Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-6, chapter-92

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
पुत्रं तु निहतं श्रुत्वा इरावन्तं धनंजयः ।
दुःखेन महताविष्टो निःश्वसन्पन्नगो यथा ॥१॥
1. saṁjaya uvāca ,
putraṁ tu nihataṁ śrutvā irāvantaṁ dhanaṁjayaḥ ,
duḥkhena mahatāviṣṭo niḥśvasanpannago yathā.
1. sañjayaḥ uvāca putram tu nihataṃ śrutvā irāvantam
dhanañjayaḥ duḥkhena mahatā āviṣṭaḥ niḥśvasan pannagaḥ yathā
1. sañjayaḥ uvāca dhanañjayaḥ putram irāvantam nihataṃ
śrutvā mahatā duḥkhena āviṣṭaḥ pannagaḥ yathā niḥśvasan
1. Sañjaya said: When Dhanañjaya (Arjuna) heard that his son Irāvat was killed, he was overcome by great sorrow, sighing like a serpent.
अब्रवीत्समरे राजन्वासुदेवमिदं वचः ।
इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा ॥२॥
2. abravītsamare rājanvāsudevamidaṁ vacaḥ ,
idaṁ nūnaṁ mahāprājño viduro dṛṣṭavānpurā.
2. abravīt samare rājan vāsudevam idam vacaḥ
idam nūnam mahāprājñaḥ viduraḥ dṛṣṭavān purā
2. rājan abravīt samare vāsudevam idam vacaḥ
idam nūnam mahāprājñaḥ viduraḥ purā dṛṣṭavān
2. O King, he (Arjuna) spoke these words to Vāsudeva (Kṛṣṇa) on the battlefield: "Surely, the greatly wise Vidura must have foreseen this long ago."
कुरूणां पाण्डवानां च क्षयं घोरं महामतिः ।
ततो निवारयितवान्धृतराष्ट्रं जनेश्वरम् ॥३॥
3. kurūṇāṁ pāṇḍavānāṁ ca kṣayaṁ ghoraṁ mahāmatiḥ ,
tato nivārayitavāndhṛtarāṣṭraṁ janeśvaram.
3. kurūṇām pāṇḍavānām ca kṣayam ghoram mahāmatiḥ
tataḥ nivārayitavān dhṛtarāṣṭram janeśvaram
3. mahāmatiḥ kurūṇām ca pāṇḍavānām ghoram kṣayam (purā
dṛṣṭavān) tataḥ dhṛtarāṣṭram janeśvaram nivārayitavān
3. The highly intelligent (Vidura) must have foreseen this dreadful destruction of both the Kurus and the Pāṇḍavas. Therefore, he tried to restrain Dhṛtarāṣṭra, the lord of men.
अवध्या बहवो वीराः संग्रामे मधुसूदन ।
निहताः कौरवैः संख्ये तथास्माभिश्च ते हताः ॥४॥
4. avadhyā bahavo vīrāḥ saṁgrāme madhusūdana ,
nihatāḥ kauravaiḥ saṁkhye tathāsmābhiśca te hatāḥ.
4. avadhyāḥ bahavaḥ vīrāḥ saṃgrāme madhusūdana nihatāḥ
kauravaiḥ saṅkhye tathā asmābhiḥ ca te hatāḥ
4. madhusūdana saṃgrāme bahavaḥ avadhyāḥ vīrāḥ
kauravaiḥ nihatāḥ tathā ca asmābhiḥ te hatāḥ
4. O Madhusūdana (Kṛṣṇa), many warriors, who were otherwise inviolable, have been killed by the Kauravas in battle, and so too have they been killed by us.
अर्थहेतोर्नरश्रेष्ठ क्रियते कर्म कुत्सितम् ।
धिगर्थान्यत्कृते ह्येवं क्रियते ज्ञातिसंक्षयः ॥५॥
5. arthahetornaraśreṣṭha kriyate karma kutsitam ,
dhigarthānyatkṛte hyevaṁ kriyate jñātisaṁkṣayaḥ.
5. arthahetoḥ narashreṣṭha kriyate karma kutsitam dhik
arthān yat kṛte hi evam kriyate jñātisaṃkṣayaḥ
5. narashreṣṭha arthahetoḥ kutsitam karma kriyate dhik
arthān yat kṛte hi evam jñātisaṃkṣayaḥ kriyate
5. O best of men, a despicable act is committed for the sake of material gain. Fie upon wealth, for the sake of which such a destruction of relatives is brought about.
अधनस्य मृतं श्रेयो न च ज्ञातिवधाद्धनम् ।
किं नु प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन्समागतान् ॥६॥
6. adhanasya mṛtaṁ śreyo na ca jñātivadhāddhanam ,
kiṁ nu prāpsyāmahe kṛṣṇa hatvā jñātīnsamāgatān.
6. adhanasya mṛtam śreyaḥ na ca jñātivadhāt dhanam
kim nu prāpsyāmahe kṛṣṇa hatvā jñātīn samāgatān
6. adhanasya mṛtam śreyaḥ ca jñātivadhāt dhanam na
kṛṣṇa kim nu samāgatān jñātīn hatvā prāpsyāmahe?
6. Death is preferable for the penniless; wealth obtained by slaying kinsmen is not. What, then, shall we gain, O Krishna, after killing our assembled relatives?
दुर्योधनापराधेन शकुनेः सौबलस्य च ।
क्षत्रिया निधनं यान्ति कर्णदुर्मन्त्रितेन च ॥७॥
7. duryodhanāparādhena śakuneḥ saubalasya ca ,
kṣatriyā nidhanaṁ yānti karṇadurmantritena ca.
7. duryodhanāparādhena śakuneḥ saubalasya ca
kṣatriyāḥ nidhanam yānti karṇadurmantritena ca
7. duryodhanāparādhena ca śakuneḥ saubalasya ca
karṇadurmantritena kṣatriyāḥ nidhanam yānti
7. Due to the transgression of Duryodhana, and of Shakuni Saubala, and by the evil counsel of Karna, warriors (kṣatriya) are going to their destruction.
इदानीं च विजानामि सुकृतं मधुसूदन ।
कृतं राज्ञा महाबाहो याचता स्म सुयोधनम् ।
राज्यार्धं पञ्च वा ग्रामान्नाकार्षीत्स च दुर्मतिः ॥८॥
8. idānīṁ ca vijānāmi sukṛtaṁ madhusūdana ,
kṛtaṁ rājñā mahābāho yācatā sma suyodhanam ,
rājyārdhaṁ pañca vā grāmānnākārṣītsa ca durmatiḥ.
8. idānīm ca vijānāmi sukṛtam madhusūdana
kṛtam rājñā mahābāho yācatā
sma suyodhanam rājyārdham pañca
vā grāmān na akārṣīt saḥ ca durmatiḥ
8. ca idānīm madhusūdana mahābāho ahaṃ
vijānāmi rājñā yacatā sma suyodhanam
rājyārdham vā pañca grāmān (pradānārtham)
sukṛtam kṛtam ca saḥ durmatiḥ na akārṣīt
8. And now, O Madhusudana, O mighty-armed one, I realize the righteous act performed by the king who pleaded with Suyodhana for half the kingdom or even five villages. But that evil-minded one did not grant it.
दृष्ट्वा हि क्षत्रियाञ्शूराञ्शयानान्धरणीतले ।
निन्दामि भृशमात्मानं धिगस्तु क्षत्रजीविकाम् ॥९॥
9. dṛṣṭvā hi kṣatriyāñśūrāñśayānāndharaṇītale ,
nindāmi bhṛśamātmānaṁ dhigastu kṣatrajīvikām.
9. dṛṣṭvā hi kṣatriyān śūrān śayānān dharaṇītale
nindāmi bhṛśam ātmānam dhik astu kṣatrajīvikām
9. hi kṣatriyān śūrān dharaṇītale śayānān dṛṣṭvā
bhṛśam ātmānam nindāmi kṣatrajīvikām dhik astu
9. Indeed, having seen brave warriors lying on the ground, I intensely blame myself (ātman). Shame upon the life of a warrior (kṣatra-jīvika)!
अशक्तमिति मामेते ज्ञास्यन्ति क्षत्रिया रणे ।
युद्धं ममैभिरुचितं ज्ञातिभिर्मधुसूदन ॥१०॥
10. aśaktamiti māmete jñāsyanti kṣatriyā raṇe ,
yuddhaṁ mamaibhirucitaṁ jñātibhirmadhusūdana.
10. aśaktam iti mām ete jñāsyanti kṣatriyāḥ raṇe
yuddham mama ebhiḥ ucitam jñātibhiḥ madhusūdana
10. madhusūdana ete kṣatriyāḥ raṇe mām aśaktam iti
jñāsyanti mama ebhiḥ jñātibhiḥ yuddham ucitam
10. These warriors will consider me incapable in battle. O Madhusūdana, fighting with these kinsmen of mine is proper.
संचोदय हयान्क्षिप्रं धार्तराष्ट्रचमूं प्रति ।
प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम् ।
नायं क्लीबयितुं कालो विद्यते माधव क्वचित् ॥११॥
11. saṁcodaya hayānkṣipraṁ dhārtarāṣṭracamūṁ prati ,
pratariṣye mahāpāraṁ bhujābhyāṁ samarodadhim ,
nāyaṁ klībayituṁ kālo vidyate mādhava kvacit.
11. sañcodaya hayān kṣipram dhārtarāṣṭracamūm
prati pratariṣye mahāpāram
bhujābhyām samara udadhim na ayam
klībayitum kālaḥ vidyate mādhava kvacit
11. mādhava kṣipram hayān dhārtarāṣṭracamūm
prati sañcodaya bhujābhyām
mahāpāram samara udadhim pratariṣye ayam
klībayitum kālaḥ na kvacit vidyate
11. Quickly urge the horses towards the army of Dhṛtarāṣṭra's sons. I shall cross the vast ocean of battle (samara-udadhi) with my two arms. O Mādhava, this is no time to act like a coward!
एवमुक्तस्तु पार्थेन केशवः परवीरहा ।
चोदयामास तानश्वान्पाण्डुरान्वातरंहसः ॥१२॥
12. evamuktastu pārthena keśavaḥ paravīrahā ,
codayāmāsa tānaśvānpāṇḍurānvātaraṁhasaḥ.
12. evam uktaḥ tu pārthena keśavaḥ paravīrahā
codayāmāsa tān aśvān pāṇḍurān vāta raṃhasaḥ
12. tu evam pārthena uktaḥ paravīrahā keśavaḥ
vāta raṃhasaḥ pāṇḍurān tān aśvān codayāmāsa
12. Indeed, thus addressed by Arjuna (Pārtha), Keśava, the slayer of enemy heroes (para-vīra-hā), urged those white horses, swift as the wind (vāta-raṃhasa).
अथ शब्दो महानासीत्तव सैन्यस्य भारत ।
मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ॥१३॥
13. atha śabdo mahānāsīttava sainyasya bhārata ,
mārutoddhūtavegasya sāgarasyeva parvaṇi.
13. atha śabdaḥ mahān āsīt tava sainyasya bhārata
marutoddhūtavegasya sāgarasya iva parvaṇi
13. bhārata atha tava sainyasya marutoddhūtavegasya
sāgarasya iva parvaṇi mahān śabdaḥ āsīt
13. Then, O Bhārata, a mighty roar arose from your army, like that of an ocean whose surge is agitated by the wind at high tide.
अपराह्णे महाराज संग्रामः समपद्यत ।
पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः ॥१४॥
14. aparāhṇe mahārāja saṁgrāmaḥ samapadyata ,
parjanyasamanirghoṣo bhīṣmasya saha pāṇḍavaiḥ.
14. aparāhṇe mahārāja saṅgrāmaḥ samapadyata
parjanyasamanirghoṣaḥ bhīṣmasya saha pāṇḍavaiḥ
14. mahārāja aparāhṇe bhīṣmasya pāṇḍavaiḥ saha
parjanyasamanirghoṣaḥ saṅgrāmaḥ samapadyata
14. O great king, in the afternoon, a battle (saṅgrāma) ensued between Bhīṣma and the Pāṇḍavas, with a roar like that of thunderclouds.
ततो राजंस्तव सुता भीमसेनमुपाद्रवन् ।
परिवार्य रणे द्रोणं वसवो वासवं यथा ॥१५॥
15. tato rājaṁstava sutā bhīmasenamupādravan ,
parivārya raṇe droṇaṁ vasavo vāsavaṁ yathā.
15. tataḥ rājan tava sutāḥ bhīmasenam upādravan
parivārya raṇe droṇam vasavaḥ vāsavam yathā
15. rājan tataḥ tava sutāḥ raṇe droṇam parivārya
bhīmasenam upādravan yathā vasavaḥ vāsavam
15. Then, O king, your sons, surrounding Droṇa in battle, attacked Bhīmasena, just as the Vasus surround Vāsava (Indra).
ततः शांतनवो भीष्मः कृपश्च रथिनां वरः ।
भगदत्तः सुशर्मा च धनंजयमुपाद्रवन् ॥१६॥
16. tataḥ śāṁtanavo bhīṣmaḥ kṛpaśca rathināṁ varaḥ ,
bhagadattaḥ suśarmā ca dhanaṁjayamupādravan.
16. tataḥ śāntanavaḥ bhīṣmaḥ kṛpaḥ ca rathinām varaḥ
bhagadattaḥ suśarmā ca dhanañjayam upādravan
16. tataḥ śāntanavaḥ bhīṣmaḥ ca rathinām varaḥ kṛpaḥ
ca bhagadattaḥ ca suśarmā dhanañjayam upādravan
16. Then Bhīṣma, the son of Śāntanu, and Kṛpa, the foremost among charioteers, along with Bhagadatta and Suśarmā, all attacked Dhananjaya (Arjuna).
हार्दिक्यो बाह्लिकश्चैव सात्यकिं समभिद्रुतौ ।
अम्बष्ठकस्तु नृपतिरभिमन्युमवारयत् ॥१७॥
17. hārdikyo bāhlikaścaiva sātyakiṁ samabhidrutau ,
ambaṣṭhakastu nṛpatirabhimanyumavārayat.
17. Hārdikyaḥ Bāhlikaḥ ca eva Sātyakim samabhidrutau
Ambaṣṭhakaḥ tu nṛpatiḥ Abhimanyum avārayat
17. Hārdikyaḥ Bāhlikaḥ ca eva Sātyakim samabhidrutau Ambaṣṭhakaḥ tu nṛpatiḥ Abhimanyum avārayat.
17. Hārdikya and Bāhlika together attacked Sātyaki, while King Ambaṣṭhaka checked Abhimanyu.
शेषास्त्वन्ये महाराज शेषानेव महारथान् ।
ततः प्रववृते युद्धं घोररूपं भयावहम् ॥१८॥
18. śeṣāstvanye mahārāja śeṣāneva mahārathān ,
tataḥ pravavṛte yuddhaṁ ghorarūpaṁ bhayāvaham.
18. śeṣāḥ tu anye mahārāja śeṣān eva mahārathān
tataḥ pravavṛte yuddham ghorarūpam bhayāvaham
18. mahārāja śeṣāḥ tu anye śeṣān eva mahārathān tataḥ ghōrarūpam bhayāvaham yuddham pravavṛte.
18. O great king, the other remaining warriors engaged the remaining great charioteers. Then, a dreadful and terrifying battle ensued.
भीमसेनस्तु संप्रेक्ष्य पुत्रांस्तव जनेश्वर ।
प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाडिव ॥१९॥
19. bhīmasenastu saṁprekṣya putrāṁstava janeśvara ,
prajajvāla raṇe kruddho haviṣā havyavāḍiva.
19. Bhīmasenaḥ tu samprekṣya putrān tava janeśvara
prajajvāla raṇe kruddhaḥ haviṣā havyavāṭ iva
19. janeśvara Bhīmasenaḥ tu tava putrān samprekṣya kruddhaḥ haviṣā havyavāṭ iva raṇe prajajvāla.
19. O king (janeśvara), seeing your sons, Bhīmasena, enraged, blazed forth on the battlefield like a sacrificial fire (havyavāṭ) fueled by oblations.
पुत्रास्तु तव कौन्तेयं छादयां चक्रिरे शरैः ।
प्रावृषीव महाराज जलदाः पर्वतं यथा ॥२०॥
20. putrāstu tava kaunteyaṁ chādayāṁ cakrire śaraiḥ ,
prāvṛṣīva mahārāja jaladāḥ parvataṁ yathā.
20. putrāḥ tu tava Kaunteyam chādayām chakrire śaraiḥ
prāvṛṣi iva mahārāja jaladāḥ parvatam yathā
20. mahārāja tu tava putrāḥ Kaunteyam śaraiḥ chādayām chakrire yathā prāvṛṣi jaladāḥ parvatam iva.
20. O great king (mahārāja), your sons enveloped the son of Kunti (Kaunteya) with arrows, just as clouds (jaladāḥ) cover a mountain (parvata) in the rainy season (prāvṛṣi).
स च्छाद्यमानो बहुधा पुत्रैस्तव विशां पते ।
सृक्किणी विलिहन्वीरः शार्दूल इव दर्पितः ॥२१॥
21. sa cchādyamāno bahudhā putraistava viśāṁ pate ,
sṛkkiṇī vilihanvīraḥ śārdūla iva darpitaḥ.
21. saḥ chādyamānaḥ bahudhā putraiḥ tava viśām pate
| sṛkkiṇī vilihan vīraḥ śārdūlaḥ iva darpitaḥ
21. viśām pate! tava putraiḥ bahudhā chādyamānaḥ
saḥ vīraḥ darpitaḥ śārdūlaḥ iva sṛkkiṇī vilihan
21. O lord of men, though being enveloped in many ways by your sons, that hero, licking the corners of his mouth like a proud tiger, ...
व्यूढोरस्कं ततो भीमः पातयामास पार्थिव ।
क्षुरप्रेण सुतीक्ष्णेन सोऽभवद्गतजीवितः ॥२२॥
22. vyūḍhoraskaṁ tato bhīmaḥ pātayāmāsa pārthiva ,
kṣurapreṇa sutīkṣṇena so'bhavadgatajīvitaḥ.
22. vyūḍhoraskam tataḥ bhīmaḥ pātayāmāsa pārthiva
| kṣurapreṇa sutīkṣṇena saḥ abhavat gatajīvitaḥ
22. tataḥ bhīmaḥ sutīkṣṇena kṣurapreṇa vyūḍhoraskam
pārthiva pātayāmāsa saḥ gatajīvitaḥ abhavat
22. Then Bhima struck down that broad-chested king with a very sharp razor-arrow. He became lifeless.
अपरेण तु भल्लेन पीतेन निशितेन च ।
अपातयत्कुण्डलिनं सिंहः क्षुद्रमृगं यथा ॥२३॥
23. apareṇa tu bhallena pītena niśitena ca ,
apātayatkuṇḍalinaṁ siṁhaḥ kṣudramṛgaṁ yathā.
23. apareṇa tu bhallena pītena niśitena ca |
apātayat kuṇḍalinam siṃhaḥ kṣudramṛgam yathā
23. tu apareṇa pītena ca niśitena bhallena kuṇḍalinam apātayat,
yathā siṃhaḥ kṣudramṛgam
23. But with another, golden and sharpened arrow, he struck down the one wearing earrings, just as a lion fells a small deer.
ततः सुनिशितान्पीतान्समादत्त शिलीमुखान् ।
स सप्त त्वरया युक्तः पुत्रांस्ते प्राप्य मारिष ॥२४॥
24. tataḥ suniśitānpītānsamādatta śilīmukhān ,
sa sapta tvarayā yuktaḥ putrāṁste prāpya māriṣa.
24. tataḥ suniśitān pītān samādatta śilīmukhān |
saḥ sapta tvarayā yuktaḥ putrān te prāpya māriṣa
24. māriṣa! tataḥ saḥ tvarayā yuktaḥ te putrān prāpya
sapta suniśitān pītān śilīmukhān samādatta
24. Then he, swift and having engaged your sons, O venerable one, took up seven very sharp, golden arrows.
प्रेषिता भीमसेनेन शरास्ते दृढधन्वना ।
अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान् ॥२५॥
25. preṣitā bhīmasenena śarāste dṛḍhadhanvanā ,
apātayanta putrāṁste rathebhyaḥ sumahārathān.
25. preṣitāḥ bhīmasenena śarāḥ te dṛḍhadhanvanā
apātayanta putrān te rathebhyah sumahārathān
25. dṛḍhadhanvanā bhīmasenena preṣitāḥ te śarāḥ
te putrān sumahārathān rathebhyah apātayanta
25. Those arrows, dispatched by Bhimasena, who wielded a powerful bow, threw your sons, the mighty charioteers, down from their chariots.
अनाधृष्टिं कुण्डभेदं वैराटं दीर्घलोचनम् ।
दीर्घबाहुं सुबाहुं च तथैव कनकध्वजम् ॥२६॥
26. anādhṛṣṭiṁ kuṇḍabhedaṁ vairāṭaṁ dīrghalocanam ,
dīrghabāhuṁ subāhuṁ ca tathaiva kanakadhvajam.
26. anādhṛṣṭim kuṇḍabhedam vairāṭam dīrghalocanam
dīrghabāhum subāhum ca tathā eva kanakadhvajam
26. anādhṛṣṭim kuṇḍabhedam vairāṭam dīrghalocanam
dīrghabāhum subāhum ca tathā eva kanakadhvajam
26. (Among those knocked down were) Anadhristi, Kundabheda, Vairata, Dirghalocana, Dirghabahu, Subahu, and also Kanakadhvaja.
प्रपतन्त स्म ते वीरा विरेजुर्भरतर्षभ ।
वसन्ते पुष्पशबलाश्चूताः प्रपतिता इव ॥२७॥
27. prapatanta sma te vīrā virejurbharatarṣabha ,
vasante puṣpaśabalāścūtāḥ prapatitā iva.
27. prapatantaḥ sma te vīrāḥ virejuḥ bharatarṣabha
vasante puṣpaśabalāḥ cūtāḥ prapatitāḥ iva
27. bharatarṣabha! te prapatantaḥ vīrāḥ vasante
puṣpaśabalāḥ prapatitāḥ cūtāḥ iva virejuḥ
27. O best of the Bharatas, those heroes, as they fell, appeared like mango trees, colorful with blossoms, fallen in springtime.
ततः प्रदुद्रुवुः शेषाः पुत्रास्तव विशां पते ।
तं कालमिव मन्यन्तो भीमसेनं महाबलम् ॥२८॥
28. tataḥ pradudruvuḥ śeṣāḥ putrāstava viśāṁ pate ,
taṁ kālamiva manyanto bhīmasenaṁ mahābalam.
28. tataḥ pradudruvuḥ śeṣāḥ putrāḥ tava viśām pate
tam kālam iva manyantaḥ bhīmasenam mahābalam
28. viśām pate! tataḥ tava śeṣāḥ putrāḥ tam mahābalam
bhīmasenam kālam iva manyantaḥ pradudruvuḥ
28. Then, O lord of the people, your remaining sons fled, perceiving the exceedingly powerful Bhimasena as (the god of) Death himself.
द्रोणस्तु समरे वीरं निर्दहन्तं सुतांस्तव ।
यथाद्रिं वारिधाराभिः समन्ताद्व्यकिरच्छरैः ॥२९॥
29. droṇastu samare vīraṁ nirdahantaṁ sutāṁstava ,
yathādriṁ vāridhārābhiḥ samantādvyakiraccharaiḥ.
29. droṇaḥ tu samare vīram nirdahantam sutān tava
yathā adrim vāridhārābhiḥ samantāt vyakirat śaraiḥ
29. tu droṇaḥ samare tava sutān nirdahantam vīram
adrim vāridhārābhiḥ samantāt yathā śaraiḥ vyakirat
29. But Droṇa, in battle, showered arrows all around upon the hero who was consuming your sons, just as one showers a mountain with streams of water from all sides.
तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम् ।
द्रोणेन वार्यमाणोऽपि निजघ्ने यत्सुतांस्तव ॥३०॥
30. tatrādbhutamapaśyāma kuntīputrasya pauruṣam ,
droṇena vāryamāṇo'pi nijaghne yatsutāṁstava.
30. tatra adbhutam apaśyāma kuntīputrasya pauruṣam
droṇena vāryamāṇaḥ api nijaghne yat sutān tava
30. tatra kuntīputrasya adbhutam pauruṣam apaśyāma
yat droṇena vāryamāṇaḥ api tava sutān nijaghne
30. There we witnessed the astonishing valor of Kunti's son (Bhīma), in that he killed your sons even while being restrained by Droṇa.
यथा हि गोवृषो वर्षं संधारयति खात्पतत् ।
भीमस्तथा द्रोणमुक्तं शरवर्षमदीधरत् ॥३१॥
31. yathā hi govṛṣo varṣaṁ saṁdhārayati khātpatat ,
bhīmastathā droṇamuktaṁ śaravarṣamadīdharat.
31. yathā hi govṛṣaḥ varṣam saṃdhārayati khāt patat
bhīmaḥ tathā droṇamuktam śaravarṣam adīdharat
31. hi yathā govṛṣaḥ khāt patat varṣam saṃdhārayati
tathā bhīmaḥ droṇamuktam śaravarṣam adīdharat
31. Just as a bull withstands rain falling from the sky, so too did Bhīma endure the shower of arrows released by Droṇa.
अद्भुतं च महाराज तत्र चक्रे वृकोदरः ।
यत्पुत्रांस्तेऽवधीत्संख्ये द्रोणं चैव न्ययोधयत् ॥३२॥
32. adbhutaṁ ca mahārāja tatra cakre vṛkodaraḥ ,
yatputrāṁste'vadhītsaṁkhye droṇaṁ caiva nyayodhayat.
32. adbhutam ca mahārāja tatra cakre vṛkodaraḥ yat
putrān te avadhīt saṃkhye droṇam ca eva nyayodhayat
32. ca mahārāja tatra vṛkodaraḥ adbhutam cakre yat
saṃkhye te putrān avadhīt ca droṇam eva nyayodhayat
32. And there, O great king, Vṛkodara (Bhīma) performed an astonishing feat, in that he killed your sons in battle and also fought against Droṇa.
पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः ।
मृगेष्विव महाराज चरन्व्याघ्रो महाबलः ॥३३॥
33. putreṣu tava vīreṣu cikrīḍārjunapūrvajaḥ ,
mṛgeṣviva mahārāja caranvyāghro mahābalaḥ.
33. putreṣu tava vīreṣu cikrīḍa arjunapūrvajaḥ
mṛgeṣu iva mahārāja caran vyāghraḥ mahābalaḥ
33. mahārāja mahābalaḥ vyāghraḥ mṛgeṣu caran iva
arjunapūrvajaḥ tava vīreṣu putreṣu cikrīḍa
33. O great king, just as a very powerful tiger roamed among the deer, so did Arjuna's elder brother (Bhīma) sport among your brave sons.
यथा वा पशुमध्यस्थो द्रावयेत पशून्वृकः ।
वृकोदरस्तव सुतांस्तथा व्यद्रावयद्रणे ॥३४॥
34. yathā vā paśumadhyastho drāvayeta paśūnvṛkaḥ ,
vṛkodarastava sutāṁstathā vyadrāvayadraṇe.
34. yathā vā paśumadhyasthaḥ drāvayet paśūn vṛkaḥ
vṛkodaraḥ tava sutān tathā vyadrāvayat raṇe
34. yathā vā vṛkaḥ paśumadhyasthaḥ paśūn drāvayet
tathā vṛkodaraḥ raṇe tava sutān vyadrāvayat
34. Just as a wolf standing amidst a herd of animals would scatter them, so too did Vṛkodara (Bhīma) rout your sons in battle.
गाङ्गेयो भगदत्तश्च गौतमश्च महारथः ।
पाण्डवं रभसं युद्धे वारयामासुरर्जुनम् ॥३५॥
35. gāṅgeyo bhagadattaśca gautamaśca mahārathaḥ ,
pāṇḍavaṁ rabhasaṁ yuddhe vārayāmāsurarjunam.
35. gāṅgeyaḥ bhagadattaḥ ca gautamaḥ ca mahārathaḥ
pāṇḍavam rabhasam yuddhe vārayāmāsuḥ arjunam
35. gāṅgeyaḥ ca bhagadattaḥ ca mahārathaḥ gautamaḥ
yuddhe rabhasam pāṇḍavam arjunam vārayāmāsuḥ
35. Gāṅgeya (Bhīṣma), Bhagadatta, and Gautama (Kṛpa) — that great charioteer — attempted to restrain the impetuous Pāṇḍava, Arjuna, in battle.
अस्त्रैरस्त्राणि संवार्य तेषां सोऽतिरथो रणे ।
प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे ॥३६॥
36. astrairastrāṇi saṁvārya teṣāṁ so'tiratho raṇe ,
pravīrāṁstava sainyeṣu preṣayāmāsa mṛtyave.
36. astraiḥ astrāṇi saṃvārya teṣām saḥ atirathaḥ
raṇe pravīrān tava sainyeṣu preṣayāmāsa mṛtyave
36. raṇe saḥ atirathaḥ teṣām astraiḥ astrāṇi saṃvārya
tava sainyeṣu pravīrān mṛtyave preṣayāmāsa
36. In battle, that great warrior (Arjuna), having repelled their weapons with his own, dispatched your foremost heroes in the army to their death.
अभिमन्युश्च राजानमम्बष्ठं लोकविश्रुतम् ।
विरथं रथिनां श्रेष्ठं कारयामास सायकैः ॥३७॥
37. abhimanyuśca rājānamambaṣṭhaṁ lokaviśrutam ,
virathaṁ rathināṁ śreṣṭhaṁ kārayāmāsa sāyakaiḥ.
37. abhimanyuḥ ca rājānam ambaṣṭham lokaviśrutam
viratham rathinām śreṣṭham kārayāmāsa sāyakaiḥ
37. abhimanyuḥ ca sāyakaiḥ lokaviśrutam rathinām
śreṣṭham rājānam ambaṣṭham viratham kārayāmāsa
37. Abhimanyu, with his arrows, made the world-renowned King Ambaṣṭha, who was the best among charioteers, chariot-less.
विरथो वध्यमानः स सौभद्रेण यशस्विना ।
अवप्लुत्य रथात्तूर्णं सव्रीडो मनुजाधिपः ॥३८॥
38. viratho vadhyamānaḥ sa saubhadreṇa yaśasvinā ,
avaplutya rathāttūrṇaṁ savrīḍo manujādhipaḥ.
38. virathaḥ vadhyamānaḥ saḥ saubhadreṇa yaśasvinā
avaplutya rathāt tūrṇam savrīḍaḥ manujādhipaḥ
38. saḥ manujādhipaḥ virathaḥ yaśasvinā saubhadreṇa
vadhyamānaḥ tūrṇam rathāt avaplutya savrīḍaḥ
38. Being rendered chariot-less and struck by the glorious son of Subhadrā (Abhimanyu), that king (Ambaṣṭha), quickly and with embarrassment, jumped down from his chariot.
असिं चिक्षेप समरे सौभद्रस्य महात्मनः ।
आरुरोह रथं चैव हार्दिक्यस्य महात्मनः ॥३९॥
39. asiṁ cikṣepa samare saubhadrasya mahātmanaḥ ,
āruroha rathaṁ caiva hārdikyasya mahātmanaḥ.
39. asim cikṣepa samare saubhadrasya mahātmanaḥ
āruroha ratham ca eva hārdikyasya mahātmanaḥ
39. (saḥ) samare mahātmanaḥ saubhadrasya asim cikṣepa
ca eva mahātmanaḥ hārdikyasya ratham āruroha
39. He (Ambaṣṭha) threw his sword at the great-souled son of Subhadrā (Abhimanyu) in battle. And indeed, he then ascended the chariot of the great-souled Hārdikya.
आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः ।
लाघवाद्व्यंसयामास सौभद्रः परवीरहा ॥४०॥
40. āpatantaṁ tu nistriṁśaṁ yuddhamārgaviśāradaḥ ,
lāghavādvyaṁsayāmāsa saubhadraḥ paravīrahā.
40. āpatantam tu nistriṃśam yuddhamārgaviśāradaḥ
lāghavāt vyaṃsayāmāsa saubhadraḥ paravīrahā
40. tu yuddhamārgaviśāradaḥ paravīrahā saubhadraḥ
lāghavāt āpatantam nistriṃśam vyaṃsayāmāsa
40. But the son of Subhadrā (Abhimanyu), who was skilled in the ways of battle and a destroyer of enemy heroes, skillfully averted the incoming sword with agility.
व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा ।
साधु साध्विति सैन्यानां प्रणादोऽभूद्विशां पते ॥४१॥
41. vyaṁsitaṁ vīkṣya nistriṁśaṁ saubhadreṇa raṇe tadā ,
sādhu sādhviti sainyānāṁ praṇādo'bhūdviśāṁ pate.
41. vyansitam vīkṣya nistriṃśam saubhadreṇa raṇe tadā
sādhu sādhu iti sainyānām praṇādaḥ abhūt viśām pate
41. viśām pate tadā raṇe saubhadreṇa vyansitam nistriṃśam
vīkṣya sādhu sādhu iti sainyānām praṇādaḥ abhūt
41. O lord of the people (viśāṃ pate), then, when the son of Subhadra (Saubhadra) saw his sword dislodged in battle, a great roar of 'Excellent! Excellent!' arose from the armies.
धृष्टद्युम्नमुखास्त्वन्ये तव सैन्यमयोधयन् ।
तथैव तावकाः सर्वे पाण्डुसैन्यमयोधयन् ॥४२॥
42. dhṛṣṭadyumnamukhāstvanye tava sainyamayodhayan ,
tathaiva tāvakāḥ sarve pāṇḍusainyamayodhayan.
42. dhṛṣṭadyumnamukhāḥ tu anye tava sainyam ayodhayant
tathā eva tāvakāḥ sarve pāṇḍusainyam ayodhayant
42. anye dhṛṣṭadyumnamukhāḥ tu tava sainyam ayodhayant
tathā eva sarve tāvakāḥ pāṇḍusainyam ayodhayant
42. And others, with Dhṛṣṭadyumna as their chief, fought your army. In the same way, all your warriors fought the Pandava army.
तत्राक्रन्दो महानासीत्तव तेषां च भारत ।
निघ्नतां भृशमन्योन्यं कुर्वतां कर्म दुष्करम् ॥४३॥
43. tatrākrando mahānāsīttava teṣāṁ ca bhārata ,
nighnatāṁ bhṛśamanyonyaṁ kurvatāṁ karma duṣkaram.
43. tatra ākrandaḥ mahān āsīt tava teṣām ca bhārata
nighnatām bhṛśam anyonyam kurvatām karma duṣkaram
43. bhārata tatra tava teṣām ca mahān ākrandaḥ āsīt
bhṛśam anyonyam nighnatām duṣkaram karma kurvatām
43. O Bhārata, a great clamor arose there among your forces and theirs, as they fiercely struck each other, performing an exceedingly difficult deed (karma).
अन्योन्यं हि रणे शूराः केशेष्वाक्षिप्य मारिष ।
नखैर्दन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा ॥४४॥
44. anyonyaṁ hi raṇe śūrāḥ keśeṣvākṣipya māriṣa ,
nakhairdantairayudhyanta muṣṭibhirjānubhistathā.
44. anyonyam hi raṇe śūrāḥ keśeṣu ākṣipya māriṣa
nakhaiḥ dantaiḥ ayudhyanta muṣṭibhiḥ jānubhiḥ tathā
44. māriṣa hi raṇe śūrāḥ anyonyam keśeṣu ākṣipya
nakhaiḥ dantaiḥ muṣṭibhiḥ jānubhiḥ tathā ayudhyanta
44. O respected one (māriṣa), indeed, in battle, the brave warriors fought each other by seizing hair, and with nails, teeth, fists, and also knees.
बाहुभिश्च तलैश्चैव निस्त्रिंशैश्च सुसंशितैः ।
विवरं प्राप्य चान्योन्यमनयन्यमसादनम् ॥४५॥
45. bāhubhiśca talaiścaiva nistriṁśaiśca susaṁśitaiḥ ,
vivaraṁ prāpya cānyonyamanayanyamasādanam.
45. bāhubhiḥ ca talaiḥ ca eva nistriṃśaiḥ ca susaṃśitaiḥ
vivaram prāpya ca anyonyam anayan yamasādanam
45. bāhubhiḥ talaiḥ ca eva susaṃśitaiḥ nistriṃśaiḥ
ca vivaram prāpya ca anyonyam yamasādanam anayan
45. With their arms, palms, and very sharp swords, they found an opportunity and brought each other to the abode of Yama.
न्यहनच्च पिता पुत्रं पुत्रश्च पितरं रणे ।
व्याकुलीकृतसंकल्पा युयुधुस्तत्र मानवाः ॥४६॥
46. nyahanacca pitā putraṁ putraśca pitaraṁ raṇe ,
vyākulīkṛtasaṁkalpā yuyudhustatra mānavāḥ.
46. nyahanat ca pitā putram putraḥ ca pitaram raṇe
vyākulīkṛtasaṃkalpāḥ yuyudhuḥ tatra mānavāḥ
46. raṇe pitā putram nyahanat ca putraḥ ca pitaram
[nyahanat] tatra vyākulīkṛtasaṃkalpāḥ mānavāḥ yuyudhuḥ
46. In the battle, the father killed the son, and the son killed the father. There, people fought with their resolves completely confused.
रणे चारूणि चापानि हेमपृष्ठानि भारत ।
हतानामपविद्धानि कलापाश्च महाधनाः ॥४७॥
47. raṇe cārūṇi cāpāni hemapṛṣṭhāni bhārata ,
hatānāmapaviddhāni kalāpāśca mahādhanāḥ.
47. raṇe cārūṇi cāpāni hemapṛṣṭhāni bhārata
hatānām apaviddhāni kalāpāḥ ca mahādhanāḥ
47. bhārata raṇe cārūṇi hemapṛṣṭhāni cāpāni
hatānām apaviddhāni ca mahādhanāḥ kalāpāḥ
47. O Bhārata, in that battle, the beautiful, gold-backed bows and exceedingly valuable quivers of the slain warriors lay discarded.
जातरूपमयैः पुङ्खै राजतैश्च शिताः शराः ।
तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः ॥४८॥
48. jātarūpamayaiḥ puṅkhai rājataiśca śitāḥ śarāḥ ,
tailadhautā vyarājanta nirmuktabhujagopamāḥ.
48. jātarūpamayaiḥ puṅkhaiḥ rājataiḥ ca śitāḥ śarāḥ
tailadhautāḥ vyarājanta nirmuktabhujagopamāḥ
48. jātarūpamayaiḥ rājataiḥ ca puṅkhaiḥ śitāḥ
tailadhautāḥ nirmuktabhujagopamāḥ śarāḥ vyarājanta
48. The sharp arrows, with golden and silver feather-ends, and cleansed with oil, shone brightly, resembling snakes that had shed their skin.
हस्तिदन्तत्सरून्खड्गाञ्जातरूपपरिष्कृतान् ।
चर्माणि चापविद्धानि रुक्मपृष्ठानि धन्विनाम् ॥४९॥
49. hastidantatsarūnkhaḍgāñjātarūpapariṣkṛtān ,
carmāṇi cāpaviddhāni rukmapṛṣṭhāni dhanvinām.
49. hastidantatsarūn khaḍgān jātarūpaparikṣkṛtān
carmāṇi cāpaviddhāni rukmapṛṣṭhāni dhanvinām
49. dhanvinām hastidantatsarūn jātarūpaparikṣkṛtān khaḍgān,
cāpaviddhāni rukmapṛṣṭhāni carmāṇi
49. Swords with hilts made of elephant ivory and adorned with gold, along with shields pierced by arrows and having golden backs, belonging to the archers.
सुवर्णविकृतप्रासान्पट्टिशान्हेमभूषितान् ।
जातरूपमयाश्चर्ष्टीः शक्त्यश्च कनकोज्ज्वलाः ॥५०॥
50. suvarṇavikṛtaprāsānpaṭṭiśānhemabhūṣitān ,
jātarūpamayāścarṣṭīḥ śaktyaśca kanakojjvalāḥ.
50. suvarṇavikṛtaprāsān paṭṭiśān hemabhūṣitān
jātarūpamayāḥ ca ṛṣṭīḥ śaktayaḥ ca kanakojjvalāḥ
50. (tatra āsan) suvarṇavikṛtaprāsān hemabhūṣitān paṭṭiśān ca,
jātarūpamayāḥ ṛṣṭīḥ ca,
kanakojjvalāḥ śaktayaḥ ca
50. Also found were spears with golden ornamentation, gold-adorned pattiśas (sharp-edged weapons), spears (ṛṣṭis) made of gold, and javelins (śaktis) gleaming with gold.
अपकृत्ताश्च पतिता मुसलानि गुरूणि च ।
परिघान्पट्टिशांश्चैव भिण्डिपालांश्च मारिष ॥५१॥
51. apakṛttāśca patitā musalāni gurūṇi ca ,
parighānpaṭṭiśāṁścaiva bhiṇḍipālāṁśca māriṣa.
51. apakṛttāḥ ca patitā musalāni gurūṇi ca
parighān paṭṭiśān ca eva bhiṇḍipālān ca māriṣa
51. māriṣa,
apakṛttāḥ ca patitā (kecit),
gurūṇi musalāni ca,
parighān ca,
paṭṭiśān ca eva,
bhiṇḍipālān ca (dṛṣṭāḥ)
51. O respected one (māriṣa), (lying there were) those that were cut off and fallen, as well as heavy maces, iron bars, pattiśas (sharp-edged weapons), and bhiṇḍipālas (darts/sling-missiles).
पतितांस्तोमरांश्चापि चित्रा हेमपरिष्कृताः ।
कुथाश्च बहुधाकाराश्चामरव्यजनानि च ॥५२॥
52. patitāṁstomarāṁścāpi citrā hemapariṣkṛtāḥ ,
kuthāśca bahudhākārāścāmaravyajanāni ca.
52. patitān tomarān ca api citrāḥ hemaparikṣkṛtāḥ
kuthāḥ ca bahudhākārāḥ ca cāmaravyajanāni ca
52. (tatra āsan) patitān tomarān ca api,
citrāḥ hemaparikṣkṛtāḥ bahudhākārāḥ kuthāḥ ca,
cāmaravyajanāni ca
52. Also, fallen lances (tomaras), and colorful, gold-adorned elephant coverings (kuthās) of various designs, along with fly-whisks and fans.
नानाविधानि शस्त्राणि विसृज्य पतिता नराः ।
जीवन्त इव दृश्यन्ते गतसत्त्वा महारथाः ॥५३॥
53. nānāvidhāni śastrāṇi visṛjya patitā narāḥ ,
jīvanta iva dṛśyante gatasattvā mahārathāḥ.
53. nānāvidhāni śastrāṇi visṛjya patitāḥ narāḥ
jīvantaḥ iva dṛśyante gatasattvāḥ mahārathāḥ
53. mahārathāḥ nānāvidhāni śastrāṇi visṛjya
patitāḥ gatasattvāḥ jīvantaḥ iva dṛśyante
53. Great charioteers, having cast aside various kinds of weapons, fell. Though their vital spirit was gone, they appeared as if still living.
गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकाः ।
गजवाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ ॥५४॥
54. gadāvimathitairgātrairmusalairbhinnamastakāḥ ,
gajavājirathakṣuṇṇāḥ śerate sma narāḥ kṣitau.
54. gadāvimathitaiḥ gātraiḥ musalaiḥ bhinnamastakāḥ
gajavājirathakṣuṇṇāḥ śerate sma narāḥ kṣitau
54. narāḥ gadāvimathitaiḥ gātraiḥ musalaiḥ bhinnamastakāḥ
gajavājirathakṣuṇṇāḥ kṣitau śerate sma
54. Men lay on the ground, their bodies mangled by maces, their heads shattered by clubs, and crushed by elephants, horses, and chariots.
तथैवाश्वनृनागानां शरीरैराबभौ तदा ।
संछन्ना वसुधा राजन्पर्वतैरिव सर्वतः ॥५५॥
55. tathaivāśvanṛnāgānāṁ śarīrairābabhau tadā ,
saṁchannā vasudhā rājanparvatairiva sarvataḥ.
55. tathā eva aśvanṛnāgānām śarīraiḥ ābabhau tadā
saṃchannā vasudhā rājan parvataiḥ iva sarvataḥ
55. rājan tadā aśvanṛnāgānām śarīraiḥ vasudhā
sarvataḥ parvataiḥ iva saṃchannā ābabhau
55. Then, O King, the earth appeared completely covered on all sides by the bodies of horses, men, and elephants, as if by mountains.
समरे पतितैश्चैव शक्त्यृष्टिशरतोमरैः ।
निस्त्रिंशैः पट्टिशैः प्रासैरयस्कुन्तैः परश्वधैः ॥५६॥
56. samare patitaiścaiva śaktyṛṣṭiśaratomaraiḥ ,
nistriṁśaiḥ paṭṭiśaiḥ prāsairayaskuntaiḥ paraśvadhaiḥ.
56. samare patitaiḥ ca eva śaktyṛṣṭiśaratomaraiḥ
nistriṃśaiḥ paṭṭiśaiḥ prāsaiḥ ayaskuntaiḥ paraśvadaiḥ
56. samare ca eva patitaiḥ śaktyṛṣṭiśaratomaraiḥ
nistriṃśaiḥ paṭṭiśaiḥ prāsaiḥ ayaskuntaiḥ paraśvadaiḥ
56. And indeed, on the battlefield, [the earth was covered] by the fallen, as well as by spears, lances, arrows, javelins, swords, daggers, lances, iron spears, and battle-axes.
परिघैर्भिण्डिपालैश्च शतघ्नीभिस्तथैव च ।
शरीरैः शस्त्रभिन्नैश्च समास्तीर्यत मेदिनी ॥५७॥
57. parighairbhiṇḍipālaiśca śataghnībhistathaiva ca ,
śarīraiḥ śastrabhinnaiśca samāstīryata medinī.
57. parighaiḥ bhiṇḍipālaiḥ ca śataghnībhiḥ tathā eva
ca śarīraiḥ śastra-bhinnaiḥ ca samāstīryata medinī
57. medinī parighaiḥ bhiṇḍipālaiḥ ca śataghnībhiḥ tathā
eva ca śastra-bhinnaiḥ śarīraiḥ ca samāstīryata
57. The ground (medinī) was covered with maces (parigha), javelins (bhiṇḍipāla), and even with `śataghnī` weapons, as well as with bodies torn apart by other weapons.
निःशब्दैरल्पशब्दैश्च शोणितौघपरिप्लुतैः ।
गतासुभिरमित्रघ्न विबभौ संवृता मही ॥५८॥
58. niḥśabdairalpaśabdaiśca śoṇitaughapariplutaiḥ ,
gatāsubhiramitraghna vibabhau saṁvṛtā mahī.
58. niḥśabdaiḥ alpaśabdaiḥ ca śoṇita-ogha-pariplutaiḥ
gatāsubhiḥ amitraghna vibabhau saṃvṛtā mahī
58. amitraghna mahī niḥśabdaiḥ alpaśabdaiḥ ca
śoṇita-ogha-pariplutaiḥ gatāsubhiḥ saṃvṛtā vibabhau
58. O destroyer of enemies (amitraghna), the earth (mahī) looked resplendent, covered with bodies that were silent and barely audible, soaked in torrents of blood, and utterly lifeless.
सतलत्रैः सकेयूरैर्बाहुभिश्चन्दनोक्षितैः ।
हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ॥५९॥
59. satalatraiḥ sakeyūrairbāhubhiścandanokṣitaiḥ ,
hastihastopamaiśchinnairūrubhiśca tarasvinām.
59. sa-talatraiḥ sa-keyūraiḥ bāhubhiḥ candana-ukṣitaiḥ
hastihasta-upamaiḥ chinnaiḥ ūrubhiḥ ca tarasvinām
59. tarasvinām chinnaiḥ sa-talatraiḥ sa-keyūraiḥ
candana-ukṣitaiḥ bāhubhiḥ ca hastihasta-upamaiḥ ūrubhiḥ ca
59. The ground was covered with severed arms, still adorned with palm-guards (talatra) and armlets (keyūra) and anointed with sandalwood, and also with the powerful thighs (ūrubhiḥ) of the mighty warriors, thighs that resembled elephant trunks.
बद्धचूडामणिधरैः शिरोभिश्च सकुण्डलैः ।
पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी ॥६०॥
60. baddhacūḍāmaṇidharaiḥ śirobhiśca sakuṇḍalaiḥ ,
patitairvṛṣabhākṣāṇāṁ babhau bhārata medinī.
60. baddha-cūḍāmaṇi-dharaiḥ śirobhiḥ ca sa-kuṇḍalaiḥ
patitaiḥ vṛṣabha-akṣāṇām babhau bhārata medinī
60. bhārata medinī baddha-cūḍāmaṇi-dharaiḥ sa-kuṇḍalaiḥ
ca vṛṣabha-akṣāṇām patitaiḥ śirobhiḥ babhau
60. O Bhārata, the ground (medinī) looked splendid, covered with the fallen heads of bull-eyed (vṛṣabhākṣa) warriors, heads that still bore fastened crest-jewels (cūḍāmaṇi) and earrings (kuṇḍala).
कवचैः शोणितादिग्धैर्विप्रकीर्णैश्च काञ्चनैः ।
रराज सुभृशं भूमिः शान्तार्चिभिरिवानलैः ॥६१॥
61. kavacaiḥ śoṇitādigdhairviprakīrṇaiśca kāñcanaiḥ ,
rarāja subhṛśaṁ bhūmiḥ śāntārcibhirivānalaiḥ.
61. kavacaiḥ śoṇitādigdhaiḥ viprakīrṇaiḥ ca kāñcanaiḥ
rarāja subhṛśam bhūmiḥ śāntārcibhiḥ iva analaiḥ
61. bhūmiḥ śoṇitādigdhaiḥ viprakīrṇaiḥ kāñcanaiḥ
kavacaiḥ ca śāntārcibhiḥ analaiḥ iva subhṛśam rarāja
61. The ground shone immensely, covered with scattered golden armors smeared with blood, resembling fires whose flames had been extinguished.
विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः ।
विप्रकीर्णैः शरैश्चापि रुक्मपुङ्खैः समन्ततः ॥६२॥
62. vipraviddhaiḥ kalāpaiśca patitaiśca śarāsanaiḥ ,
viprakīrṇaiḥ śaraiścāpi rukmapuṅkhaiḥ samantataḥ.
62. vipraviddhaiḥ kalāpaiḥ ca patitaiḥ ca śarāsanaiḥ
viprakīrṇaiḥ śaraiḥ ca api rukmapuṅkhaiḥ samantataḥ
62. kalāpaiḥ vipraviddhaiḥ ca śarāsanaiḥ patitaiḥ ca
śaraiḥ rukmapuṅkhaiḥ viprakīrṇaiḥ ca api samantataḥ
62. And (the ground was) also strewn all around with quivers tossed aside, fallen bows, and scattered arrows, including those with golden shafts.
रथैश्च बहुभिर्भग्नैः किङ्किणीजालमालिभिः ।
वाजिभिश्च हतैः कीर्णैः स्रस्तजिह्वैः सशोणितैः ॥६३॥
63. rathaiśca bahubhirbhagnaiḥ kiṅkiṇījālamālibhiḥ ,
vājibhiśca hataiḥ kīrṇaiḥ srastajihvaiḥ saśoṇitaiḥ.
63. rathaiḥ ca bahubhiḥ bhagnaiḥ kiṅkiṇījālamālibhiḥ
vājibhiḥ ca hataiḥ kīrṇaiḥ srastajihvaiḥ saśoṇitaiḥ
63. bahubhiḥ bhagnaiḥ kiṅkiṇījālamālibhiḥ rathaiḥ ca
vājibhiḥ hataiḥ kīrṇaiḥ srastajihvaiḥ सशोणितैः च
63. And (the ground was strewn) with many broken chariots adorned with networks of small bells, and with slain, scattered horses whose tongues hung out and who were covered in blood.
अनुकर्षैः पताकाभिरुपासङ्गैर्ध्वजैरपि ।
प्रवीराणां महाशङ्खैर्विप्रकीर्णैश्च पाण्डुरैः ॥६४॥
64. anukarṣaiḥ patākābhirupāsaṅgairdhvajairapi ,
pravīrāṇāṁ mahāśaṅkhairviprakīrṇaiśca pāṇḍuraiḥ.
64. anukarṣaiḥ patākābhiḥ upāsaṅgaiḥ dhvajaiḥ api
pravīrāṇām mahāśaṅkhaiḥ viprakīrṇaiḥ ca pāṇḍuraiḥ
64. anukarṣaiḥ patākābhiḥ upāsaṅgaiḥ dhvajaiḥ api
pravīrāṇām pāṇḍuraiḥ viprakīrṇaiḥ mahāśaṅkhaiḥ ca
64. And (the ground was strewn) with shattered chariot parts, banners, quivers, and standards, and also with the scattered, pale great conch-shells of mighty warriors.
स्रस्तहस्तैश्च मातङ्गैः शयानैर्विबभौ मही ।
नानारूपैरलंकारैः प्रमदेवाभ्यलंकृता ॥६५॥
65. srastahastaiśca mātaṅgaiḥ śayānairvibabhau mahī ,
nānārūpairalaṁkāraiḥ pramadevābhyalaṁkṛtā.
65. srastahastaiḥ ca mātaṅgaiḥ śayānaiḥ vibabhau mahī
nānārūpaiḥ alaṃkāraiḥ pramadā iva abhyalaṃkṛtā
65. mahī srastahastaiḥ śayānaiḥ mātaṅgaiḥ ca nānārūpaiḥ
alaṃkāraiḥ abhyalaṃkṛtā pramadā iva vibabhau
65. The earth appeared splendid, adorned like a beautiful woman with ornaments of various kinds, and with elephants lying down, their trunks fallen.
दन्तिभिश्चापरैस्तत्र सप्रासैर्गाढवेदनैः ।
करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर्मुहुः ।
विबभौ तद्रणस्थानं धम्यमानैरिवाचलैः ॥६६॥
66. dantibhiścāparaistatra saprāsairgāḍhavedanaiḥ ,
karaiḥ śabdaṁ vimuñcadbhiḥ śīkaraṁ ca muhurmuhuḥ ,
vibabhau tadraṇasthānaṁ dhamyamānairivācalaiḥ.
66. dantibhiḥ ca aparaiḥ tatra saprāsaiḥ
gāḍhavedanaiḥ karaiḥ śabdaṃ vimuñcadbhiḥ
śīkaraṃ ca muhurmuhuḥ vibabhau tat
raṇasthānaṃ dhamyamānaiḥ iva acalaiḥ
66. tatra tat raṇasthānaṃ saprāsaiḥ
gāḍhavedanaiḥ karaiḥ śabdaṃ ca śīkaraṃ
muhurmuhuḥ vimuñcadbhiḥ aparaiḥ dantibhiḥ
ca dhamyamānaiḥ acalaiḥ iva vibabhau
66. That battlefield appeared splendid, with other elephants (danti) there, pierced by spears and in great agony, repeatedly emitting roars with their trunks and showering spray, as if it were smoking mountains being blown.
नानारागैः कम्बलैश्च परिस्तोमैश्च दन्तिनाम् ।
वैडूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः ॥६७॥
67. nānārāgaiḥ kambalaiśca paristomaiśca dantinām ,
vaiḍūryamaṇidaṇḍaiśca patitairaṅkuśaiḥ śubhaiḥ.
67. nānārāgaiḥ kambalaiḥ ca paristomaiḥ ca dantinām
vaiḍūryamaṇidaṇḍaiḥ ca patitaiḥ aṅkuśaiḥ śubhaiḥ
67. dantinām nānārāgaiḥ kambalaiḥ ca paristomaiḥ ca
vaiḍūryamaṇidaṇḍaiḥ śubhaiḥ patitaiḥ aṅkuśaiḥ ca
67. (The ground was covered) with the elephants' blankets of various colors and with their housings, and with fallen, beautiful goads (aṅkuśa) that had staffs adorned with lapis lazuli (vaiḍūrya) gems.
घण्टाभिश्च गजेन्द्राणां पतिताभिः समन्ततः ।
विघाटितविचित्राभिः कुथाभी राङ्कवैस्तथा ॥६८॥
68. ghaṇṭābhiśca gajendrāṇāṁ patitābhiḥ samantataḥ ,
vighāṭitavicitrābhiḥ kuthābhī rāṅkavaistathā.
68. ghaṇṭābhiḥ ca gajendrāṇām patitābhiḥ samantataḥ
vighāṭitavicitrābhiḥ kuthābhiḥ rāṅkavaiḥ tathā
68. gajendrāṇām samantataḥ patitābhiḥ ghaṇṭābhiḥ ca
vighāṭitavicitrābhiḥ kuthābhiḥ tathā rāṅkavaiḥ
68. And with the bells of the lordly elephants fallen all around, and with their torn, colorful coverings (kuthā), as well as with their soft woolen blankets (rāṅkava).
ग्रैवेयैश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च ।
यन्त्रैश्च बहुधा छिन्नैस्तोमरैश्च सकम्पनैः ॥६९॥
69. graiveyaiścitrarūpaiśca rukmakakṣyābhireva ca ,
yantraiśca bahudhā chinnaistomaraiśca sakampanaiḥ.
69. graiveyaiḥ ca citrarūpaiḥ ca rukmakakṣyābhiḥ eva ca
yantraiḥ ca bahudhā chinnaiḥ tomaraiḥ ca sakampanaiḥ
69. ca citrarūpaiḥ graiveyaiḥ ca rukmakakṣyābhiḥ eva ca
bahudhā chinnaiḥ yantraiḥ ca sakampanaiḥ tomaraiḥ ca
69. And with multi-colored necklaces, and with golden girths, and also with machines shattered in many ways, and with quivering lances.
अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः ।
सादिनां च भुजैश्छिन्नैः पतितैः साङ्गदैस्तथा ॥७०॥
70. aśvānāṁ reṇukapilai rukmacchannairuraśchadaiḥ ,
sādināṁ ca bhujaiśchinnaiḥ patitaiḥ sāṅgadaistathā.
70. aśvānām reṇukapilaiḥ rukmacchannaiḥ uraśchadaiḥ
sādinām ca bhujaiḥ chinnaiḥ patitaiḥ sāṅgadaiḥ tathā
70. aśvānām reṇukapilaiḥ rukmacchannaiḥ uraśchadaiḥ ca
tathā sādinām sāṅgadaiḥ chinnaiḥ patitaiḥ bhujaiḥ
70. And with the dust-brown and gold-covered chest-coverings of horses; and similarly, with the severed, fallen arms of riders, adorned with armlets.
प्रासैश्च विमलैस्तीक्ष्णैर्विमलाभिस्तथर्ष्टिभिः ।
उष्णीषैश्च तथा छिन्नैः प्रविद्धैश्च ततस्ततः ॥७१॥
71. prāsaiśca vimalaistīkṣṇairvimalābhistatharṣṭibhiḥ ,
uṣṇīṣaiśca tathā chinnaiḥ praviddhaiśca tatastataḥ.
71. prāsaiḥ ca vimalaiḥ tīkṣṇaiḥ vimalābhiḥ tathā ṛṣṭibhiḥ
uṣṇīṣaiḥ ca tathā chinnaiḥ praviddhaiḥ ca tatas tataḥ
71. ca vimalaiḥ tīkṣṇaiḥ prāsaiḥ ca tathā vimalābhiḥ ṛṣṭibhiḥ
ca tathā chinnaiḥ praviddhaiḥ uṣṇīṣaiḥ ca tatas tataḥ
71. And with bright and sharp spears, and similarly with bright lances; and also with severed and scattered turbans, strewn here and there.
विचित्रैरर्धचन्द्रैश्च जातरूपपरिष्कृतैः ।
अश्वास्तरपरिस्तोमै राङ्कवैर्मृदितैस्तथा ॥७२॥
72. vicitrairardhacandraiśca jātarūpapariṣkṛtaiḥ ,
aśvāstaraparistomai rāṅkavairmṛditaistathā.
72. vicitraiḥ ardhacandraiḥ ca jātarūpaparikṛtaiḥ
aśvāstaraparistomaiḥ rāṅkavaiḥ mṛditaiḥ tathā
72. ca jātarūpaparikṛtaiḥ vicitraiḥ ardhacandraiḥ ca
tathā rāṅkavaiḥ mṛditaiḥ aśvāstaraparistomaiḥ
72. And with variegated half-moons adorned with gold; and similarly, with horse-blankets made of ranku deer hide, crushed and trampled.
नरेन्द्रचूडामणिभिर्विचित्रैश्च महाधनैः ।
छत्रैस्तथापविद्धैश्च चामरव्यजनैरपि ॥७३॥
73. narendracūḍāmaṇibhirvicitraiśca mahādhanaiḥ ,
chatraistathāpaviddhaiśca cāmaravyajanairapi.
73. narendracūḍāmaṇibhiḥ vicitraiḥ ca mahādhanaiḥ
chatraiḥ tathā apaviddhaiḥ ca cāmaravyajanaiḥ api
73. vicitraiḥ mahādhanaiḥ narendracūḍāmaṇibhiḥ ca
tathā apaviddhaiḥ chatraiḥ ca cāmaravyajanaiḥ api
73. And by the colorful and very valuable crest-jewels of kings, as well as by the fallen umbrellas and chauri-fans (whisk-fans).
पद्मेन्दुद्युतिभिश्चैव वदनैश्चारुकुण्डलैः ।
कॢप्तश्मश्रुभिरत्यर्थं वीराणां समलंकृतैः ॥७४॥
74. padmendudyutibhiścaiva vadanaiścārukuṇḍalaiḥ ,
kḷptaśmaśrubhiratyarthaṁ vīrāṇāṁ samalaṁkṛtaiḥ.
74. padmendudyutibhiḥ ca eva vadanaiḥ cārukuṇḍalaiḥ
kḷptaśmaśrubhiḥ atyartham vīrāṇām samalaṅkṛtaiḥ
74. vīrāṇām padmendudyutibhiḥ ca eva cārukuṇḍalaiḥ
kḷptaśmaśrubhiḥ atyartham samalaṅkṛtaiḥ vadanaiḥ
74. And by the faces of heroes, radiant with the splendor of lotuses and moons, exceedingly adorned with beautiful earrings and well-trimmed beards.
अपविद्धैर्महाराज सुवर्णोज्ज्वलकुण्डलैः ।
ग्रहनक्षत्रशबला द्यौरिवासीद्वसुंधरा ॥७५॥
75. apaviddhairmahārāja suvarṇojjvalakuṇḍalaiḥ ,
grahanakṣatraśabalā dyaurivāsīdvasuṁdharā.
75. apaviddhaiḥ mahārāja suvarṇojjvalakuṇḍalaiḥ
grahanakṣatraśabalā dyauḥ iva āsīt vasundharā
75. mahārāja,
apaviddhaiḥ suvarṇojjvalakuṇḍalaiḥ (vīraiḥ) vasundharā grahanakṣatraśabalā dyauḥ iva āsīt
75. O great king (mahārāja), the earth (vasundharā) was like the sky (dyauḥ), mottled with planets and stars, due to the fallen (warriors) with gold-shining earrings.
एवमेते महासेने मृदिते तत्र भारत ।
परस्परं समासाद्य तव तेषां च संयुगे ॥७६॥
76. evamete mahāsene mṛdite tatra bhārata ,
parasparaṁ samāsādya tava teṣāṁ ca saṁyuge.
76. evam ete mahāsene mṛdite tatra bhārata
parasparam samāsādya tava teṣām ca saṃyuge
76. bhārata,
tatra saṃyuge,
parasparam samāsādya,
tava ca teṣām ca ete mahāsene evam mṛdite (abhavat)
76. O Bhārata, thus, there in that battle (saṃyuga), when these two great armies (mahāsenā), yours and theirs, having met each other, were crushed...
तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत ।
रात्रिः समभवद्घोरा नापश्याम ततो रणम् ॥७७॥
77. teṣu śrānteṣu bhagneṣu mṛditeṣu ca bhārata ,
rātriḥ samabhavadghorā nāpaśyāma tato raṇam.
77. teṣu śrānteṣu bhagneṣu mṛditeṣu ca bhārata
rātriḥ samabhavat ghorā na apaśyāma tataḥ raṇam
77. bhārata teṣu śrānteṣu bhagneṣu mṛditeṣu ca
ghorā rātriḥ samabhavat tataḥ raṇam na apaśyāma
77. O Bhārata, when the warriors were exhausted, defeated, and crushed, a dreadful night fell, and after that, we could no longer see the battle.
ततोऽवहारं सैन्यानां प्रचक्रुः कुरुपाण्डवाः ।
घोरे निशामुखे रौद्रे वर्तमाने सुदारुणे ॥७८॥
78. tato'vahāraṁ sainyānāṁ pracakruḥ kurupāṇḍavāḥ ,
ghore niśāmukhe raudre vartamāne sudāruṇe.
78. tataḥ avahāram sainyānām pracakruḥ kurupāṇḍavāḥ
ghore niśāmukhe raudre vartamāne sudāruṇe
78. tataḥ ghore raudre sudāruṇe niśāmukhe vartamāne
kurupāṇḍavāḥ sainyānām avahāram pracakruḥ
78. Then, as the dreadful, fierce, and utterly terrible nightfall arrived, the Kurus and Pāṇḍavas began the withdrawal of their armies.
अवहारं ततः कृत्वा सहिताः कुरुपाण्डवाः ।
न्यविशन्त यथाकालं गत्वा स्वशिबिरं तदा ॥७९॥
79. avahāraṁ tataḥ kṛtvā sahitāḥ kurupāṇḍavāḥ ,
nyaviśanta yathākālaṁ gatvā svaśibiraṁ tadā.
79. avahāram tataḥ kṛtvā sahitāḥ kurupāṇḍavāḥ
nyaviśanta yathākālam gatvā svaśibiram tadā
79. tataḥ kurupāṇḍavāḥ sahitāḥ avahāram kṛtvā
svaśibiram gatvā yathākālam tadā nyaviśanta
79. After completing the withdrawal, the Kurus and Pāṇḍavas, united, then went to their respective camps and settled down in due course.