Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-48

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
अर्थाश्रयाद्वा कामाद्वा वर्णानां वाप्यनिश्चयात् ।
अज्ञानाद्वापि वर्णानां जायते वर्णसंकरः ॥१॥
1. yudhiṣṭhira uvāca ,
arthāśrayādvā kāmādvā varṇānāṁ vāpyaniścayāt ,
ajñānādvāpi varṇānāṁ jāyate varṇasaṁkaraḥ.
तेषामेतेन विधिना जातानां वर्णसंकरे ।
को धर्मः कानि कर्माणि तन्मे ब्रूहि पितामह ॥२॥
2. teṣāmetena vidhinā jātānāṁ varṇasaṁkare ,
ko dharmaḥ kāni karmāṇi tanme brūhi pitāmaha.
भीष्म उवाच ।
चातुर्वर्ण्यस्य कर्माणि चातुर्वर्ण्यं च केवलम् ।
असृजत्स ह यज्ञार्थे पूर्वमेव प्रजापतिः ॥३॥
3. bhīṣma uvāca ,
cāturvarṇyasya karmāṇi cāturvarṇyaṁ ca kevalam ,
asṛjatsa ha yajñārthe pūrvameva prajāpatiḥ.
भार्याश्चतस्रो विप्रस्य द्वयोरात्मास्य जायते ।
आनुपूर्व्याद्द्वयोर्हीनौ मातृजात्यौ प्रसूयतः ॥४॥
4. bhāryāścatasro viprasya dvayorātmāsya jāyate ,
ānupūrvyāddvayorhīnau mātṛjātyau prasūyataḥ.
परं शवाद्ब्राह्मणस्यैष पुत्रः शूद्रापुत्रं पारशवं तमाहुः ।
शुश्रूषकः स्वस्य कुलस्य स स्यात्स्वं चारित्रं नित्यमथो न जह्यात् ॥५॥
5. paraṁ śavādbrāhmaṇasyaiṣa putraḥ; śūdrāputraṁ pāraśavaṁ tamāhuḥ ,
śuśrūṣakaḥ svasya kulasya sa syā;tsvaṁ cāritraṁ nityamatho na jahyāt.
सर्वानुपायानपि संप्रधार्य समुद्धरेत्स्वस्य कुलस्य तन्तुम् ।
ज्येष्ठो यवीयानपि यो द्विजस्य शुश्रूषवान्दानपरायणः स्यात् ॥६॥
6. sarvānupāyānapi saṁpradhārya; samuddharetsvasya kulasya tantum ,
jyeṣṭho yavīyānapi yo dvijasya; śuśrūṣavāndānaparāyaṇaḥ syāt.
तिस्रः क्षत्रियसंबन्धाद्द्वयोरात्मास्य जायते ।
हीनवर्णस्तृतीयायां शूद्र उग्र इति स्मृतः ॥७॥
7. tisraḥ kṣatriyasaṁbandhāddvayorātmāsya jāyate ,
hīnavarṇastṛtīyāyāṁ śūdra ugra iti smṛtaḥ.
द्वे चापि भार्ये वैश्यस्य द्वयोरात्मास्य जायते ।
शूद्रा शूद्रस्य चाप्येका शूद्रमेव प्रजायते ॥८॥
8. dve cāpi bhārye vaiśyasya dvayorātmāsya jāyate ,
śūdrā śūdrasya cāpyekā śūdrameva prajāyate.
अतो विशिष्टस्त्वधमो गुरुदारप्रधर्षकः ।
बाह्यं वर्णं जनयति चातुर्वर्ण्यविगर्हितम् ॥९॥
9. ato viśiṣṭastvadhamo gurudārapradharṣakaḥ ,
bāhyaṁ varṇaṁ janayati cāturvarṇyavigarhitam.
अयाज्यं क्षत्रियो व्रात्यं सूतं स्तोमक्रियापरम् ।
वैश्यो वैदेहकं चापि मौद्गल्यमपवर्जितम् ॥१०॥
10. ayājyaṁ kṣatriyo vrātyaṁ sūtaṁ stomakriyāparam ,
vaiśyo vaidehakaṁ cāpi maudgalyamapavarjitam.
शूद्रश्चण्डालमत्युग्रं वध्यघ्नं बाह्यवासिनम् ।
ब्राह्मण्यां संप्रजायन्त इत्येते कुलपांसनाः ।
एते मतिमतां श्रेष्ठ वर्णसंकरजाः प्रभो ॥११॥
11. śūdraścaṇḍālamatyugraṁ vadhyaghnaṁ bāhyavāsinam ,
brāhmaṇyāṁ saṁprajāyanta ityete kulapāṁsanāḥ ,
ete matimatāṁ śreṣṭha varṇasaṁkarajāḥ prabho.
बन्दी तु जायते वैश्यान्मागधो वाक्यजीवनः ।
शूद्रान्निषादो मत्स्यघ्नः क्षत्रियायां व्यतिक्रमात् ॥१२॥
12. bandī tu jāyate vaiśyānmāgadho vākyajīvanaḥ ,
śūdrānniṣādo matsyaghnaḥ kṣatriyāyāṁ vyatikramāt.
शूद्रादायोगवश्चापि वैश्यायां ग्रामधर्मिणः ।
ब्राह्मणैरप्रतिग्राह्यस्तक्षा स वनजीवनः ॥१३॥
13. śūdrādāyogavaścāpi vaiśyāyāṁ grāmadharmiṇaḥ ,
brāhmaṇairapratigrāhyastakṣā sa vanajīvanaḥ.
एतेऽपि सदृशं वर्णं जनयन्ति स्वयोनिषु ।
मातृजात्यां प्रसूयन्ते प्रवरा हीनयोनिषु ॥१४॥
14. ete'pi sadṛśaṁ varṇaṁ janayanti svayoniṣu ,
mātṛjātyāṁ prasūyante pravarā hīnayoniṣu.
यथा चतुर्षु वर्णेषु द्वयोरात्मास्य जायते ।
आनन्तर्यात्तु जायन्ते तथा बाह्याः प्रधानतः ॥१५॥
15. yathā caturṣu varṇeṣu dvayorātmāsya jāyate ,
ānantaryāttu jāyante tathā bāhyāḥ pradhānataḥ.
ते चापि सदृशं वर्णं जनयन्ति स्वयोनिषु ।
परस्परस्य वर्तन्तो जनयन्ति विगर्हितान् ॥१६॥
16. te cāpi sadṛśaṁ varṇaṁ janayanti svayoniṣu ,
parasparasya vartanto janayanti vigarhitān.
यथा च शूद्रो ब्राह्मण्यां जन्तुं बाह्यं प्रसूयते ।
एवं बाह्यतराद्बाह्यश्चातुर्वर्ण्यात्प्रसूयते ॥१७॥
17. yathā ca śūdro brāhmaṇyāṁ jantuṁ bāhyaṁ prasūyate ,
evaṁ bāhyatarādbāhyaścāturvarṇyātprasūyate.
प्रतिलोमं तु वर्तन्तो बाह्याद्बाह्यतरं पुनः ।
हीना हीनात्प्रसूयन्ते वर्णाः पञ्चदशैव ते ॥१८॥
18. pratilomaṁ tu vartanto bāhyādbāhyataraṁ punaḥ ,
hīnā hīnātprasūyante varṇāḥ pañcadaśaiva te.
अगम्यागमनाच्चैव वर्तते वर्णसंकरः ।
व्रात्यानामत्र जायन्ते सैरन्ध्रा मागधेषु च ।
प्रसाधनोपचारज्ञमदासं दासजीवनम् ॥१९॥
19. agamyāgamanāccaiva vartate varṇasaṁkaraḥ ,
vrātyānāmatra jāyante sairandhrā māgadheṣu ca ,
prasādhanopacārajñamadāsaṁ dāsajīvanam.
अतश्चायोगवं सूते वागुरावनजीवनम् ।
मैरेयकं च वैदेहः संप्रसूतेऽथ माधुकम् ॥२०॥
20. ataścāyogavaṁ sūte vāgurāvanajīvanam ,
maireyakaṁ ca vaidehaḥ saṁprasūte'tha mādhukam.
निषादो मुद्गरं सूते दाशं नावोपजीविनम् ।
मृतपं चापि चण्डालः श्वपाकमतिकुत्सितम् ॥२१॥
21. niṣādo mudgaraṁ sūte dāśaṁ nāvopajīvinam ,
mṛtapaṁ cāpi caṇḍālaḥ śvapākamatikutsitam.
चतुरो मागधी सूते क्रूरान्मायोपजीविनः ।
मांसस्वादुकरं सूदं सौगन्धमिति संज्ञितम् ॥२२॥
22. caturo māgadhī sūte krūrānmāyopajīvinaḥ ,
māṁsasvādukaraṁ sūdaṁ saugandhamiti saṁjñitam.
वैदेहकाच्च पापिष्ठं क्रूरं भार्योपजीविनम् ।
निषादान्मद्रनाभं च खरयानप्रयायिनम् ॥२३॥
23. vaidehakācca pāpiṣṭhaṁ krūraṁ bhāryopajīvinam ,
niṣādānmadranābhaṁ ca kharayānaprayāyinam.
चण्डालात्पुल्कसं चापि खराश्वगजभोजिनम् ।
मृतचेलप्रतिच्छन्नं भिन्नभाजनभोजिनम् ॥२४॥
24. caṇḍālātpulkasaṁ cāpi kharāśvagajabhojinam ,
mṛtacelapraticchannaṁ bhinnabhājanabhojinam.
आयोगवीषु जायन्ते हीनवर्णासु ते त्रयः ।
क्षुद्रो वैदेहकादन्ध्रो बहिर्ग्रामप्रतिश्रयः ॥२५॥
25. āyogavīṣu jāyante hīnavarṇāsu te trayaḥ ,
kṣudro vaidehakādandhro bahirgrāmapratiśrayaḥ.
कारावरो निषाद्यां तु चर्मकारात्प्रजायते ।
चण्डालात्पाण्डुसौपाकस्त्वक्सारव्यवहारवान् ॥२६॥
26. kārāvaro niṣādyāṁ tu carmakārātprajāyate ,
caṇḍālātpāṇḍusaupākastvaksāravyavahāravān.
आहिण्डिको निषादेन वैदेह्यां संप्रजायते ।
चण्डालेन तु सौपाको मौद्गल्यसमवृत्तिमान् ॥२७॥
27. āhiṇḍiko niṣādena vaidehyāṁ saṁprajāyate ,
caṇḍālena tu saupāko maudgalyasamavṛttimān.
निषादी चापि चण्डालात्पुत्रमन्तावसायिनम् ।
श्मशानगोचरं सूते बाह्यैरपि बहिष्कृतम् ॥२८॥
28. niṣādī cāpi caṇḍālātputramantāvasāyinam ,
śmaśānagocaraṁ sūte bāhyairapi bahiṣkṛtam.
इत्येताः संकरे जात्यः पितृमातृव्यतिक्रमात् ।
प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥२९॥
29. ityetāḥ saṁkare jātyaḥ pitṛmātṛvyatikramāt ,
pracchannā vā prakāśā vā veditavyāḥ svakarmabhiḥ.
चतुर्णामेव वर्णानां धर्मो नान्यस्य विद्यते ।
वर्णानां धर्महीनेषु संज्ञा नास्तीह कस्यचित् ॥३०॥
30. caturṇāmeva varṇānāṁ dharmo nānyasya vidyate ,
varṇānāṁ dharmahīneṣu saṁjñā nāstīha kasyacit.
यदृच्छयोपसंपन्नैर्यज्ञसाधुबहिष्कृतैः ।
बाह्या बाह्यैस्तु जायन्ते यथावृत्ति यथाश्रयम् ॥३१॥
31. yadṛcchayopasaṁpannairyajñasādhubahiṣkṛtaiḥ ,
bāhyā bāhyaistu jāyante yathāvṛtti yathāśrayam.
चतुष्पथश्मशानानि शैलांश्चान्यान्वनस्पतीन् ।
युञ्जन्ते चाप्यलंकारांस्तथोपकरणानि च ॥३२॥
32. catuṣpathaśmaśānāni śailāṁścānyānvanaspatīn ,
yuñjante cāpyalaṁkārāṁstathopakaraṇāni ca.
गोब्राह्मणार्थे साहाय्यं कुर्वाणा वै न संशयः ।
आनृशंस्यमनुक्रोशः सत्यवाक्यमथ क्षमा ॥३३॥
33. gobrāhmaṇārthe sāhāyyaṁ kurvāṇā vai na saṁśayaḥ ,
ānṛśaṁsyamanukrośaḥ satyavākyamatha kṣamā.
स्वशरीरैः परित्राणं बाह्यानां सिद्धिकारकम् ।
मनुजव्याघ्र भवति तत्र मे नास्ति संशयः ॥३४॥
34. svaśarīraiḥ paritrāṇaṁ bāhyānāṁ siddhikārakam ,
manujavyāghra bhavati tatra me nāsti saṁśayaḥ.
यथोपदेशं परिकीर्तितासु नरः प्रजायेत विचार्य बुद्धिमान् ।
विहीनयोनिर्हि सुतोऽवसादयेत्तितीर्षमाणं सलिले यथोपलम् ॥३५॥
35. yathopadeśaṁ parikīrtitāsu; naraḥ prajāyeta vicārya buddhimān ,
vihīnayonirhi suto'vasādaye;ttitīrṣamāṇaṁ salile yathopalam.
अविद्वांसमलं लोके विद्वांसमपि वा पुनः ।
नयन्ते ह्युत्पथं नार्यः कामक्रोधवशानुगम् ॥३६॥
36. avidvāṁsamalaṁ loke vidvāṁsamapi vā punaḥ ,
nayante hyutpathaṁ nāryaḥ kāmakrodhavaśānugam.
स्वभावश्चैव नारीणां नराणामिह दूषणम् ।
इत्यर्थं न प्रसज्जन्ते प्रमदासु विपश्चितः ॥३७॥
37. svabhāvaścaiva nārīṇāṁ narāṇāmiha dūṣaṇam ,
ityarthaṁ na prasajjante pramadāsu vipaścitaḥ.
युधिष्ठिर उवाच ।
वर्णापेतमविज्ञातं नरं कलुषयोनिजम् ।
आर्यरूपमिवानार्यं कथं विद्यामहे नृप ॥३८॥
38. yudhiṣṭhira uvāca ,
varṇāpetamavijñātaṁ naraṁ kaluṣayonijam ,
āryarūpamivānāryaṁ kathaṁ vidyāmahe nṛpa.
भीष्म उवाच ।
योनिसंकलुषे जातं नानाचारसमाहितम् ।
कर्मभिः सज्जनाचीर्णैर्विज्ञेया योनिशुद्धता ॥३९॥
39. bhīṣma uvāca ,
yonisaṁkaluṣe jātaṁ nānācārasamāhitam ,
karmabhiḥ sajjanācīrṇairvijñeyā yoniśuddhatā.
अनार्यत्वमनाचारः क्रूरत्वं निष्क्रियात्मता ।
पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥४०॥
40. anāryatvamanācāraḥ krūratvaṁ niṣkriyātmatā ,
puruṣaṁ vyañjayantīha loke kaluṣayonijam.
पित्र्यं वा भजते शीलं मातृजं वा तथोभयम् ।
न कथंचन संकीर्णः प्रकृतिं स्वां नियच्छति ॥४१॥
41. pitryaṁ vā bhajate śīlaṁ mātṛjaṁ vā tathobhayam ,
na kathaṁcana saṁkīrṇaḥ prakṛtiṁ svāṁ niyacchati.
यथैव सदृशो रूपे मातापित्रोर्हि जायते ।
व्याघ्रश्चित्रैस्तथा योनिं पुरुषः स्वां नियच्छति ॥४२॥
42. yathaiva sadṛśo rūpe mātāpitrorhi jāyate ,
vyāghraścitraistathā yoniṁ puruṣaḥ svāṁ niyacchati.
कुलस्रोतसि संछन्ने यस्य स्याद्योनिसंकरः ।
संश्रयत्येव तच्छीलं नरोऽल्पमपि वा बहु ॥४३॥
43. kulasrotasi saṁchanne yasya syādyonisaṁkaraḥ ,
saṁśrayatyeva tacchīlaṁ naro'lpamapi vā bahu.
आर्यरूपसमाचारं चरन्तं कृतके पथि ।
स्ववर्णमन्यवर्णं वा स्वशीलं शास्ति निश्चये ॥४४॥
44. āryarūpasamācāraṁ carantaṁ kṛtake pathi ,
svavarṇamanyavarṇaṁ vā svaśīlaṁ śāsti niścaye.
नानावृत्तेषु भूतेषु नानाकर्मरतेषु च ।
जन्मवृत्तसमं लोके सुश्लिष्टं न विरज्यते ॥४५॥
45. nānāvṛtteṣu bhūteṣu nānākarmarateṣu ca ,
janmavṛttasamaṁ loke suśliṣṭaṁ na virajyate.
शरीरमिह सत्त्वेन नरस्य परिकृष्यते ।
ज्येष्ठमध्यावरं सत्त्वं तुल्यसत्त्वं प्रमोदते ॥४६॥
46. śarīramiha sattvena narasya parikṛṣyate ,
jyeṣṭhamadhyāvaraṁ sattvaṁ tulyasattvaṁ pramodate.
ज्यायांसमपि शीलेन विहीनं नैव पूजयेत् ।
अपि शूद्रं तु सद्वृत्तं धर्मज्ञमभिपूजयेत् ॥४७॥
47. jyāyāṁsamapi śīlena vihīnaṁ naiva pūjayet ,
api śūdraṁ tu sadvṛttaṁ dharmajñamabhipūjayet.
आत्मानमाख्याति हि कर्मभिर्नरः स्वशीलचारित्रकृतैः शुभाशुभैः ।
प्रनष्टमप्यात्मकुलं तथा नरः पुनः प्रकाशं कुरुते स्वकर्मभिः ॥४८॥
48. ātmānamākhyāti hi karmabhirnaraḥ; svaśīlacāritrakṛtaiḥ śubhāśubhaiḥ ,
pranaṣṭamapyātmakulaṁ tathā naraḥ; punaḥ prakāśaṁ kurute svakarmabhiḥ.
योनिष्वेतासु सर्वासु संकीर्णास्वितरासु च ।
यत्रात्मानं न जनयेद्बुधस्ताः परिवर्जयेत् ॥४९॥
49. yoniṣvetāsu sarvāsu saṁkīrṇāsvitarāsu ca ,
yatrātmānaṁ na janayedbudhastāḥ parivarjayet.