Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-251

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
अथासीनेषु सर्वेषु तेषु राजसु भारत ।
कोटिकाश्यवचः श्रुत्वा शैब्यं सौवीरकोऽब्रवीत् ॥१॥
1. vaiśaṁpāyana uvāca ,
athāsīneṣu sarveṣu teṣu rājasu bhārata ,
koṭikāśyavacaḥ śrutvā śaibyaṁ sauvīrako'bravīt.
1. vaiśaṃpāyanaḥ uvāca atha āsīneṣu sarveṣu teṣu rājasu
bhārata koṭikāśyavacaḥ śrutvā śaibyam sauvīrakaḥ abravīt
1. Vaiśaṃpāyana said: "Then, while all those kings, O Bhārata, were seated, after hearing the words of Koṭikāśya, Sauvīraka spoke to Śaibya."
यदा वाचं व्याहरन्त्यामस्यां मे रमते मनः ।
सीमन्तिनीनां मुख्यायां विनिवृत्तः कथं भवान् ॥२॥
2. yadā vācaṁ vyāharantyāmasyāṁ me ramate manaḥ ,
sīmantinīnāṁ mukhyāyāṁ vinivṛttaḥ kathaṁ bhavān.
2. yadā vācam vyāharantyām asyām me ramate manaḥ
sīmantinīnām mukhyāyām vinivṛttaḥ katham bhavān
2. When my mind (manas) delights in her - this chief among women - while she is speaking, how can you (O, honorable sir) remain detached?
एतां दृष्ट्वा स्त्रियो मेऽन्या यथा शाखामृगस्त्रियः ।
प्रतिभान्ति महाबाहो सत्यमेतद्ब्रवीमि ते ॥३॥
3. etāṁ dṛṣṭvā striyo me'nyā yathā śākhāmṛgastriyaḥ ,
pratibhānti mahābāho satyametadbravīmi te.
3. etām dṛṣṭvā striyaḥ me anyāḥ yathā śākhāmṛgastriyaḥ
pratibhānti mahābāho satyam etat bravīmi te
3. After seeing her, other women appear to me like female monkeys, O mighty-armed one (mahābāhu)! I speak this truth to you.
दर्शनादेव हि मनस्तया मेऽपहृतं भृशम् ।
तां समाचक्ष्व कल्याणीं यदि स्याच्छैब्य मानुषी ॥४॥
4. darśanādeva hi manastayā me'pahṛtaṁ bhṛśam ,
tāṁ samācakṣva kalyāṇīṁ yadi syācchaibya mānuṣī.
4. darśanāt eva hi manaḥ tayā me apahṛtam bhṛśam
tām samācakṣva kalyāṇīm yadi syāt śaibya mānuṣī
4. Indeed, just from her sight, my mind (manas) has been greatly captivated by her. Please tell me about that beautiful woman, O Śaibya, if she is human.
कोटिकाश्य उवाच ।
एषा वै द्रौपदी कृष्णा राजपुत्री यशस्विनी ।
पञ्चानां पाण्डुपुत्राणां महिषी संमता भृशम् ॥५॥
5. koṭikāśya uvāca ,
eṣā vai draupadī kṛṣṇā rājaputrī yaśasvinī ,
pañcānāṁ pāṇḍuputrāṇāṁ mahiṣī saṁmatā bhṛśam.
5. koṭikāśya uvāca eṣā vai draupadī kṛṣṇā rājaputrī
yaśasvinī pañcānām pāṇḍuputrāṇām mahiṣī saṃmatā bhṛśam
5. Koṭikāśya said: 'Indeed, this is Draupadī, also known as Kṛṣṇā, the famous princess. She is greatly esteemed as the principal wife of the five sons of Pāṇḍu.'
सर्वेषां चैव पार्थानां प्रिया बहुमता सती ।
तया समेत्य सौवीर सुवीरान्सुसुखी व्रज ॥६॥
6. sarveṣāṁ caiva pārthānāṁ priyā bahumatā satī ,
tayā sametya sauvīra suvīrānsusukhī vraja.
6. sarveṣām ca eva pārthānām priyā bahumatā satī
tayā sametya sauvīra suvīrān susukhī vraja
6. And she is dear and highly respected by all the Pārthas. Having met her, O king of Sauvīra, you will go to the Suvīras very happily.
वैशंपायन उवाच ।
एवमुक्तः प्रत्युवाच पश्यामो द्रौपदीमिति ।
पतिः सौवीरसिन्धूनां दुष्टभावो जयद्रथः ॥७॥
7. vaiśaṁpāyana uvāca ,
evamuktaḥ pratyuvāca paśyāmo draupadīmiti ,
patiḥ sauvīrasindhūnāṁ duṣṭabhāvo jayadrathaḥ.
7. vaiśaṃpāyana uvāca evam uktaḥ prati uvāca paśyāmaḥ
draupadīm iti patiḥ sauvīrasindhūnām duṣṭabhāvaḥ jayadrathaḥ
7. Vaiśaṃpāyana said: Thus addressed, Jayadratha, the wicked-minded lord of Sauvīra-Sindhu, replied, 'We wish to see Draupadī.'
स प्रविश्याश्रमं शून्यं सिंहगोष्ठं वृको यथा ।
आत्मना सप्तमः कृष्णामिदं वचनमब्रवीत् ॥८॥
8. sa praviśyāśramaṁ śūnyaṁ siṁhagoṣṭhaṁ vṛko yathā ,
ātmanā saptamaḥ kṛṣṇāmidaṁ vacanamabravīt.
8. saḥ praviśya āśramam śūnyam siṃhagoṣṭham vṛkaḥ
yathā ātmanā saptamaḥ kṛṣṇām idam vacanam abravīt
8. He, having entered the empty hermitage like a wolf entering a lion's den, as the seventh person (himself plus six others), spoke these words to Kṛṣṇā (Draupadī).
कुशलं ते वरारोहे भर्तारस्तेऽप्यनामयाः ।
येषां कुशलकामासि तेऽपि कच्चिदनामयाः ॥९॥
9. kuśalaṁ te varārohe bhartāraste'pyanāmayāḥ ,
yeṣāṁ kuśalakāmāsi te'pi kaccidanāmayāḥ.
9. kuśalam te varārohe bhartāraḥ te api anāmayāḥ
yeṣām kuśalakāmā asi te api kaccit anāmayāḥ
9. Is it well with you, O beautiful woman? Are your husbands also free from illness? I hope those whose welfare you desire are also well?
द्रौपद्युवाच ।
कौरव्यः कुशली राजा कुन्तीपुत्रो युधिष्ठिरः ।
अहं च भ्रातरश्चास्य यांश्चान्यान्परिपृच्छसि ॥१०॥
10. draupadyuvāca ,
kauravyaḥ kuśalī rājā kuntīputro yudhiṣṭhiraḥ ,
ahaṁ ca bhrātaraścāsya yāṁścānyānparipṛcchasi.
10. draupadī uvāca kauravyaḥ kuśalī rājā kuntīputraḥ yudhiṣṭhiraḥ
ahaṃ ca bhrātaraḥ ca asya yān ca anyān paripṛcchasi
10. Draupadi said: O descendant of Kuru, is King Yudhishthira, the son of Kunti, well? And are I, his brothers, and all those others about whom you inquire also well?
पाद्यं प्रतिगृहाणेदमासनं च नृपात्मज ।
मृगान्पञ्चाशतं चैव प्रातराशं ददानि ते ॥११॥
11. pādyaṁ pratigṛhāṇedamāsanaṁ ca nṛpātmaja ,
mṛgānpañcāśataṁ caiva prātarāśaṁ dadāni te.
11. pādyaṃ pratigṛhāṇa idam āsanaṃ ca nṛpātmaja
mṛgān pañcāśataṃ ca eva prātarāśaṃ dadāni te
11. O son of a king, please accept this water for your feet and this seat. I shall give you fifty deer and also a morning meal.
ऐणेयान्पृषतान्न्यङ्कून्हरिणाञ्शरभाञ्शशान् ।
ऋश्यान्रुरूञ्शम्बरांश्च गवयांश्च मृगान्बहून् ॥१२॥
12. aiṇeyānpṛṣatānnyaṅkūnhariṇāñśarabhāñśaśān ,
ṛśyānrurūñśambarāṁśca gavayāṁśca mṛgānbahūn.
12. aiṇeyān pṛṣatān nyaṅkūn hariṇān śarabhān śaśān
ṛśyān rurūn śambarān ca gavayān ca mṛgān bahūn
12. I shall give you many young antelopes, spotted deer, nyaṅku deer, gazelles, śarabha deer, hares, ṛśya deer, ruru deer, śambara deer, and gavaya, along with many other animals.
वराहान्महिषांश्चैव याश्चान्या मृगजातयः ।
प्रदास्यति स्वयं तुभ्यं कुन्तीपुत्रो युधिष्ठिरः ॥१३॥
13. varāhānmahiṣāṁścaiva yāścānyā mṛgajātayaḥ ,
pradāsyati svayaṁ tubhyaṁ kuntīputro yudhiṣṭhiraḥ.
13. varāhān mahiṣān ca eva yāḥ ca anyāḥ mṛgajātayaḥ
pradāsyati svayaṃ tubhyaṃ kuntīputraḥ yudhiṣṭhiraḥ
13. Wild boars and buffaloes, and indeed whatever other kinds of animals there are, King Yudhishthira, the son of Kunti, will himself provide to you.
जयद्रथ उवाच ।
कुशलं प्रातराशस्य सर्वा मेऽपचितिः कृता ।
एहि मे रथमारोह सुखमाप्नुहि केवलम् ॥१४॥
14. jayadratha uvāca ,
kuśalaṁ prātarāśasya sarvā me'pacitiḥ kṛtā ,
ehi me rathamāroha sukhamāpnuhi kevalam.
14. jayadrathaḥ uvāca kuśalam prātarāśasya sarvā me
apacitiḥ kṛtā ehi me ratham āroha sukham āpnuhi kevalam
14. Jayadratha said, "My morning meal has brought complete well-being, and all my satisfaction has been achieved. Come, ascend my chariot and attain only happiness."
गतश्रीकांश्च्युतान्राज्यात्कृपणान्गतचेतसः ।
अरण्यवासिनः पार्थान्नानुरोद्धुं त्वमर्हसि ॥१५॥
15. gataśrīkāṁścyutānrājyātkṛpaṇāngatacetasaḥ ,
araṇyavāsinaḥ pārthānnānuroddhuṁ tvamarhasi.
15. gataśrīkān cyutān rājyāt kṛpaṇān gatacetasaḥ
araṇyavāsinaḥ pārthān na anuroddhum tvam arhasi
15. You should not align yourself with the Pāṇḍavas (Pārthān), who are devoid of prosperity, expelled from their kingdom, pitiable, disheartened, and dwelling in the forest.
न वै प्राज्ञा गतश्रीकं भर्तारमुपयुञ्जते ।
युञ्जानमनुयुञ्जीत न श्रियः संक्षये वसेत् ॥१६॥
16. na vai prājñā gataśrīkaṁ bhartāramupayuñjate ,
yuñjānamanuyuñjīta na śriyaḥ saṁkṣaye vaset.
16. na vai prājñāḥ gataśrīkam bhartāram upayunjate
yuñjānam anuyuñjīta na śriyaḥ saṃkṣaye vaset
16. Indeed, wise persons do not serve a master who is devoid of prosperity. One should indeed serve a prosperous one; one should not remain where prosperity is in decline.
श्रिया विहीना राज्याच्च विनष्टाः शाश्वतीः समाः ।
अलं ते पाण्डुपुत्राणां भक्त्या क्लेशमुपासितुम् ॥१७॥
17. śriyā vihīnā rājyācca vinaṣṭāḥ śāśvatīḥ samāḥ ,
alaṁ te pāṇḍuputrāṇāṁ bhaktyā kleśamupāsitum.
17. śriyā vihīnāḥ rājyāt ca vinaṣṭāḥ śāśvatīḥ samāḥ
alam te pāṇḍuputrāṇām bhaktyā kleśam upāsitum
17. The sons of Pāṇḍu are devoid of prosperity and kingdom, and utterly ruined for all time. It is enough for you to endure suffering out of devotion (bhakti) to them.
भार्या मे भव सुश्रोणि त्यजैनान्सुखमाप्नुहि ।
अखिलान्सिन्धुसौवीरानवाप्नुहि मया सह ॥१८॥
18. bhāryā me bhava suśroṇi tyajainānsukhamāpnuhi ,
akhilānsindhusauvīrānavāpnuhi mayā saha.
18. bhāryā me bhava suśroṇi tyaja enān sukham āpnuhi
akhilān sindhusauvīrān avāpnuhi mayā saha
18. O beautiful lady, be my wife. Abandon them and attain happiness. Attain all of Sindhu-Sauvīra with me.
वैशंपायन उवाच ।
इत्युक्ता सिन्धुराजेन वाक्यं हृदयकम्पनम् ।
कृष्णा तस्मादपाक्रामद्देशात्सभ्रुकुटीमुखी ॥१९॥
19. vaiśaṁpāyana uvāca ,
ityuktā sindhurājena vākyaṁ hṛdayakampanam ,
kṛṣṇā tasmādapākrāmaddeśātsabhrukuṭīmukhī.
19. vaiśaṃpāyanaḥ uvāca iti uktā sindhurājena vākyam
hṛdayakampanam kṛṣṇā tasmāt apākrāmat deśāt sabhrūkuṭīmukhī
19. Vaiśampāyana said: Having thus been addressed by the king of Sindhu with heart-wrenching words, Kṛṣṇā (Draupadī), with a frowning face, retreated from that place.
अवमत्यास्य तद्वाक्यमाक्षिप्य च सुमध्यमा ।
मैवमित्यब्रवीत्कृष्णा लज्जस्वेति च सैन्धवम् ॥२०॥
20. avamatyāsya tadvākyamākṣipya ca sumadhyamā ,
maivamityabravītkṛṣṇā lajjasveti ca saindhavam.
20. avamatyā asya tat vākyam ākṣipya ca sumadhyamā mā
evam iti abravīt kṛṣṇā lajjasva iti ca saindhavam
20. And the slender-waisted Kṛṣṇā (Draupadī), having scorned his words and rebuked him, said, 'Not so!' and 'Be ashamed!' to the king of Sindhu.
सा काङ्क्षमाणा भर्तॄणामुपयानमनिन्दिता ।
विलोभयामास परं वाक्यैर्वाक्यानि युञ्जती ॥२१॥
21. sā kāṅkṣamāṇā bhartṝṇāmupayānamaninditā ,
vilobhayāmāsa paraṁ vākyairvākyāni yuñjatī.
21. sā kāṅkṣamāṇā bhartṝṇām upayānam aninditā
vilobhayāmāsa param vākyaiḥ vākyāni yuñjatī
21. That blameless (aninditā) woman, longing for the arrival of her husbands, greatly tempted him, skillfully articulating her speech.