Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-69

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ब्रह्मास्त्रं तु यदा राजन्कृष्णेन प्रतिसंहृतम् ।
तदा तद्वेश्म ते पित्रा तेजसाभिविदीपितम् ॥१॥
1. vaiśaṁpāyana uvāca ,
brahmāstraṁ tu yadā rājankṛṣṇena pratisaṁhṛtam ,
tadā tadveśma te pitrā tejasābhividīpitam.
ततो रक्षांसि सर्वाणि नेशुस्त्यक्त्वा गृहं तु तत् ।
अन्तरिक्षे च वागासीत्साधु केशव साध्विति ॥२॥
2. tato rakṣāṁsi sarvāṇi neśustyaktvā gṛhaṁ tu tat ,
antarikṣe ca vāgāsītsādhu keśava sādhviti.
तदस्त्रं ज्वलितं चापि पितामहमगात्तदा ।
ततः प्राणान्पुनर्लेभे पिता तव जनेश्वर ।
व्यचेष्टत च बालोऽसौ यथोत्साहं यथाबलम् ॥३॥
3. tadastraṁ jvalitaṁ cāpi pitāmahamagāttadā ,
tataḥ prāṇānpunarlebhe pitā tava janeśvara ,
vyaceṣṭata ca bālo'sau yathotsāhaṁ yathābalam.
बभूवुर्मुदिता राजंस्ततस्ता भरतस्त्रियः ।
ब्राह्मणान्वाचयामासुर्गोविन्दस्य च शासनात् ॥४॥
4. babhūvurmuditā rājaṁstatastā bharatastriyaḥ ,
brāhmaṇānvācayāmāsurgovindasya ca śāsanāt.
ततस्ता मुदिताः सर्वाः प्रशशंसुर्जनार्दनम् ।
स्त्रियो भरतसिंहानां नावं लब्ध्वेव पारगाः ॥५॥
5. tatastā muditāḥ sarvāḥ praśaśaṁsurjanārdanam ,
striyo bharatasiṁhānāṁ nāvaṁ labdhveva pāragāḥ.
कुन्ती द्रुपदपुत्री च सुभद्रा चोत्तरा तथा ।
स्त्रियश्चान्या नृसिंहानां बभूवुर्हृष्टमानसाः ॥६॥
6. kuntī drupadaputrī ca subhadrā cottarā tathā ,
striyaścānyā nṛsiṁhānāṁ babhūvurhṛṣṭamānasāḥ.
तत्र मल्ला नटा झल्ला ग्रन्थिकाः सौखशायिकाः ।
सूतमागधसंघाश्चाप्यस्तुवन्वै जनार्दनम् ।
कुरुवंशस्तवाख्याभिराशीर्भिर्भरतर्षभ ॥७॥
7. tatra mallā naṭā jhallā granthikāḥ saukhaśāyikāḥ ,
sūtamāgadhasaṁghāścāpyastuvanvai janārdanam ,
kuruvaṁśastavākhyābhirāśīrbhirbharatarṣabha.
उत्थाय तु यथाकालमुत्तरा यदुनन्दनम् ।
अभ्यवादयत प्रीता सह पुत्रेण भारत ।
ततस्तस्यै ददौ प्रीतो बहुरत्नं विशेषतः ॥८॥
8. utthāya tu yathākālamuttarā yadunandanam ,
abhyavādayata prītā saha putreṇa bhārata ,
tatastasyai dadau prīto bahuratnaṁ viśeṣataḥ.
तथान्ये वृष्णिशार्दूला नाम चास्याकरोत्प्रभुः ।
पितुस्तव महाराज सत्यसंधो जनार्दनः ॥९॥
9. tathānye vṛṣṇiśārdūlā nāma cāsyākarotprabhuḥ ,
pitustava mahārāja satyasaṁdho janārdanaḥ.
परिक्षीणे कुले यस्माज्जातोऽयमभिमन्युजः ।
परिक्षिदिति नामास्य भवत्वित्यब्रवीत्तदा ॥१०॥
10. parikṣīṇe kule yasmājjāto'yamabhimanyujaḥ ,
parikṣiditi nāmāsya bhavatvityabravīttadā.
सोऽवर्धत यथाकालं पिता तव नराधिप ।
मनःप्रह्लादनश्चासीत्सर्वलोकस्य भारत ॥११॥
11. so'vardhata yathākālaṁ pitā tava narādhipa ,
manaḥprahlādanaścāsītsarvalokasya bhārata.
मासजातस्तु ते वीर पिता भवति भारत ।
अथाजग्मुः सुबहुलं रत्नमादाय पाण्डवाः ॥१२॥
12. māsajātastu te vīra pitā bhavati bhārata ,
athājagmuḥ subahulaṁ ratnamādāya pāṇḍavāḥ.
तान्समीपगताञ्श्रुत्वा निर्ययुर्वृष्णिपुंगवाः ।
अलंचक्रुश्च माल्यौघैः पुरुषा नागसाह्वयम् ॥१३॥
13. tānsamīpagatāñśrutvā niryayurvṛṣṇipuṁgavāḥ ,
alaṁcakruśca mālyaughaiḥ puruṣā nāgasāhvayam.
पताकाभिर्विचित्राभिर्ध्वजैश्च विविधैरपि ।
वेश्मानि समलंचक्रुः पौराश्चापि जनाधिप ॥१४॥
14. patākābhirvicitrābhirdhvajaiśca vividhairapi ,
veśmāni samalaṁcakruḥ paurāścāpi janādhipa.
देवतायतनानां च पूजा बहुविधास्तथा ।
संदिदेशाथ विदुरः पाण्डुपुत्रप्रियेप्सया ॥१५॥
15. devatāyatanānāṁ ca pūjā bahuvidhāstathā ,
saṁdideśātha viduraḥ pāṇḍuputrapriyepsayā.
राजमार्गाश्च तत्रासन्सुमनोभिरलंकृताः ।
शुशुभे तत्पुरं चापि समुद्रौघनिभस्वनम् ॥१६॥
16. rājamārgāśca tatrāsansumanobhiralaṁkṛtāḥ ,
śuśubhe tatpuraṁ cāpi samudraughanibhasvanam.
नर्तकैश्चापि नृत्यद्भिर्गायनानां च निस्वनैः ।
आसीद्वैश्रवणस्येव निवासस्तत्पुरं तदा ॥१७॥
17. nartakaiścāpi nṛtyadbhirgāyanānāṁ ca nisvanaiḥ ,
āsīdvaiśravaṇasyeva nivāsastatpuraṁ tadā.
बन्दिभिश्च नरै राजन्स्त्रीसहायैः सहस्रशः ।
तत्र तत्र विविक्तेषु समन्तादुपशोभितम् ॥१८॥
18. bandibhiśca narai rājanstrīsahāyaiḥ sahasraśaḥ ,
tatra tatra vivikteṣu samantādupaśobhitam.
पताका धूयमानाश्च श्वसता मातरिश्वना ।
अदर्शयन्निव तदा कुरून्वै दक्षिणोत्तरान् ॥१९॥
19. patākā dhūyamānāśca śvasatā mātariśvanā ,
adarśayanniva tadā kurūnvai dakṣiṇottarān.
अघोषयत्तदा चापि पुरुषो राजधूर्गतः ।
सर्वरात्रिविहारोऽद्य रत्नाभरणलक्षणः ॥२०॥
20. aghoṣayattadā cāpi puruṣo rājadhūrgataḥ ,
sarvarātrivihāro'dya ratnābharaṇalakṣaṇaḥ.