Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-15, chapter-3

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
स राजा सुमहातेजा वृद्धः कुरुकुलोद्वहः ।
नापश्यत तदा किंचिदप्रियं पाण्डुनन्दने ॥१॥
1. vaiśaṁpāyana uvāca ,
sa rājā sumahātejā vṛddhaḥ kurukulodvahaḥ ,
nāpaśyata tadā kiṁcidapriyaṁ pāṇḍunandane.
वर्तमानेषु सद्वृत्तिं पाण्डवेषु महात्मसु ।
प्रीतिमानभवद्राजा धृतराष्ट्रोऽम्बिकासुतः ॥२॥
2. vartamāneṣu sadvṛttiṁ pāṇḍaveṣu mahātmasu ,
prītimānabhavadrājā dhṛtarāṣṭro'mbikāsutaḥ.
सौबलेयी च गान्धारी पुत्रशोकमपास्य तम् ।
सदैव प्रीतिमत्यासीत्तनयेषु निजेष्विव ॥३॥
3. saubaleyī ca gāndhārī putraśokamapāsya tam ,
sadaiva prītimatyāsīttanayeṣu nijeṣviva.
प्रियाण्येव तु कौरव्यो नाप्रियाणि कुरूद्वह ।
वैचित्रवीर्ये नृपतौ समाचरति नित्यदा ॥४॥
4. priyāṇyeva tu kauravyo nāpriyāṇi kurūdvaha ,
vaicitravīrye nṛpatau samācarati nityadā.
यद्यद्ब्रूते च किंचित्स धृतराष्ट्रो नराधिपः ।
गुरु वा लघु वा कार्यं गान्धारी च यशस्विनी ॥५॥
5. yadyadbrūte ca kiṁcitsa dhṛtarāṣṭro narādhipaḥ ,
guru vā laghu vā kāryaṁ gāndhārī ca yaśasvinī.
तत्स राजा महाराज पाण्डवानां धुरंधरः ।
पूजयित्वा वचस्तत्तदकार्षीत्परवीरहा ॥६॥
6. tatsa rājā mahārāja pāṇḍavānāṁ dhuraṁdharaḥ ,
pūjayitvā vacastattadakārṣītparavīrahā.
तेन तस्याभवत्प्रीतो वृत्तेन स नराधिपः ।
अन्वतप्यच्च संस्मृत्य पुत्रं मन्दमचेतसम् ॥७॥
7. tena tasyābhavatprīto vṛttena sa narādhipaḥ ,
anvatapyacca saṁsmṛtya putraṁ mandamacetasam.
सदा च प्रातरुत्थाय कृतजप्यः शुचिर्नृपः ।
आशास्ते पाण्डुपुत्राणां समरेष्वपराजयम् ॥८॥
8. sadā ca prātarutthāya kṛtajapyaḥ śucirnṛpaḥ ,
āśāste pāṇḍuputrāṇāṁ samareṣvaparājayam.
ब्राह्मणान्वाचयित्वा च हुत्वा चैव हुताशनम् ।
आयुष्यं पाण्डुपुत्राणामाशास्ते स नराधिपः ॥९॥
9. brāhmaṇānvācayitvā ca hutvā caiva hutāśanam ,
āyuṣyaṁ pāṇḍuputrāṇāmāśāste sa narādhipaḥ.
न तां प्रीतिं परामाप पुत्रेभ्यः स महीपतिः ।
यां प्रीतिं पाण्डुपुत्रेभ्यः समवाप तदा नृपः ॥१०॥
10. na tāṁ prītiṁ parāmāpa putrebhyaḥ sa mahīpatiḥ ,
yāṁ prītiṁ pāṇḍuputrebhyaḥ samavāpa tadā nṛpaḥ.
ब्राह्मणानां च वृद्धानां क्षत्रियाणां च भारत ।
तथा विट्शूद्रसंघानामभवत्सुप्रियस्तदा ॥११॥
11. brāhmaṇānāṁ ca vṛddhānāṁ kṣatriyāṇāṁ ca bhārata ,
tathā viṭśūdrasaṁghānāmabhavatsupriyastadā.
यच्च किंचित्पुरा पापं धृतराष्ट्रसुतैः कृतम् ।
अकृत्वा हृदि तद्राजा तं नृपं सोऽन्ववर्तत ॥१२॥
12. yacca kiṁcitpurā pāpaṁ dhṛtarāṣṭrasutaiḥ kṛtam ,
akṛtvā hṛdi tadrājā taṁ nṛpaṁ so'nvavartata.
यश्च कश्चिन्नरः किंचिदप्रियं चाम्बिकासुते ।
कुरुते द्वेष्यतामेति स कौन्तेयस्य धीमतः ॥१३॥
13. yaśca kaścinnaraḥ kiṁcidapriyaṁ cāmbikāsute ,
kurute dveṣyatāmeti sa kaunteyasya dhīmataḥ.
न राज्ञो धृतराष्ट्रस्य न च दुर्योधनस्य वै ।
उवाच दुष्कृतं किंचिद्युधिष्ठिरभयान्नरः ॥१४॥
14. na rājño dhṛtarāṣṭrasya na ca duryodhanasya vai ,
uvāca duṣkṛtaṁ kiṁcidyudhiṣṭhirabhayānnaraḥ.
धृत्या तुष्टो नरेन्द्रस्य गान्धारी विदुरस्तथा ।
शौचेन चाजातशत्रोर्न तु भीमस्य शत्रुहन् ॥१५॥
15. dhṛtyā tuṣṭo narendrasya gāndhārī vidurastathā ,
śaucena cājātaśatrorna tu bhīmasya śatruhan.
अन्ववर्तत भीमोऽपि निष्टनन्धर्मजं नृपम् ।
धृतराष्ट्रं च संप्रेक्ष्य सदा भवति दुर्मनाः ॥१६॥
16. anvavartata bhīmo'pi niṣṭanandharmajaṁ nṛpam ,
dhṛtarāṣṭraṁ ca saṁprekṣya sadā bhavati durmanāḥ.
राजानमनुवर्तन्तं धर्मपुत्रं महामतिम् ।
अन्ववर्तत कौरव्यो हृदयेन पराङ्मुखः ॥१७॥
17. rājānamanuvartantaṁ dharmaputraṁ mahāmatim ,
anvavartata kauravyo hṛdayena parāṅmukhaḥ.