महाभारतः
mahābhārataḥ
-
book-12, chapter-251
युधिष्ठिर उवाच ।
इमे वै मानवाः सर्वे धर्मं प्रति विशङ्किताः ।
कोऽयं धर्मः कुतो धर्मस्तन्मे ब्रूहि पितामह ॥१॥
इमे वै मानवाः सर्वे धर्मं प्रति विशङ्किताः ।
कोऽयं धर्मः कुतो धर्मस्तन्मे ब्रूहि पितामह ॥१॥
1. yudhiṣṭhira uvāca ,
ime vai mānavāḥ sarve dharmaṁ prati viśaṅkitāḥ ,
ko'yaṁ dharmaḥ kuto dharmastanme brūhi pitāmaha.
ime vai mānavāḥ sarve dharmaṁ prati viśaṅkitāḥ ,
ko'yaṁ dharmaḥ kuto dharmastanme brūhi pitāmaha.
1.
yudhiṣṭhira uvāca ime vai mānavāḥ sarve dharmam prati
viśaṅkitāḥ kaḥ ayam dharmaḥ kutaḥ dharmaḥ tat me brūhi pitāmaha
viśaṅkitāḥ kaḥ ayam dharmaḥ kutaḥ dharmaḥ tat me brūhi pitāmaha
1.
yudhiṣṭhira uvāca pitāmaha ime vai sarve mānavāḥ dharmam
prati viśaṅkitāḥ kaḥ ayam dharmaḥ kutaḥ dharmaḥ tat me brūhi
prati viśaṅkitāḥ kaḥ ayam dharmaḥ kutaḥ dharmaḥ tat me brūhi
1.
Yudhishthira said: Indeed, all these human beings are very uncertain about (dharma). What is this (dharma)? From where does (dharma) originate? Please tell me that, O Grandfather.
धर्मो न्वयमिहार्थः किममुत्रार्थोऽपि वा भवेत् ।
उभयार्थोऽपि वा धर्मस्तन्मे ब्रूहि पितामह ॥२॥
उभयार्थोऽपि वा धर्मस्तन्मे ब्रूहि पितामह ॥२॥
2. dharmo nvayamihārthaḥ kimamutrārtho'pi vā bhavet ,
ubhayārtho'pi vā dharmastanme brūhi pitāmaha.
ubhayārtho'pi vā dharmastanme brūhi pitāmaha.
2.
dharmaḥ nu ayam iha arthaḥ kim amutra arthaḥ api vā
bhavet ubhaya arthaḥ api vā dharmaḥ tat me brūhi pitāmaha
bhavet ubhaya arthaḥ api vā dharmaḥ tat me brūhi pitāmaha
2.
pitāmaha ayam dharmaḥ nu iha arthaḥ kim vā amutra arthaḥ
api bhavet vā dharmaḥ ubhaya arthaḥ api tat me brūhi
api bhavet vā dharmaḥ ubhaya arthaḥ api tat me brūhi
2.
Is this (dharma) for benefit in this world? Or might it be for benefit in the next world? Or is (dharma) for the benefit of both (worlds)? Please tell me that, O Grandfather.
भीष्म उवाच ।
सदाचारः स्मृतिर्वेदास्त्रिविधं धर्मलक्षणम् ।
चतुर्थमर्थमित्याहुः कवयो धर्मलक्षणम् ॥३॥
सदाचारः स्मृतिर्वेदास्त्रिविधं धर्मलक्षणम् ।
चतुर्थमर्थमित्याहुः कवयो धर्मलक्षणम् ॥३॥
3. bhīṣma uvāca ,
sadācāraḥ smṛtirvedāstrividhaṁ dharmalakṣaṇam ,
caturthamarthamityāhuḥ kavayo dharmalakṣaṇam.
sadācāraḥ smṛtirvedāstrividhaṁ dharmalakṣaṇam ,
caturthamarthamityāhuḥ kavayo dharmalakṣaṇam.
3.
bhīṣma uvāca sadācāraḥ smṛtiḥ vedāḥ tri-vidham dharma-lakṣaṇam
caturtham artham iti āhuḥ kavayaḥ dharma-lakṣaṇam
caturtham artham iti āhuḥ kavayaḥ dharma-lakṣaṇam
3.
bhīṣma uvāca sadācāraḥ smṛtiḥ vedāḥ tri-vidham dharma-lakṣaṇam
kavayaḥ caturtham artham iti dharma-lakṣaṇam āhuḥ
kavayaḥ caturtham artham iti dharma-lakṣaṇam āhuḥ
3.
Bhishma said: Good conduct, sacred tradition, and the Vedas are declared as the three characteristics of (dharma). The wise also state 'artha' (purpose or material prosperity) to be the fourth characteristic of (dharma).
अपि ह्युक्तानि कर्माणि व्यवस्यन्त्युत्तरावरे ।
लोकयात्रार्थमेवेह धर्मस्य नियमः कृतः ।
उभयत्र सुखोदर्क इह चैव परत्र च ॥४॥
लोकयात्रार्थमेवेह धर्मस्य नियमः कृतः ।
उभयत्र सुखोदर्क इह चैव परत्र च ॥४॥
4. api hyuktāni karmāṇi vyavasyantyuttarāvare ,
lokayātrārthameveha dharmasya niyamaḥ kṛtaḥ ,
ubhayatra sukhodarka iha caiva paratra ca.
lokayātrārthameveha dharmasya niyamaḥ kṛtaḥ ,
ubhayatra sukhodarka iha caiva paratra ca.
4.
api hi uktāni karmāṇi vyavasyanti
uttara-avare loka-yātrā-artham eva
iha dharmasya niyamaḥ kṛtaḥ ubhayatra
sukha-udarkaḥ iha ca eva paratra ca
uttara-avare loka-yātrā-artham eva
iha dharmasya niyamaḥ kṛtaḥ ubhayatra
sukha-udarkaḥ iha ca eva paratra ca
4.
api hi uktāni karmāṇi uttara-avare
vyavasyanti iha loka-yātrā-artham
eva dharmasya niyamaḥ kṛtaḥ ubhayatra
sukha-udarkaḥ iha ca eva paratra ca
vyavasyanti iha loka-yātrā-artham
eva dharmasya niyamaḥ kṛtaḥ ubhayatra
sukha-udarkaḥ iha ca eva paratra ca
4.
And indeed, the actions (karma) that are declared (by these sources) determine higher and lower outcomes. Here, for the very purpose of maintaining the world, the rule of (dharma) has been established. It brings a happy outcome in both realms, both in this world and in the next.
अलब्ध्वा निपुणं धर्मं पापः पापे प्रसज्जति ।
न च पापकृतः पापान्मुच्यन्ते केचिदापदि ॥५॥
न च पापकृतः पापान्मुच्यन्ते केचिदापदि ॥५॥
5. alabdhvā nipuṇaṁ dharmaṁ pāpaḥ pāpe prasajjati ,
na ca pāpakṛtaḥ pāpānmucyante kecidāpadi.
na ca pāpakṛtaḥ pāpānmucyante kecidāpadi.
5.
alabdhvā nipuṇam dharmam pāpaḥ pāpe prasajjati
na ca pāpakṛtaḥ pāpān mucyante kecit āpadi
na ca pāpakṛtaḥ pāpān mucyante kecit āpadi
5.
pāpaḥ nipuṇam dharmam alabdhvā pāpe prasajjati
ca āpadi api kecit pāpakṛtaḥ pāpān na mucyante
ca āpadi api kecit pāpakṛtaḥ pāpān na mucyante
5.
One who fails to grasp the true nature of righteousness (dharma) becomes steeped in sin. And even in times of calamity, those who commit evil are not released from their wrongdoings.
अपापवादी भवति यदा भवति धर्मवित् ।
धर्मस्य निष्ठा स्वाचारस्तमेवाश्रित्य भोत्स्यसे ॥६॥
धर्मस्य निष्ठा स्वाचारस्तमेवाश्रित्य भोत्स्यसे ॥६॥
6. apāpavādī bhavati yadā bhavati dharmavit ,
dharmasya niṣṭhā svācārastamevāśritya bhotsyase.
dharmasya niṣṭhā svācārastamevāśritya bhotsyase.
6.
apāpavādī bhavati yadā bhavati dharmavit dharmasya
niṣṭhā svācāraḥ tam eva āśritya bhotsyase
niṣṭhā svācāraḥ tam eva āśritya bhotsyase
6.
yadā dharmavit bhavati,
tadā apāpavādī bhavati.
dharmasya niṣṭhā svācāraḥ (asti).
tam eva (svācāram) āśritya,
(tvam) bhotsyase.
tadā apāpavādī bhavati.
dharmasya niṣṭhā svācāraḥ (asti).
tam eva (svācāram) āśritya,
(tvam) bhotsyase.
6.
When one becomes a knower of righteousness (dharma), they cease to speak ill. The firm foundation of this (dharma) is one's own virtuous conduct; relying solely on that, you will attain understanding.
यदाधर्मसमाविष्टो धनं गृह्णाति तस्करः ।
रमते निर्हरन्स्तेनः परवित्तमराजके ॥७॥
रमते निर्हरन्स्तेनः परवित्तमराजके ॥७॥
7. yadādharmasamāviṣṭo dhanaṁ gṛhṇāti taskaraḥ ,
ramate nirharanstenaḥ paravittamarājake.
ramate nirharanstenaḥ paravittamarājake.
7.
yadā adharmasamāviṣṭaḥ dhanam gṛhṇāti taskaraḥ
ramate nirharan stenaḥ paravittam arājake
ramate nirharan stenaḥ paravittam arājake
7.
yadā adharmasamāviṣṭaḥ taskaraḥ dhanam gṛhṇāti,
(tadā) saḥ stenaḥ arājake paravittam nirharan ramate.
(tadā) saḥ stenaḥ arājake paravittam nirharan ramate.
7.
When a thief, overcome by unrighteousness (dharma), seizes wealth, they revel in stealing another's property in a state of anarchy.
यदास्य तद्धरन्त्यन्ये तदा राजानमिच्छति ।
तदा तेषां स्पृहयते ये वै तुष्टाः स्वकैर्धनैः ॥८॥
तदा तेषां स्पृहयते ये वै तुष्टाः स्वकैर्धनैः ॥८॥
8. yadāsya taddharantyanye tadā rājānamicchati ,
tadā teṣāṁ spṛhayate ye vai tuṣṭāḥ svakairdhanaiḥ.
tadā teṣāṁ spṛhayate ye vai tuṣṭāḥ svakairdhanaiḥ.
8.
yadā asya tat haranti anye tadā rājānam icchati
tadā teṣām spṛhayate ye vai tuṣṭāḥ svakaiḥ dhanaiḥ
tadā teṣām spṛhayate ye vai tuṣṭāḥ svakaiḥ dhanaiḥ
8.
yadā anye asya tat haranti,
tadā (saḥ) rājānam icchati.
tadā (saḥ) teṣām spṛhayate ye vai svakaiḥ dhanaiḥ tuṣṭāḥ (santi).
tadā (saḥ) rājānam icchati.
tadā (saḥ) teṣām spṛhayate ye vai svakaiḥ dhanaiḥ tuṣṭāḥ (santi).
8.
When others steal that very wealth from him, he then wishes for a king. At that time, he envies those who are truly content with their own possessions.
अभीतः शुचिरभ्येति राजद्वारमशङ्कितः ।
न हि दुश्चरितं किंचिदन्तरात्मनि पश्यति ॥९॥
न हि दुश्चरितं किंचिदन्तरात्मनि पश्यति ॥९॥
9. abhītaḥ śucirabhyeti rājadvāramaśaṅkitaḥ ,
na hi duścaritaṁ kiṁcidantarātmani paśyati.
na hi duścaritaṁ kiṁcidantarātmani paśyati.
9.
abhiitaḥ śuciḥ abhyeti rāja-dvāram aśaṅkitaḥ
na hi duścaritam kiñcit antarātmani paśyati
na hi duścaritam kiñcit antarātmani paśyati
9.
abhiitaḥ śuciḥ aśaṅkitaḥ rāja-dvāram abhyeti hi
(yataḥ saḥ) antarātmani kiñcit duścaritam na paśyati
(yataḥ saḥ) antarātmani kiñcit duścaritam na paśyati
9.
A person who is fearless and pure (śuciḥ) approaches the royal court without hesitation, for they do not perceive any misdeed within their inner self (antarātman).
सत्यस्य वचनं साधु न सत्याद्विद्यते परम् ।
सत्येन विधृतं सर्वं सर्वं सत्ये प्रतिष्ठितम् ॥१०॥
सत्येन विधृतं सर्वं सर्वं सत्ये प्रतिष्ठितम् ॥१०॥
10. satyasya vacanaṁ sādhu na satyādvidyate param ,
satyena vidhṛtaṁ sarvaṁ sarvaṁ satye pratiṣṭhitam.
satyena vidhṛtaṁ sarvaṁ sarvaṁ satye pratiṣṭhitam.
10.
satyasya vacanam sādhu na satyāt vidyate param
satyena vidhṛtam sarvam sarvam satye pratiṣṭhitam
satyena vidhṛtam sarvam sarvam satye pratiṣṭhitam
10.
satyasya vacanam sādhu satyāt param na vidyate
sarvam satyena vidhṛtam sarvam satye pratiṣṭhitam
sarvam satyena vidhṛtam sarvam satye pratiṣṭhitam
10.
Speaking truth (satya) is virtuous; there is nothing superior to truth (satya). Everything is upheld by truth (satya), and everything is established in truth (satya).
अपि पापकृतो रौद्राः सत्यं कृत्वा पृथक्पृथक् ।
अद्रोहमविसंवादं प्रवर्तन्ते तदाश्रयाः ।
ते चेन्मिथोऽधृतिं कुर्युर्विनश्येयुरसंशयम् ॥११॥
अद्रोहमविसंवादं प्रवर्तन्ते तदाश्रयाः ।
ते चेन्मिथोऽधृतिं कुर्युर्विनश्येयुरसंशयम् ॥११॥
11. api pāpakṛto raudrāḥ satyaṁ kṛtvā pṛthakpṛthak ,
adrohamavisaṁvādaṁ pravartante tadāśrayāḥ ,
te cenmitho'dhṛtiṁ kuryurvinaśyeyurasaṁśayam.
adrohamavisaṁvādaṁ pravartante tadāśrayāḥ ,
te cenmitho'dhṛtiṁ kuryurvinaśyeyurasaṁśayam.
11.
api pāpakṛtaḥ raudrāḥ satyam kṛtvā
pṛthak pṛthak adroham avisaṃvādam
pravartante tadāśrayāḥ te cet mithaḥ
adhṛtim kuryuḥ vinaśyeyuḥ asaṃśayam
pṛthak pṛthak adroham avisaṃvādam
pravartante tadāśrayāḥ te cet mithaḥ
adhṛtim kuryuḥ vinaśyeyuḥ asaṃśayam
11.
api raudrāḥ pāpakṛtaḥ pṛthak pṛthak
satyam kṛtvā tadāśrayāḥ adroham
avisaṃvādam pravartante cet te mithaḥ
adhṛtim kuryuḥ asaṃśayam vinaśyeyuḥ
satyam kṛtvā tadāśrayāḥ adroham
avisaṃvādam pravartante cet te mithaḥ
adhṛtim kuryuḥ asaṃśayam vinaśyeyuḥ
11.
Even fierce evildoers, each having made a pledge of truth (satya), conduct themselves without malice and without dispute, relying on that [pledge of] truth (satya). If they were to create discord among themselves, they would undoubtedly perish.
न हर्तव्यं परधनमिति धर्मः सनातनः ।
मन्यन्ते बलवन्तस्तं दुर्बलैः संप्रवर्तितम् ।
यदा नियतिदौर्बल्यमथैषामेव रोचते ॥१२॥
मन्यन्ते बलवन्तस्तं दुर्बलैः संप्रवर्तितम् ।
यदा नियतिदौर्बल्यमथैषामेव रोचते ॥१२॥
12. na hartavyaṁ paradhanamiti dharmaḥ sanātanaḥ ,
manyante balavantastaṁ durbalaiḥ saṁpravartitam ,
yadā niyatidaurbalyamathaiṣāmeva rocate.
manyante balavantastaṁ durbalaiḥ saṁpravartitam ,
yadā niyatidaurbalyamathaiṣāmeva rocate.
12.
na hartavyam para-dhanam iti dharmaḥ
sanātanaḥ manyante balavantaḥ
tam durbalaiḥ saṃpravartitam yadā
niyati-daurbalyam atha eṣām eva rocate
sanātanaḥ manyante balavantaḥ
tam durbalaiḥ saṃpravartitam yadā
niyati-daurbalyam atha eṣām eva rocate
12.
para-dhanam na hartavyam iti sanātanaḥ
dharmaḥ balavantaḥ tam durbalaiḥ saṃpravartitam
manyante yadā eṣām niyati-daurbalyam
(bhavati) atha eva (tat tebhyaḥ) rocate
dharmaḥ balavantaḥ tam durbalaiḥ saṃpravartitam
manyante yadā eṣām niyati-daurbalyam
(bhavati) atha eva (tat tebhyaḥ) rocate
12.
"The wealth of others should not be seized"—this is an eternal natural law (dharma). However, the powerful consider this principle to have been established by the weak. But when unavoidable weakness (niyati-daurbalyam) affects them, then it indeed becomes acceptable to them.
न ह्यत्यन्तं बलयुता भवन्ति सुखिनोऽपि वा ।
तस्मादनार्जवे बुद्धिर्न कार्या ते कथंचन ॥१३॥
तस्मादनार्जवे बुद्धिर्न कार्या ते कथंचन ॥१३॥
13. na hyatyantaṁ balayutā bhavanti sukhino'pi vā ,
tasmādanārjave buddhirna kāryā te kathaṁcana.
tasmādanārjave buddhirna kāryā te kathaṁcana.
13.
na hi atyantam balayutā bhavanti sukhinaḥ api vā
tasmāt anārjave buddhiḥ na kāryā te kathañcana
tasmāt anārjave buddhiḥ na kāryā te kathañcana
13.
hi atyantam balayutā sukhinaḥ api vā na bhavanti
tasmāt anārjave buddhiḥ te kathañcana na kāryā
tasmāt anārjave buddhiḥ te kathañcana na kāryā
13.
Indeed, neither those who are exceedingly strong nor even those who are happy necessarily achieve lasting well-being. Therefore, your intellect should never be applied to dishonesty (anārjava) in any way.
असाधुभ्योऽस्य न भयं न चोरेभ्यो न राजतः ।
न किंचित्कस्यचित्कुर्वन्निर्भयः शुचिरावसेत् ॥१४॥
न किंचित्कस्यचित्कुर्वन्निर्भयः शुचिरावसेत् ॥१४॥
14. asādhubhyo'sya na bhayaṁ na corebhyo na rājataḥ ,
na kiṁcitkasyacitkurvannirbhayaḥ śucirāvaset.
na kiṁcitkasyacitkurvannirbhayaḥ śucirāvaset.
14.
asādhubhyaḥ asya na bhayam na corebhyaḥ na rājataḥ
na kiñcit kasyacit kurvan nirbhayaḥ śuciḥ āvaset
na kiñcit kasyacit kurvan nirbhayaḥ śuciḥ āvaset
14.
asya asādhubhyaḥ na bhayam,
corebhyaḥ na,
rājataḥ na.
kasyacit kiñcit na kurvan nirbhayaḥ śuciḥ āvaset
corebhyaḥ na,
rājataḥ na.
kasyacit kiñcit na kurvan nirbhayaḥ śuciḥ āvaset
14.
For one who does nothing to harm anyone, there is no fear from the wicked, nor from thieves, nor from the king. Doing nothing harmful to anyone, one should dwell fearlessly and purely.
सर्वतः शङ्कते स्तेनो मृगो ग्राममिवेयिवान् ।
बहुधाचरितं पापमन्यत्रैवानुपश्यति ॥१५॥
बहुधाचरितं पापमन्यत्रैवानुपश्यति ॥१५॥
15. sarvataḥ śaṅkate steno mṛgo grāmamiveyivān ,
bahudhācaritaṁ pāpamanyatraivānupaśyati.
bahudhācaritaṁ pāpamanyatraivānupaśyati.
15.
sarvataḥ śaṅkate stenaḥ mṛgaḥ grāmam iva eyivān
bahudhā ācaritam pāpam anyatra eva anupaśyati
bahudhā ācaritam pāpam anyatra eva anupaśyati
15.
stenaḥ grāmam eyivān mṛgaḥ iva sarvataḥ śaṅkate.
ācaritam bahudhā pāpam anyatra eva anupaśyati.
ācaritam bahudhā pāpam anyatra eva anupaśyati.
15.
A thief suspects danger from all sides, like a deer that has entered a village. He perceives his own manifold sin (pāpa) only in others.
मुदितः शुचिरभ्येति सर्वतो निर्भयः सदा ।
न हि दुश्चरितं किंचिदात्मनोऽन्येषु पश्यति ॥१६॥
न हि दुश्चरितं किंचिदात्मनोऽन्येषु पश्यति ॥१६॥
16. muditaḥ śucirabhyeti sarvato nirbhayaḥ sadā ,
na hi duścaritaṁ kiṁcidātmano'nyeṣu paśyati.
na hi duścaritaṁ kiṁcidātmano'nyeṣu paśyati.
16.
muditaḥ śuciḥ abhyeti sarvataḥ nirbhayaḥ sadā
na hi duścaritam kiñcit ātmanaḥ anyeṣu paśyati
na hi duścaritam kiñcit ātmanaḥ anyeṣu paśyati
16.
muditaḥ śuciḥ nirbhayaḥ sadā sarvataḥ abhyeti.
hi ātmanaḥ kiñcit duścaritam anyeṣu na paśyati.
hi ātmanaḥ kiñcit duścaritam anyeṣu na paśyati.
16.
Joyful and pure, one always approaches (situations/life) fearlessly from all sides. For such a one does not perceive any misconduct (duścarita) belonging to one's own self (ātman) in others.
दातव्यमित्ययं धर्म उक्तो भूतहिते रतैः ।
तं मन्यन्ते धनयुताः कृपणैः संप्रवर्तितम् ॥१७॥
तं मन्यन्ते धनयुताः कृपणैः संप्रवर्तितम् ॥१७॥
17. dātavyamityayaṁ dharma ukto bhūtahite rataiḥ ,
taṁ manyante dhanayutāḥ kṛpaṇaiḥ saṁpravartitam.
taṁ manyante dhanayutāḥ kṛpaṇaiḥ saṁpravartitam.
17.
dātavyam iti ayam dharmaḥ uktaḥ bhūtahite rataiḥ
tam manyante dhanayutāḥ kṛpaṇaiḥ saṃpravartitam
tam manyante dhanayutāḥ kṛpaṇaiḥ saṃpravartitam
17.
bhūtahite rataiḥ ayam dātavyam iti dharmaḥ uktaḥ
tam dhanayutāḥ kṛpaṇaiḥ saṃpravartitam manyante
tam dhanayutāḥ kṛpaṇaiḥ saṃpravartitam manyante
17.
This principle (dharma) of giving should be practiced, as declared by those dedicated to the welfare of all beings. However, the wealthy consider it to have been initiated by the miserly.
यदा नियतिकार्पण्यमथैषामेव रोचते ।
न ह्यत्यन्तं धनवन्तो भवन्ति सुखिनोऽपि वा ॥१८॥
न ह्यत्यन्तं धनवन्तो भवन्ति सुखिनोऽपि वा ॥१८॥
18. yadā niyatikārpaṇyamathaiṣāmeva rocate ,
na hyatyantaṁ dhanavanto bhavanti sukhino'pi vā.
na hyatyantaṁ dhanavanto bhavanti sukhino'pi vā.
18.
yadā niyatikārpaṇyam atha eṣām eva rocate na hi
atyantam dhanavantaḥ bhavanti sukhinaḥ api vā
atyantam dhanavantaḥ bhavanti sukhinaḥ api vā
18.
yadā atha eṣām eva niyatikārpaṇyam rocate hi
atyantam dhanavantaḥ sukhinaḥ api vā na bhavanti
atyantam dhanavantaḥ sukhinaḥ api vā na bhavanti
18.
When indeed, their miserliness, (which they consider) destined, becomes pleasing to them, then truly, the extremely wealthy are neither happy nor even content.
यदन्यैर्विहितं नेच्छेदात्मनः कर्म पूरुषः ।
न तत्परेषु कुर्वीत जानन्नप्रियमात्मनः ॥१९॥
न तत्परेषु कुर्वीत जानन्नप्रियमात्मनः ॥१९॥
19. yadanyairvihitaṁ necchedātmanaḥ karma pūruṣaḥ ,
na tatpareṣu kurvīta jānannapriyamātmanaḥ.
na tatpareṣu kurvīta jānannapriyamātmanaḥ.
19.
yat anyaiḥ vihitam na icchet ātmanaḥ karma pūruṣaḥ
na tat pareṣu kurvīta jānan apriyam ātmanaḥ
na tat pareṣu kurvīta jānan apriyam ātmanaḥ
19.
pūruṣaḥ yat karma anyaiḥ ātmanaḥ vihitam na icchet
tat apriyam ātmanaḥ jānan pareṣu na kurvīta
tat apriyam ātmanaḥ jānan pareṣu na kurvīta
19.
That action (karma) which a person (puruṣa) would not wish others to do to himself, he should not do that to others, knowing it to be disagreeable to his own self (ātman).
योऽन्यस्य स्यादुपपतिः स कं किं वक्तुमर्हति ।
यदन्यस्तस्य तत्कुर्यान्न मृष्येदिति मे मतिः ॥२०॥
यदन्यस्तस्य तत्कुर्यान्न मृष्येदिति मे मतिः ॥२०॥
20. yo'nyasya syādupapatiḥ sa kaṁ kiṁ vaktumarhati ,
yadanyastasya tatkuryānna mṛṣyediti me matiḥ.
yadanyastasya tatkuryānna mṛṣyediti me matiḥ.
20.
yaḥ anyasya syāt upapatiḥ saḥ kam kim vaktum arhati
yat anyaḥ tasya tat kuryāt na mṛṣyet iti me matiḥ
yat anyaḥ tasya tat kuryāt na mṛṣyet iti me matiḥ
20.
yaḥ anyasya upapatiḥ syāt saḥ kam kim vaktum arhati
yat anyaḥ tasya tat kuryāt na mṛṣyet iti me matiḥ
yat anyaḥ tasya tat kuryāt na mṛṣyet iti me matiḥ
20.
Whoever becomes the paramour of another, what right does he have to speak, or to whom can he say anything? My opinion is that if another were to do that very thing to him, he would certainly not tolerate it.
जीवितुं यः स्वयं चेच्छेत्कथं सोऽन्यं प्रघातयेत् ।
यद्यदात्मन इच्छेत तत्परस्यापि चिन्तयेत् ॥२१॥
यद्यदात्मन इच्छेत तत्परस्यापि चिन्तयेत् ॥२१॥
21. jīvituṁ yaḥ svayaṁ cecchetkathaṁ so'nyaṁ praghātayet ,
yadyadātmana iccheta tatparasyāpi cintayet.
yadyadātmana iccheta tatparasyāpi cintayet.
21.
jīvitum yaḥ svayam ca icchet katham saḥ anyam praghātayet
yat yat ātmanaḥ iccheta tat parasya api cintayet
yat yat ātmanaḥ iccheta tat parasya api cintayet
21.
yaḥ svayam jīvitum ca icchet saḥ anyam katham praghātayet
yat yat ātmanaḥ iccheta tat parasya api cintayet
yat yat ātmanaḥ iccheta tat parasya api cintayet
21.
How can one who himself wishes to live cause harm to another? Whatever one desires for oneself (ātman), one should also consider for others.
अतिरिक्तैः संविभजेद्भोगैरन्यानकिंचनान् ।
एतस्मात्कारणाद्धात्रा कुसीदं संप्रवर्तितम् ॥२२॥
एतस्मात्कारणाद्धात्रा कुसीदं संप्रवर्तितम् ॥२२॥
22. atiriktaiḥ saṁvibhajedbhogairanyānakiṁcanān ,
etasmātkāraṇāddhātrā kusīdaṁ saṁpravartitam.
etasmātkāraṇāddhātrā kusīdaṁ saṁpravartitam.
22.
atiriktaiḥ saṃvibhajet bhogaiḥ anyān akiṃcanān
etasmāt kāraṇāt dhātrā kusīdam saṃpravartitam
etasmāt kāraṇāt dhātrā kusīdam saṃpravartitam
22.
atiriktaiḥ bhogaiḥ akiṃcanān anyān (janaḥ) saṃvibhajet
etasmāt kāraṇāt dhātrā kusīdam saṃpravartitam
etasmāt kāraṇāt dhātrā kusīdam saṃpravartitam
22.
One should distribute their surplus possessions with others who are destitute. For this reason, the Creator (dhātṛ) has instituted the practice of lending at interest (kusīda).
यस्मिंस्तु देवाः समये संतिष्ठेरंस्तथा भवेत् ।
अथ चेल्लाभसमये स्थितिर्धर्मेऽपि शोभना ॥२३॥
अथ चेल्लाभसमये स्थितिर्धर्मेऽपि शोभना ॥२३॥
23. yasmiṁstu devāḥ samaye saṁtiṣṭheraṁstathā bhavet ,
atha cellābhasamaye sthitirdharme'pi śobhanā.
atha cellābhasamaye sthitirdharme'pi śobhanā.
23.
yasmin tu devāḥ samaye saṃtiṣṭheran tathā bhavet
atha cet lābhasamaye sthitiḥ dharme api śobhanā
atha cet lābhasamaye sthitiḥ dharme api śobhanā
23.
devāḥ tu yasmin samaye saṃtiṣṭheran tathā bhavet
atha cet lābhasamaye api dharme sthitiḥ śobhanā
atha cet lābhasamaye api dharme sthitiḥ śobhanā
23.
The way the gods establish themselves at a certain time, so it should be. And if, even at the time of gain, adhering to one's moral duty (dharma) is commendable.
सर्वं प्रियाभ्युपगतं धर्ममाहुर्मनीषिणः ।
पश्यैतं लक्षणोद्देशं धर्माधर्मे युधिष्ठिर ॥२४॥
पश्यैतं लक्षणोद्देशं धर्माधर्मे युधिष्ठिर ॥२४॥
24. sarvaṁ priyābhyupagataṁ dharmamāhurmanīṣiṇaḥ ,
paśyaitaṁ lakṣaṇoddeśaṁ dharmādharme yudhiṣṭhira.
paśyaitaṁ lakṣaṇoddeśaṁ dharmādharme yudhiṣṭhira.
24.
sarvam priyābhyupagatam dharmam āhuḥ manīṣiṇaḥ
paśya etam lakṣaṇoddeśam dharmādharmau yudhiṣṭhira
paśya etam lakṣaṇoddeśam dharmādharmau yudhiṣṭhira
24.
manīṣiṇaḥ sarvam priyābhyupagatam dharmam āhuḥ
yudhiṣṭhira etam lakṣaṇoddeśam dharmādharmau paśya
yudhiṣṭhira etam lakṣaṇoddeśam dharmādharmau paśya
24.
The wise declare that all that is accepted as beneficial is (natural law) dharma. O Yudhiṣṭhira, behold this definition concerning (natural law) dharma and adharma.
लोकसंग्रहसंयुक्तं विधात्रा विहितं पुरा ।
सूक्ष्मधर्मार्थनियतं सतां चरितमुत्तमम् ॥२५॥
सूक्ष्मधर्मार्थनियतं सतां चरितमुत्तमम् ॥२५॥
25. lokasaṁgrahasaṁyuktaṁ vidhātrā vihitaṁ purā ,
sūkṣmadharmārthaniyataṁ satāṁ caritamuttamam.
sūkṣmadharmārthaniyataṁ satāṁ caritamuttamam.
25.
loka-saṃgraha-saṃyuktam vidhātrā vihitam purā
sūkṣma-dharmārtha-niyatam satām caritam uttamam
sūkṣma-dharmārtha-niyatam satām caritam uttamam
25.
satām uttamam caritam vidhātrā purā
loka-saṃgraha-saṃyuktam sūkṣma-dharmārtha-niyatam vihitam
loka-saṃgraha-saṃyuktam sūkṣma-dharmārtha-niyatam vihitam
25.
The excellent conduct of the virtuous, ordained by the Creator in ancient times, is connected with the welfare of the people and determined by subtle natural law (dharma) and its purpose.
धर्मलक्षणमाख्यातमेतत्ते कुरुसत्तम ।
तस्मादनार्जवे बुद्धिर्न कार्या ते कथंचन ॥२६॥
तस्मादनार्जवे बुद्धिर्न कार्या ते कथंचन ॥२६॥
26. dharmalakṣaṇamākhyātametatte kurusattama ,
tasmādanārjave buddhirna kāryā te kathaṁcana.
tasmādanārjave buddhirna kāryā te kathaṁcana.
26.
dharma-lakṣaṇam ākhyātam etat te kuru-sattama
tasmāt anārjave buddhiḥ na kāryā te kathaṃcana
tasmāt anārjave buddhiḥ na kāryā te kathaṃcana
26.
kuru-sattama te etat dharma-lakṣaṇam ākhyātam
tasmāt te anārjave buddhiḥ kathaṃcana na kāryā
tasmāt te anārjave buddhiḥ kathaṃcana na kāryā
26.
O best of the Kurus, this characteristic of natural law (dharma) has been explained to you. Therefore, you should never entertain any thoughts of dishonesty.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251 (current chapter)
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47