvet,
tathā tvam adya buddhim dātum arhasi
63.
O Keśava (Kṛṣṇa), if I were to kill him (Yudhiṣṭhira), I would not remain in the world of living beings for even a short time. And my vow, renowned in the world, should remain true, O best among the upholders of natural law (dharma). Therefore, O Kṛṣṇa, you ought to give counsel today so that both I and the Pāṇḍava (Yudhiṣṭhira) may live.
वासुदेव उवाच ।
राजा श्रान्तो जगतो विक्षतश्च कर्णेन संख्ये निशितैर्बाणसंघैः ।
तस्मात्पार्थ त्वां परुषाण्यवोचत्कर्णे द्यूतं ह्यद्य रणे निबद्धम् ॥६४॥
राजा श्रान्तो जगतो विक्षतश्च कर्णेन संख्ये निशितैर्बाणसंघैः ।
तस्मात्पार्थ त्वां परुषाण्यवोचत्कर्णे द्यूतं ह्यद्य रणे निबद्धम् ॥६४॥
64. vāsudeva uvāca ,
rājā śrānto jagato vikṣataśca; karṇena saṁkhye niśitairbāṇasaṁghaiḥ ,
tasmātpārtha tvāṁ paruṣāṇyavoca;tkarṇe dyūtaṁ hyadya raṇe nibaddham.
rājā śrānto jagato vikṣataśca; karṇena saṁkhye niśitairbāṇasaṁghaiḥ ,
tasmātpārtha tvāṁ paruṣāṇyavoca;tkarṇe dyūtaṁ hyadya raṇe nibaddham.
64.
vāsudevaḥ uvāca rājā śrāntaḥ jagataḥ
vikṣataḥ ca karṇena saṃkhye niśitaiḥ
bāṇasaṃghaiḥ tasmāt pārtha tvām paruṣāṇi
avocat karṇe dyūtam hi adya raṇe nibaddham
vikṣataḥ ca karṇena saṃkhye niśitaiḥ
bāṇasaṃghaiḥ tasmāt pārtha tvām paruṣāṇi
avocat karṇe dyūtam hi adya raṇe nibaddham
64.
vāsudevaḥ uvāca rājā jagataḥ śrāntaḥ ca
saṃkhye karṇena niśitaiḥ bāṇasaṃghaiḥ
vikṣataḥ tasmāt pārtha tvām paruṣāṇi
avocat hi adya raṇe dyūtam karṇe nibaddham
saṃkhye karṇena niśitaiḥ bāṇasaṃghaiḥ
vikṣataḥ tasmāt pārtha tvām paruṣāṇi
avocat hi adya raṇe dyūtam karṇe nibaddham
64.
Vāsudeva (Kṛṣṇa) said: "The king (Yudhiṣṭhira) is weary of the world and wounded by Karṇa's sharp volleys of arrows in battle. Therefore, O Pārtha, he spoke harsh words to you. Indeed, today in battle, the entire struggle (dyūtam) is focused on Karṇa."
तस्मिन्हते कुरवो निर्जिताः स्युरेवंबुद्धिः पार्थिवो धर्मपुत्रः ।
यदावमानं लभते महान्तं तदा जीवन्मृत इत्युच्यते सः ॥६५॥
यदावमानं लभते महान्तं तदा जीवन्मृत इत्युच्यते सः ॥६५॥
65. tasminhate kuravo nirjitāḥ syu;revaṁbuddhiḥ pārthivo dharmaputraḥ ,
yadāvamānaṁ labhate mahāntaṁ; tadā jīvanmṛta ityucyate saḥ.
yadāvamānaṁ labhate mahāntaṁ; tadā jīvanmṛta ityucyate saḥ.
65.
tasmin hate kuravaḥ nirjitāḥ syuḥ
evam buddhiḥ pārthivaḥ dharmaputraḥ
yadā avamānam labhate mahāntam
tadā jīvanmṛtaḥ iti ucyate saḥ
evam buddhiḥ pārthivaḥ dharmaputraḥ
yadā avamānam labhate mahāntam
tadā jīvanmṛtaḥ iti ucyate saḥ
65.
pārthivaḥ dharmaputraḥ evam buddhiḥ
(asti): tasmin hate kuravaḥ nirjitāḥ
syuḥ yadā saḥ mahāntam avamānam
labhate tadā jīvanmṛtaḥ iti ucyate
(asti): tasmin hate kuravaḥ nirjitāḥ
syuḥ yadā saḥ mahāntam avamānam
labhate tadā jīvanmṛtaḥ iti ucyate
65.
The king, son of the intrinsic nature (dharma-putra), holds the belief that if that person is killed, the Kauravas would be conquered. Yet, when such a great individual (referring to Yudhiṣṭhira) suffers immense disrespect, he is then declared to be dead while still alive.
तन्मानितः पार्थिवोऽयं सदैव त्वया सभीमेन तथा यमाभ्याम् ।
वृद्धैश्च लोके पुरुषप्रवीरैस्तस्यावमानं कलया त्वं प्रयुङ्क्ष्व ॥६६॥
वृद्धैश्च लोके पुरुषप्रवीरैस्तस्यावमानं कलया त्वं प्रयुङ्क्ष्व ॥६६॥
66. tanmānitaḥ pārthivo'yaṁ sadaiva; tvayā sabhīmena tathā yamābhyām ,
vṛddhaiśca loke puruṣapravīrai;stasyāvamānaṁ kalayā tvaṁ prayuṅkṣva.
vṛddhaiśca loke puruṣapravīrai;stasyāvamānaṁ kalayā tvaṁ prayuṅkṣva.
66.
tat mānitaḥ pārthivaḥ ayam sadā eva
tvayā sabhīmena tathā yamābhyām
vṛddhaiḥ ca loke puruṣapravīraiḥ
tasya avamānam kalaya tvam prayuṅkṣva
tvayā sabhīmena tathā yamābhyām
vṛddhaiḥ ca loke puruṣapravīraiḥ
tasya avamānam kalaya tvam prayuṅkṣva
66.
ayam pārthivaḥ tat mānitaḥ sadā eva tvayā sabhīmena tathā yamābhyām ca loke vṛddhaiḥ puruṣapravīraiḥ (mānitaḥ asti).
tvam tasya avamānam kalaya prayuṅkṣva.
tvam tasya avamānam kalaya prayuṅkṣva.
66.
This king (pārthiva), thus honored (mānita) [as one who takes insult so gravely], is always respected by you, by Bhīma, and by the two Yamas (Nakula and Sahadeva), and also by elders and the chief among men (puruṣapravīra) in the world. Therefore, you must inflict disrespect upon him.
त्वमित्यत्रभवन्तं त्वं ब्रूहि पार्थ युधिष्ठिरम् ।
त्वमित्युक्तो हि निहतो गुरुर्भवति भारत ॥६७॥
त्वमित्युक्तो हि निहतो गुरुर्भवति भारत ॥६७॥
67. tvamityatrabhavantaṁ tvaṁ brūhi pārtha yudhiṣṭhiram ,
tvamityukto hi nihato gururbhavati bhārata.
tvamityukto hi nihato gururbhavati bhārata.
67.
tvam iti atrabhavantam tvam brūhi pārtha yudhiṣṭhiram
| tvam iti uktaḥ hi nihataḥ guruḥ bhavati bhārata
| tvam iti uktaḥ hi nihataḥ guruḥ bhavati bhārata
67.
pārtha bhārata tvam atrabhavantam yudhiṣṭhiram "tvam"
iti brūhi hi "tvam" iti uktaḥ guruḥ nihataḥ bhavati
iti brūhi hi "tvam" iti uktaḥ guruḥ nihataḥ bhavati
67.
O Pārtha (Arjuna), you must address this venerable Yudhiṣṭhira using the word 'you' (tvam). For indeed, O Bhārata (Arjuna), a revered one (guru) who is addressed with 'you' (tvam) becomes as good as dead.
एवमाचर कौन्तेय धर्मराजे युधिष्ठिरे ।
अधर्मयुक्तं संयोगं कुरुष्वैवं कुरूद्वह ॥६८॥
अधर्मयुक्तं संयोगं कुरुष्वैवं कुरूद्वह ॥६८॥
68. evamācara kaunteya dharmarāje yudhiṣṭhire ,
adharmayuktaṁ saṁyogaṁ kuruṣvaivaṁ kurūdvaha.
adharmayuktaṁ saṁyogaṁ kuruṣvaivaṁ kurūdvaha.
68.
evam ācara kaunteya dharmarāje yudhiṣṭhire |
adharma-yuktam saṃyogam kuruṣva evam kurūdvaha
adharma-yuktam saṃyogam kuruṣva evam kurūdvaha
68.
kaunteya kurūdvaha evam dharmarāje yudhiṣṭhire
ācara evam adharma-yuktam saṃyogam kuruṣva
ācara evam adharma-yuktam saṃyogam kuruṣva
68.
O son of Kuntī (Kaunteya), act in this way towards Yudhiṣṭhira, the king of intrinsic nature (dharma-rāja). O upholder of the Kurus (Kurūdvaha), thus perform this unrighteous act.
अथर्वाङ्गिरसी ह्येषा श्रुतीनामुत्तमा श्रुतिः ।
अविचार्यैव कार्यैषा श्रेयःकामैर्नरैः सदा ॥६९॥
अविचार्यैव कार्यैषा श्रेयःकामैर्नरैः सदा ॥६९॥
69. atharvāṅgirasī hyeṣā śrutīnāmuttamā śrutiḥ ,
avicāryaiva kāryaiṣā śreyaḥkāmairnaraiḥ sadā.
avicāryaiva kāryaiṣā śreyaḥkāmairnaraiḥ sadā.
69.
atharvāṅgirasī hi eṣā śrutīnām uttamā śrutiḥ
avicārya eva kāryā eṣā śreyaḥkāmaiḥ naraiḥ sadā
avicārya eva kāryā eṣā śreyaḥkāmaiḥ naraiḥ sadā
69.
hi eṣā atharvāṅgirasī śrutiḥ śrutīnām uttamā
eṣā śreyaḥkāmaiḥ naraiḥ sadā avicārya eva kāryā
eṣā śreyaḥkāmaiḥ naraiḥ sadā avicārya eva kāryā
69.
Indeed, this Atharvāṅgirasī revealed text (śruti) is the foremost among all revealed texts. It should always be implemented without hesitation by people who desire ultimate good (śreyaḥ).
वधो ह्ययं पाण्डव धर्मराज्ञस्त्वत्तो युक्तो वेत्स्यते चैवमेषः ।
ततोऽस्य पादावभिवाद्य पश्चाच्छमं ब्रूयाः सान्त्वपूर्वं च पार्थम् ॥७०॥
ततोऽस्य पादावभिवाद्य पश्चाच्छमं ब्रूयाः सान्त्वपूर्वं च पार्थम् ॥७०॥
70. vadho hyayaṁ pāṇḍava dharmarājña;stvatto yukto vetsyate caivameṣaḥ ,
tato'sya pādāvabhivādya paścā;cchamaṁ brūyāḥ sāntvapūrvaṁ ca pārtham.
tato'sya pādāvabhivādya paścā;cchamaṁ brūyāḥ sāntvapūrvaṁ ca pārtham.
70.
vadhaḥ hi ayam pāṇḍava dharmarājñaḥ
tvattaḥ yuktaḥ vetsyate ca evam eṣaḥ
tataḥ asya pādau abhivādya paścāt
śamam brūyāḥ sāntvapurvam ca pārtham
tvattaḥ yuktaḥ vetsyate ca evam eṣaḥ
tataḥ asya pādau abhivādya paścāt
śamam brūyāḥ sāntvapurvam ca pārtham
70.
pāṇḍava ayam vadhaḥ hi tvattaḥ
dharmarājñaḥ yuktaḥ eṣaḥ ca evam vetsyate
tataḥ paścāt asya pādau abhivādya
sāntvapurvam ca śamam pārtham brūyāḥ
dharmarājñaḥ yuktaḥ eṣaḥ ca evam vetsyate
tataḥ paścāt asya pādau abhivādya
sāntvapurvam ca śamam pārtham brūyāḥ
70.
Indeed, O Pāṇḍava (Arjuna), this slaying (of Karṇa) performed by you will be deemed fitting by Dharmarāja (Yudhiṣṭhira), and he will understand it as such. Therefore, afterwards, having respectfully bowed at his (Dharmarāja's) feet, you (Arjuna) should speak words of peace and consolation to Pārtha (Yudhiṣṭhira).
भ्राता प्राज्ञस्तव कोपं न जातु कुर्याद्राजा कंचन पाण्डवेयः ।
मुक्तोऽनृताद्भ्रातृवधाच्च पार्थ हृष्टः कर्णं त्वं जहि सूतपुत्रम् ॥७१॥
मुक्तोऽनृताद्भ्रातृवधाच्च पार्थ हृष्टः कर्णं त्वं जहि सूतपुत्रम् ॥७१॥
71. bhrātā prājñastava kopaṁ na jātu; kuryādrājā kaṁcana pāṇḍaveyaḥ ,
mukto'nṛtādbhrātṛvadhācca pārtha; hṛṣṭaḥ karṇaṁ tvaṁ jahi sūtaputram.
mukto'nṛtādbhrātṛvadhācca pārtha; hṛṣṭaḥ karṇaṁ tvaṁ jahi sūtaputram.
71.
bhrātā prājñaḥ tava kopam na jātu
kuryāt rājā kañcana pāṇḍaveyaḥ muktaḥ
anṛtāt bhrātṛvadhāt ca pārtha
hṛṣṭaḥ karṇam tvam jahi sūtaputram
kuryāt rājā kañcana pāṇḍaveyaḥ muktaḥ
anṛtāt bhrātṛvadhāt ca pārtha
hṛṣṭaḥ karṇam tvam jahi sūtaputram
71.
pārtha tava prājñaḥ pāṇḍaveyaḥ rājā
bhrātā kañcana kopam jātu na kuryāt
tvam anṛtāt ca bhrātṛvadhāt
muktaḥ hṛṣṭaḥ sūtaputram karṇam jahi
bhrātā kañcana kopam jātu na kuryāt
tvam anṛtāt ca bhrātṛvadhāt
muktaḥ hṛṣṭaḥ sūtaputram karṇam jahi
71.
O Pārtha (Arjuna), your wise brother, the Pāṇḍava king (Yudhiṣṭhira), would never harbor any anger towards you. Freed from both falsehood and the (potential) sin of slaying a brother (due to Karṇa's true identity), you should joyfully kill Karṇa, the son of the charioteer.
संजय उवाच ।
इत्येवमुक्तस्तु जनार्दनेन पार्थः प्रशस्याथ सुहृद्वधं तम् ।
ततोऽब्रवीदर्जुनो धर्मराजमनुक्तपूर्वं परुषं प्रसह्य ॥७२॥
इत्येवमुक्तस्तु जनार्दनेन पार्थः प्रशस्याथ सुहृद्वधं तम् ।
ततोऽब्रवीदर्जुनो धर्मराजमनुक्तपूर्वं परुषं प्रसह्य ॥७२॥
72. saṁjaya uvāca ,
ityevamuktastu janārdanena; pārthaḥ praśasyātha suhṛdvadhaṁ tam ,
tato'bravīdarjuno dharmarāja;manuktapūrvaṁ paruṣaṁ prasahya.
ityevamuktastu janārdanena; pārthaḥ praśasyātha suhṛdvadhaṁ tam ,
tato'bravīdarjuno dharmarāja;manuktapūrvaṁ paruṣaṁ prasahya.
72.
sañjaya uvāca iti eva uktaḥ tu
janārdenena pārthaḥ praśasya atha suhṛdvadham
tam tataḥ abravīt arjunaḥ
dharmarājam anuktapūrvam paruṣam prasahya
janārdenena pārthaḥ praśasya atha suhṛdvadham
tam tataḥ abravīt arjunaḥ
dharmarājam anuktapūrvam paruṣam prasahya
72.
sañjaya uvāca iti eva janārdenena
uktaḥ tu pārthaḥ tam suhṛdvadham praśasya
atha tataḥ arjunaḥ prasahya
anuktapūrvam paruṣam dharmarājam abravīt
uktaḥ tu pārthaḥ tam suhṛdvadham praśasya
atha tataḥ arjunaḥ prasahya
anuktapūrvam paruṣam dharmarājam abravīt
72.
Sañjaya said: Indeed, having thus been addressed by Janārdana (Kṛṣṇa), Pārtha (Arjuna), accepting that slaying of a kinsman (Karṇa), then Arjuna forcefully spoke harsh words, never before uttered, to Dharmarāja (Yudhiṣṭhira).
मा त्वं राजन्व्याहर व्याहरत्सु न तिष्ठसे क्रोशमात्रे रणार्धे ।
भीमस्तु मामर्हति गर्हणाय यो युध्यते सर्वयोधप्रवीरः ॥७३॥
भीमस्तु मामर्हति गर्हणाय यो युध्यते सर्वयोधप्रवीरः ॥७३॥
73. mā tvaṁ rājanvyāhara vyāharatsu; na tiṣṭhase krośamātre raṇārdhe ,
bhīmastu māmarhati garhaṇāya; yo yudhyate sarvayodhapravīraḥ.
bhīmastu māmarhati garhaṇāya; yo yudhyate sarvayodhapravīraḥ.
73.
mā tvam rājan vyāhara vyāharatsu
na tiṣṭhase krośamātre raṇārdhe
| bhīmaḥ tu mām arhati garhaṇāya
yaḥ yudhyate sarvayodhāpravīraḥ
na tiṣṭhase krośamātre raṇārdhe
| bhīmaḥ tu mām arhati garhaṇāya
yaḥ yudhyate sarvayodhāpravīraḥ
73.
rājan tvam mā vyāhara tvam krośamātre
raṇārdhe vyāharatsu na tiṣṭhase
bhīmaḥ tu mām garhaṇāya arhati
yaḥ sarvayodhāpravīraḥ yudhyate
raṇārdhe vyāharatsu na tiṣṭhase
bhīmaḥ tu mām garhaṇāya arhati
yaḥ sarvayodhāpravīraḥ yudhyate
73.
O King, do not speak! For you do not stand among those who are fighting, not even half a krosa into the battle. It is Bhima, who fights as the foremost hero among all warriors, who truly deserves my criticism.
काले हि शत्रून्प्रतिपीड्य संख्ये हत्वा च शूरान्पृथिवीपतींस्तान् ।
यः कुञ्जराणामधिकं सहस्रं हत्वानदत्तुमुलं सिंहनादम् ॥७४॥
यः कुञ्जराणामधिकं सहस्रं हत्वानदत्तुमुलं सिंहनादम् ॥७४॥
74. kāle hi śatrūnpratipīḍya saṁkhye; hatvā ca śūrānpṛthivīpatīṁstān ,
yaḥ kuñjarāṇāmadhikaṁ sahasraṁ; hatvānadattumulaṁ siṁhanādam.
yaḥ kuñjarāṇāmadhikaṁ sahasraṁ; hatvānadattumulaṁ siṁhanādam.
74.
kāle hi śatrūn pratipīḍya saṅkhye
hatvā ca śūrān pṛthivīpatīn tān
| yaḥ kuñjarāṇām adhikam sahasram
hatvā anadat tumulam simhanādam
hatvā ca śūrān pṛthivīpatīn tān
| yaḥ kuñjarāṇām adhikam sahasram
hatvā anadat tumulam simhanādam
74.
hi kāle saṅkhye śatrūn pratipīḍya
ca tān śūrān pṛthivīpatīn hatvā
yaḥ kuñjarāṇām adhikam sahasram
hatvā tumulam simhanādam anadat
ca tān śūrān pṛthivīpatīn hatvā
yaḥ kuñjarāṇām adhikam sahasram
hatvā tumulam simhanādam anadat
74.
For, at the opportune moment, having greatly afflicted the enemies in battle and having slain those valiant kings, he who then, having killed more than a thousand elephants, let out a tremendous lion's roar.
सुदुष्करं कर्म करोति वीरः कर्तुं यथा नार्हसि त्वं कदाचित् ।
रथादवप्लुत्य गदां परामृशंस्तया निहन्त्यश्वनरद्विपान्रणे ॥७५॥
रथादवप्लुत्य गदां परामृशंस्तया निहन्त्यश्वनरद्विपान्रणे ॥७५॥
75. suduṣkaraṁ karma karoti vīraḥ; kartuṁ yathā nārhasi tvaṁ kadācit ,
rathādavaplutya gadāṁ parāmṛśaṁ;stayā nihantyaśvanaradvipānraṇe.
rathādavaplutya gadāṁ parāmṛśaṁ;stayā nihantyaśvanaradvipānraṇe.
75.
su-duṣkaram karma karoti vīraḥ
kartum yathā na arhasi tvam kadācit
| rathāt avaplutya gadām parāmṛśan
tayā nihanti aśvanaradvipān raṇe
kartum yathā na arhasi tvam kadācit
| rathāt avaplutya gadām parāmṛśan
tayā nihanti aśvanaradvipān raṇe
75.
vīraḥ suduṣkaram karma karoti yathā
tvam kadācit kartum na arhasi
saḥ rathāt avaplutya gadām parāmṛśan
tayā raṇe aśvanaradvipān nihanti
tvam kadācit kartum na arhasi
saḥ rathāt avaplutya gadām parāmṛśan
tayā raṇe aśvanaradvipān nihanti
75.
The hero performs extremely difficult deeds, such as you would never be capable of doing. Leaping down from his chariot and seizing his mace, he uses it to strike down horses, men, and elephants in battle.
वरासिना वाजिरथाश्वकुञ्जरांस्तथा रथाङ्गैर्धनुषा च हन्त्यरीन् ।
प्रमृद्य पद्भ्यामहितान्निहन्ति यः पुनश्च दोर्भ्यां शतमन्युविक्रमः ॥७६॥
प्रमृद्य पद्भ्यामहितान्निहन्ति यः पुनश्च दोर्भ्यां शतमन्युविक्रमः ॥७६॥
76. varāsinā vājirathāśvakuñjarāṁ;stathā rathāṅgairdhanuṣā ca hantyarīn ,
pramṛdya padbhyāmahitānnihanti yaḥ; punaśca dorbhyāṁ śatamanyuvikramaḥ.
pramṛdya padbhyāmahitānnihanti yaḥ; punaśca dorbhyāṁ śatamanyuvikramaḥ.
76.
vara-asinā vājirathāśvakuñjarān tathā
rathāṅgaiḥ dhanuṣā ca hanti arīn |
pramṛdya padbhyām ahitān nihanti yaḥ
punaḥ ca dorbhyām śatamanuvikramaḥ
rathāṅgaiḥ dhanuṣā ca hanti arīn |
pramṛdya padbhyām ahitān nihanti yaḥ
punaḥ ca dorbhyām śatamanuvikramaḥ
76.
yaḥ vara-asinā vājirathāśvakuñjarān
tathā rathāṅgaiḥ ca dhanuṣā arīn hanti
saḥ padbhyām ahitān pramṛdya punaḥ ca
dorbhyām nihanti saḥ śatamanuvikramaḥ
tathā rathāṅgaiḥ ca dhanuṣā arīn hanti
saḥ padbhyām ahitān pramṛdya punaḥ ca
dorbhyām nihanti saḥ śatamanuvikramaḥ
76.
He who, with an excellent sword, slays chariot-horses, other horses, and elephants, and also enemies with chariot wheels and his bow; having crushed his foes with his feet, he again slays them with his two arms, possessing the prowess of Indra (Śatamanu).
महाबलो वैश्रवणान्तकोपमः प्रसह्य हन्ता द्विषतां यथार्हम् ।
स भीमसेनोऽर्हति गर्हणां मे न त्वं नित्यं रक्ष्यसे यः सुहृद्भिः ॥७७॥
स भीमसेनोऽर्हति गर्हणां मे न त्वं नित्यं रक्ष्यसे यः सुहृद्भिः ॥७७॥
77. mahābalo vaiśravaṇāntakopamaḥ; prasahya hantā dviṣatāṁ yathārham ,
sa bhīmaseno'rhati garhaṇāṁ me; na tvaṁ nityaṁ rakṣyase yaḥ suhṛdbhiḥ.
sa bhīmaseno'rhati garhaṇāṁ me; na tvaṁ nityaṁ rakṣyase yaḥ suhṛdbhiḥ.
77.
mahābalaḥ vaiśravaṇāntakopamaḥ
prasahya hantā dviṣatāṃ yathārham saḥ
bhīmasenaḥ arhati garhaṇām me na
tvam nityam rakṣyase yaḥ suhṛdbhiḥ
prasahya hantā dviṣatāṃ yathārham saḥ
bhīmasenaḥ arhati garhaṇām me na
tvam nityam rakṣyase yaḥ suhṛdbhiḥ
77.
saḥ mahābalaḥ vaiśravaṇāntakopamaḥ
prasahya dviṣatāṃ yathārham hantā
bhīmasenaḥ me garhaṇām arhati tvam
yaḥ suhṛdbhiḥ nityam rakṣyase na
prasahya dviṣatāṃ yathārham hantā
bhīmasenaḥ me garhaṇām arhati tvam
yaḥ suhṛdbhiḥ nityam rakṣyase na
77.
That Bhimasena, who is exceedingly mighty, comparable to Kubera and Yama, and who forcefully slays enemies as is fitting, he deserves my censure. Not you [do I censure], for you are always protected by your friends.
महारथान्नागवरान्हयांश्च पदातिमुख्यानपि च प्रमथ्य ।
एको भीमो धार्तराष्ट्रेषु मग्नः स मामुपालब्धुमरिंदमोऽर्हति ॥७८॥
एको भीमो धार्तराष्ट्रेषु मग्नः स मामुपालब्धुमरिंदमोऽर्हति ॥७८॥
78. mahārathānnāgavarānhayāṁśca; padātimukhyānapi ca pramathya ,
eko bhīmo dhārtarāṣṭreṣu magnaḥ; sa māmupālabdhumariṁdamo'rhati.
eko bhīmo dhārtarāṣṭreṣu magnaḥ; sa māmupālabdhumariṁdamo'rhati.
78.
mahārathān nāgavarān hayān ca
padātimukhyān api ca pramathya ekaḥ
bhīmaḥ dhārtarāṣṭreṣu magnaḥ
saḥ mām upālabdhum ariṃdamaḥ arhati
padātimukhyān api ca pramathya ekaḥ
bhīmaḥ dhārtarāṣṭreṣu magnaḥ
saḥ mām upālabdhum ariṃdamaḥ arhati
78.
ekaḥ ariṃdamaḥ bhīmaḥ mahārathān nāgavarān hayān ca padātimukhyān api ca pramathya dhārtarāṣṭreṣu magnaḥ,
saḥ mām upālabdhum arhati
saḥ mām upālabdhum arhati
78.
Having crushed great charioteers, the finest elephants, horses, and even the foremost foot soldiers, that Bhima, the subduer of enemies, became immersed alone among the sons of Dhṛtarāṣṭra. He truly deserves to censure me.
कलिङ्गवङ्गाङ्गनिषादमागधान्सदामदान्नीलबलाहकोपमान् ।
निहन्ति यः शत्रुगणाननेकशः स माभिवक्तुं प्रभवत्यनागसम् ॥७९॥
निहन्ति यः शत्रुगणाननेकशः स माभिवक्तुं प्रभवत्यनागसम् ॥७९॥
79. kaliṅgavaṅgāṅganiṣādamāgadhā;nsadāmadānnīlabalāhakopamān ,
nihanti yaḥ śatrugaṇānanekaśaḥ; sa mābhivaktuṁ prabhavatyanāgasam.
nihanti yaḥ śatrugaṇānanekaśaḥ; sa mābhivaktuṁ prabhavatyanāgasam.
79.
kaliṅgavaṅgāṅganiṣādamāgadhān
sadāmadān nīlabalāhakopamān nihanti
yaḥ śatrugaṇān anekaśaḥ saḥ mām
abhivaktum prabhavati anāgasam
sadāmadān nīlabalāhakopamān nihanti
yaḥ śatrugaṇān anekaśaḥ saḥ mām
abhivaktum prabhavati anāgasam
79.
yaḥ kaliṅgavaṅgāṅganiṣādamāgadhān sadāmadān nīlabalāhakopamān anekaśaḥ śatrugaṇān nihanti,
saḥ anāgasam mām abhivaktum prabhavati
saḥ anāgasam mām abhivaktum prabhavati
79.
He who repeatedly slays various hosts of enemies – the Kalingas, Vangas, Angas, Niṣādas, and Māgadhas, who are ever-arrogant and resemble dark storm clouds – that Bhima is able to cast blame upon me, even though I am faultless.
सुयुक्तमास्थाय रथं हि काले धनुर्विकर्षञ्शरपूर्णमुष्टिः ।
सृजत्यसौ शरवर्षाणि वीरो महाहवे मेघ इवाम्बुधाराः ॥८०॥
सृजत्यसौ शरवर्षाणि वीरो महाहवे मेघ इवाम्बुधाराः ॥८०॥
80. suyuktamāsthāya rathaṁ hi kāle; dhanurvikarṣañśarapūrṇamuṣṭiḥ ,
sṛjatyasau śaravarṣāṇi vīro; mahāhave megha ivāmbudhārāḥ.
sṛjatyasau śaravarṣāṇi vīro; mahāhave megha ivāmbudhārāḥ.
80.
suyuktam āsthāya ratham hi kāle
dhanuḥ vikarṣan śarapurṇamuṣṭiḥ
sṛjati asau śaravarṣāṇi vīraḥ
mahāhave meghaḥ iva ambudhārāḥ
dhanuḥ vikarṣan śarapurṇamuṣṭiḥ
sṛjati asau śaravarṣāṇi vīraḥ
mahāhave meghaḥ iva ambudhārāḥ
80.
asau vīraḥ hi kāle suyuktam ratham āsthāya,
śarapurṇamuṣṭiḥ dhanuḥ vikarṣan,
mahāhave śaravarṣāṇi sṛjati,
iva meghaḥ ambudhārāḥ
śarapurṇamuṣṭiḥ dhanuḥ vikarṣan,
mahāhave śaravarṣāṇi sṛjati,
iva meghaḥ ambudhārāḥ
80.
Indeed, having mounted his well-equipped chariot at the opportune moment, drawing his bow with a hand full of arrows, that hero unleashes showers of arrows in a great battle, just as a cloud releases torrents of water.
बलं तु वाचि द्विजसत्तमानां क्षात्रं बुधा बाहुबलं वदन्ति ।
त्वं वाग्बलो भारत निष्ठुरश्च त्वमेव मां वेत्सि यथाविधोऽहम् ॥८१॥
त्वं वाग्बलो भारत निष्ठुरश्च त्वमेव मां वेत्सि यथाविधोऽहम् ॥८१॥
81. balaṁ tu vāci dvijasattamānāṁ; kṣātraṁ budhā bāhubalaṁ vadanti ,
tvaṁ vāgbalo bhārata niṣṭhuraśca; tvameva māṁ vetsi yathāvidho'ham.
tvaṁ vāgbalo bhārata niṣṭhuraśca; tvameva māṁ vetsi yathāvidho'ham.
81.
balam tu vāci dvijasattamānām
kṣātram budhāḥ bāhubalam vadanti tvam
vāgbalaḥ bhārata niṣṭhuraḥ ca
tvam eva mām vetsi yathāvidhaḥ aham
kṣātram budhāḥ bāhubalam vadanti tvam
vāgbalaḥ bhārata niṣṭhuraḥ ca
tvam eva mām vetsi yathāvidhaḥ aham
81.
bhārata,
budhāḥ dvijasattamānām balam tu vāci vadanti,
kṣātram bāhubalam vadanti.
tvam vāgbalaḥ ca niṣṭhuraḥ.
tvam eva aham yathāvidhaḥ mām vetsi.
budhāḥ dvijasattamānām balam tu vāci vadanti,
kṣātram bāhubalam vadanti.
tvam vāgbalaḥ ca niṣṭhuraḥ.
tvam eva aham yathāvidhaḥ mām vetsi.
81.
But the wise declare that the strength (bala) of the best among the twice-born (dvija) lies in speech, while warrior strength (kṣātra) is arm-power. O Bhārata, you are strong in speech and harsh, and you alone know me as I truly am.
यतामि नित्यं तव कर्तुमिष्टं दारैः सुतैर्जीवितेनात्मना च ।
एवं च मां वाग्विशिखैर्निहंसि त्वत्तः सुखं न वयं विद्म किंचित् ॥८२॥
एवं च मां वाग्विशिखैर्निहंसि त्वत्तः सुखं न वयं विद्म किंचित् ॥८२॥
82. yatāmi nityaṁ tava kartumiṣṭaṁ; dāraiḥ sutairjīvitenātmanā ca ,
evaṁ ca māṁ vāgviśikhairnihaṁsi; tvattaḥ sukhaṁ na vayaṁ vidma kiṁcit.
evaṁ ca māṁ vāgviśikhairnihaṁsi; tvattaḥ sukhaṁ na vayaṁ vidma kiṁcit.
82.
yatāmi nityam tava kartum iṣṭam
dāraiḥ sutaiḥ jīvitena ātmanā ca
evam ca mām vāgviśikhaiḥ nihaṃsi
tvattaḥ sukham na vayam vidma kiṃcit
dāraiḥ sutaiḥ jīvitena ātmanā ca
evam ca mām vāgviśikhaiḥ nihaṃsi
tvattaḥ sukham na vayam vidma kiṃcit
82.
aham nityam tava iṣṭam kartum dāraiḥ sutaiḥ jīvitena ātmanā ca yatāmi.
evam ca tvam mām vāgviśikhaiḥ nihaṃsi.
vayam tvattaḥ kiṃcit sukham na vidma.
evam ca tvam mām vāgviśikhaiḥ nihaṃsi.
vayam tvattaḥ kiṃcit sukham na vidma.
82.
I constantly strive to do what is pleasing to you, (sacrificing) my wife, sons, life, and even my self (ātman). Yet, in this manner, you kill me with your arrows of speech. We know no happiness whatsoever from you.
अवामंस्था मां द्रौपदीतल्पसंस्थो महारथान्प्रतिहन्मि त्वदर्थे ।
तेनातिशङ्की भारत निष्ठुरोऽसि त्वत्तः सुखं नाभिजानामि किंचित् ॥८३॥
तेनातिशङ्की भारत निष्ठुरोऽसि त्वत्तः सुखं नाभिजानामि किंचित् ॥८३॥
83. avāmaṁsthā māṁ draupadītalpasaṁstho; mahārathānpratihanmi tvadarthe ,
tenātiśaṅkī bhārata niṣṭhuro'si; tvattaḥ sukhaṁ nābhijānāmi kiṁcit.
tenātiśaṅkī bhārata niṣṭhuro'si; tvattaḥ sukhaṁ nābhijānāmi kiṁcit.
83.
avāmaṃsthāḥ mām draupadītalpasaṃsthaḥ
mahārathān pratihanmi tvadarthe
tena atiśaṅkī bhārata niṣṭhuraḥ asi
tvattaḥ sukham na abhijānāmi kiṃcit
mahārathān pratihanmi tvadarthe
tena atiśaṅkī bhārata niṣṭhuraḥ asi
tvattaḥ sukham na abhijānāmi kiṃcit
83.
draupadītalpasaṃsthaḥ (aham) mām avāmaṃsthāḥ (yat aham) tvadarthe mahārathān pratihanmi.
tena bhārata tvam atiśaṅkī niṣṭhuraḥ asi.
aham tvattaḥ kiṃcit sukham na abhijānāmi.
tena bhārata tvam atiśaṅkī niṣṭhuraḥ asi.
aham tvattaḥ kiṃcit sukham na abhijānāmi.
83.
You have disrespected me, who, positioned by Draupadī's bed, slays great warriors (mahāratha) for your sake. Therefore, O Bhārata, you are overly suspicious and harsh. I know no happiness whatsoever from you.
प्रोक्तः स्वयं सत्यसंधेन मृत्युस्तव प्रियार्थं नरदेव युद्धे ।
वीरः शिखण्डी द्रौपदोऽसौ महात्मा मयाभिगुप्तेन हतश्च तेन ॥८४॥
वीरः शिखण्डी द्रौपदोऽसौ महात्मा मयाभिगुप्तेन हतश्च तेन ॥८४॥
84. proktaḥ svayaṁ satyasaṁdhena mṛtyu;stava priyārthaṁ naradeva yuddhe ,
vīraḥ śikhaṇḍī draupado'sau mahātmā; mayābhiguptena hataśca tena.
vīraḥ śikhaṇḍī draupado'sau mahātmā; mayābhiguptena hataśca tena.
84.
proktaḥ svayam satyasaṃdhena mṛtyuḥ
tava priyārtham naradeva yuddhe
vīraḥ śikhaṇḍī draupadaḥ asau
mahātmā mayābhiguptena hataḥ ca tena
tava priyārtham naradeva yuddhe
vīraḥ śikhaṇḍī draupadaḥ asau
mahātmā mayābhiguptena hataḥ ca tena
84.
naradeva,
svayam satyasaṃdhena yuddhe tava priyārtham mṛtyuḥ proktaḥ.
ca asau vīraḥ mahātmā draupadaḥ śikhaṇḍī (asti).
mayābhiguptena tena (aham) hataḥ (bhaviṣyāmi).
svayam satyasaṃdhena yuddhe tava priyārtham mṛtyuḥ proktaḥ.
ca asau vīraḥ mahātmā draupadaḥ śikhaṇḍī (asti).
mayābhiguptena tena (aham) hataḥ (bhaviṣyāmi).
84.
O king (naradeva), my death for your beloved's sake was declared by the Truth-bound (Satyasaṃdha) himself in battle. And that heroic, great-souled Śikhaṇḍī, son of Drupada – through him, while he is protected by me, I shall be struck down.
न चाभिनन्दामि तवाधिराज्यं यतस्त्वमक्षेष्वहिताय सक्तः ।
स्वयं कृत्वा पापमनार्यजुष्टमेभिर्युद्धे तर्तुमिच्छस्यरींस्तु ॥८५॥
स्वयं कृत्वा पापमनार्यजुष्टमेभिर्युद्धे तर्तुमिच्छस्यरींस्तु ॥८५॥
85. na cābhinandāmi tavādhirājyaṁ; yatastvamakṣeṣvahitāya saktaḥ ,
svayaṁ kṛtvā pāpamanāryajuṣṭa;mebhiryuddhe tartumicchasyarīṁstu.
svayaṁ kṛtvā pāpamanāryajuṣṭa;mebhiryuddhe tartumicchasyarīṁstu.
85.
na ca abhinandāmi tava adhirājyam
yataḥ tvam akṣeṣu ahitāya saktaḥ
svayam kṛtvā pāpam anārya-juṣṭam
ebhiḥ yuddhe tartum icchasi arīn tu
yataḥ tvam akṣeṣu ahitāya saktaḥ
svayam kṛtvā pāpam anārya-juṣṭam
ebhiḥ yuddhe tartum icchasi arīn tu
85.
na ca tava adhirājyam abhinandāmi
yataḥ tvam akṣeṣu ahitāya saktaḥ [asi]
svayam anārya-juṣṭam pāpam kṛtvā
tu ebhiḥ arīn yuddhe tartum icchasi
yataḥ tvam akṣeṣu ahitāya saktaḥ [asi]
svayam anārya-juṣṭam pāpam kṛtvā
tu ebhiḥ arīn yuddhe tartum icchasi
85.
I do not approve of your dominion (adhirājya) because you are addicted to gambling (akṣeṣu) to your own detriment. Having yourself committed a sinful act (pāpam), one that is practiced by ignoble people, you now wish to overcome these enemies in battle.
अक्षेषु दोषा बहवो विधर्माः श्रुतास्त्वया सहदेवोऽब्रवीद्यान् ।
तान्नैषि संतर्तुमसाधुजुष्टान्येन स्म सर्वे निरयं प्रपन्नाः ॥८६॥
तान्नैषि संतर्तुमसाधुजुष्टान्येन स्म सर्वे निरयं प्रपन्नाः ॥८६॥
86. akṣeṣu doṣā bahavo vidharmāḥ; śrutāstvayā sahadevo'bravīdyān ,
tānnaiṣi saṁtartumasādhujuṣṭā;nyena sma sarve nirayaṁ prapannāḥ.
tānnaiṣi saṁtartumasādhujuṣṭā;nyena sma sarve nirayaṁ prapannāḥ.
86.
akṣeṣu doṣāḥ bahavaḥ vidharmāḥ
śrutāḥ tvayā sahadevaḥ abravīt yān
tān na eṣi saṃtartum asādhu-juṣṭān
yena sma sarve nirayam prapannāḥ
śrutāḥ tvayā sahadevaḥ abravīt yān
tān na eṣi saṃtartum asādhu-juṣṭān
yena sma sarve nirayam prapannāḥ
86.
akṣeṣu bahavaḥ vidharmāḥ doṣāḥ [santi] yān
sahadevaḥ abravīt [tathā] tvayā śrutāḥ [ca
santi] tān asādhu-juṣṭān [doṣān] saṃtartum na
eṣi [yataḥ] yena sma sarve nirayam prapannāḥ
sahadevaḥ abravīt [tathā] tvayā śrutāḥ [ca
santi] tān asādhu-juṣṭān [doṣān] saṃtartum na
eṣi [yataḥ] yena sma sarve nirayam prapannāḥ
86.
Many faults (doṣāḥ), which are contrary to natural law (dharma) and associated with gambling (akṣeṣu), were recounted by Sahadeva, and you heard them. You do not wish to overcome those faults, which are indulged in by ignoble persons, and because of which (gambling), indeed, all of us have fallen into hell (nirayam).
त्वं देविता त्वत्कृते राज्यनाशस्त्वत्संभवं व्यसनं नो नरेन्द्र ।
मास्मान्क्रूरैर्वाक्प्रतोदैस्तुद त्वं भूयो राजन्कोपयन्नल्पभाग्यान् ॥८७॥
मास्मान्क्रूरैर्वाक्प्रतोदैस्तुद त्वं भूयो राजन्कोपयन्नल्पभाग्यान् ॥८७॥
87. tvaṁ devitā tvatkṛte rājyanāśa;stvatsaṁbhavaṁ vyasanaṁ no narendra ,
māsmānkrūrairvākpratodaistuda tvaṁ; bhūyo rājankopayannalpabhāgyān.
māsmānkrūrairvākpratodaistuda tvaṁ; bhūyo rājankopayannalpabhāgyān.
87.
tvam devitā tvat-kṛte rājya-nāśaḥ
tvat-saṃbhavam vyasanam naḥ narendra mā
asmān krūraiḥ vāk-pratodaiḥ tuda
tvam bhūyaḥ rājan kopayan alpa-bhāgyān
tvat-saṃbhavam vyasanam naḥ narendra mā
asmān krūraiḥ vāk-pratodaiḥ tuda
tvam bhūyaḥ rājan kopayan alpa-bhāgyān
87.
tvam devitā [asi],
tvat-kṛte rājya-nāśaḥ [asti],
[ca] tvat-saṃbhavam naḥ vyasanam [asti],
narendra rājan tvam krūraiḥ vāk-pratodaiḥ asmān mā tuda,
[ca] alpa-bhāgyān bhūyaḥ kopayan [mā tuda]
tvat-kṛte rājya-nāśaḥ [asti],
[ca] tvat-saṃbhavam naḥ vyasanam [asti],
narendra rājan tvam krūraiḥ vāk-pratodaiḥ asmān mā tuda,
[ca] alpa-bhāgyān bhūyaḥ kopayan [mā tuda]
87.
You are the gambler (devitā); because of you, O ruler (narendra), is the destruction of our kingdom, and this misfortune (vyasanam) is born from you. O King, do not torment us again with cruel verbal goads (vākpratodaiḥ), further enraging us, the ill-fated (alpabhāgyān) ones.
एता वाचः परुषाः सव्यसाची स्थिरप्रज्ञं श्रावयित्वा ततक्ष ।
तदानुतेपे सुरराजपुत्रो विनिःश्वसंश्चाप्यसिमुद्बबर्ह ॥८८॥
तदानुतेपे सुरराजपुत्रो विनिःश्वसंश्चाप्यसिमुद्बबर्ह ॥८८॥
88. etā vācaḥ paruṣāḥ savyasācī; sthiraprajñaṁ śrāvayitvā tatakṣa ,
tadānutepe surarājaputro; viniḥśvasaṁścāpyasimudbabarha.
tadānutepe surarājaputro; viniḥśvasaṁścāpyasimudbabarha.
88.
etāḥ vācaḥ paruṣāḥ savyasācī
sthira-prajñam śrāvayitvā tatakṣa
tadā anutepe surarāja-putraḥ
viniḥśvasan ca api asim udbabarha
sthira-prajñam śrāvayitvā tatakṣa
tadā anutepe surarāja-putraḥ
viniḥśvasan ca api asim udbabarha
88.
etāḥ paruṣāḥ vācaḥ sthira-prajñam śrāvayitvā savyasācī tatakṣa tadā surarāja-putraḥ anutepe,
ca viniḥśvasan api asim udbabarha
ca viniḥśvasan api asim udbabarha
88.
Savyasacin (Arjuna), after reciting these harsh words to the steadfast-minded (sthiraprajñam) one, then finished his speech. Thereupon, the son of the lord of the gods (surarājaputraḥ), Arjuna, felt regret, and sighing deeply, he also drew his sword.
तमाह कृष्णः किमिदं पुनर्भवान्विकोशमाकाशनिभं करोत्यसिम् ।
प्रब्रूहि सत्यं पुनरुत्तरं विधेर्वचः प्रवक्ष्याम्यहमर्थसिद्धये ॥८९॥
प्रब्रूहि सत्यं पुनरुत्तरं विधेर्वचः प्रवक्ष्याम्यहमर्थसिद्धये ॥८९॥
89. tamāha kṛṣṇaḥ kimidaṁ punarbhavā;nvikośamākāśanibhaṁ karotyasim ,
prabrūhi satyaṁ punaruttaraṁ vidhe;rvacaḥ pravakṣyāmyahamarthasiddhaye.
prabrūhi satyaṁ punaruttaraṁ vidhe;rvacaḥ pravakṣyāmyahamarthasiddhaye.
89.
tam āha kṛṣṇaḥ kim idam punaḥ bhavān
vikośam ākāśa-nibham karoti asim |
prabrūhi satyam punaḥ uttaram vidheḥ
vacaḥ pravakṣyāmi aham artha-siddhaye
vikośam ākāśa-nibham karoti asim |
prabrūhi satyam punaḥ uttaram vidheḥ
vacaḥ pravakṣyāmi aham artha-siddhaye
89.
kṛṣṇaḥ tam āha bhavān kim idam punaḥ
ākāśa-nibham vikośam asim karoti
satyam prabrūhi punaḥ aham artha-siddhaye
vidheḥ uttaram vacaḥ pravakṣyāmi
ākāśa-nibham vikośam asim karoti
satyam prabrūhi punaḥ aham artha-siddhaye
vidheḥ uttaram vacaḥ pravakṣyāmi
89.
Krishna said to him, "What is this? Why are you again unsheathing a sword that shines like the sky? Speak the truth. Then, I will declare the words of Brahma (Vidhi) as an answer for the accomplishment of your purpose."
इत्येव पृष्टः पुरुषोत्तमेन सुदुःखितः केशवमाह वाक्यम् ।
अहं हनिष्ये स्वशरीरमेव प्रसह्य येनाहितमाचरं वै ॥९०॥
अहं हनिष्ये स्वशरीरमेव प्रसह्य येनाहितमाचरं वै ॥९०॥
90. ityeva pṛṣṭaḥ puruṣottamena; suduḥkhitaḥ keśavamāha vākyam ,
ahaṁ haniṣye svaśarīrameva; prasahya yenāhitamācaraṁ vai.
ahaṁ haniṣye svaśarīrameva; prasahya yenāhitamācaraṁ vai.
90.
iti eva pṛṣṭaḥ puruṣa-uttamena
su-duḥkhitaḥ keśavam āha vākyam
| aham haniṣye sva-śarīram eva
prasahya yena ahitam ācaram vai
su-duḥkhitaḥ keśavam āha vākyam
| aham haniṣye sva-śarīram eva
prasahya yena ahitam ācaram vai
90.
iti eva puruṣa-uttamena pṛṣṭaḥ su-duḥkhitaḥ keśavam vākyam āha aham sva-śarīram eva haniṣye,
yena prasahya ahitam ācaram vai
yena prasahya ahitam ācaram vai
90.
Thus questioned by the Supreme Person (Puruṣottama), he, greatly distressed, spoke these words to Keśava: "I will surely kill my own body, because by force I have committed wrong."
निशम्य तत्पार्थवचोऽब्रवीदिदं धनंजयं धर्मभृतां वरिष्ठः ।
प्रब्रूहि पार्थ स्वगुणानिहात्मनस्तथा स्वहार्दं भवतीह सद्यः ॥९१॥
प्रब्रूहि पार्थ स्वगुणानिहात्मनस्तथा स्वहार्दं भवतीह सद्यः ॥९१॥
91. niśamya tatpārthavaco'bravīdidaṁ; dhanaṁjayaṁ dharmabhṛtāṁ variṣṭhaḥ ,
prabrūhi pārtha svaguṇānihātmana;stathā svahārdaṁ bhavatīha sadyaḥ.
prabrūhi pārtha svaguṇānihātmana;stathā svahārdaṁ bhavatīha sadyaḥ.
91.
niśamya tat pārtha-vacaḥ abravīt idam
dhanañjayam dharma-bhṛtām variṣṭhaḥ
| prabrūhi pārtha sva-guṇān iha ātmanaḥ
tathā sva-hārdam bhavati iha sadyaḥ
dhanañjayam dharma-bhṛtām variṣṭhaḥ
| prabrūhi pārtha sva-guṇān iha ātmanaḥ
tathā sva-hārdam bhavati iha sadyaḥ
91.
dharma-bhṛtām variṣṭhaḥ tat pārtha-vacaḥ niśamya dhanañjayam idam abravīt pārtha,
iha ātmanaḥ sva-guṇān tathā sva-hārdam sadyaḥ iha bhavati prabrūhi
iha ātmanaḥ sva-guṇān tathā sva-hārdam sadyaḥ iha bhavati prabrūhi
91.
Having heard those words of Pārtha, the foremost among the upholders of natural law (dharma) said this to Dhanañjaya: "O Pārtha, speak forth your own qualities (guṇa) of the self (ātman) here, and your inner feeling (hārdam) will immediately become manifest here."
तथास्तु कृष्णेत्यभिनन्द्य वाक्यं धनंजयः प्राह धनुर्विनाम्य ।
युधिष्ठिरं धर्मभृतां वरिष्ठं शृणुष्व राजन्निति शक्रसूनुः ॥९२॥
युधिष्ठिरं धर्मभृतां वरिष्ठं शृणुष्व राजन्निति शक्रसूनुः ॥९२॥
92. tathāstu kṛṣṇetyabhinandya vākyaṁ; dhanaṁjayaḥ prāha dhanurvināmya ,
yudhiṣṭhiraṁ dharmabhṛtāṁ variṣṭhaṁ; śṛṇuṣva rājanniti śakrasūnuḥ.
yudhiṣṭhiraṁ dharmabhṛtāṁ variṣṭhaṁ; śṛṇuṣva rājanniti śakrasūnuḥ.
92.
tathā astu kṛṣṇa iti abhinandya vākyam
dhanañjayaḥ prāha dhanuḥ vināmya
| yudhiṣṭhiram dharma-bhṛtām
variṣṭham śṛṇuṣva rājan iti śakra-sūnuḥ
dhanañjayaḥ prāha dhanuḥ vināmya
| yudhiṣṭhiram dharma-bhṛtām
variṣṭham śṛṇuṣva rājan iti śakra-sūnuḥ
92.
śakra-sūnuḥ dhanañjayaḥ "tathā astu kṛṣṇa" iti vākyam abhinandya dhanuḥ vināmya dharma-bhṛtām variṣṭham yudhiṣṭhiram prāha: "rājan,
śṛṇuṣva!" iti
śṛṇuṣva!" iti
92.
"So be it, Krishna," thus having approved the words, Dhanañjaya, the son of Indra (Śakra), spoke, bending his bow, to Yudhiṣṭhira, the foremost among the upholders of natural law (dharma): "Listen, O King!"
न मादृशोऽन्यो नरदेव विद्यते धनुर्धरो देवमृते पिनाकिनम् ।
अहं हि तेनानुमतो महात्मना क्षणेन हन्यां सचराचरं जगत् ॥९३॥
अहं हि तेनानुमतो महात्मना क्षणेन हन्यां सचराचरं जगत् ॥९३॥
93. na mādṛśo'nyo naradeva vidyate; dhanurdharo devamṛte pinākinam ,
ahaṁ hi tenānumato mahātmanā; kṣaṇena hanyāṁ sacarācaraṁ jagat.
ahaṁ hi tenānumato mahātmanā; kṣaṇena hanyāṁ sacarācaraṁ jagat.
93.
na mādr̥śaḥ anyaḥ naradeva vidyate
dhanurdharaḥ devam r̥te pinākinam
aham hi tena anumataḥ mahātmanā
kṣaṇena hanyām sacarācaram jagat
dhanurdharaḥ devam r̥te pinākinam
aham hi tena anumataḥ mahātmanā
kṣaṇena hanyām sacarācaram jagat
93.
naradeva pinākinam devam r̥te
mādr̥śaḥ anyaḥ dhanurdharaḥ na vidyate
hi aham tena mahātmanā anumataḥ
kṣaṇena sacarācaram jagat hanyām
mādr̥śaḥ anyaḥ dhanurdharaḥ na vidyate
hi aham tena mahātmanā anumataḥ
kṣaṇena sacarācaram jagat hanyām
93.
O King, no other archer like me exists, except for the god Pinakin (Śiva). Indeed, being authorized by that great-souled one, I could destroy the entire world, both moving and unmoving, in a single moment.
मया हि राजन्सदिगीश्वरा दिशो विजित्य सर्वा भवतः कृता वशे ।
स राजसूयश्च समाप्तदक्षिणः सभा च दिव्या भवतो ममौजसा ॥९४॥
स राजसूयश्च समाप्तदक्षिणः सभा च दिव्या भवतो ममौजसा ॥९४॥
94. mayā hi rājansadigīśvarā diśo; vijitya sarvā bhavataḥ kṛtā vaśe ,
sa rājasūyaśca samāptadakṣiṇaḥ; sabhā ca divyā bhavato mamaujasā.
sa rājasūyaśca samāptadakṣiṇaḥ; sabhā ca divyā bhavato mamaujasā.
94.
mayā hi rājan sadigīśvarā diśaḥ
vijitya sarvāḥ bhavataḥ kṛtā vaśe
sa rājasūyaḥ ca samāptadakṣiṇaḥ
sabhā ca divyā bhavataḥ mama ojasā
vijitya sarvāḥ bhavataḥ kṛtā vaśe
sa rājasūyaḥ ca samāptadakṣiṇaḥ
sabhā ca divyā bhavataḥ mama ojasā
94.
Indeed, O King, by me all directions (diś), along with their lords, were conquered and brought under your control. That Rājasūya Vedic ritual (yajña) with its completed fees, and your divine assembly hall, were also created by my power.
पाणौ पृषत्का लिखिता ममेमे धनुश्च संख्ये विततं सबाणम् ।
पादौ च मे सशरौ सहध्वजौ न मादृशं युद्धगतं जयन्ति ॥९५॥
पादौ च मे सशरौ सहध्वजौ न मादृशं युद्धगतं जयन्ति ॥९५॥
95. pāṇau pṛṣatkā likhitā mameme; dhanuśca saṁkhye vitataṁ sabāṇam ,
pādau ca me saśarau sahadhvajau; na mādṛśaṁ yuddhagataṁ jayanti.
pādau ca me saśarau sahadhvajau; na mādṛśaṁ yuddhagataṁ jayanti.
95.
pāṇau pr̥ṣatkāḥ likhitāḥ mama ime
dhanuḥ ca saṃkhye vitatam sabāṇam
pādau ca me saśarau sahadhvājau
na mādr̥śam yuddhagatam jayanti
dhanuḥ ca saṃkhye vitatam sabāṇam
pādau ca me saśarau sahadhvājau
na mādr̥śam yuddhagatam jayanti
95.
ime mama pāṇau likhitāḥ pr̥ṣatkāḥ ca
saṃkhye sabāṇam vitatam dhanuḥ ca
me saśarau sahadhvājau pādau (santi)
na ca yuddhagatam mādr̥śam jayanti
saṃkhye sabāṇam vitatam dhanuḥ ca
me saśarau sahadhvājau pādau (santi)
na ca yuddhagatam mādr̥śam jayanti
95.
These arrows in my hand are inscribed with my mark. My bow, strung with arrows, is prepared for battle. My chariot wheels, adorned with arrows and banners, are also ready. No one can conquer a warrior like me when I am engaged in combat.
हता उदीच्या निहताः प्रतीच्याः प्राच्या निरस्ता दाक्षिणात्या विशस्ताः ।
संशप्तकानां किंचिदेवावशिष्टं सर्वस्य सैन्यस्य हतं मयार्धम् ॥९६॥
संशप्तकानां किंचिदेवावशिष्टं सर्वस्य सैन्यस्य हतं मयार्धम् ॥९६॥
96. hatā udīcyā nihatāḥ pratīcyāḥ; prācyā nirastā dākṣiṇātyā viśastāḥ ,
saṁśaptakānāṁ kiṁcidevāvaśiṣṭaṁ; sarvasya sainyasya hataṁ mayārdham.
saṁśaptakānāṁ kiṁcidevāvaśiṣṭaṁ; sarvasya sainyasya hataṁ mayārdham.
96.
hatāḥ udīcyāḥ nihatāḥ pratīcyāḥ
prācyāḥ nirastāḥ dākṣiṇātyāḥ viśastāḥ
saṃśaptakānām kiṃcit eva avaśiṣṭam
sarvasya sainyasya hatam mayā ardham
prācyāḥ nirastāḥ dākṣiṇātyāḥ viśastāḥ
saṃśaptakānām kiṃcit eva avaśiṣṭam
sarvasya sainyasya hatam mayā ardham
96.
udīcyāḥ hatāḥ pratīcyāḥ nihatāḥ prācyāḥ
nirastāḥ dākṣiṇātyāḥ viśastāḥ
saṃśaptakānām kiṃcit eva avaśiṣṭam (asti) mayā
sarvasya sainyasya ardham hatam (asti)
nirastāḥ dākṣiṇātyāḥ viśastāḥ
saṃśaptakānām kiṃcit eva avaśiṣṭam (asti) mayā
sarvasya sainyasya ardham hatam (asti)
96.
The Northerners were killed, the Westerners were slain, the Easterners were repulsed, and the Southerners were slaughtered. Only a small portion of the Saṃśaptakas (saṃśaptaka) remains, as half of the entire army has been annihilated by me.
शेते मया निहता भारती च चमू राजन्देवचमूप्रकाशा ।
ये नास्त्रज्ञास्तानहं हन्मि शस्त्रैस्तस्माल्लोकं नेह करोमि भस्मसात् ॥९७॥
ये नास्त्रज्ञास्तानहं हन्मि शस्त्रैस्तस्माल्लोकं नेह करोमि भस्मसात् ॥९७॥
97. śete mayā nihatā bhāratī ca; camū rājandevacamūprakāśā ,
ye nāstrajñāstānahaṁ hanmi śastrai;stasmāllokaṁ neha karomi bhasmasāt.
ye nāstrajñāstānahaṁ hanmi śastrai;stasmāllokaṁ neha karomi bhasmasāt.
97.
śete mayā nihatā bhāratī ca camū
rājan devacamūprakāśā ye na
astrajñāḥ tān aham hanmi śastraiḥ
tasmāt lokam na iha karomi bhasmasāt
rājan devacamūprakāśā ye na
astrajñāḥ tān aham hanmi śastraiḥ
tasmāt lokam na iha karomi bhasmasāt
97.
rājan mayā devacamūprakāśā bhāratī
camū nihatā śete ye na astrajñāḥ
tān aham śastraiḥ hanmi tasmāt
iha lokam bhasmasāt na karomi
camū nihatā śete ye na astrajñāḥ
tān aham śastraiḥ hanmi tasmāt
iha lokam bhasmasāt na karomi
97.
O King, this Indian army, which shines like an army of gods, lies slain by me. I strike down with my ordinary weapons (śastras) those who do not possess knowledge of divine missiles (astras). Therefore, I do not reduce this entire world to ashes here.
इत्येवमुक्त्वा पुनराह पार्थो युधिष्ठिरं धर्मभृतां वरिष्ठम् ।
अप्यपुत्रा तेन राधा भवित्री कुन्ती मया वा तदृतं विद्धि राजन् ।
प्रसीद राजन्क्षम यन्मयोक्तं काले भवान्वेत्स्यति तन्नमस्ते ॥९८॥
अप्यपुत्रा तेन राधा भवित्री कुन्ती मया वा तदृतं विद्धि राजन् ।
प्रसीद राजन्क्षम यन्मयोक्तं काले भवान्वेत्स्यति तन्नमस्ते ॥९८॥
98. ityevamuktvā punarāha pārtho; yudhiṣṭhiraṁ dharmabhṛtāṁ variṣṭham ,
apyaputrā tena rādhā bhavitrī; kuntī mayā vā tadṛtaṁ viddhi rājan ,
prasīda rājankṣama yanmayoktaṁ; kāle bhavānvetsyati tannamaste.
apyaputrā tena rādhā bhavitrī; kuntī mayā vā tadṛtaṁ viddhi rājan ,
prasīda rājankṣama yanmayoktaṁ; kāle bhavānvetsyati tannamaste.
98.
iti evam uktvā punaḥ āha pārthaḥ yudhiṣṭhiram
dharmabhṛtām variṣṭham api aputrā tena rādhā bhavitrī
kuntī mayā vā tat ṛtam viddhi rājan prasīda rājan kṣama
yat mayā uktam kāle bhavān vetsyati tat namas te
dharmabhṛtām variṣṭham api aputrā tena rādhā bhavitrī
kuntī mayā vā tat ṛtam viddhi rājan prasīda rājan kṣama
yat mayā uktam kāle bhavān vetsyati tat namas te
98.
iti evam uktvā pārthaḥ dharmabhṛtām variṣṭham yudhiṣṭhiram
punaḥ āha rājan tena rādhā api aputrā bhavitrī vā
mayā kuntī (aputrā bhavitrī) tat ṛtam viddhi rājan prasīda
mayā yat uktam kṣama bhavān tat kāle vetsyati te namas
punaḥ āha rājan tena rādhā api aputrā bhavitrī vā
mayā kuntī (aputrā bhavitrī) tat ṛtam viddhi rājan prasīda
mayā yat uktam kṣama bhavān tat kāle vetsyati te namas
98.
Having spoken thus, Arjuna again said to Yudhiṣṭhira, the foremost among those who uphold natural law (dharma): 'O King, know this truth: Radha will surely be childless because of his death, or rather, Kunti will be childless because of me. O King, be gracious and forgive what I have said; you will understand that in due time. Salutations to you.'
प्रसाद्य राजानममित्रसाहं स्थितोऽब्रवीच्चैनमभिप्रपन्नः ।
याम्येष भीमं समरात्प्रमोक्तुं सर्वात्मना सूतपुत्रं च हन्तुम् ॥९९॥
याम्येष भीमं समरात्प्रमोक्तुं सर्वात्मना सूतपुत्रं च हन्तुम् ॥९९॥
99. prasādya rājānamamitrasāhaṁ; sthito'bravīccainamabhiprapannaḥ ,
yāmyeṣa bhīmaṁ samarātpramoktuṁ; sarvātmanā sūtaputraṁ ca hantum.
yāmyeṣa bhīmaṁ samarātpramoktuṁ; sarvātmanā sūtaputraṁ ca hantum.
99.
prasādya rājānam amitrasāham sthitaḥ
abravīt ca enam abhiprapannaḥ
yāmi eṣa bhīmam samarāt pramoktum
sarvātmanā sūtaputram ca hantum
abravīt ca enam abhiprapannaḥ
yāmi eṣa bhīmam samarāt pramoktum
sarvātmanā sūtaputram ca hantum
99.
prasādya amitrasāham rājānam sthitaḥ
abhiprapannaḥ ca enam abravīt
eṣa yāmi bhīmam samarāt pramoktum
ca sūtaputram sarvātmanā hantum
abhiprapannaḥ ca enam abravīt
eṣa yāmi bhīmam samarāt pramoktum
ca sūtaputram sarvātmanā hantum
99.
Having appeased the king, who overcomes enemies, Arjuna stood up and, having approached him reverently, spoke to him: 'Now I go to release Bhima from battle and to wholeheartedly kill Karṇa, the son of the charioteer.'
तव प्रियार्थं मम जीवितं हि ब्रवीमि सत्यं तदवेहि राजन् ।
इति प्रायादुपसंगृह्य पादौ समुत्थितो दीप्ततेजाः किरीटी ।
नेदं चिरात्क्षिप्रमिदं भविष्यत्यावर्ततेऽसावभियामि चैनम् ॥१००॥
इति प्रायादुपसंगृह्य पादौ समुत्थितो दीप्ततेजाः किरीटी ।
नेदं चिरात्क्षिप्रमिदं भविष्यत्यावर्ततेऽसावभियामि चैनम् ॥१००॥
100. tava priyārthaṁ mama jīvitaṁ hi; bravīmi satyaṁ tadavehi rājan ,
iti prāyādupasaṁgṛhya pādau; samutthito dīptatejāḥ kirīṭī ,
nedaṁ cirātkṣipramidaṁ bhaviṣya;tyāvartate'sāvabhiyāmi cainam.
iti prāyādupasaṁgṛhya pādau; samutthito dīptatejāḥ kirīṭī ,
nedaṁ cirātkṣipramidaṁ bhaviṣya;tyāvartate'sāvabhiyāmi cainam.
100.
tava priyārtham mama jīvitam hi bravīmi satyam
tat avehi rājan iti prāyāt upasaṃgṛhya pādau
samutthitaḥ dīptatejāḥ kirīṭī na idam cirāt kṣipram
idam bhaviṣyati āvartate asau abhiyāmi ca enam
tat avehi rājan iti prāyāt upasaṃgṛhya pādau
samutthitaḥ dīptatejāḥ kirīṭī na idam cirāt kṣipram
idam bhaviṣyati āvartate asau abhiyāmi ca enam
100.
rājan tava priyārtham mama jīvitam hi satyam
tat avehi iti dīptatejāḥ kirīṭī samutthitaḥ
pādau upasaṃgṛhya prāyāt idam cirāt na idam
kṣipram bhaviṣyati asau āvartate ca enam abhiyāmi
tat avehi iti dīptatejāḥ kirīṭī samutthitaḥ
pādau upasaṃgṛhya prāyāt idam cirāt na idam
kṣipram bhaviṣyati asau āvartate ca enam abhiyāmi
100.
Indeed, my life is for your sake, O King; know that I speak the truth. Thus, the crowned one (Arjuna), of blazing splendor, having risen, clasped his feet and departed. He declared, 'This will not take long; it will happen swiftly. That one (Karṇa) is returning, and I shall confront him.'
एतच्छ्रुत्वा पाण्डवो धर्मराजो भ्रातुर्वाक्यं परुषं फल्गुनस्य ।
उत्थाय तस्माच्छयनादुवाच पार्थं ततो दुःखपरीतचेताः ॥१०१॥
उत्थाय तस्माच्छयनादुवाच पार्थं ततो दुःखपरीतचेताः ॥१०१॥
101. etacchrutvā pāṇḍavo dharmarājo; bhrāturvākyaṁ paruṣaṁ phalgunasya ,
utthāya tasmācchayanāduvāca; pārthaṁ tato duḥkhaparītacetāḥ.
utthāya tasmācchayanāduvāca; pārthaṁ tato duḥkhaparītacetāḥ.
101.
etat śrutvā pāṇḍavaḥ dharmarājaḥ
bhrātuḥ vākyam paruṣam phālgunasya
utthāya tasmāt śayanāt uvāca
pārtham tataḥ duḥkhaparītacetāḥ
bhrātuḥ vākyam paruṣam phālgunasya
utthāya tasmāt śayanāt uvāca
pārtham tataḥ duḥkhaparītacetāḥ
101.
phālgunasya bhrātuḥ paruṣam vākyam etat śrutvā,
tataḥ duḥkhaparītacetāḥ pāṇḍavaḥ dharmarājaḥ tasmāt śayanāt utthāya pārtham uvāca
tataḥ duḥkhaparītacetāḥ pāṇḍavaḥ dharmarājaḥ tasmāt śayanāt utthāya pārtham uvāca
101.
Having heard this harsh speech from his brother Arjuna (phālguna), Yudhiṣṭhira, the Pāṇḍava king (dharmarāja), whose mind was then overwhelmed with sorrow, rose from that bed and spoke to Arjuna (pārtha).
कृतं मया पार्थ यथा न साधु येन प्राप्तं व्यसनं वः सुघोरम् ।
तस्माच्छिरश्छिन्द्धि ममेदमद्य कुलान्तकस्याधमपूरुषस्य ॥१०२॥
तस्माच्छिरश्छिन्द्धि ममेदमद्य कुलान्तकस्याधमपूरुषस्य ॥१०२॥
102. kṛtaṁ mayā pārtha yathā na sādhu; yena prāptaṁ vyasanaṁ vaḥ sughoram ,
tasmācchiraśchinddhi mamedamadya; kulāntakasyādhamapūruṣasya.
tasmācchiraśchinddhi mamedamadya; kulāntakasyādhamapūruṣasya.
102.
kṛtam mayā pārtha yathā na sādhu
yena prāptam vyasanam vaḥ sughoram
tasmāt śiraḥ chinddhi mama idam
adya kulāntakasya adhamapūruṣasya
yena prāptam vyasanam vaḥ sughoram
tasmāt śiraḥ chinddhi mama idam
adya kulāntakasya adhamapūruṣasya
102.
pārtha,
mayā yathā na sādhu kṛtam,
yena vaḥ sughoram vyasanam prāptam.
tasmāt,
kulāntakasya adhamapūruṣasya mama idam śiraḥ adya chinddhi
mayā yathā na sādhu kṛtam,
yena vaḥ sughoram vyasanam prāptam.
tasmāt,
kulāntakasya adhamapūruṣasya mama idam śiraḥ adya chinddhi
102.
O Arjuna (pārtha), I have done something improper, which has brought upon you all a terrible calamity. Therefore, today, cut off this head of mine, the head of this lowest of men (puruṣa), who has brought ruin upon his family.
पापस्य पापव्यसनान्वितस्य विमूढबुद्धेरलसस्य भीरोः ।
वृद्धावमन्तुः परुषस्य चैव किं ते चिरं मामनुवृत्य रूक्षम् ॥१०३॥
वृद्धावमन्तुः परुषस्य चैव किं ते चिरं मामनुवृत्य रूक्षम् ॥१०३॥
103. pāpasya pāpavyasanānvitasya; vimūḍhabuddheralasasya bhīroḥ ,
vṛddhāvamantuḥ paruṣasya caiva; kiṁ te ciraṁ māmanuvṛtya rūkṣam.
vṛddhāvamantuḥ paruṣasya caiva; kiṁ te ciraṁ māmanuvṛtya rūkṣam.
103.
pāpasya pāpavyasanānvitasya
vimūḍhabuddheḥ alasasya bhīroḥ vṛddha
avamantuḥ paruṣasya ca eva
kim te ciram mām anuvṛtya rūkṣam
vimūḍhabuddheḥ alasasya bhīroḥ vṛddha
avamantuḥ paruṣasya ca eva
kim te ciram mām anuvṛtya rūkṣam
103.
pāpasya,
pāpavyasanānvitasya,
vimūḍhabuddheḥ,
alasasya,
bhīroḥ,
vṛddha avamantuḥ,
paruṣasya ca eva [mama],
mām ciram anuvṛtya te kim rūkṣam [labhyam]?
pāpavyasanānvitasya,
vimūḍhabuddheḥ,
alasasya,
bhīroḥ,
vṛddha avamantuḥ,
paruṣasya ca eva [mama],
mām ciram anuvṛtya te kim rūkṣam [labhyam]?
103.
Of what use is it to you to continue following me, who am sinful, afflicted by evil habits, deluded in intellect, lazy, fearful, disrespectful of elders, and harsh? What good is it to serve such a wretched person for so long?
गच्छाम्यहं वनमेवाद्य पापः सुखं भवान्वर्ततां मद्विहीनः ।
योग्यो राजा भीमसेनो महात्मा क्लीबस्य वा मम किं राज्यकृत्यम् ॥१०४॥
योग्यो राजा भीमसेनो महात्मा क्लीबस्य वा मम किं राज्यकृत्यम् ॥१०४॥
104. gacchāmyahaṁ vanamevādya pāpaḥ; sukhaṁ bhavānvartatāṁ madvihīnaḥ ,
yogyo rājā bhīmaseno mahātmā; klībasya vā mama kiṁ rājyakṛtyam.
yogyo rājā bhīmaseno mahātmā; klībasya vā mama kiṁ rājyakṛtyam.
104.
gacchāmi aham vanam eva adya pāpaḥ
sukham bhavān vartatām mat vihīnaḥ
yogyaḥ rājā bhīmasenaḥ mahātmā
klībasya vā mama kim rājyakṛtyam
sukham bhavān vartatām mat vihīnaḥ
yogyaḥ rājā bhīmasenaḥ mahātmā
klībasya vā mama kim rājyakṛtyam
104.
pāpaḥ aham adya vanam eva gacchāmi.
bhavān mat vihīnaḥ sukham vartatām.
mahātmā bhīmasenaḥ yogyaḥ rājā [asti].
vā klībasya mama kim rājyakṛtyam [asti]?
bhavān mat vihīnaḥ sukham vartatām.
mahātmā bhīmasenaḥ yogyaḥ rājā [asti].
vā klībasya mama kim rājyakṛtyam [asti]?
104.
I, a sinner, will go to the forest today. May you live happily without me. The great-souled Bhīmasena is a suitable king. What use is kingship to me, an effeminate man?
न चास्मि शक्तः परुषाणि सोढुं पुनस्तवेमानि रुषान्वितस्य ।
भीमोऽस्तु राजा मम जीवितेन किं कार्यमद्यावमतस्य वीर ॥१०५॥
भीमोऽस्तु राजा मम जीवितेन किं कार्यमद्यावमतस्य वीर ॥१०५॥
105. na cāsmi śaktaḥ paruṣāṇi soḍhuṁ; punastavemāni ruṣānvitasya ,
bhīmo'stu rājā mama jīvitena; kiṁ kāryamadyāvamatasya vīra.
bhīmo'stu rājā mama jīvitena; kiṁ kāryamadyāvamatasya vīra.
105.
na ca asmi śaktaḥ paruṣāṇi soḍhum
punaḥ tava imāni ruṣā-anvitasya
| bhīmaḥ astu rājā mama jīvitena
kim kāryam adya avamatasya vīra
punaḥ tava imāni ruṣā-anvitasya
| bhīmaḥ astu rājā mama jīvitena
kim kāryam adya avamatasya vīra
105.
vīra,
adya avamatasya mama jīvitena kim kāryam? punaḥ ruṣā-anvitasya tava imāni paruṣāṇi soḍhum ca na asmi śaktaḥ.
bhīmaḥ rājā astu.
adya avamatasya mama jīvitena kim kāryam? punaḥ ruṣā-anvitasya tava imāni paruṣāṇi soḍhum ca na asmi śaktaḥ.
bhīmaḥ rājā astu.
105.
O hero, what is the purpose of my life now that I have been humiliated? I am no longer able to endure these harsh words of yours, which are filled with anger. Let Bhīma indeed be the king.
इत्येवमुक्त्वा सहसोत्पपात राजा ततस्तच्छयनं विहाय ।
इयेष निर्गन्तुमथो वनाय तं वासुदेवः प्रणतोऽभ्युवाच ॥१०६॥
इयेष निर्गन्तुमथो वनाय तं वासुदेवः प्रणतोऽभ्युवाच ॥१०६॥
106. ityevamuktvā sahasotpapāta; rājā tatastacchayanaṁ vihāya ,
iyeṣa nirgantumatho vanāya; taṁ vāsudevaḥ praṇato'bhyuvāca.
iyeṣa nirgantumatho vanāya; taṁ vāsudevaḥ praṇato'bhyuvāca.
106.
iti evam uktvā sahasā utpapāta
rājā tataḥ tat śayanam vihāya |
iyeṣa nirgantum athaḥ vanāya
tam vāsudevaḥ praṇataḥ abhyuvāca
rājā tataḥ tat śayanam vihāya |
iyeṣa nirgantum athaḥ vanāya
tam vāsudevaḥ praṇataḥ abhyuvāca
106.
iti evam uktvā,
rājā sahasā utpapāta.
tataḥ tat śayanam vihāya,
athaḥ vanāya nirgantum iyeṣa.
praṇataḥ vāsudevaḥ tam abhyuvāca.
rājā sahasā utpapāta.
tataḥ tat śayanam vihāya,
athaḥ vanāya nirgantum iyeṣa.
praṇataḥ vāsudevaḥ tam abhyuvāca.
106.
Having spoken thus, the king suddenly sprang up. Then, leaving that bed, he desired to depart for the forest. Thereupon, Vāsudeva (Kṛṣṇa), bowing reverently, addressed him.
राजन्विदितमेतत्ते यथा गाण्डीवधन्वनः ।
प्रतिज्ञा सत्यसंधस्य गाण्डीवं प्रति विश्रुता ॥१०७॥
प्रतिज्ञा सत्यसंधस्य गाण्डीवं प्रति विश्रुता ॥१०७॥
107. rājanviditametatte yathā gāṇḍīvadhanvanaḥ ,
pratijñā satyasaṁdhasya gāṇḍīvaṁ prati viśrutā.
pratijñā satyasaṁdhasya gāṇḍīvaṁ prati viśrutā.
107.
rājan viditam etat te yathā gāṇḍīvadhanvanaḥ |
pratijñā satyasaṃdhasya gāṇḍīvam prati viśrutā
pratijñā satyasaṃdhasya gāṇḍīvam prati viśrutā
107.
rājan,
yathā gāṇḍīvadhanvanaḥ satyasaṃdhasya gāṇḍīvam prati pratijñā viśrutā,
etat te viditam.
yathā gāṇḍīvadhanvanaḥ satyasaṃdhasya gāṇḍīvam prati pratijñā viśrutā,
etat te viditam.
107.
O King, it is known to you how well-known the vow is regarding the Gāṇḍīva bow of Arjuna (gāṇḍīvadhanvan), who is true to his promises.
ब्रूयाद्य एवं गाण्डीवं देह्यन्यस्मै त्वमित्युत ।
स वध्योऽस्य पुमाँल्लोके त्वया चोक्तोऽयमीदृशम् ॥१०८॥
स वध्योऽस्य पुमाँल्लोके त्वया चोक्तोऽयमीदृशम् ॥१०८॥
108. brūyādya evaṁ gāṇḍīvaṁ dehyanyasmai tvamityuta ,
sa vadhyo'sya pumāँlloke tvayā cokto'yamīdṛśam.
sa vadhyo'sya pumāँlloke tvayā cokto'yamīdṛśam.
108.
brūyāt yaḥ evam gāṇḍīvam dehi anyasmai tvam iti uta |
sa vadhyaḥ asya pumān loke tvayā ca uktaḥ ayam īdṛśam
sa vadhyaḥ asya pumān loke tvayā ca uktaḥ ayam īdṛśam
108.
yaḥ evam,
"tvam gāṇḍīvam anyasmai dehi" iti uta brūyāt,
sa pumān loke vadhyaḥ asya.
ca ayam īdṛśam tvayā uktaḥ.
"tvam gāṇḍīvam anyasmai dehi" iti uta brūyāt,
sa pumān loke vadhyaḥ asya.
ca ayam īdṛśam tvayā uktaḥ.
108.
Indeed, any man who says, 'You give the Gāṇḍīva bow to another,' is to be slain by him (Arjuna) in this world. And you (O King) have just spoken such words.
अतः सत्यां प्रतिज्ञां तां पार्थेन परिरक्षता ।
मच्छन्दादवमानोऽयं कृतस्तव महीपते ।
गुरूणामवमानो हि वध इत्यभिधीयते ॥१०९॥
मच्छन्दादवमानोऽयं कृतस्तव महीपते ।
गुरूणामवमानो हि वध इत्यभिधीयते ॥१०९॥
109. ataḥ satyāṁ pratijñāṁ tāṁ pārthena parirakṣatā ,
macchandādavamāno'yaṁ kṛtastava mahīpate ,
gurūṇāmavamāno hi vadha ityabhidhīyate.
macchandādavamāno'yaṁ kṛtastava mahīpate ,
gurūṇāmavamāno hi vadha ityabhidhīyate.
109.
ataḥ satyām pratijñām tām pārthena
parirakṣatā mat-chandāt avamānaḥ
ayam kṛtaḥ tava mahīpate gurūṇām
avamānaḥ hi vadhaḥ iti abhidhīyate
parirakṣatā mat-chandāt avamānaḥ
ayam kṛtaḥ tava mahīpate gurūṇām
avamānaḥ hi vadhaḥ iti abhidhīyate
109.
mahīpate ataḥ pārthena tām satyām
pratijñām parirakṣatā ayam avamānaḥ
tava mat-chandāt kṛtaḥ hi
gurūṇām avamānaḥ vadhaḥ iti abhidhīyate
pratijñām parirakṣatā ayam avamānaḥ
tava mat-chandāt kṛtaḥ hi
gurūṇām avamānaḥ vadhaḥ iti abhidhīyate
109.
Therefore, O King, this insult to you was committed by my will, as Arjuna was protecting that truthful vow. Indeed, disrespect towards elders is considered equivalent to killing.
तस्मात्त्वं वै महाबाहो मम पार्थस्य चोभयोः ।
व्यतिक्रममिमं राजन्संक्षमस्वार्जुनं प्रति ॥११०॥
व्यतिक्रममिमं राजन्संक्षमस्वार्जुनं प्रति ॥११०॥
110. tasmāttvaṁ vai mahābāho mama pārthasya cobhayoḥ ,
vyatikramamimaṁ rājansaṁkṣamasvārjunaṁ prati.
vyatikramamimaṁ rājansaṁkṣamasvārjunaṁ prati.
110.
tasmāt tvam vai mahābāho mama pārthasya ca ubhayoḥ
vyatikramam imam rājan saṃkṣamasva arjunam prati
vyatikramam imam rājan saṃkṣamasva arjunam prati
110.
mahābāho rājan tasmāt tvam mama pārthasya ca
ubhayoḥ imam vyatikramam arjunam prati saṃkṣamasva
ubhayoḥ imam vyatikramam arjunam prati saṃkṣamasva
110.
Therefore, O mighty-armed King, please forgive this transgression of both myself and Arjuna, particularly with regard to Arjuna.
शरणं त्वां महाराज प्रपन्नौ स्व उभावपि ।
क्षन्तुमर्हसि मे राजन्प्रणतस्याभियाचतः ॥१११॥
क्षन्तुमर्हसि मे राजन्प्रणतस्याभियाचतः ॥१११॥
111. śaraṇaṁ tvāṁ mahārāja prapannau sva ubhāvapi ,
kṣantumarhasi me rājanpraṇatasyābhiyācataḥ.
kṣantumarhasi me rājanpraṇatasyābhiyācataḥ.
111.
śaraṇam tvām mahārāja prapannau svaḥ ubhau api
kṣantum arhasi me rājan praṇatasya abhiyācataḥ
kṣantum arhasi me rājan praṇatasya abhiyācataḥ
111.
mahārāja rājan ubhau api svaḥ tvām śaraṇam
prapannau praṇatasya abhiyācataḥ me kṣantum arhasi
prapannau praṇatasya abhiyācataḥ me kṣantum arhasi
111.
O great King, both of us have come to you for refuge. O King, you should forgive me, who is humble and imploring.
राधेयस्याद्य पापस्य भूमिः पास्यति शोणितम् ।
सत्यं ते प्रतिजानामि हतं विद्ध्यद्य सूतजम् ।
यस्येच्छसि वधं तस्य गतमेवाद्य जीवितम् ॥११२॥
सत्यं ते प्रतिजानामि हतं विद्ध्यद्य सूतजम् ।
यस्येच्छसि वधं तस्य गतमेवाद्य जीवितम् ॥११२॥
112. rādheyasyādya pāpasya bhūmiḥ pāsyati śoṇitam ,
satyaṁ te pratijānāmi hataṁ viddhyadya sūtajam ,
yasyecchasi vadhaṁ tasya gatamevādya jīvitam.
satyaṁ te pratijānāmi hataṁ viddhyadya sūtajam ,
yasyecchasi vadhaṁ tasya gatamevādya jīvitam.
112.
rādheyasya adya pāpasya bhūmiḥ pāsyati
śoṇitam satyam te pratijānāmi hatam
viddhi adya sūtajam yasya icchasi
vadham tasya gatam eva adya jīvitam
śoṇitam satyam te pratijānāmi hatam
viddhi adya sūtajam yasya icchasi
vadham tasya gatam eva adya jīvitam
112.
adya bhūmiḥ pāpasya rādheyasya śoṇitam
pāsyati te satyam pratijānāmi adya
sūtajam hatam viddhi yasya vadham
icchasi tasya jīvitam adya gatam eva
pāsyati te satyam pratijānāmi adya
sūtajam hatam viddhi yasya vadham
icchasi tasya jīvitam adya gatam eva
112.
Today, the earth will drink the blood of the sinful Radheya (Karna). I truly promise you: consider the charioteer's son slain today. Indeed, the life of whoever you wish dead is gone today.
इति कृष्णवचः श्रुत्वा धर्मराजो युधिष्ठिरः ।
ससंभ्रमं हृषीकेशमुत्थाप्य प्रणतं तदा ।
कृताञ्जलिमिदं वाक्यमुवाचानन्तरं वचः ॥११३॥
ससंभ्रमं हृषीकेशमुत्थाप्य प्रणतं तदा ।
कृताञ्जलिमिदं वाक्यमुवाचानन्तरं वचः ॥११३॥
113. iti kṛṣṇavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ ,
sasaṁbhramaṁ hṛṣīkeśamutthāpya praṇataṁ tadā ,
kṛtāñjalimidaṁ vākyamuvācānantaraṁ vacaḥ.
sasaṁbhramaṁ hṛṣīkeśamutthāpya praṇataṁ tadā ,
kṛtāñjalimidaṁ vākyamuvācānantaraṁ vacaḥ.
113.
iti kṛṣṇavacaḥ śrutvā dharmarājaḥ
yudhiṣṭhiraḥ sasaṃbhramam hṛṣīkeśam
utthāpya praṇatam tadā kṛtāñjalim
idam vākyam uvāca anantaram vacaḥ
yudhiṣṭhiraḥ sasaṃbhramam hṛṣīkeśam
utthāpya praṇatam tadā kṛtāñjalim
idam vākyam uvāca anantaram vacaḥ
113.
dharmarājaḥ yudhiṣṭhiraḥ iti
kṛṣṇavacaḥ śrutvā tadā sasaṃbhramam
praṇatam hṛṣīkeśam utthāpya
kṛtāñjalim idam anantaram vacaḥ uvāca
kṛṣṇavacaḥ śrutvā tadā sasaṃbhramam
praṇatam hṛṣīkeśam utthāpya
kṛtāñjalim idam anantaram vacaḥ uvāca
113.
Having heard these words of Kṛṣṇa, King Yudhiṣṭhira (dharma), then, with great respect, raised Hṛṣīkeśa (who had bowed down), and with folded hands, spoke the following words.
एवमेतद्यथात्थ त्वमस्त्येषोऽतिक्रमो मम ।
अनुनीतोऽस्मि गोविन्द तारितश्चाद्य माधव ।
मोक्षिता व्यसनाद्घोराद्वयमद्य त्वयाच्युत ॥११४॥
अनुनीतोऽस्मि गोविन्द तारितश्चाद्य माधव ।
मोक्षिता व्यसनाद्घोराद्वयमद्य त्वयाच्युत ॥११४॥
114. evametadyathāttha tvamastyeṣo'tikramo mama ,
anunīto'smi govinda tāritaścādya mādhava ,
mokṣitā vyasanādghorādvayamadya tvayācyuta.
anunīto'smi govinda tāritaścādya mādhava ,
mokṣitā vyasanādghorādvayamadya tvayācyuta.
114.
evam etat yathā āttha tvam asti eṣaḥ
atikramaḥ mama anunītaḥ asmi govinda
tāritaḥ ca adya mādhava mokṣitāḥ
vyasanāt ghorāt vayam adya tvayā acyuta
atikramaḥ mama anunītaḥ asmi govinda
tāritaḥ ca adya mādhava mokṣitāḥ
vyasanāt ghorāt vayam adya tvayā acyuta
114.
govinda mādhava acyuta tvam yathā āttha
etat evam asti eṣaḥ atikramaḥ mama
adya anunītaḥ asmi ca adya tāritaḥ
vayam adya tvayā ghorāt vyasanāt mokṣitāḥ
etat evam asti eṣaḥ atikramaḥ mama
adya anunītaḥ asmi ca adya tāritaḥ
vayam adya tvayā ghorāt vyasanāt mokṣitāḥ
114.
Indeed, what you have said is exactly true; this fault is mine. O Govinda, I am now appeased, and today, O Mādhava, I have been delivered. O Acyuta, we have been liberated (mokṣa) today from a terrible calamity by you.
भवन्तं नाथमासाद्य आवां व्यसनसागरात् ।
घोरादद्य समुत्तीर्णावुभावज्ञानमोहितौ ॥११५॥
घोरादद्य समुत्तीर्णावुभावज्ञानमोहितौ ॥११५॥
115. bhavantaṁ nāthamāsādya āvāṁ vyasanasāgarāt ,
ghorādadya samuttīrṇāvubhāvajñānamohitau.
ghorādadya samuttīrṇāvubhāvajñānamohitau.
115.
bhavantam nātham āsādya āvām vyasanasāgarāt
ghorāt adya samuttīrṇau ubhau ajñānamohitau
ghorāt adya samuttīrṇau ubhau ajñānamohitau
115.
ajñānamohitau ubhau āvām adya bhavantam nātham
āsādya ghorāt vyasanasāgarāt samuttīrṇau
āsādya ghorāt vyasanasāgarāt samuttīrṇau
115.
Having obtained you as our protector, both of us, who were bewildered by ignorance, have today emerged from the terrible ocean of calamity.
त्वद्बुद्धिप्लवमासाद्य दुःखशोकार्णवाद्वयम् ।
समुत्तीर्णाः सहामात्याः सनाथाः स्म त्वयाच्युत ॥११६॥
समुत्तीर्णाः सहामात्याः सनाथाः स्म त्वयाच्युत ॥११६॥
116. tvadbuddhiplavamāsādya duḥkhaśokārṇavādvayam ,
samuttīrṇāḥ sahāmātyāḥ sanāthāḥ sma tvayācyuta.
samuttīrṇāḥ sahāmātyāḥ sanāthāḥ sma tvayācyuta.
116.
tvadbuddhiplavam āsādya duḥkhaśokārṇavāt vayam
samuttīrṇāḥ sahāmātyāḥ sanāthāḥ sma tvayā acyuta
samuttīrṇāḥ sahāmātyāḥ sanāthāḥ sma tvayā acyuta
116.
acyuta vayam sahāmātyāḥ sanāthāḥ tvadbuddhiplavam
āsādya tvayā duḥkhaśokārṇavāt samuttīrṇāḥ sma
āsādya tvayā duḥkhaśokārṇavāt samuttīrṇāḥ sma
116.
O Acyuta, having found refuge in the boat of your wisdom, we, along with our ministers, have been protected by you and have crossed over the ocean of sorrow and grief.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49 (current chapter)
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47