महाभारतः
mahābhārataḥ
-
book-6, chapter-92
संजय उवाच ।
पुत्रं तु निहतं श्रुत्वा इरावन्तं धनंजयः ।
दुःखेन महताविष्टो निःश्वसन्पन्नगो यथा ॥१॥
पुत्रं तु निहतं श्रुत्वा इरावन्तं धनंजयः ।
दुःखेन महताविष्टो निःश्वसन्पन्नगो यथा ॥१॥
1. saṁjaya uvāca ,
putraṁ tu nihataṁ śrutvā irāvantaṁ dhanaṁjayaḥ ,
duḥkhena mahatāviṣṭo niḥśvasanpannago yathā.
putraṁ tu nihataṁ śrutvā irāvantaṁ dhanaṁjayaḥ ,
duḥkhena mahatāviṣṭo niḥśvasanpannago yathā.
1.
sañjayaḥ uvāca putram tu nihataṃ śrutvā irāvantam
dhanañjayaḥ duḥkhena mahatā āviṣṭaḥ niḥśvasan pannagaḥ yathā
dhanañjayaḥ duḥkhena mahatā āviṣṭaḥ niḥśvasan pannagaḥ yathā
1.
sañjayaḥ uvāca dhanañjayaḥ putram irāvantam nihataṃ
śrutvā mahatā duḥkhena āviṣṭaḥ pannagaḥ yathā niḥśvasan
śrutvā mahatā duḥkhena āviṣṭaḥ pannagaḥ yathā niḥśvasan
1.
Sañjaya said: When Dhanañjaya (Arjuna) heard that his son Irāvat was killed, he was overcome by great sorrow, sighing like a serpent.
अब्रवीत्समरे राजन्वासुदेवमिदं वचः ।
इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा ॥२॥
इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा ॥२॥
2. abravītsamare rājanvāsudevamidaṁ vacaḥ ,
idaṁ nūnaṁ mahāprājño viduro dṛṣṭavānpurā.
idaṁ nūnaṁ mahāprājño viduro dṛṣṭavānpurā.
2.
abravīt samare rājan vāsudevam idam vacaḥ
idam nūnam mahāprājñaḥ viduraḥ dṛṣṭavān purā
idam nūnam mahāprājñaḥ viduraḥ dṛṣṭavān purā
2.
rājan abravīt samare vāsudevam idam vacaḥ
idam nūnam mahāprājñaḥ viduraḥ purā dṛṣṭavān
idam nūnam mahāprājñaḥ viduraḥ purā dṛṣṭavān
2.
O King, he (Arjuna) spoke these words to Vāsudeva (Kṛṣṇa) on the battlefield: "Surely, the greatly wise Vidura must have foreseen this long ago."
कुरूणां पाण्डवानां च क्षयं घोरं महामतिः ।
ततो निवारयितवान्धृतराष्ट्रं जनेश्वरम् ॥३॥
ततो निवारयितवान्धृतराष्ट्रं जनेश्वरम् ॥३॥
3. kurūṇāṁ pāṇḍavānāṁ ca kṣayaṁ ghoraṁ mahāmatiḥ ,
tato nivārayitavāndhṛtarāṣṭraṁ janeśvaram.
tato nivārayitavāndhṛtarāṣṭraṁ janeśvaram.
3.
kurūṇām pāṇḍavānām ca kṣayam ghoram mahāmatiḥ
tataḥ nivārayitavān dhṛtarāṣṭram janeśvaram
tataḥ nivārayitavān dhṛtarāṣṭram janeśvaram
3.
mahāmatiḥ kurūṇām ca pāṇḍavānām ghoram kṣayam (purā
dṛṣṭavān) tataḥ dhṛtarāṣṭram janeśvaram nivārayitavān
dṛṣṭavān) tataḥ dhṛtarāṣṭram janeśvaram nivārayitavān
3.
The highly intelligent (Vidura) must have foreseen this dreadful destruction of both the Kurus and the Pāṇḍavas. Therefore, he tried to restrain Dhṛtarāṣṭra, the lord of men.
अवध्या बहवो वीराः संग्रामे मधुसूदन ।
निहताः कौरवैः संख्ये तथास्माभिश्च ते हताः ॥४॥
निहताः कौरवैः संख्ये तथास्माभिश्च ते हताः ॥४॥
4. avadhyā bahavo vīrāḥ saṁgrāme madhusūdana ,
nihatāḥ kauravaiḥ saṁkhye tathāsmābhiśca te hatāḥ.
nihatāḥ kauravaiḥ saṁkhye tathāsmābhiśca te hatāḥ.
4.
avadhyāḥ bahavaḥ vīrāḥ saṃgrāme madhusūdana nihatāḥ
kauravaiḥ saṅkhye tathā asmābhiḥ ca te hatāḥ
kauravaiḥ saṅkhye tathā asmābhiḥ ca te hatāḥ
4.
madhusūdana saṃgrāme bahavaḥ avadhyāḥ vīrāḥ
kauravaiḥ nihatāḥ tathā ca asmābhiḥ te hatāḥ
kauravaiḥ nihatāḥ tathā ca asmābhiḥ te hatāḥ
4.
O Madhusūdana (Kṛṣṇa), many warriors, who were otherwise inviolable, have been killed by the Kauravas in battle, and so too have they been killed by us.
अर्थहेतोर्नरश्रेष्ठ क्रियते कर्म कुत्सितम् ।
धिगर्थान्यत्कृते ह्येवं क्रियते ज्ञातिसंक्षयः ॥५॥
धिगर्थान्यत्कृते ह्येवं क्रियते ज्ञातिसंक्षयः ॥५॥
5. arthahetornaraśreṣṭha kriyate karma kutsitam ,
dhigarthānyatkṛte hyevaṁ kriyate jñātisaṁkṣayaḥ.
dhigarthānyatkṛte hyevaṁ kriyate jñātisaṁkṣayaḥ.
5.
arthahetoḥ narashreṣṭha kriyate karma kutsitam dhik
arthān yat kṛte hi evam kriyate jñātisaṃkṣayaḥ
arthān yat kṛte hi evam kriyate jñātisaṃkṣayaḥ
5.
narashreṣṭha arthahetoḥ kutsitam karma kriyate dhik
arthān yat kṛte hi evam jñātisaṃkṣayaḥ kriyate
arthān yat kṛte hi evam jñātisaṃkṣayaḥ kriyate
5.
O best of men, a despicable act is committed for the sake of material gain. Fie upon wealth, for the sake of which such a destruction of relatives is brought about.
अधनस्य मृतं श्रेयो न च ज्ञातिवधाद्धनम् ।
किं नु प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन्समागतान् ॥६॥
किं नु प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन्समागतान् ॥६॥
6. adhanasya mṛtaṁ śreyo na ca jñātivadhāddhanam ,
kiṁ nu prāpsyāmahe kṛṣṇa hatvā jñātīnsamāgatān.
kiṁ nu prāpsyāmahe kṛṣṇa hatvā jñātīnsamāgatān.
6.
adhanasya mṛtam śreyaḥ na ca jñātivadhāt dhanam
kim nu prāpsyāmahe kṛṣṇa hatvā jñātīn samāgatān
kim nu prāpsyāmahe kṛṣṇa hatvā jñātīn samāgatān
6.
adhanasya mṛtam śreyaḥ ca jñātivadhāt dhanam na
kṛṣṇa kim nu samāgatān jñātīn hatvā prāpsyāmahe?
kṛṣṇa kim nu samāgatān jñātīn hatvā prāpsyāmahe?
6.
Death is preferable for the penniless; wealth obtained by slaying kinsmen is not. What, then, shall we gain, O Krishna, after killing our assembled relatives?
दुर्योधनापराधेन शकुनेः सौबलस्य च ।
क्षत्रिया निधनं यान्ति कर्णदुर्मन्त्रितेन च ॥७॥
क्षत्रिया निधनं यान्ति कर्णदुर्मन्त्रितेन च ॥७॥
7. duryodhanāparādhena śakuneḥ saubalasya ca ,
kṣatriyā nidhanaṁ yānti karṇadurmantritena ca.
kṣatriyā nidhanaṁ yānti karṇadurmantritena ca.
7.
duryodhanāparādhena śakuneḥ saubalasya ca
kṣatriyāḥ nidhanam yānti karṇadurmantritena ca
kṣatriyāḥ nidhanam yānti karṇadurmantritena ca
7.
duryodhanāparādhena ca śakuneḥ saubalasya ca
karṇadurmantritena kṣatriyāḥ nidhanam yānti
karṇadurmantritena kṣatriyāḥ nidhanam yānti
7.
Due to the transgression of Duryodhana, and of Shakuni Saubala, and by the evil counsel of Karna, warriors (kṣatriya) are going to their destruction.
इदानीं च विजानामि सुकृतं मधुसूदन ।
कृतं राज्ञा महाबाहो याचता स्म सुयोधनम् ।
राज्यार्धं पञ्च वा ग्रामान्नाकार्षीत्स च दुर्मतिः ॥८॥
कृतं राज्ञा महाबाहो याचता स्म सुयोधनम् ।
राज्यार्धं पञ्च वा ग्रामान्नाकार्षीत्स च दुर्मतिः ॥८॥
8. idānīṁ ca vijānāmi sukṛtaṁ madhusūdana ,
kṛtaṁ rājñā mahābāho yācatā sma suyodhanam ,
rājyārdhaṁ pañca vā grāmānnākārṣītsa ca durmatiḥ.
kṛtaṁ rājñā mahābāho yācatā sma suyodhanam ,
rājyārdhaṁ pañca vā grāmānnākārṣītsa ca durmatiḥ.
8.
idānīm ca vijānāmi sukṛtam madhusūdana
kṛtam rājñā mahābāho yācatā
sma suyodhanam rājyārdham pañca
vā grāmān na akārṣīt saḥ ca durmatiḥ
kṛtam rājñā mahābāho yācatā
sma suyodhanam rājyārdham pañca
vā grāmān na akārṣīt saḥ ca durmatiḥ
8.
ca idānīm madhusūdana mahābāho ahaṃ
vijānāmi rājñā yacatā sma suyodhanam
rājyārdham vā pañca grāmān (pradānārtham)
sukṛtam kṛtam ca saḥ durmatiḥ na akārṣīt
vijānāmi rājñā yacatā sma suyodhanam
rājyārdham vā pañca grāmān (pradānārtham)
sukṛtam kṛtam ca saḥ durmatiḥ na akārṣīt
8.
And now, O Madhusudana, O mighty-armed one, I realize the righteous act performed by the king who pleaded with Suyodhana for half the kingdom or even five villages. But that evil-minded one did not grant it.
दृष्ट्वा हि क्षत्रियाञ्शूराञ्शयानान्धरणीतले ।
निन्दामि भृशमात्मानं धिगस्तु क्षत्रजीविकाम् ॥९॥
निन्दामि भृशमात्मानं धिगस्तु क्षत्रजीविकाम् ॥९॥
9. dṛṣṭvā hi kṣatriyāñśūrāñśayānāndharaṇītale ,
nindāmi bhṛśamātmānaṁ dhigastu kṣatrajīvikām.
nindāmi bhṛśamātmānaṁ dhigastu kṣatrajīvikām.
9.
dṛṣṭvā hi kṣatriyān śūrān śayānān dharaṇītale
nindāmi bhṛśam ātmānam dhik astu kṣatrajīvikām
nindāmi bhṛśam ātmānam dhik astu kṣatrajīvikām
9.
hi kṣatriyān śūrān dharaṇītale śayānān dṛṣṭvā
bhṛśam ātmānam nindāmi kṣatrajīvikām dhik astu
bhṛśam ātmānam nindāmi kṣatrajīvikām dhik astu
9.
Indeed, having seen brave warriors lying on the ground, I intensely blame myself (ātman). Shame upon the life of a warrior (kṣatra-jīvika)!
अशक्तमिति मामेते ज्ञास्यन्ति क्षत्रिया रणे ।
युद्धं ममैभिरुचितं ज्ञातिभिर्मधुसूदन ॥१०॥
युद्धं ममैभिरुचितं ज्ञातिभिर्मधुसूदन ॥१०॥
10. aśaktamiti māmete jñāsyanti kṣatriyā raṇe ,
yuddhaṁ mamaibhirucitaṁ jñātibhirmadhusūdana.
yuddhaṁ mamaibhirucitaṁ jñātibhirmadhusūdana.
10.
aśaktam iti mām ete jñāsyanti kṣatriyāḥ raṇe
yuddham mama ebhiḥ ucitam jñātibhiḥ madhusūdana
yuddham mama ebhiḥ ucitam jñātibhiḥ madhusūdana
10.
madhusūdana ete kṣatriyāḥ raṇe mām aśaktam iti
jñāsyanti mama ebhiḥ jñātibhiḥ yuddham ucitam
jñāsyanti mama ebhiḥ jñātibhiḥ yuddham ucitam
10.
These warriors will consider me incapable in battle. O Madhusūdana, fighting with these kinsmen of mine is proper.
संचोदय हयान्क्षिप्रं धार्तराष्ट्रचमूं प्रति ।
प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम् ।
नायं क्लीबयितुं कालो विद्यते माधव क्वचित् ॥११॥
प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम् ।
नायं क्लीबयितुं कालो विद्यते माधव क्वचित् ॥११॥
11. saṁcodaya hayānkṣipraṁ dhārtarāṣṭracamūṁ prati ,
pratariṣye mahāpāraṁ bhujābhyāṁ samarodadhim ,
nāyaṁ klībayituṁ kālo vidyate mādhava kvacit.
pratariṣye mahāpāraṁ bhujābhyāṁ samarodadhim ,
nāyaṁ klībayituṁ kālo vidyate mādhava kvacit.
11.
sañcodaya hayān kṣipram dhārtarāṣṭracamūm
prati pratariṣye mahāpāram
bhujābhyām samara udadhim na ayam
klībayitum kālaḥ vidyate mādhava kvacit
prati pratariṣye mahāpāram
bhujābhyām samara udadhim na ayam
klībayitum kālaḥ vidyate mādhava kvacit
11.
mādhava kṣipram hayān dhārtarāṣṭracamūm
prati sañcodaya bhujābhyām
mahāpāram samara udadhim pratariṣye ayam
klībayitum kālaḥ na kvacit vidyate
prati sañcodaya bhujābhyām
mahāpāram samara udadhim pratariṣye ayam
klībayitum kālaḥ na kvacit vidyate
11.
Quickly urge the horses towards the army of Dhṛtarāṣṭra's sons. I shall cross the vast ocean of battle (samara-udadhi) with my two arms. O Mādhava, this is no time to act like a coward!
एवमुक्तस्तु पार्थेन केशवः परवीरहा ।
चोदयामास तानश्वान्पाण्डुरान्वातरंहसः ॥१२॥
चोदयामास तानश्वान्पाण्डुरान्वातरंहसः ॥१२॥
12. evamuktastu pārthena keśavaḥ paravīrahā ,
codayāmāsa tānaśvānpāṇḍurānvātaraṁhasaḥ.
codayāmāsa tānaśvānpāṇḍurānvātaraṁhasaḥ.
12.
evam uktaḥ tu pārthena keśavaḥ paravīrahā
codayāmāsa tān aśvān pāṇḍurān vāta raṃhasaḥ
codayāmāsa tān aśvān pāṇḍurān vāta raṃhasaḥ
12.
tu evam pārthena uktaḥ paravīrahā keśavaḥ
vāta raṃhasaḥ pāṇḍurān tān aśvān codayāmāsa
vāta raṃhasaḥ pāṇḍurān tān aśvān codayāmāsa
12.
Indeed, thus addressed by Arjuna (Pārtha), Keśava, the slayer of enemy heroes (para-vīra-hā), urged those white horses, swift as the wind (vāta-raṃhasa).
अथ शब्दो महानासीत्तव सैन्यस्य भारत ।
मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ॥१३॥
मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ॥१३॥
13. atha śabdo mahānāsīttava sainyasya bhārata ,
mārutoddhūtavegasya sāgarasyeva parvaṇi.
mārutoddhūtavegasya sāgarasyeva parvaṇi.
13.
atha śabdaḥ mahān āsīt tava sainyasya bhārata
marutoddhūtavegasya sāgarasya iva parvaṇi
marutoddhūtavegasya sāgarasya iva parvaṇi
13.
bhārata atha tava sainyasya marutoddhūtavegasya
sāgarasya iva parvaṇi mahān śabdaḥ āsīt
sāgarasya iva parvaṇi mahān śabdaḥ āsīt
13.
Then, O Bhārata, a mighty roar arose from your army, like that of an ocean whose surge is agitated by the wind at high tide.
अपराह्णे महाराज संग्रामः समपद्यत ।
पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः ॥१४॥
पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः ॥१४॥
14. aparāhṇe mahārāja saṁgrāmaḥ samapadyata ,
parjanyasamanirghoṣo bhīṣmasya saha pāṇḍavaiḥ.
parjanyasamanirghoṣo bhīṣmasya saha pāṇḍavaiḥ.
14.
aparāhṇe mahārāja saṅgrāmaḥ samapadyata
parjanyasamanirghoṣaḥ bhīṣmasya saha pāṇḍavaiḥ
parjanyasamanirghoṣaḥ bhīṣmasya saha pāṇḍavaiḥ
14.
mahārāja aparāhṇe bhīṣmasya pāṇḍavaiḥ saha
parjanyasamanirghoṣaḥ saṅgrāmaḥ samapadyata
parjanyasamanirghoṣaḥ saṅgrāmaḥ samapadyata
14.
O great king, in the afternoon, a battle (saṅgrāma) ensued between Bhīṣma and the Pāṇḍavas, with a roar like that of thunderclouds.
ततो राजंस्तव सुता भीमसेनमुपाद्रवन् ।
परिवार्य रणे द्रोणं वसवो वासवं यथा ॥१५॥
परिवार्य रणे द्रोणं वसवो वासवं यथा ॥१५॥
15. tato rājaṁstava sutā bhīmasenamupādravan ,
parivārya raṇe droṇaṁ vasavo vāsavaṁ yathā.
parivārya raṇe droṇaṁ vasavo vāsavaṁ yathā.
15.
tataḥ rājan tava sutāḥ bhīmasenam upādravan
parivārya raṇe droṇam vasavaḥ vāsavam yathā
parivārya raṇe droṇam vasavaḥ vāsavam yathā
15.
rājan tataḥ tava sutāḥ raṇe droṇam parivārya
bhīmasenam upādravan yathā vasavaḥ vāsavam
bhīmasenam upādravan yathā vasavaḥ vāsavam
15.
Then, O king, your sons, surrounding Droṇa in battle, attacked Bhīmasena, just as the Vasus surround Vāsava (Indra).
ततः शांतनवो भीष्मः कृपश्च रथिनां वरः ।
भगदत्तः सुशर्मा च धनंजयमुपाद्रवन् ॥१६॥
भगदत्तः सुशर्मा च धनंजयमुपाद्रवन् ॥१६॥
16. tataḥ śāṁtanavo bhīṣmaḥ kṛpaśca rathināṁ varaḥ ,
bhagadattaḥ suśarmā ca dhanaṁjayamupādravan.
bhagadattaḥ suśarmā ca dhanaṁjayamupādravan.
16.
tataḥ śāntanavaḥ bhīṣmaḥ kṛpaḥ ca rathinām varaḥ
bhagadattaḥ suśarmā ca dhanañjayam upādravan
bhagadattaḥ suśarmā ca dhanañjayam upādravan
16.
tataḥ śāntanavaḥ bhīṣmaḥ ca rathinām varaḥ kṛpaḥ
ca bhagadattaḥ ca suśarmā dhanañjayam upādravan
ca bhagadattaḥ ca suśarmā dhanañjayam upādravan
16.
Then Bhīṣma, the son of Śāntanu, and Kṛpa, the foremost among charioteers, along with Bhagadatta and Suśarmā, all attacked Dhananjaya (Arjuna).
हार्दिक्यो बाह्लिकश्चैव सात्यकिं समभिद्रुतौ ।
अम्बष्ठकस्तु नृपतिरभिमन्युमवारयत् ॥१७॥
अम्बष्ठकस्तु नृपतिरभिमन्युमवारयत् ॥१७॥
17. hārdikyo bāhlikaścaiva sātyakiṁ samabhidrutau ,
ambaṣṭhakastu nṛpatirabhimanyumavārayat.
ambaṣṭhakastu nṛpatirabhimanyumavārayat.
17.
Hārdikyaḥ Bāhlikaḥ ca eva Sātyakim samabhidrutau
Ambaṣṭhakaḥ tu nṛpatiḥ Abhimanyum avārayat
Ambaṣṭhakaḥ tu nṛpatiḥ Abhimanyum avārayat
17.
Hārdikyaḥ Bāhlikaḥ ca eva Sātyakim samabhidrutau Ambaṣṭhakaḥ tu nṛpatiḥ Abhimanyum avārayat.
17.
Hārdikya and Bāhlika together attacked Sātyaki, while King Ambaṣṭhaka checked Abhimanyu.
शेषास्त्वन्ये महाराज शेषानेव महारथान् ।
ततः प्रववृते युद्धं घोररूपं भयावहम् ॥१८॥
ततः प्रववृते युद्धं घोररूपं भयावहम् ॥१८॥
18. śeṣāstvanye mahārāja śeṣāneva mahārathān ,
tataḥ pravavṛte yuddhaṁ ghorarūpaṁ bhayāvaham.
tataḥ pravavṛte yuddhaṁ ghorarūpaṁ bhayāvaham.
18.
śeṣāḥ tu anye mahārāja śeṣān eva mahārathān
tataḥ pravavṛte yuddham ghorarūpam bhayāvaham
tataḥ pravavṛte yuddham ghorarūpam bhayāvaham
18.
mahārāja śeṣāḥ tu anye śeṣān eva mahārathān tataḥ ghōrarūpam bhayāvaham yuddham pravavṛte.
18.
O great king, the other remaining warriors engaged the remaining great charioteers. Then, a dreadful and terrifying battle ensued.
भीमसेनस्तु संप्रेक्ष्य पुत्रांस्तव जनेश्वर ।
प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाडिव ॥१९॥
प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाडिव ॥१९॥
19. bhīmasenastu saṁprekṣya putrāṁstava janeśvara ,
prajajvāla raṇe kruddho haviṣā havyavāḍiva.
prajajvāla raṇe kruddho haviṣā havyavāḍiva.
19.
Bhīmasenaḥ tu samprekṣya putrān tava janeśvara
prajajvāla raṇe kruddhaḥ haviṣā havyavāṭ iva
prajajvāla raṇe kruddhaḥ haviṣā havyavāṭ iva
19.
janeśvara Bhīmasenaḥ tu tava putrān samprekṣya kruddhaḥ haviṣā havyavāṭ iva raṇe prajajvāla.
19.
O king (janeśvara), seeing your sons, Bhīmasena, enraged, blazed forth on the battlefield like a sacrificial fire (havyavāṭ) fueled by oblations.
पुत्रास्तु तव कौन्तेयं छादयां चक्रिरे शरैः ।
प्रावृषीव महाराज जलदाः पर्वतं यथा ॥२०॥
प्रावृषीव महाराज जलदाः पर्वतं यथा ॥२०॥
20. putrāstu tava kaunteyaṁ chādayāṁ cakrire śaraiḥ ,
prāvṛṣīva mahārāja jaladāḥ parvataṁ yathā.
prāvṛṣīva mahārāja jaladāḥ parvataṁ yathā.
20.
putrāḥ tu tava Kaunteyam chādayām chakrire śaraiḥ
prāvṛṣi iva mahārāja jaladāḥ parvatam yathā
prāvṛṣi iva mahārāja jaladāḥ parvatam yathā
20.
mahārāja tu tava putrāḥ Kaunteyam śaraiḥ chādayām chakrire yathā prāvṛṣi jaladāḥ parvatam iva.
20.
O great king (mahārāja), your sons enveloped the son of Kunti (Kaunteya) with arrows, just as clouds (jaladāḥ) cover a mountain (parvata) in the rainy season (prāvṛṣi).
स च्छाद्यमानो बहुधा पुत्रैस्तव विशां पते ।
सृक्किणी विलिहन्वीरः शार्दूल इव दर्पितः ॥२१॥
सृक्किणी विलिहन्वीरः शार्दूल इव दर्पितः ॥२१॥
21. sa cchādyamāno bahudhā putraistava viśāṁ pate ,
sṛkkiṇī vilihanvīraḥ śārdūla iva darpitaḥ.
sṛkkiṇī vilihanvīraḥ śārdūla iva darpitaḥ.
21.
saḥ chādyamānaḥ bahudhā putraiḥ tava viśām pate
| sṛkkiṇī vilihan vīraḥ śārdūlaḥ iva darpitaḥ
| sṛkkiṇī vilihan vīraḥ śārdūlaḥ iva darpitaḥ
21.
viśām pate! tava putraiḥ bahudhā chādyamānaḥ
saḥ vīraḥ darpitaḥ śārdūlaḥ iva sṛkkiṇī vilihan
saḥ vīraḥ darpitaḥ śārdūlaḥ iva sṛkkiṇī vilihan
21.
O lord of men, though being enveloped in many ways by your sons, that hero, licking the corners of his mouth like a proud tiger, ...
व्यूढोरस्कं ततो भीमः पातयामास पार्थिव ।
क्षुरप्रेण सुतीक्ष्णेन सोऽभवद्गतजीवितः ॥२२॥
क्षुरप्रेण सुतीक्ष्णेन सोऽभवद्गतजीवितः ॥२२॥
22. vyūḍhoraskaṁ tato bhīmaḥ pātayāmāsa pārthiva ,
kṣurapreṇa sutīkṣṇena so'bhavadgatajīvitaḥ.
kṣurapreṇa sutīkṣṇena so'bhavadgatajīvitaḥ.
22.
vyūḍhoraskam tataḥ bhīmaḥ pātayāmāsa pārthiva
| kṣurapreṇa sutīkṣṇena saḥ abhavat gatajīvitaḥ
| kṣurapreṇa sutīkṣṇena saḥ abhavat gatajīvitaḥ
22.
tataḥ bhīmaḥ sutīkṣṇena kṣurapreṇa vyūḍhoraskam
pārthiva pātayāmāsa saḥ gatajīvitaḥ abhavat
pārthiva pātayāmāsa saḥ gatajīvitaḥ abhavat
22.
Then Bhima struck down that broad-chested king with a very sharp razor-arrow. He became lifeless.
अपरेण तु भल्लेन पीतेन निशितेन च ।
अपातयत्कुण्डलिनं सिंहः क्षुद्रमृगं यथा ॥२३॥
अपातयत्कुण्डलिनं सिंहः क्षुद्रमृगं यथा ॥२३॥
23. apareṇa tu bhallena pītena niśitena ca ,
apātayatkuṇḍalinaṁ siṁhaḥ kṣudramṛgaṁ yathā.
apātayatkuṇḍalinaṁ siṁhaḥ kṣudramṛgaṁ yathā.
23.
apareṇa tu bhallena pītena niśitena ca |
apātayat kuṇḍalinam siṃhaḥ kṣudramṛgam yathā
apātayat kuṇḍalinam siṃhaḥ kṣudramṛgam yathā
23.
tu apareṇa pītena ca niśitena bhallena kuṇḍalinam apātayat,
yathā siṃhaḥ kṣudramṛgam
yathā siṃhaḥ kṣudramṛgam
23.
But with another, golden and sharpened arrow, he struck down the one wearing earrings, just as a lion fells a small deer.
ततः सुनिशितान्पीतान्समादत्त शिलीमुखान् ।
स सप्त त्वरया युक्तः पुत्रांस्ते प्राप्य मारिष ॥२४॥
स सप्त त्वरया युक्तः पुत्रांस्ते प्राप्य मारिष ॥२४॥
24. tataḥ suniśitānpītānsamādatta śilīmukhān ,
sa sapta tvarayā yuktaḥ putrāṁste prāpya māriṣa.
sa sapta tvarayā yuktaḥ putrāṁste prāpya māriṣa.
24.
tataḥ suniśitān pītān samādatta śilīmukhān |
saḥ sapta tvarayā yuktaḥ putrān te prāpya māriṣa
saḥ sapta tvarayā yuktaḥ putrān te prāpya māriṣa
24.
māriṣa! tataḥ saḥ tvarayā yuktaḥ te putrān prāpya
sapta suniśitān pītān śilīmukhān samādatta
sapta suniśitān pītān śilīmukhān samādatta
24.
Then he, swift and having engaged your sons, O venerable one, took up seven very sharp, golden arrows.
प्रेषिता भीमसेनेन शरास्ते दृढधन्वना ।
अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान् ॥२५॥
अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान् ॥२५॥
25. preṣitā bhīmasenena śarāste dṛḍhadhanvanā ,
apātayanta putrāṁste rathebhyaḥ sumahārathān.
apātayanta putrāṁste rathebhyaḥ sumahārathān.
25.
preṣitāḥ bhīmasenena śarāḥ te dṛḍhadhanvanā
apātayanta putrān te rathebhyah sumahārathān
apātayanta putrān te rathebhyah sumahārathān
25.
dṛḍhadhanvanā bhīmasenena preṣitāḥ te śarāḥ
te putrān sumahārathān rathebhyah apātayanta
te putrān sumahārathān rathebhyah apātayanta
25.
Those arrows, dispatched by Bhimasena, who wielded a powerful bow, threw your sons, the mighty charioteers, down from their chariots.
अनाधृष्टिं कुण्डभेदं वैराटं दीर्घलोचनम् ।
दीर्घबाहुं सुबाहुं च तथैव कनकध्वजम् ॥२६॥
दीर्घबाहुं सुबाहुं च तथैव कनकध्वजम् ॥२६॥
26. anādhṛṣṭiṁ kuṇḍabhedaṁ vairāṭaṁ dīrghalocanam ,
dīrghabāhuṁ subāhuṁ ca tathaiva kanakadhvajam.
dīrghabāhuṁ subāhuṁ ca tathaiva kanakadhvajam.
26.
anādhṛṣṭim kuṇḍabhedam vairāṭam dīrghalocanam
dīrghabāhum subāhum ca tathā eva kanakadhvajam
dīrghabāhum subāhum ca tathā eva kanakadhvajam
26.
anādhṛṣṭim kuṇḍabhedam vairāṭam dīrghalocanam
dīrghabāhum subāhum ca tathā eva kanakadhvajam
dīrghabāhum subāhum ca tathā eva kanakadhvajam
26.
(Among those knocked down were) Anadhristi, Kundabheda, Vairata, Dirghalocana, Dirghabahu, Subahu, and also Kanakadhvaja.
प्रपतन्त स्म ते वीरा विरेजुर्भरतर्षभ ।
वसन्ते पुष्पशबलाश्चूताः प्रपतिता इव ॥२७॥
वसन्ते पुष्पशबलाश्चूताः प्रपतिता इव ॥२७॥
27. prapatanta sma te vīrā virejurbharatarṣabha ,
vasante puṣpaśabalāścūtāḥ prapatitā iva.
vasante puṣpaśabalāścūtāḥ prapatitā iva.
27.
prapatantaḥ sma te vīrāḥ virejuḥ bharatarṣabha
vasante puṣpaśabalāḥ cūtāḥ prapatitāḥ iva
vasante puṣpaśabalāḥ cūtāḥ prapatitāḥ iva
27.
bharatarṣabha! te prapatantaḥ vīrāḥ vasante
puṣpaśabalāḥ prapatitāḥ cūtāḥ iva virejuḥ
puṣpaśabalāḥ prapatitāḥ cūtāḥ iva virejuḥ
27.
O best of the Bharatas, those heroes, as they fell, appeared like mango trees, colorful with blossoms, fallen in springtime.
ततः प्रदुद्रुवुः शेषाः पुत्रास्तव विशां पते ।
तं कालमिव मन्यन्तो भीमसेनं महाबलम् ॥२८॥
तं कालमिव मन्यन्तो भीमसेनं महाबलम् ॥२८॥
28. tataḥ pradudruvuḥ śeṣāḥ putrāstava viśāṁ pate ,
taṁ kālamiva manyanto bhīmasenaṁ mahābalam.
taṁ kālamiva manyanto bhīmasenaṁ mahābalam.
28.
tataḥ pradudruvuḥ śeṣāḥ putrāḥ tava viśām pate
tam kālam iva manyantaḥ bhīmasenam mahābalam
tam kālam iva manyantaḥ bhīmasenam mahābalam
28.
viśām pate! tataḥ tava śeṣāḥ putrāḥ tam mahābalam
bhīmasenam kālam iva manyantaḥ pradudruvuḥ
bhīmasenam kālam iva manyantaḥ pradudruvuḥ
28.
Then, O lord of the people, your remaining sons fled, perceiving the exceedingly powerful Bhimasena as (the god of) Death himself.
द्रोणस्तु समरे वीरं निर्दहन्तं सुतांस्तव ।
यथाद्रिं वारिधाराभिः समन्ताद्व्यकिरच्छरैः ॥२९॥
यथाद्रिं वारिधाराभिः समन्ताद्व्यकिरच्छरैः ॥२९॥
29. droṇastu samare vīraṁ nirdahantaṁ sutāṁstava ,
yathādriṁ vāridhārābhiḥ samantādvyakiraccharaiḥ.
yathādriṁ vāridhārābhiḥ samantādvyakiraccharaiḥ.
29.
droṇaḥ tu samare vīram nirdahantam sutān tava
yathā adrim vāridhārābhiḥ samantāt vyakirat śaraiḥ
yathā adrim vāridhārābhiḥ samantāt vyakirat śaraiḥ
29.
tu droṇaḥ samare tava sutān nirdahantam vīram
adrim vāridhārābhiḥ samantāt yathā śaraiḥ vyakirat
adrim vāridhārābhiḥ samantāt yathā śaraiḥ vyakirat
29.
But Droṇa, in battle, showered arrows all around upon the hero who was consuming your sons, just as one showers a mountain with streams of water from all sides.
तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम् ।
द्रोणेन वार्यमाणोऽपि निजघ्ने यत्सुतांस्तव ॥३०॥
द्रोणेन वार्यमाणोऽपि निजघ्ने यत्सुतांस्तव ॥३०॥
30. tatrādbhutamapaśyāma kuntīputrasya pauruṣam ,
droṇena vāryamāṇo'pi nijaghne yatsutāṁstava.
droṇena vāryamāṇo'pi nijaghne yatsutāṁstava.
30.
tatra adbhutam apaśyāma kuntīputrasya pauruṣam
droṇena vāryamāṇaḥ api nijaghne yat sutān tava
droṇena vāryamāṇaḥ api nijaghne yat sutān tava
30.
tatra kuntīputrasya adbhutam pauruṣam apaśyāma
yat droṇena vāryamāṇaḥ api tava sutān nijaghne
yat droṇena vāryamāṇaḥ api tava sutān nijaghne
30.
There we witnessed the astonishing valor of Kunti's son (Bhīma), in that he killed your sons even while being restrained by Droṇa.
यथा हि गोवृषो वर्षं संधारयति खात्पतत् ।
भीमस्तथा द्रोणमुक्तं शरवर्षमदीधरत् ॥३१॥
भीमस्तथा द्रोणमुक्तं शरवर्षमदीधरत् ॥३१॥
31. yathā hi govṛṣo varṣaṁ saṁdhārayati khātpatat ,
bhīmastathā droṇamuktaṁ śaravarṣamadīdharat.
bhīmastathā droṇamuktaṁ śaravarṣamadīdharat.
31.
yathā hi govṛṣaḥ varṣam saṃdhārayati khāt patat
bhīmaḥ tathā droṇamuktam śaravarṣam adīdharat
bhīmaḥ tathā droṇamuktam śaravarṣam adīdharat
31.
hi yathā govṛṣaḥ khāt patat varṣam saṃdhārayati
tathā bhīmaḥ droṇamuktam śaravarṣam adīdharat
tathā bhīmaḥ droṇamuktam śaravarṣam adīdharat
31.
Just as a bull withstands rain falling from the sky, so too did Bhīma endure the shower of arrows released by Droṇa.
अद्भुतं च महाराज तत्र चक्रे वृकोदरः ।
यत्पुत्रांस्तेऽवधीत्संख्ये द्रोणं चैव न्ययोधयत् ॥३२॥
यत्पुत्रांस्तेऽवधीत्संख्ये द्रोणं चैव न्ययोधयत् ॥३२॥
32. adbhutaṁ ca mahārāja tatra cakre vṛkodaraḥ ,
yatputrāṁste'vadhītsaṁkhye droṇaṁ caiva nyayodhayat.
yatputrāṁste'vadhītsaṁkhye droṇaṁ caiva nyayodhayat.
32.
adbhutam ca mahārāja tatra cakre vṛkodaraḥ yat
putrān te avadhīt saṃkhye droṇam ca eva nyayodhayat
putrān te avadhīt saṃkhye droṇam ca eva nyayodhayat
32.
ca mahārāja tatra vṛkodaraḥ adbhutam cakre yat
saṃkhye te putrān avadhīt ca droṇam eva nyayodhayat
saṃkhye te putrān avadhīt ca droṇam eva nyayodhayat
32.
And there, O great king, Vṛkodara (Bhīma) performed an astonishing feat, in that he killed your sons in battle and also fought against Droṇa.
पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः ।
मृगेष्विव महाराज चरन्व्याघ्रो महाबलः ॥३३॥
मृगेष्विव महाराज चरन्व्याघ्रो महाबलः ॥३३॥
33. putreṣu tava vīreṣu cikrīḍārjunapūrvajaḥ ,
mṛgeṣviva mahārāja caranvyāghro mahābalaḥ.
mṛgeṣviva mahārāja caranvyāghro mahābalaḥ.
33.
putreṣu tava vīreṣu cikrīḍa arjunapūrvajaḥ
mṛgeṣu iva mahārāja caran vyāghraḥ mahābalaḥ
mṛgeṣu iva mahārāja caran vyāghraḥ mahābalaḥ
33.
mahārāja mahābalaḥ vyāghraḥ mṛgeṣu caran iva
arjunapūrvajaḥ tava vīreṣu putreṣu cikrīḍa
arjunapūrvajaḥ tava vīreṣu putreṣu cikrīḍa
33.
O great king, just as a very powerful tiger roamed among the deer, so did Arjuna's elder brother (Bhīma) sport among your brave sons.
यथा वा पशुमध्यस्थो द्रावयेत पशून्वृकः ।
वृकोदरस्तव सुतांस्तथा व्यद्रावयद्रणे ॥३४॥
वृकोदरस्तव सुतांस्तथा व्यद्रावयद्रणे ॥३४॥
34. yathā vā paśumadhyastho drāvayeta paśūnvṛkaḥ ,
vṛkodarastava sutāṁstathā vyadrāvayadraṇe.
vṛkodarastava sutāṁstathā vyadrāvayadraṇe.
34.
yathā vā paśumadhyasthaḥ drāvayet paśūn vṛkaḥ
vṛkodaraḥ tava sutān tathā vyadrāvayat raṇe
vṛkodaraḥ tava sutān tathā vyadrāvayat raṇe
34.
yathā vā vṛkaḥ paśumadhyasthaḥ paśūn drāvayet
tathā vṛkodaraḥ raṇe tava sutān vyadrāvayat
tathā vṛkodaraḥ raṇe tava sutān vyadrāvayat
34.
Just as a wolf standing amidst a herd of animals would scatter them, so too did Vṛkodara (Bhīma) rout your sons in battle.
गाङ्गेयो भगदत्तश्च गौतमश्च महारथः ।
पाण्डवं रभसं युद्धे वारयामासुरर्जुनम् ॥३५॥
पाण्डवं रभसं युद्धे वारयामासुरर्जुनम् ॥३५॥
35. gāṅgeyo bhagadattaśca gautamaśca mahārathaḥ ,
pāṇḍavaṁ rabhasaṁ yuddhe vārayāmāsurarjunam.
pāṇḍavaṁ rabhasaṁ yuddhe vārayāmāsurarjunam.
35.
gāṅgeyaḥ bhagadattaḥ ca gautamaḥ ca mahārathaḥ
pāṇḍavam rabhasam yuddhe vārayāmāsuḥ arjunam
pāṇḍavam rabhasam yuddhe vārayāmāsuḥ arjunam
35.
gāṅgeyaḥ ca bhagadattaḥ ca mahārathaḥ gautamaḥ
yuddhe rabhasam pāṇḍavam arjunam vārayāmāsuḥ
yuddhe rabhasam pāṇḍavam arjunam vārayāmāsuḥ
35.
Gāṅgeya (Bhīṣma), Bhagadatta, and Gautama (Kṛpa) — that great charioteer — attempted to restrain the impetuous Pāṇḍava, Arjuna, in battle.
अस्त्रैरस्त्राणि संवार्य तेषां सोऽतिरथो रणे ।
प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे ॥३६॥
प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे ॥३६॥
36. astrairastrāṇi saṁvārya teṣāṁ so'tiratho raṇe ,
pravīrāṁstava sainyeṣu preṣayāmāsa mṛtyave.
pravīrāṁstava sainyeṣu preṣayāmāsa mṛtyave.
36.
astraiḥ astrāṇi saṃvārya teṣām saḥ atirathaḥ
raṇe pravīrān tava sainyeṣu preṣayāmāsa mṛtyave
raṇe pravīrān tava sainyeṣu preṣayāmāsa mṛtyave
36.
raṇe saḥ atirathaḥ teṣām astraiḥ astrāṇi saṃvārya
tava sainyeṣu pravīrān mṛtyave preṣayāmāsa
tava sainyeṣu pravīrān mṛtyave preṣayāmāsa
36.
In battle, that great warrior (Arjuna), having repelled their weapons with his own, dispatched your foremost heroes in the army to their death.
अभिमन्युश्च राजानमम्बष्ठं लोकविश्रुतम् ।
विरथं रथिनां श्रेष्ठं कारयामास सायकैः ॥३७॥
विरथं रथिनां श्रेष्ठं कारयामास सायकैः ॥३७॥
37. abhimanyuśca rājānamambaṣṭhaṁ lokaviśrutam ,
virathaṁ rathināṁ śreṣṭhaṁ kārayāmāsa sāyakaiḥ.
virathaṁ rathināṁ śreṣṭhaṁ kārayāmāsa sāyakaiḥ.
37.
abhimanyuḥ ca rājānam ambaṣṭham lokaviśrutam
viratham rathinām śreṣṭham kārayāmāsa sāyakaiḥ
viratham rathinām śreṣṭham kārayāmāsa sāyakaiḥ
37.
abhimanyuḥ ca sāyakaiḥ lokaviśrutam rathinām
śreṣṭham rājānam ambaṣṭham viratham kārayāmāsa
śreṣṭham rājānam ambaṣṭham viratham kārayāmāsa
37.
Abhimanyu, with his arrows, made the world-renowned King Ambaṣṭha, who was the best among charioteers, chariot-less.
विरथो वध्यमानः स सौभद्रेण यशस्विना ।
अवप्लुत्य रथात्तूर्णं सव्रीडो मनुजाधिपः ॥३८॥
अवप्लुत्य रथात्तूर्णं सव्रीडो मनुजाधिपः ॥३८॥
38. viratho vadhyamānaḥ sa saubhadreṇa yaśasvinā ,
avaplutya rathāttūrṇaṁ savrīḍo manujādhipaḥ.
avaplutya rathāttūrṇaṁ savrīḍo manujādhipaḥ.
38.
virathaḥ vadhyamānaḥ saḥ saubhadreṇa yaśasvinā
avaplutya rathāt tūrṇam savrīḍaḥ manujādhipaḥ
avaplutya rathāt tūrṇam savrīḍaḥ manujādhipaḥ
38.
saḥ manujādhipaḥ virathaḥ yaśasvinā saubhadreṇa
vadhyamānaḥ tūrṇam rathāt avaplutya savrīḍaḥ
vadhyamānaḥ tūrṇam rathāt avaplutya savrīḍaḥ
38.
Being rendered chariot-less and struck by the glorious son of Subhadrā (Abhimanyu), that king (Ambaṣṭha), quickly and with embarrassment, jumped down from his chariot.
असिं चिक्षेप समरे सौभद्रस्य महात्मनः ।
आरुरोह रथं चैव हार्दिक्यस्य महात्मनः ॥३९॥
आरुरोह रथं चैव हार्दिक्यस्य महात्मनः ॥३९॥
39. asiṁ cikṣepa samare saubhadrasya mahātmanaḥ ,
āruroha rathaṁ caiva hārdikyasya mahātmanaḥ.
āruroha rathaṁ caiva hārdikyasya mahātmanaḥ.
39.
asim cikṣepa samare saubhadrasya mahātmanaḥ
āruroha ratham ca eva hārdikyasya mahātmanaḥ
āruroha ratham ca eva hārdikyasya mahātmanaḥ
39.
(saḥ) samare mahātmanaḥ saubhadrasya asim cikṣepa
ca eva mahātmanaḥ hārdikyasya ratham āruroha
ca eva mahātmanaḥ hārdikyasya ratham āruroha
39.
He (Ambaṣṭha) threw his sword at the great-souled son of Subhadrā (Abhimanyu) in battle. And indeed, he then ascended the chariot of the great-souled Hārdikya.
आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः ।
लाघवाद्व्यंसयामास सौभद्रः परवीरहा ॥४०॥
लाघवाद्व्यंसयामास सौभद्रः परवीरहा ॥४०॥
40. āpatantaṁ tu nistriṁśaṁ yuddhamārgaviśāradaḥ ,
lāghavādvyaṁsayāmāsa saubhadraḥ paravīrahā.
lāghavādvyaṁsayāmāsa saubhadraḥ paravīrahā.
40.
āpatantam tu nistriṃśam yuddhamārgaviśāradaḥ
lāghavāt vyaṃsayāmāsa saubhadraḥ paravīrahā
lāghavāt vyaṃsayāmāsa saubhadraḥ paravīrahā
40.
tu yuddhamārgaviśāradaḥ paravīrahā saubhadraḥ
lāghavāt āpatantam nistriṃśam vyaṃsayāmāsa
lāghavāt āpatantam nistriṃśam vyaṃsayāmāsa
40.
But the son of Subhadrā (Abhimanyu), who was skilled in the ways of battle and a destroyer of enemy heroes, skillfully averted the incoming sword with agility.
व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा ।
साधु साध्विति सैन्यानां प्रणादोऽभूद्विशां पते ॥४१॥
साधु साध्विति सैन्यानां प्रणादोऽभूद्विशां पते ॥४१॥
41. vyaṁsitaṁ vīkṣya nistriṁśaṁ saubhadreṇa raṇe tadā ,
sādhu sādhviti sainyānāṁ praṇādo'bhūdviśāṁ pate.
sādhu sādhviti sainyānāṁ praṇādo'bhūdviśāṁ pate.
41.
vyansitam vīkṣya nistriṃśam saubhadreṇa raṇe tadā
sādhu sādhu iti sainyānām praṇādaḥ abhūt viśām pate
sādhu sādhu iti sainyānām praṇādaḥ abhūt viśām pate
41.
viśām pate tadā raṇe saubhadreṇa vyansitam nistriṃśam
vīkṣya sādhu sādhu iti sainyānām praṇādaḥ abhūt
vīkṣya sādhu sādhu iti sainyānām praṇādaḥ abhūt
41.
O lord of the people (viśāṃ pate), then, when the son of Subhadra (Saubhadra) saw his sword dislodged in battle, a great roar of 'Excellent! Excellent!' arose from the armies.
धृष्टद्युम्नमुखास्त्वन्ये तव सैन्यमयोधयन् ।
तथैव तावकाः सर्वे पाण्डुसैन्यमयोधयन् ॥४२॥
तथैव तावकाः सर्वे पाण्डुसैन्यमयोधयन् ॥४२॥
42. dhṛṣṭadyumnamukhāstvanye tava sainyamayodhayan ,
tathaiva tāvakāḥ sarve pāṇḍusainyamayodhayan.
tathaiva tāvakāḥ sarve pāṇḍusainyamayodhayan.
42.
dhṛṣṭadyumnamukhāḥ tu anye tava sainyam ayodhayant
tathā eva tāvakāḥ sarve pāṇḍusainyam ayodhayant
tathā eva tāvakāḥ sarve pāṇḍusainyam ayodhayant
42.
anye dhṛṣṭadyumnamukhāḥ tu tava sainyam ayodhayant
tathā eva sarve tāvakāḥ pāṇḍusainyam ayodhayant
tathā eva sarve tāvakāḥ pāṇḍusainyam ayodhayant
42.
And others, with Dhṛṣṭadyumna as their chief, fought your army. In the same way, all your warriors fought the Pandava army.
तत्राक्रन्दो महानासीत्तव तेषां च भारत ।
निघ्नतां भृशमन्योन्यं कुर्वतां कर्म दुष्करम् ॥४३॥
निघ्नतां भृशमन्योन्यं कुर्वतां कर्म दुष्करम् ॥४३॥
43. tatrākrando mahānāsīttava teṣāṁ ca bhārata ,
nighnatāṁ bhṛśamanyonyaṁ kurvatāṁ karma duṣkaram.
nighnatāṁ bhṛśamanyonyaṁ kurvatāṁ karma duṣkaram.
43.
tatra ākrandaḥ mahān āsīt tava teṣām ca bhārata
nighnatām bhṛśam anyonyam kurvatām karma duṣkaram
nighnatām bhṛśam anyonyam kurvatām karma duṣkaram
43.
bhārata tatra tava teṣām ca mahān ākrandaḥ āsīt
bhṛśam anyonyam nighnatām duṣkaram karma kurvatām
bhṛśam anyonyam nighnatām duṣkaram karma kurvatām
43.
O Bhārata, a great clamor arose there among your forces and theirs, as they fiercely struck each other, performing an exceedingly difficult deed (karma).
अन्योन्यं हि रणे शूराः केशेष्वाक्षिप्य मारिष ।
नखैर्दन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा ॥४४॥
नखैर्दन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा ॥४४॥
44. anyonyaṁ hi raṇe śūrāḥ keśeṣvākṣipya māriṣa ,
nakhairdantairayudhyanta muṣṭibhirjānubhistathā.
nakhairdantairayudhyanta muṣṭibhirjānubhistathā.
44.
anyonyam hi raṇe śūrāḥ keśeṣu ākṣipya māriṣa
nakhaiḥ dantaiḥ ayudhyanta muṣṭibhiḥ jānubhiḥ tathā
nakhaiḥ dantaiḥ ayudhyanta muṣṭibhiḥ jānubhiḥ tathā
44.
māriṣa hi raṇe śūrāḥ anyonyam keśeṣu ākṣipya
nakhaiḥ dantaiḥ muṣṭibhiḥ jānubhiḥ tathā ayudhyanta
nakhaiḥ dantaiḥ muṣṭibhiḥ jānubhiḥ tathā ayudhyanta
44.
O respected one (māriṣa), indeed, in battle, the brave warriors fought each other by seizing hair, and with nails, teeth, fists, and also knees.
बाहुभिश्च तलैश्चैव निस्त्रिंशैश्च सुसंशितैः ।
विवरं प्राप्य चान्योन्यमनयन्यमसादनम् ॥४५॥
विवरं प्राप्य चान्योन्यमनयन्यमसादनम् ॥४५॥
45. bāhubhiśca talaiścaiva nistriṁśaiśca susaṁśitaiḥ ,
vivaraṁ prāpya cānyonyamanayanyamasādanam.
vivaraṁ prāpya cānyonyamanayanyamasādanam.
45.
bāhubhiḥ ca talaiḥ ca eva nistriṃśaiḥ ca susaṃśitaiḥ
vivaram prāpya ca anyonyam anayan yamasādanam
vivaram prāpya ca anyonyam anayan yamasādanam
45.
bāhubhiḥ talaiḥ ca eva susaṃśitaiḥ nistriṃśaiḥ
ca vivaram prāpya ca anyonyam yamasādanam anayan
ca vivaram prāpya ca anyonyam yamasādanam anayan
45.
With their arms, palms, and very sharp swords, they found an opportunity and brought each other to the abode of Yama.
न्यहनच्च पिता पुत्रं पुत्रश्च पितरं रणे ।
व्याकुलीकृतसंकल्पा युयुधुस्तत्र मानवाः ॥४६॥
व्याकुलीकृतसंकल्पा युयुधुस्तत्र मानवाः ॥४६॥
46. nyahanacca pitā putraṁ putraśca pitaraṁ raṇe ,
vyākulīkṛtasaṁkalpā yuyudhustatra mānavāḥ.
vyākulīkṛtasaṁkalpā yuyudhustatra mānavāḥ.
46.
nyahanat ca pitā putram putraḥ ca pitaram raṇe
vyākulīkṛtasaṃkalpāḥ yuyudhuḥ tatra mānavāḥ
vyākulīkṛtasaṃkalpāḥ yuyudhuḥ tatra mānavāḥ
46.
raṇe pitā putram nyahanat ca putraḥ ca pitaram
[nyahanat] tatra vyākulīkṛtasaṃkalpāḥ mānavāḥ yuyudhuḥ
[nyahanat] tatra vyākulīkṛtasaṃkalpāḥ mānavāḥ yuyudhuḥ
46.
In the battle, the father killed the son, and the son killed the father. There, people fought with their resolves completely confused.
रणे चारूणि चापानि हेमपृष्ठानि भारत ।
हतानामपविद्धानि कलापाश्च महाधनाः ॥४७॥
हतानामपविद्धानि कलापाश्च महाधनाः ॥४७॥
47. raṇe cārūṇi cāpāni hemapṛṣṭhāni bhārata ,
hatānāmapaviddhāni kalāpāśca mahādhanāḥ.
hatānāmapaviddhāni kalāpāśca mahādhanāḥ.
47.
raṇe cārūṇi cāpāni hemapṛṣṭhāni bhārata
hatānām apaviddhāni kalāpāḥ ca mahādhanāḥ
hatānām apaviddhāni kalāpāḥ ca mahādhanāḥ
47.
bhārata raṇe cārūṇi hemapṛṣṭhāni cāpāni
hatānām apaviddhāni ca mahādhanāḥ kalāpāḥ
hatānām apaviddhāni ca mahādhanāḥ kalāpāḥ
47.
O Bhārata, in that battle, the beautiful, gold-backed bows and exceedingly valuable quivers of the slain warriors lay discarded.
जातरूपमयैः पुङ्खै राजतैश्च शिताः शराः ।
तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः ॥४८॥
तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः ॥४८॥
48. jātarūpamayaiḥ puṅkhai rājataiśca śitāḥ śarāḥ ,
tailadhautā vyarājanta nirmuktabhujagopamāḥ.
tailadhautā vyarājanta nirmuktabhujagopamāḥ.
48.
jātarūpamayaiḥ puṅkhaiḥ rājataiḥ ca śitāḥ śarāḥ
tailadhautāḥ vyarājanta nirmuktabhujagopamāḥ
tailadhautāḥ vyarājanta nirmuktabhujagopamāḥ
48.
jātarūpamayaiḥ rājataiḥ ca puṅkhaiḥ śitāḥ
tailadhautāḥ nirmuktabhujagopamāḥ śarāḥ vyarājanta
tailadhautāḥ nirmuktabhujagopamāḥ śarāḥ vyarājanta
48.
The sharp arrows, with golden and silver feather-ends, and cleansed with oil, shone brightly, resembling snakes that had shed their skin.
हस्तिदन्तत्सरून्खड्गाञ्जातरूपपरिष्कृतान् ।
चर्माणि चापविद्धानि रुक्मपृष्ठानि धन्विनाम् ॥४९॥
चर्माणि चापविद्धानि रुक्मपृष्ठानि धन्विनाम् ॥४९॥
49. hastidantatsarūnkhaḍgāñjātarūpapariṣkṛtān ,
carmāṇi cāpaviddhāni rukmapṛṣṭhāni dhanvinām.
carmāṇi cāpaviddhāni rukmapṛṣṭhāni dhanvinām.
49.
hastidantatsarūn khaḍgān jātarūpaparikṣkṛtān
carmāṇi cāpaviddhāni rukmapṛṣṭhāni dhanvinām
carmāṇi cāpaviddhāni rukmapṛṣṭhāni dhanvinām
49.
dhanvinām hastidantatsarūn jātarūpaparikṣkṛtān khaḍgān,
cāpaviddhāni rukmapṛṣṭhāni carmāṇi
cāpaviddhāni rukmapṛṣṭhāni carmāṇi
49.
Swords with hilts made of elephant ivory and adorned with gold, along with shields pierced by arrows and having golden backs, belonging to the archers.
सुवर्णविकृतप्रासान्पट्टिशान्हेमभूषितान् ।
जातरूपमयाश्चर्ष्टीः शक्त्यश्च कनकोज्ज्वलाः ॥५०॥
जातरूपमयाश्चर्ष्टीः शक्त्यश्च कनकोज्ज्वलाः ॥५०॥
50. suvarṇavikṛtaprāsānpaṭṭiśānhemabhūṣitān ,
jātarūpamayāścarṣṭīḥ śaktyaśca kanakojjvalāḥ.
jātarūpamayāścarṣṭīḥ śaktyaśca kanakojjvalāḥ.
50.
suvarṇavikṛtaprāsān paṭṭiśān hemabhūṣitān
jātarūpamayāḥ ca ṛṣṭīḥ śaktayaḥ ca kanakojjvalāḥ
jātarūpamayāḥ ca ṛṣṭīḥ śaktayaḥ ca kanakojjvalāḥ
50.
(tatra āsan) suvarṇavikṛtaprāsān hemabhūṣitān paṭṭiśān ca,
jātarūpamayāḥ ṛṣṭīḥ ca,
kanakojjvalāḥ śaktayaḥ ca
jātarūpamayāḥ ṛṣṭīḥ ca,
kanakojjvalāḥ śaktayaḥ ca
50.
Also found were spears with golden ornamentation, gold-adorned pattiśas (sharp-edged weapons), spears (ṛṣṭis) made of gold, and javelins (śaktis) gleaming with gold.
अपकृत्ताश्च पतिता मुसलानि गुरूणि च ।
परिघान्पट्टिशांश्चैव भिण्डिपालांश्च मारिष ॥५१॥
परिघान्पट्टिशांश्चैव भिण्डिपालांश्च मारिष ॥५१॥
51. apakṛttāśca patitā musalāni gurūṇi ca ,
parighānpaṭṭiśāṁścaiva bhiṇḍipālāṁśca māriṣa.
parighānpaṭṭiśāṁścaiva bhiṇḍipālāṁśca māriṣa.
51.
apakṛttāḥ ca patitā musalāni gurūṇi ca
parighān paṭṭiśān ca eva bhiṇḍipālān ca māriṣa
parighān paṭṭiśān ca eva bhiṇḍipālān ca māriṣa
51.
māriṣa,
apakṛttāḥ ca patitā (kecit),
gurūṇi musalāni ca,
parighān ca,
paṭṭiśān ca eva,
bhiṇḍipālān ca (dṛṣṭāḥ)
apakṛttāḥ ca patitā (kecit),
gurūṇi musalāni ca,
parighān ca,
paṭṭiśān ca eva,
bhiṇḍipālān ca (dṛṣṭāḥ)
51.
O respected one (māriṣa), (lying there were) those that were cut off and fallen, as well as heavy maces, iron bars, pattiśas (sharp-edged weapons), and bhiṇḍipālas (darts/sling-missiles).
पतितांस्तोमरांश्चापि चित्रा हेमपरिष्कृताः ।
कुथाश्च बहुधाकाराश्चामरव्यजनानि च ॥५२॥
कुथाश्च बहुधाकाराश्चामरव्यजनानि च ॥५२॥
52. patitāṁstomarāṁścāpi citrā hemapariṣkṛtāḥ ,
kuthāśca bahudhākārāścāmaravyajanāni ca.
kuthāśca bahudhākārāścāmaravyajanāni ca.
52.
patitān tomarān ca api citrāḥ hemaparikṣkṛtāḥ
kuthāḥ ca bahudhākārāḥ ca cāmaravyajanāni ca
kuthāḥ ca bahudhākārāḥ ca cāmaravyajanāni ca
52.
(tatra āsan) patitān tomarān ca api,
citrāḥ hemaparikṣkṛtāḥ bahudhākārāḥ kuthāḥ ca,
cāmaravyajanāni ca
citrāḥ hemaparikṣkṛtāḥ bahudhākārāḥ kuthāḥ ca,
cāmaravyajanāni ca
52.
Also, fallen lances (tomaras), and colorful, gold-adorned elephant coverings (kuthās) of various designs, along with fly-whisks and fans.
नानाविधानि शस्त्राणि विसृज्य पतिता नराः ।
जीवन्त इव दृश्यन्ते गतसत्त्वा महारथाः ॥५३॥
जीवन्त इव दृश्यन्ते गतसत्त्वा महारथाः ॥५३॥
53. nānāvidhāni śastrāṇi visṛjya patitā narāḥ ,
jīvanta iva dṛśyante gatasattvā mahārathāḥ.
jīvanta iva dṛśyante gatasattvā mahārathāḥ.
53.
nānāvidhāni śastrāṇi visṛjya patitāḥ narāḥ
jīvantaḥ iva dṛśyante gatasattvāḥ mahārathāḥ
jīvantaḥ iva dṛśyante gatasattvāḥ mahārathāḥ
53.
mahārathāḥ nānāvidhāni śastrāṇi visṛjya
patitāḥ gatasattvāḥ jīvantaḥ iva dṛśyante
patitāḥ gatasattvāḥ jīvantaḥ iva dṛśyante
53.
Great charioteers, having cast aside various kinds of weapons, fell. Though their vital spirit was gone, they appeared as if still living.
गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकाः ।
गजवाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ ॥५४॥
गजवाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ ॥५४॥
54. gadāvimathitairgātrairmusalairbhinnamastakāḥ ,
gajavājirathakṣuṇṇāḥ śerate sma narāḥ kṣitau.
gajavājirathakṣuṇṇāḥ śerate sma narāḥ kṣitau.
54.
gadāvimathitaiḥ gātraiḥ musalaiḥ bhinnamastakāḥ
gajavājirathakṣuṇṇāḥ śerate sma narāḥ kṣitau
gajavājirathakṣuṇṇāḥ śerate sma narāḥ kṣitau
54.
narāḥ gadāvimathitaiḥ gātraiḥ musalaiḥ bhinnamastakāḥ
gajavājirathakṣuṇṇāḥ kṣitau śerate sma
gajavājirathakṣuṇṇāḥ kṣitau śerate sma
54.
Men lay on the ground, their bodies mangled by maces, their heads shattered by clubs, and crushed by elephants, horses, and chariots.
तथैवाश्वनृनागानां शरीरैराबभौ तदा ।
संछन्ना वसुधा राजन्पर्वतैरिव सर्वतः ॥५५॥
संछन्ना वसुधा राजन्पर्वतैरिव सर्वतः ॥५५॥
55. tathaivāśvanṛnāgānāṁ śarīrairābabhau tadā ,
saṁchannā vasudhā rājanparvatairiva sarvataḥ.
saṁchannā vasudhā rājanparvatairiva sarvataḥ.
55.
tathā eva aśvanṛnāgānām śarīraiḥ ābabhau tadā
saṃchannā vasudhā rājan parvataiḥ iva sarvataḥ
saṃchannā vasudhā rājan parvataiḥ iva sarvataḥ
55.
rājan tadā aśvanṛnāgānām śarīraiḥ vasudhā
sarvataḥ parvataiḥ iva saṃchannā ābabhau
sarvataḥ parvataiḥ iva saṃchannā ābabhau
55.
Then, O King, the earth appeared completely covered on all sides by the bodies of horses, men, and elephants, as if by mountains.
समरे पतितैश्चैव शक्त्यृष्टिशरतोमरैः ।
निस्त्रिंशैः पट्टिशैः प्रासैरयस्कुन्तैः परश्वधैः ॥५६॥
निस्त्रिंशैः पट्टिशैः प्रासैरयस्कुन्तैः परश्वधैः ॥५६॥
56. samare patitaiścaiva śaktyṛṣṭiśaratomaraiḥ ,
nistriṁśaiḥ paṭṭiśaiḥ prāsairayaskuntaiḥ paraśvadhaiḥ.
nistriṁśaiḥ paṭṭiśaiḥ prāsairayaskuntaiḥ paraśvadhaiḥ.
56.
samare patitaiḥ ca eva śaktyṛṣṭiśaratomaraiḥ
nistriṃśaiḥ paṭṭiśaiḥ prāsaiḥ ayaskuntaiḥ paraśvadaiḥ
nistriṃśaiḥ paṭṭiśaiḥ prāsaiḥ ayaskuntaiḥ paraśvadaiḥ
56.
samare ca eva patitaiḥ śaktyṛṣṭiśaratomaraiḥ
nistriṃśaiḥ paṭṭiśaiḥ prāsaiḥ ayaskuntaiḥ paraśvadaiḥ
nistriṃśaiḥ paṭṭiśaiḥ prāsaiḥ ayaskuntaiḥ paraśvadaiḥ
56.
And indeed, on the battlefield, [the earth was covered] by the fallen, as well as by spears, lances, arrows, javelins, swords, daggers, lances, iron spears, and battle-axes.
परिघैर्भिण्डिपालैश्च शतघ्नीभिस्तथैव च ।
शरीरैः शस्त्रभिन्नैश्च समास्तीर्यत मेदिनी ॥५७॥
शरीरैः शस्त्रभिन्नैश्च समास्तीर्यत मेदिनी ॥५७॥
57. parighairbhiṇḍipālaiśca śataghnībhistathaiva ca ,
śarīraiḥ śastrabhinnaiśca samāstīryata medinī.
śarīraiḥ śastrabhinnaiśca samāstīryata medinī.
57.
parighaiḥ bhiṇḍipālaiḥ ca śataghnībhiḥ tathā eva
ca śarīraiḥ śastra-bhinnaiḥ ca samāstīryata medinī
ca śarīraiḥ śastra-bhinnaiḥ ca samāstīryata medinī
57.
medinī parighaiḥ bhiṇḍipālaiḥ ca śataghnībhiḥ tathā
eva ca śastra-bhinnaiḥ śarīraiḥ ca samāstīryata
eva ca śastra-bhinnaiḥ śarīraiḥ ca samāstīryata
57.
The ground (medinī) was covered with maces (parigha), javelins (bhiṇḍipāla), and even with `śataghnī` weapons, as well as with bodies torn apart by other weapons.
निःशब्दैरल्पशब्दैश्च शोणितौघपरिप्लुतैः ।
गतासुभिरमित्रघ्न विबभौ संवृता मही ॥५८॥
गतासुभिरमित्रघ्न विबभौ संवृता मही ॥५८॥
58. niḥśabdairalpaśabdaiśca śoṇitaughapariplutaiḥ ,
gatāsubhiramitraghna vibabhau saṁvṛtā mahī.
gatāsubhiramitraghna vibabhau saṁvṛtā mahī.
58.
niḥśabdaiḥ alpaśabdaiḥ ca śoṇita-ogha-pariplutaiḥ
gatāsubhiḥ amitraghna vibabhau saṃvṛtā mahī
gatāsubhiḥ amitraghna vibabhau saṃvṛtā mahī
58.
amitraghna mahī niḥśabdaiḥ alpaśabdaiḥ ca
śoṇita-ogha-pariplutaiḥ gatāsubhiḥ saṃvṛtā vibabhau
śoṇita-ogha-pariplutaiḥ gatāsubhiḥ saṃvṛtā vibabhau
58.
O destroyer of enemies (amitraghna), the earth (mahī) looked resplendent, covered with bodies that were silent and barely audible, soaked in torrents of blood, and utterly lifeless.
सतलत्रैः सकेयूरैर्बाहुभिश्चन्दनोक्षितैः ।
हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ॥५९॥
हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ॥५९॥
59. satalatraiḥ sakeyūrairbāhubhiścandanokṣitaiḥ ,
hastihastopamaiśchinnairūrubhiśca tarasvinām.
hastihastopamaiśchinnairūrubhiśca tarasvinām.
59.
sa-talatraiḥ sa-keyūraiḥ bāhubhiḥ candana-ukṣitaiḥ
hastihasta-upamaiḥ chinnaiḥ ūrubhiḥ ca tarasvinām
hastihasta-upamaiḥ chinnaiḥ ūrubhiḥ ca tarasvinām
59.
tarasvinām chinnaiḥ sa-talatraiḥ sa-keyūraiḥ
candana-ukṣitaiḥ bāhubhiḥ ca hastihasta-upamaiḥ ūrubhiḥ ca
candana-ukṣitaiḥ bāhubhiḥ ca hastihasta-upamaiḥ ūrubhiḥ ca
59.
The ground was covered with severed arms, still adorned with palm-guards (talatra) and armlets (keyūra) and anointed with sandalwood, and also with the powerful thighs (ūrubhiḥ) of the mighty warriors, thighs that resembled elephant trunks.
बद्धचूडामणिधरैः शिरोभिश्च सकुण्डलैः ।
पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी ॥६०॥
पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी ॥६०॥
60. baddhacūḍāmaṇidharaiḥ śirobhiśca sakuṇḍalaiḥ ,
patitairvṛṣabhākṣāṇāṁ babhau bhārata medinī.
patitairvṛṣabhākṣāṇāṁ babhau bhārata medinī.
60.
baddha-cūḍāmaṇi-dharaiḥ śirobhiḥ ca sa-kuṇḍalaiḥ
patitaiḥ vṛṣabha-akṣāṇām babhau bhārata medinī
patitaiḥ vṛṣabha-akṣāṇām babhau bhārata medinī
60.
bhārata medinī baddha-cūḍāmaṇi-dharaiḥ sa-kuṇḍalaiḥ
ca vṛṣabha-akṣāṇām patitaiḥ śirobhiḥ babhau
ca vṛṣabha-akṣāṇām patitaiḥ śirobhiḥ babhau
60.
O Bhārata, the ground (medinī) looked splendid, covered with the fallen heads of bull-eyed (vṛṣabhākṣa) warriors, heads that still bore fastened crest-jewels (cūḍāmaṇi) and earrings (kuṇḍala).
कवचैः शोणितादिग्धैर्विप्रकीर्णैश्च काञ्चनैः ।
रराज सुभृशं भूमिः शान्तार्चिभिरिवानलैः ॥६१॥
रराज सुभृशं भूमिः शान्तार्चिभिरिवानलैः ॥६१॥
61. kavacaiḥ śoṇitādigdhairviprakīrṇaiśca kāñcanaiḥ ,
rarāja subhṛśaṁ bhūmiḥ śāntārcibhirivānalaiḥ.
rarāja subhṛśaṁ bhūmiḥ śāntārcibhirivānalaiḥ.
61.
kavacaiḥ śoṇitādigdhaiḥ viprakīrṇaiḥ ca kāñcanaiḥ
rarāja subhṛśam bhūmiḥ śāntārcibhiḥ iva analaiḥ
rarāja subhṛśam bhūmiḥ śāntārcibhiḥ iva analaiḥ
61.
bhūmiḥ śoṇitādigdhaiḥ viprakīrṇaiḥ kāñcanaiḥ
kavacaiḥ ca śāntārcibhiḥ analaiḥ iva subhṛśam rarāja
kavacaiḥ ca śāntārcibhiḥ analaiḥ iva subhṛśam rarāja
61.
The ground shone immensely, covered with scattered golden armors smeared with blood, resembling fires whose flames had been extinguished.
विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः ।
विप्रकीर्णैः शरैश्चापि रुक्मपुङ्खैः समन्ततः ॥६२॥
विप्रकीर्णैः शरैश्चापि रुक्मपुङ्खैः समन्ततः ॥६२॥
62. vipraviddhaiḥ kalāpaiśca patitaiśca śarāsanaiḥ ,
viprakīrṇaiḥ śaraiścāpi rukmapuṅkhaiḥ samantataḥ.
viprakīrṇaiḥ śaraiścāpi rukmapuṅkhaiḥ samantataḥ.
62.
vipraviddhaiḥ kalāpaiḥ ca patitaiḥ ca śarāsanaiḥ
viprakīrṇaiḥ śaraiḥ ca api rukmapuṅkhaiḥ samantataḥ
viprakīrṇaiḥ śaraiḥ ca api rukmapuṅkhaiḥ samantataḥ
62.
kalāpaiḥ vipraviddhaiḥ ca śarāsanaiḥ patitaiḥ ca
śaraiḥ rukmapuṅkhaiḥ viprakīrṇaiḥ ca api samantataḥ
śaraiḥ rukmapuṅkhaiḥ viprakīrṇaiḥ ca api samantataḥ
62.
And (the ground was) also strewn all around with quivers tossed aside, fallen bows, and scattered arrows, including those with golden shafts.
रथैश्च बहुभिर्भग्नैः किङ्किणीजालमालिभिः ।
वाजिभिश्च हतैः कीर्णैः स्रस्तजिह्वैः सशोणितैः ॥६३॥
वाजिभिश्च हतैः कीर्णैः स्रस्तजिह्वैः सशोणितैः ॥६३॥
63. rathaiśca bahubhirbhagnaiḥ kiṅkiṇījālamālibhiḥ ,
vājibhiśca hataiḥ kīrṇaiḥ srastajihvaiḥ saśoṇitaiḥ.
vājibhiśca hataiḥ kīrṇaiḥ srastajihvaiḥ saśoṇitaiḥ.
63.
rathaiḥ ca bahubhiḥ bhagnaiḥ kiṅkiṇījālamālibhiḥ
vājibhiḥ ca hataiḥ kīrṇaiḥ srastajihvaiḥ saśoṇitaiḥ
vājibhiḥ ca hataiḥ kīrṇaiḥ srastajihvaiḥ saśoṇitaiḥ
63.
bahubhiḥ bhagnaiḥ kiṅkiṇījālamālibhiḥ rathaiḥ ca
vājibhiḥ hataiḥ kīrṇaiḥ srastajihvaiḥ सशोणितैः च
vājibhiḥ hataiḥ kīrṇaiḥ srastajihvaiḥ सशोणितैः च
63.
And (the ground was strewn) with many broken chariots adorned with networks of small bells, and with slain, scattered horses whose tongues hung out and who were covered in blood.
अनुकर्षैः पताकाभिरुपासङ्गैर्ध्वजैरपि ।
प्रवीराणां महाशङ्खैर्विप्रकीर्णैश्च पाण्डुरैः ॥६४॥
प्रवीराणां महाशङ्खैर्विप्रकीर्णैश्च पाण्डुरैः ॥६४॥
64. anukarṣaiḥ patākābhirupāsaṅgairdhvajairapi ,
pravīrāṇāṁ mahāśaṅkhairviprakīrṇaiśca pāṇḍuraiḥ.
pravīrāṇāṁ mahāśaṅkhairviprakīrṇaiśca pāṇḍuraiḥ.
64.
anukarṣaiḥ patākābhiḥ upāsaṅgaiḥ dhvajaiḥ api
pravīrāṇām mahāśaṅkhaiḥ viprakīrṇaiḥ ca pāṇḍuraiḥ
pravīrāṇām mahāśaṅkhaiḥ viprakīrṇaiḥ ca pāṇḍuraiḥ
64.
anukarṣaiḥ patākābhiḥ upāsaṅgaiḥ dhvajaiḥ api
pravīrāṇām pāṇḍuraiḥ viprakīrṇaiḥ mahāśaṅkhaiḥ ca
pravīrāṇām pāṇḍuraiḥ viprakīrṇaiḥ mahāśaṅkhaiḥ ca
64.
And (the ground was strewn) with shattered chariot parts, banners, quivers, and standards, and also with the scattered, pale great conch-shells of mighty warriors.
स्रस्तहस्तैश्च मातङ्गैः शयानैर्विबभौ मही ।
नानारूपैरलंकारैः प्रमदेवाभ्यलंकृता ॥६५॥
नानारूपैरलंकारैः प्रमदेवाभ्यलंकृता ॥६५॥
65. srastahastaiśca mātaṅgaiḥ śayānairvibabhau mahī ,
nānārūpairalaṁkāraiḥ pramadevābhyalaṁkṛtā.
nānārūpairalaṁkāraiḥ pramadevābhyalaṁkṛtā.
65.
srastahastaiḥ ca mātaṅgaiḥ śayānaiḥ vibabhau mahī
nānārūpaiḥ alaṃkāraiḥ pramadā iva abhyalaṃkṛtā
nānārūpaiḥ alaṃkāraiḥ pramadā iva abhyalaṃkṛtā
65.
mahī srastahastaiḥ śayānaiḥ mātaṅgaiḥ ca nānārūpaiḥ
alaṃkāraiḥ abhyalaṃkṛtā pramadā iva vibabhau
alaṃkāraiḥ abhyalaṃkṛtā pramadā iva vibabhau
65.
The earth appeared splendid, adorned like a beautiful woman with ornaments of various kinds, and with elephants lying down, their trunks fallen.
दन्तिभिश्चापरैस्तत्र सप्रासैर्गाढवेदनैः ।
करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर्मुहुः ।
विबभौ तद्रणस्थानं धम्यमानैरिवाचलैः ॥६६॥
करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर्मुहुः ।
विबभौ तद्रणस्थानं धम्यमानैरिवाचलैः ॥६६॥
66. dantibhiścāparaistatra saprāsairgāḍhavedanaiḥ ,
karaiḥ śabdaṁ vimuñcadbhiḥ śīkaraṁ ca muhurmuhuḥ ,
vibabhau tadraṇasthānaṁ dhamyamānairivācalaiḥ.
karaiḥ śabdaṁ vimuñcadbhiḥ śīkaraṁ ca muhurmuhuḥ ,
vibabhau tadraṇasthānaṁ dhamyamānairivācalaiḥ.
66.
dantibhiḥ ca aparaiḥ tatra saprāsaiḥ
gāḍhavedanaiḥ karaiḥ śabdaṃ vimuñcadbhiḥ
śīkaraṃ ca muhurmuhuḥ vibabhau tat
raṇasthānaṃ dhamyamānaiḥ iva acalaiḥ
gāḍhavedanaiḥ karaiḥ śabdaṃ vimuñcadbhiḥ
śīkaraṃ ca muhurmuhuḥ vibabhau tat
raṇasthānaṃ dhamyamānaiḥ iva acalaiḥ
66.
tatra tat raṇasthānaṃ saprāsaiḥ
gāḍhavedanaiḥ karaiḥ śabdaṃ ca śīkaraṃ
muhurmuhuḥ vimuñcadbhiḥ aparaiḥ dantibhiḥ
ca dhamyamānaiḥ acalaiḥ iva vibabhau
gāḍhavedanaiḥ karaiḥ śabdaṃ ca śīkaraṃ
muhurmuhuḥ vimuñcadbhiḥ aparaiḥ dantibhiḥ
ca dhamyamānaiḥ acalaiḥ iva vibabhau
66.
That battlefield appeared splendid, with other elephants (danti) there, pierced by spears and in great agony, repeatedly emitting roars with their trunks and showering spray, as if it were smoking mountains being blown.
नानारागैः कम्बलैश्च परिस्तोमैश्च दन्तिनाम् ।
वैडूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः ॥६७॥
वैडूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः ॥६७॥
67. nānārāgaiḥ kambalaiśca paristomaiśca dantinām ,
vaiḍūryamaṇidaṇḍaiśca patitairaṅkuśaiḥ śubhaiḥ.
vaiḍūryamaṇidaṇḍaiśca patitairaṅkuśaiḥ śubhaiḥ.
67.
nānārāgaiḥ kambalaiḥ ca paristomaiḥ ca dantinām
vaiḍūryamaṇidaṇḍaiḥ ca patitaiḥ aṅkuśaiḥ śubhaiḥ
vaiḍūryamaṇidaṇḍaiḥ ca patitaiḥ aṅkuśaiḥ śubhaiḥ
67.
dantinām nānārāgaiḥ kambalaiḥ ca paristomaiḥ ca
vaiḍūryamaṇidaṇḍaiḥ śubhaiḥ patitaiḥ aṅkuśaiḥ ca
vaiḍūryamaṇidaṇḍaiḥ śubhaiḥ patitaiḥ aṅkuśaiḥ ca
67.
(The ground was covered) with the elephants' blankets of various colors and with their housings, and with fallen, beautiful goads (aṅkuśa) that had staffs adorned with lapis lazuli (vaiḍūrya) gems.
घण्टाभिश्च गजेन्द्राणां पतिताभिः समन्ततः ।
विघाटितविचित्राभिः कुथाभी राङ्कवैस्तथा ॥६८॥
विघाटितविचित्राभिः कुथाभी राङ्कवैस्तथा ॥६८॥
68. ghaṇṭābhiśca gajendrāṇāṁ patitābhiḥ samantataḥ ,
vighāṭitavicitrābhiḥ kuthābhī rāṅkavaistathā.
vighāṭitavicitrābhiḥ kuthābhī rāṅkavaistathā.
68.
ghaṇṭābhiḥ ca gajendrāṇām patitābhiḥ samantataḥ
vighāṭitavicitrābhiḥ kuthābhiḥ rāṅkavaiḥ tathā
vighāṭitavicitrābhiḥ kuthābhiḥ rāṅkavaiḥ tathā
68.
gajendrāṇām samantataḥ patitābhiḥ ghaṇṭābhiḥ ca
vighāṭitavicitrābhiḥ kuthābhiḥ tathā rāṅkavaiḥ
vighāṭitavicitrābhiḥ kuthābhiḥ tathā rāṅkavaiḥ
68.
And with the bells of the lordly elephants fallen all around, and with their torn, colorful coverings (kuthā), as well as with their soft woolen blankets (rāṅkava).
ग्रैवेयैश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च ।
यन्त्रैश्च बहुधा छिन्नैस्तोमरैश्च सकम्पनैः ॥६९॥
यन्त्रैश्च बहुधा छिन्नैस्तोमरैश्च सकम्पनैः ॥६९॥
69. graiveyaiścitrarūpaiśca rukmakakṣyābhireva ca ,
yantraiśca bahudhā chinnaistomaraiśca sakampanaiḥ.
yantraiśca bahudhā chinnaistomaraiśca sakampanaiḥ.
69.
graiveyaiḥ ca citrarūpaiḥ ca rukmakakṣyābhiḥ eva ca
yantraiḥ ca bahudhā chinnaiḥ tomaraiḥ ca sakampanaiḥ
yantraiḥ ca bahudhā chinnaiḥ tomaraiḥ ca sakampanaiḥ
69.
ca citrarūpaiḥ graiveyaiḥ ca rukmakakṣyābhiḥ eva ca
bahudhā chinnaiḥ yantraiḥ ca sakampanaiḥ tomaraiḥ ca
bahudhā chinnaiḥ yantraiḥ ca sakampanaiḥ tomaraiḥ ca
69.
And with multi-colored necklaces, and with golden girths, and also with machines shattered in many ways, and with quivering lances.
अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः ।
सादिनां च भुजैश्छिन्नैः पतितैः साङ्गदैस्तथा ॥७०॥
सादिनां च भुजैश्छिन्नैः पतितैः साङ्गदैस्तथा ॥७०॥
70. aśvānāṁ reṇukapilai rukmacchannairuraśchadaiḥ ,
sādināṁ ca bhujaiśchinnaiḥ patitaiḥ sāṅgadaistathā.
sādināṁ ca bhujaiśchinnaiḥ patitaiḥ sāṅgadaistathā.
70.
aśvānām reṇukapilaiḥ rukmacchannaiḥ uraśchadaiḥ
sādinām ca bhujaiḥ chinnaiḥ patitaiḥ sāṅgadaiḥ tathā
sādinām ca bhujaiḥ chinnaiḥ patitaiḥ sāṅgadaiḥ tathā
70.
aśvānām reṇukapilaiḥ rukmacchannaiḥ uraśchadaiḥ ca
tathā sādinām sāṅgadaiḥ chinnaiḥ patitaiḥ bhujaiḥ
tathā sādinām sāṅgadaiḥ chinnaiḥ patitaiḥ bhujaiḥ
70.
And with the dust-brown and gold-covered chest-coverings of horses; and similarly, with the severed, fallen arms of riders, adorned with armlets.
प्रासैश्च विमलैस्तीक्ष्णैर्विमलाभिस्तथर्ष्टिभिः ।
उष्णीषैश्च तथा छिन्नैः प्रविद्धैश्च ततस्ततः ॥७१॥
उष्णीषैश्च तथा छिन्नैः प्रविद्धैश्च ततस्ततः ॥७१॥
71. prāsaiśca vimalaistīkṣṇairvimalābhistatharṣṭibhiḥ ,
uṣṇīṣaiśca tathā chinnaiḥ praviddhaiśca tatastataḥ.
uṣṇīṣaiśca tathā chinnaiḥ praviddhaiśca tatastataḥ.
71.
prāsaiḥ ca vimalaiḥ tīkṣṇaiḥ vimalābhiḥ tathā ṛṣṭibhiḥ
uṣṇīṣaiḥ ca tathā chinnaiḥ praviddhaiḥ ca tatas tataḥ
uṣṇīṣaiḥ ca tathā chinnaiḥ praviddhaiḥ ca tatas tataḥ
71.
ca vimalaiḥ tīkṣṇaiḥ prāsaiḥ ca tathā vimalābhiḥ ṛṣṭibhiḥ
ca tathā chinnaiḥ praviddhaiḥ uṣṇīṣaiḥ ca tatas tataḥ
ca tathā chinnaiḥ praviddhaiḥ uṣṇīṣaiḥ ca tatas tataḥ
71.
And with bright and sharp spears, and similarly with bright lances; and also with severed and scattered turbans, strewn here and there.
विचित्रैरर्धचन्द्रैश्च जातरूपपरिष्कृतैः ।
अश्वास्तरपरिस्तोमै राङ्कवैर्मृदितैस्तथा ॥७२॥
अश्वास्तरपरिस्तोमै राङ्कवैर्मृदितैस्तथा ॥७२॥
72. vicitrairardhacandraiśca jātarūpapariṣkṛtaiḥ ,
aśvāstaraparistomai rāṅkavairmṛditaistathā.
aśvāstaraparistomai rāṅkavairmṛditaistathā.
72.
vicitraiḥ ardhacandraiḥ ca jātarūpaparikṛtaiḥ
aśvāstaraparistomaiḥ rāṅkavaiḥ mṛditaiḥ tathā
aśvāstaraparistomaiḥ rāṅkavaiḥ mṛditaiḥ tathā
72.
ca jātarūpaparikṛtaiḥ vicitraiḥ ardhacandraiḥ ca
tathā rāṅkavaiḥ mṛditaiḥ aśvāstaraparistomaiḥ
tathā rāṅkavaiḥ mṛditaiḥ aśvāstaraparistomaiḥ
72.
And with variegated half-moons adorned with gold; and similarly, with horse-blankets made of ranku deer hide, crushed and trampled.
नरेन्द्रचूडामणिभिर्विचित्रैश्च महाधनैः ।
छत्रैस्तथापविद्धैश्च चामरव्यजनैरपि ॥७३॥
छत्रैस्तथापविद्धैश्च चामरव्यजनैरपि ॥७३॥
73. narendracūḍāmaṇibhirvicitraiśca mahādhanaiḥ ,
chatraistathāpaviddhaiśca cāmaravyajanairapi.
chatraistathāpaviddhaiśca cāmaravyajanairapi.
73.
narendracūḍāmaṇibhiḥ vicitraiḥ ca mahādhanaiḥ
chatraiḥ tathā apaviddhaiḥ ca cāmaravyajanaiḥ api
chatraiḥ tathā apaviddhaiḥ ca cāmaravyajanaiḥ api
73.
vicitraiḥ mahādhanaiḥ narendracūḍāmaṇibhiḥ ca
tathā apaviddhaiḥ chatraiḥ ca cāmaravyajanaiḥ api
tathā apaviddhaiḥ chatraiḥ ca cāmaravyajanaiḥ api
73.
And by the colorful and very valuable crest-jewels of kings, as well as by the fallen umbrellas and chauri-fans (whisk-fans).
पद्मेन्दुद्युतिभिश्चैव वदनैश्चारुकुण्डलैः ।
कॢप्तश्मश्रुभिरत्यर्थं वीराणां समलंकृतैः ॥७४॥
कॢप्तश्मश्रुभिरत्यर्थं वीराणां समलंकृतैः ॥७४॥
74. padmendudyutibhiścaiva vadanaiścārukuṇḍalaiḥ ,
kḷptaśmaśrubhiratyarthaṁ vīrāṇāṁ samalaṁkṛtaiḥ.
kḷptaśmaśrubhiratyarthaṁ vīrāṇāṁ samalaṁkṛtaiḥ.
74.
padmendudyutibhiḥ ca eva vadanaiḥ cārukuṇḍalaiḥ
kḷptaśmaśrubhiḥ atyartham vīrāṇām samalaṅkṛtaiḥ
kḷptaśmaśrubhiḥ atyartham vīrāṇām samalaṅkṛtaiḥ
74.
vīrāṇām padmendudyutibhiḥ ca eva cārukuṇḍalaiḥ
kḷptaśmaśrubhiḥ atyartham samalaṅkṛtaiḥ vadanaiḥ
kḷptaśmaśrubhiḥ atyartham samalaṅkṛtaiḥ vadanaiḥ
74.
And by the faces of heroes, radiant with the splendor of lotuses and moons, exceedingly adorned with beautiful earrings and well-trimmed beards.
अपविद्धैर्महाराज सुवर्णोज्ज्वलकुण्डलैः ।
ग्रहनक्षत्रशबला द्यौरिवासीद्वसुंधरा ॥७५॥
ग्रहनक्षत्रशबला द्यौरिवासीद्वसुंधरा ॥७५॥
75. apaviddhairmahārāja suvarṇojjvalakuṇḍalaiḥ ,
grahanakṣatraśabalā dyaurivāsīdvasuṁdharā.
grahanakṣatraśabalā dyaurivāsīdvasuṁdharā.
75.
apaviddhaiḥ mahārāja suvarṇojjvalakuṇḍalaiḥ
grahanakṣatraśabalā dyauḥ iva āsīt vasundharā
grahanakṣatraśabalā dyauḥ iva āsīt vasundharā
75.
mahārāja,
apaviddhaiḥ suvarṇojjvalakuṇḍalaiḥ (vīraiḥ) vasundharā grahanakṣatraśabalā dyauḥ iva āsīt
apaviddhaiḥ suvarṇojjvalakuṇḍalaiḥ (vīraiḥ) vasundharā grahanakṣatraśabalā dyauḥ iva āsīt
75.
O great king (mahārāja), the earth (vasundharā) was like the sky (dyauḥ), mottled with planets and stars, due to the fallen (warriors) with gold-shining earrings.
एवमेते महासेने मृदिते तत्र भारत ।
परस्परं समासाद्य तव तेषां च संयुगे ॥७६॥
परस्परं समासाद्य तव तेषां च संयुगे ॥७६॥
76. evamete mahāsene mṛdite tatra bhārata ,
parasparaṁ samāsādya tava teṣāṁ ca saṁyuge.
parasparaṁ samāsādya tava teṣāṁ ca saṁyuge.
76.
evam ete mahāsene mṛdite tatra bhārata
parasparam samāsādya tava teṣām ca saṃyuge
parasparam samāsādya tava teṣām ca saṃyuge
76.
bhārata,
tatra saṃyuge,
parasparam samāsādya,
tava ca teṣām ca ete mahāsene evam mṛdite (abhavat)
tatra saṃyuge,
parasparam samāsādya,
tava ca teṣām ca ete mahāsene evam mṛdite (abhavat)
76.
O Bhārata, thus, there in that battle (saṃyuga), when these two great armies (mahāsenā), yours and theirs, having met each other, were crushed...
तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत ।
रात्रिः समभवद्घोरा नापश्याम ततो रणम् ॥७७॥
रात्रिः समभवद्घोरा नापश्याम ततो रणम् ॥७७॥
77. teṣu śrānteṣu bhagneṣu mṛditeṣu ca bhārata ,
rātriḥ samabhavadghorā nāpaśyāma tato raṇam.
rātriḥ samabhavadghorā nāpaśyāma tato raṇam.
77.
teṣu śrānteṣu bhagneṣu mṛditeṣu ca bhārata
rātriḥ samabhavat ghorā na apaśyāma tataḥ raṇam
rātriḥ samabhavat ghorā na apaśyāma tataḥ raṇam
77.
bhārata teṣu śrānteṣu bhagneṣu mṛditeṣu ca
ghorā rātriḥ samabhavat tataḥ raṇam na apaśyāma
ghorā rātriḥ samabhavat tataḥ raṇam na apaśyāma
77.
O Bhārata, when the warriors were exhausted, defeated, and crushed, a dreadful night fell, and after that, we could no longer see the battle.
ततोऽवहारं सैन्यानां प्रचक्रुः कुरुपाण्डवाः ।
घोरे निशामुखे रौद्रे वर्तमाने सुदारुणे ॥७८॥
घोरे निशामुखे रौद्रे वर्तमाने सुदारुणे ॥७८॥
78. tato'vahāraṁ sainyānāṁ pracakruḥ kurupāṇḍavāḥ ,
ghore niśāmukhe raudre vartamāne sudāruṇe.
ghore niśāmukhe raudre vartamāne sudāruṇe.
78.
tataḥ avahāram sainyānām pracakruḥ kurupāṇḍavāḥ
ghore niśāmukhe raudre vartamāne sudāruṇe
ghore niśāmukhe raudre vartamāne sudāruṇe
78.
tataḥ ghore raudre sudāruṇe niśāmukhe vartamāne
kurupāṇḍavāḥ sainyānām avahāram pracakruḥ
kurupāṇḍavāḥ sainyānām avahāram pracakruḥ
78.
Then, as the dreadful, fierce, and utterly terrible nightfall arrived, the Kurus and Pāṇḍavas began the withdrawal of their armies.
अवहारं ततः कृत्वा सहिताः कुरुपाण्डवाः ।
न्यविशन्त यथाकालं गत्वा स्वशिबिरं तदा ॥७९॥
न्यविशन्त यथाकालं गत्वा स्वशिबिरं तदा ॥७९॥
79. avahāraṁ tataḥ kṛtvā sahitāḥ kurupāṇḍavāḥ ,
nyaviśanta yathākālaṁ gatvā svaśibiraṁ tadā.
nyaviśanta yathākālaṁ gatvā svaśibiraṁ tadā.
79.
avahāram tataḥ kṛtvā sahitāḥ kurupāṇḍavāḥ
nyaviśanta yathākālam gatvā svaśibiram tadā
nyaviśanta yathākālam gatvā svaśibiram tadā
79.
tataḥ kurupāṇḍavāḥ sahitāḥ avahāram kṛtvā
svaśibiram gatvā yathākālam tadā nyaviśanta
svaśibiram gatvā yathākālam tadā nyaviśanta
79.
After completing the withdrawal, the Kurus and Pāṇḍavas, united, then went to their respective camps and settled down in due course.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92 (current chapter)
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47