Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-159

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैश्रवण उवाच ।
युधिष्ठिर धृतिर्दाक्ष्यं देशकालौ पराक्रमः ।
लोकतन्त्रविधानानामेष पञ्चविधो विधिः ॥१॥
1. vaiśravaṇa uvāca ,
yudhiṣṭhira dhṛtirdākṣyaṁ deśakālau parākramaḥ ,
lokatantravidhānānāmeṣa pañcavidho vidhiḥ.
1. vaiśravaṇa uvāca yudhiṣṭhira dhṛtiḥ dākṣyam deśakālau
parākramaḥ lokatantravidhānānām eṣaḥ pañcavidhaḥ vidhiḥ
1. Vaiśravaṇa said: 'O Yudhiṣṭhira, fortitude, skill, (understanding of) place and time, and prowess – this is the five-fold principle for the administration of public affairs (lokatantra).'
धृतिमन्तश्च दक्षाश्च स्वे स्वे कर्मणि भारत ।
पराक्रमविधानज्ञा नराः कृतयुगेऽभवन् ॥२॥
2. dhṛtimantaśca dakṣāśca sve sve karmaṇi bhārata ,
parākramavidhānajñā narāḥ kṛtayuge'bhavan.
2. dhṛtimantaḥ ca dakṣāḥ ca sve sve karmaṇi bhārata
parākramavidhānajñāḥ narāḥ kṛtayuge abhavan
2. O descendant of Bharata, in the Kṛtayuga, people were endowed with fortitude, skilled in their respective actions (karma), and knowledgeable in the principles of valor.
धृतिमान्देशकालज्ञः सर्वधर्मविधानवित् ।
क्षत्रियः क्षत्रियश्रेष्ठ पृथिवीमनुशास्ति वै ॥३॥
3. dhṛtimāndeśakālajñaḥ sarvadharmavidhānavit ,
kṣatriyaḥ kṣatriyaśreṣṭha pṛthivīmanuśāsti vai.
3. dhṛtimān deśakālajñaḥ sarvadharmavidhānavit
kṣatriyaḥ kṣatriyaśreṣṭha pṛthivīm anuśāsti vai
3. O best among warriors, a steadfast warrior who understands the appropriate place and time, and knows all the principles (dharma) and ordinances, truly governs the earth.
य एवं वर्तते पार्थ पुरुषः सर्वकर्मसु ।
स लोके लभते वीर यशः प्रेत्य च सद्गतिम् ॥४॥
4. ya evaṁ vartate pārtha puruṣaḥ sarvakarmasu ,
sa loke labhate vīra yaśaḥ pretya ca sadgatim.
4. yaḥ evam vartate pārtha puruṣaḥ sarvakarmasu
saḥ loke labhate vīra yaśaḥ pretya ca sadgatim
4. O Pārtha, the person (puruṣa) who behaves in this manner in all actions (karma), that hero obtains fame in this world and a good destination after death.
देशकालान्तरप्रेप्सुः कृत्वा शक्रः पराक्रमम् ।
संप्राप्तस्त्रिदिवे राज्यं वृत्रहा वसुभिः सह ॥५॥
5. deśakālāntaraprepsuḥ kṛtvā śakraḥ parākramam ,
saṁprāptastridive rājyaṁ vṛtrahā vasubhiḥ saha.
5. deśakālāntaraprepsuḥ kṛtvā śakraḥ parākramam
samprāptaḥ tridive rājyam vṛtrahā vasubhiḥ saha
5. Indra (Śakra), the slayer of Vṛtra, wishing to gain a different time and place, having displayed his valor, attained sovereignty in heaven with the Vasus.
पापात्मा पापबुद्धिर्यः पापमेवानुवर्तते ।
कर्मणामविभागज्ञः प्रेत्य चेह च नश्यति ॥६॥
6. pāpātmā pāpabuddhiryaḥ pāpamevānuvartate ,
karmaṇāmavibhāgajñaḥ pretya ceha ca naśyati.
6. pāpātmā pāpabuddhiḥ yaḥ pāpam eva anuvartate
karmaṇām avibhāgajñaḥ pretya ca iha ca naśyati
6. He who is evil-minded (ātman), of sinful intellect, and who consistently pursues only evil, being ignorant of the distinction of actions (karma), perishes both after death and in this world.
अकालज्ञः सुदुर्मेधाः कार्याणामविशेषवित् ।
वृथाचारसमारम्भः प्रेत्य चेह च नश्यति ॥७॥
7. akālajñaḥ sudurmedhāḥ kāryāṇāmaviśeṣavit ,
vṛthācārasamārambhaḥ pretya ceha ca naśyati.
7. akālajñaḥ sudurmedhāḥ kāryāṇām aviśeṣavit
vṛthācārasamārambhaḥ pretya ca iha ca naśyati
7. One who does not know the proper time, is extremely dull-witted, lacks discrimination regarding actions, and whose undertakings are futile, perishes both in this world and after death.
साहसे वर्तमानानां निकृतीनां दुरात्मनाम् ।
सर्वसामर्थ्यलिप्सूनां पापो भवति निश्चयः ॥८॥
8. sāhase vartamānānāṁ nikṛtīnāṁ durātmanām ,
sarvasāmarthyalipsūnāṁ pāpo bhavati niścayaḥ.
8. sāhase vartamānānām nikṛtīnām durātmanām
sarvasāmarthyalipsūnām pāpaḥ bhavati niścayaḥ
8. For wicked-minded (durātman) persons engaged in violence (sāhasa) and deceit, who desire all power, their resolve becomes sinful.
अधर्मज्ञोऽवलिप्तश्च बालबुद्धिरमर्षणः ।
निर्भयो भीमसेनोऽयं तं शाधि पुरुषर्षभ ॥९॥
9. adharmajño'valiptaśca bālabuddhiramarṣaṇaḥ ,
nirbhayo bhīmaseno'yaṁ taṁ śādhi puruṣarṣabha.
9. adharmajñaḥ avaliptaḥ ca bālabuddhiḥ amarṣaṇaḥ
nirbhayaḥ bhīmasenaḥ ayam tam śādhi puruṣarṣabha
9. This Bhīmasena is ignorant of (dharma), arrogant, childish-minded, impatient, and fearless. O best of men, discipline him!
आर्ष्टिषेणस्य राजर्षेः प्राप्य भूयस्त्वमाश्रमम् ।
तामिस्रं प्रथमं पक्षं वीतशोकभयो वस ॥१०॥
10. ārṣṭiṣeṇasya rājarṣeḥ prāpya bhūyastvamāśramam ,
tāmisraṁ prathamaṁ pakṣaṁ vītaśokabhayo vasa.
10. ārṣṭiṣeṇasya rājarṣeḥ prāpya bhūyaḥ tvam āśramam
tāmisram prathamam pakṣam vītaśokabhayaḥ vasa
10. Having again reached the hermitage (āśrama) of the royal sage Ārṣṭiṣeṇa, you, free from sorrow and fear, should reside there for the first dark fortnight.
अलकाः सह गन्धर्वैर्यक्षैश्च सह राक्षसैः ।
मन्नियुक्ता मनुष्येन्द्र सर्वे च गिरिवासिनः ।
रक्षन्तु त्वा महाबाहो सहितं द्विजसत्तमैः ॥११॥
11. alakāḥ saha gandharvairyakṣaiśca saha rākṣasaiḥ ,
manniyuktā manuṣyendra sarve ca girivāsinaḥ ,
rakṣantu tvā mahābāho sahitaṁ dvijasattamaiḥ.
11. alakāḥ saha gandharvaiḥ yakṣaiḥ ca
saha rākṣasaiḥ mat-niyuktāḥ manuṣyendra
sarve ca girivāsinaḥ rakṣantu
tvā mahābāho sahitaṃ dvijasattamaiḥ
11. O King of men, O mighty-armed one, may the Yakṣas from Alakā, along with the Gandharvas, and the Rākṣasas, and all the mountain dwellers whom I have appointed, protect you, together with the best of the twice-born (dvija) ones.
साहसेषु च संतिष्ठन्निह शैले वृकोदरः ।
वार्यतां साध्वयं राजंस्त्वया धर्मभृतां वर ॥१२॥
12. sāhaseṣu ca saṁtiṣṭhanniha śaile vṛkodaraḥ ,
vāryatāṁ sādhvayaṁ rājaṁstvayā dharmabhṛtāṁ vara.
12. sāhaseṣu ca saṃtiṣṭhan iha śaile vṛkodaraḥ
vāryatām sādhu ayam rājan tvayā dharmabhṛtām vara
12. O King, O best among upholders of natural law (dharma), this Vṛkodara (Bhīma), while engaging in violent deeds here on this mountain, should be properly restrained by you.
इतः परं च राजेन्द्र द्रक्ष्यन्ति वनगोचराः ।
उपस्थास्यन्ति च सदा रक्षिष्यन्ति च सर्वशः ॥१३॥
13. itaḥ paraṁ ca rājendra drakṣyanti vanagocarāḥ ,
upasthāsyanti ca sadā rakṣiṣyanti ca sarvaśaḥ.
13. itaḥ param ca rājendra drakṣyanti vanagocarāḥ
upasthāsyanti ca sadā rakṣiṣyanti ca sarvaśaḥ
13. And from now on, O King of kings, the forest dwellers will see you, and they will always attend upon you and protect you completely.
तथैव चान्नपानानि स्वादूनि च बहूनि च ।
उपस्थास्यन्ति वो गृह्य मत्प्रेष्याः पुरुषर्षभ ॥१४॥
14. tathaiva cānnapānāni svādūni ca bahūni ca ,
upasthāsyanti vo gṛhya matpreṣyāḥ puruṣarṣabha.
14. tathā eva ca anna-pānāni svādūni ca bahūni ca
upasthāsyanti vaḥ gṛhya mat-preṣyāḥ puruṣarṣabha
14. And in the same way, O best among men (puruṣa), my appointed servants, having gathered them, will provide you with many delicious foods and drinks.
यथा जिष्णुर्महेन्द्रस्य यथा वायोर्वृकोदरः ।
धर्मस्य त्वं यथा तात योगोत्पन्नो निजः सुतः ॥१५॥
15. yathā jiṣṇurmahendrasya yathā vāyorvṛkodaraḥ ,
dharmasya tvaṁ yathā tāta yogotpanno nijaḥ sutaḥ.
15. yathā jiṣṇuḥ mahendrasya yathā vāyoḥ vṛkodaraḥ
dharmasya tvam yathā tāta yogotpannaḥ nijaḥ sutaḥ
15. Just as Arjuna (Jiṣṇu) is the son of Indra (Mahendra), and Bhīma (Vṛkodara) is the son of Vāyu, so you, my dear son (tāta), are a true son of dharma, born from spiritual union (yoga).
आत्मजावात्मसंपन्नौ यमौ चोभौ यथाश्विनोः ।
रक्ष्यास्तद्वन्ममापीह यूयं सर्वे युधिष्ठिर ॥१६॥
16. ātmajāvātmasaṁpannau yamau cobhau yathāśvinoḥ ,
rakṣyāstadvanmamāpīha yūyaṁ sarve yudhiṣṭhira.
16. ātmajāu ātmasaṃpannau yamāu ca ubhāu yathā aśvinoḥ
rakṣyāḥ tadvat mama api iha yūyam sarve yudhiṣṭhira
16. And just as both Aśvins are self-born twins endowed with control over their innermost self (ātman), similarly, all of you here, O Yudhiṣṭhira, are to be protected by me.
अर्थतत्त्वविभागज्ञः सर्वधर्मविशेषवित् ।
भीमसेनादवरजः फल्गुनः कुशली दिवि ॥१७॥
17. arthatattvavibhāgajñaḥ sarvadharmaviśeṣavit ,
bhīmasenādavarajaḥ phalgunaḥ kuśalī divi.
17. arthatattvavibhāgajñaḥ sarvadharmaviśeṣavit
bhīmasenāt avarajaḥ phālgunaḥ kuśalī divi
17. Phālguna (Arjuna), the younger brother of Bhīmasena, who understands the distinctions of fundamental truths and knows all specific aspects of dharma, is doing well in heaven.
याः काश्चन मता लोकेष्वग्र्याः परमसंपदः ।
जन्मप्रभृति ताः सर्वाः स्थितास्तात धनंजये ॥१८॥
18. yāḥ kāścana matā lokeṣvagryāḥ paramasaṁpadaḥ ,
janmaprabhṛti tāḥ sarvāḥ sthitāstāta dhanaṁjaye.
18. yāḥ kāścana matāḥ lokeṣu agryāḥ paramasampadaḥ
janmaprabhṛti tāḥ sarvāḥ sthitāḥ tāta dhanaṃjaye
18. Whatever supreme virtues and esteemed qualities are considered foremost in the worlds, all of those, my dear son (tāta), have resided in Dhanaṃjaya (Arjuna) from his very birth.
दमो दानं बलं बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् ।
एतान्यपि महासत्त्वे स्थितान्यमिततेजसि ॥१९॥
19. damo dānaṁ balaṁ buddhirhrīrdhṛtisteja uttamam ,
etānyapi mahāsattve sthitānyamitatejasi.
19. damaḥ dānam balam buddhiḥ hrīḥ dhṛtiḥ tejaḥ
uttamam etāni api mahāsattve sthitāni amitatejasi
19. Self-control, generosity (dāna), strength, intelligence, modesty, fortitude, and excellent valor — all these qualities also reside in that great being of immeasurable splendor.
न मोहात्कुरुते जिष्णुः कर्म पाण्डव गर्हितम् ।
न पार्थस्य मृषोक्तानि कथयन्ति नरा नृषु ॥२०॥
20. na mohātkurute jiṣṇuḥ karma pāṇḍava garhitam ,
na pārthasya mṛṣoktāni kathayanti narā nṛṣu.
20. na mohāt kurute jiṣṇuḥ karma pāṇḍava garhitam
na pārthasya mṛṣā uktāni kathayanti narā nṛṣu
20. O Pāṇḍava, Jishnu (Arjuna) does not perform censurable acts (karma) out of delusion. Among men, no one speaks of Pārtha's (Arjuna's) statements as false.
स देवपितृगन्धर्वैः कुरूणां कीर्तिवर्धनः ।
मानितः कुरुतेऽस्त्राणि शक्रसद्मनि भारत ॥२१॥
21. sa devapitṛgandharvaiḥ kurūṇāṁ kīrtivardhanaḥ ,
mānitaḥ kurute'strāṇi śakrasadmani bhārata.
21. saḥ deva pitṛ gandharvaiḥ kurūṇām kīrti vardhanaḥ
mānitaḥ kurute astrāṇi śakra sadmani bhārata
21. O Bhārata, he (Arjuna), the enhancer of the Kurus' fame, is honored by gods, forefathers (pitṛ), and gandharvas. He practices his celestial weapons in Indra's abode.
योऽसौ सर्वान्महीपालान्धर्मेण वशमानयत् ।
स शंतनुर्महातेजाः पितुस्तव पितामहः ।
प्रीयते पार्थ पार्थेन दिवि गाण्डीवधन्वना ॥२२॥
22. yo'sau sarvānmahīpālāndharmeṇa vaśamānayat ,
sa śaṁtanurmahātejāḥ pitustava pitāmahaḥ ,
prīyate pārtha pārthena divi gāṇḍīvadhanvanā.
22. yaḥ asau sarvān mahīpālān dharmeṇa
vaśam ānayat saḥ śantanuḥ mahātejāḥ
pituḥ tava pitāmahaḥ prīyate
pārtha pārtena divi gāṇḍīva dhanvanā
22. O Pārtha, that illustrious Śāntanu, your father's grandfather, who brought all kings under his sway through natural law (dharma), now rejoices in heaven because of Pārtha (Arjuna), the wielder of the Gāṇḍīva bow.
सम्यक्चासौ महावीर्यः कुलधुर्य इव स्थितः ।
पितॄन्देवांस्तथा विप्रान्पूजयित्वा महायशाः ।
सप्त मुख्यान्महामेधानाहरद्यमुनां प्रति ॥२३॥
23. samyakcāsau mahāvīryaḥ kuladhurya iva sthitaḥ ,
pitṝndevāṁstathā viprānpūjayitvā mahāyaśāḥ ,
sapta mukhyānmahāmedhānāharadyamunāṁ prati.
23. samyak ca asau mahāvīryaḥ kuladhuryaḥ
iva sthitaḥ pitṝn devān tathā
viprān pūjayitvā mahāyaśāḥ sapta mukhyān
mahāmedhān āharat yamunām prati
23. And that greatly powerful one, renowned, upholding his family's honor as if he were its chief, properly worshipped the ancestors, the gods, and the brahmins. He then performed seven principal great sacrifices (mahāmedha) facing the Yamunā river.
अधिराजः स राजंस्त्वां शंतनुः प्रपितामहः ।
स्वर्गजिच्छक्रलोकस्थः कुशलं परिपृच्छति ॥२४॥
24. adhirājaḥ sa rājaṁstvāṁ śaṁtanuḥ prapitāmahaḥ ,
svargajicchakralokasthaḥ kuśalaṁ paripṛcchati.
24. adhirājaḥ sa rājan tvām śantanuḥ prapitāmahaḥ
svargajit śakralokasthaḥ kuśalam paripṛcchati
24. O king, that sovereign, your great-grandfather Śantanu, who conquered heaven and resides in Indra's (Śakra's) realm, inquires about your welfare.
वैशंपायन उवाच ।
ततः शक्तिं गदां खड्गं धनुश्च भरतर्षभ ।
प्राध्वं कृत्वा नमश्चक्रे कुबेराय वृकोदरः ॥२५॥
25. vaiśaṁpāyana uvāca ,
tataḥ śaktiṁ gadāṁ khaḍgaṁ dhanuśca bharatarṣabha ,
prādhvaṁ kṛtvā namaścakre kuberāya vṛkodaraḥ.
25. vaiśaṃpāyana uvāca tataḥ śaktim gadām khaḍgam dhanuḥ ca
bharatarṣabha prādhvam kṛtvā namaḥ cakre kuberāya vṛkodaraḥ
25. Vaiśampāyana said: O best of the Bhāratas, then Bhīma (Vṛkodara), after respectfully laying down his spear, mace, sword, and bow, offered obeisance to Kubera.
ततोऽब्रवीद्धनाध्यक्षः शरण्यः शरणागतम् ।
मानहा भव शत्रूणां सुहृदां नन्दिवर्धनः ॥२६॥
26. tato'bravīddhanādhyakṣaḥ śaraṇyaḥ śaraṇāgatam ,
mānahā bhava śatrūṇāṁ suhṛdāṁ nandivardhanaḥ.
26. tataḥ abravīt dhanādhyakṣaḥ śaraṇyaḥ śaraṇāgatam
mānahā bhava śatrūṇām suhṛdām nandivardhanaḥ
26. Then Kubera, the lord of wealth and protector of those who seek refuge, said to Bhīma: 'Be a destroyer of your enemies' pride and an enhancer of your friends' joy.'
स्वेषु वेश्मसु रम्येषु वसतामित्रतापनाः ।
कामानुपहरिष्यन्ति यक्षा वो भरतर्षभाः ॥२७॥
27. sveṣu veśmasu ramyeṣu vasatāmitratāpanāḥ ,
kāmānupahariṣyanti yakṣā vo bharatarṣabhāḥ.
27. sveṣu veśmasu ramyeṣu vasatām amitratāpanāḥ
kāmān upahariṣyanti yakṣāḥ vaḥ bharatarṣabhāḥ
27. O best among the Bhāratas, the Yakṣas, who are tormentors of enemies, will grant your desires while residing in their own charming dwellings.
शीघ्रमेव गुडाकेशः कृतास्त्रः पुरुषर्षभः ।
साक्षान्मघवता सृष्टः संप्राप्स्यति धनंजयः ॥२८॥
28. śīghrameva guḍākeśaḥ kṛtāstraḥ puruṣarṣabhaḥ ,
sākṣānmaghavatā sṛṣṭaḥ saṁprāpsyati dhanaṁjayaḥ.
28. śīghram eva guḍākeśaḥ kṛtāstraḥ puruṣarṣabhaḥ
sākṣāt maghavatā sṛṣṭaḥ saṃprāpsyati dhanañjayaḥ
28. Very soon, Arjuna (dhanañjaya), who has mastered weapons, the foremost among men, and who was directly created by Indra (Maghavan), will arrive.
एवमुत्तमकर्माणमनुशिष्य युधिष्ठिरम् ।
अस्तं गिरिवरश्रेष्ठं प्रययौ गुह्यकाधिपः ॥२९॥
29. evamuttamakarmāṇamanuśiṣya yudhiṣṭhiram ,
astaṁ girivaraśreṣṭhaṁ prayayau guhyakādhipaḥ.
29. evam uttamakarmāṇam anuśiṣya yudhiṣṭhiram
astam girivaraśreṣṭham prayayau guhyakādhipaḥ
29. After thus instructing Yudhiṣṭhira, who was known for his excellent deeds (karma), the lord of the Guhyakas departed towards the greatest of mountains, as if setting or disappearing.
तं परिस्तोमसंकीर्णैर्नानारत्नविभूषितैः ।
यानैरनुययुर्यक्षा राक्षसाश्च सहस्रशः ॥३०॥
30. taṁ paristomasaṁkīrṇairnānāratnavibhūṣitaiḥ ,
yānairanuyayuryakṣā rākṣasāśca sahasraśaḥ.
30. tam paristomasaṃkīrṇaiḥ nānāratnavibhūṣitaiḥ
yānaiḥ anuyayuḥ yakṣāḥ rākṣasāḥ ca sahasraśaḥ
30. Thousands of Yakṣas and Rākṣasas followed him with conveyances that were filled with abundant offerings and adorned with various jewels.
पक्षिणामिव निर्घोषः कुबेरसदनं प्रति ।
बभूव परमाश्वानामैरावतपथे यताम् ॥३१॥
31. pakṣiṇāmiva nirghoṣaḥ kuberasadanaṁ prati ,
babhūva paramāśvānāmairāvatapathe yatām.
31. prakṣiṇām iva nirghoṣaḥ kuberasadanam prati
babhūva paramāśvānām airāvatapathe yatām
31. A great sound, like the cries of birds, arose from the excellent horses as they advanced towards Kubera's abode on the aerial path of Airavata.
ते जग्मुस्तूर्णमाकाशं धनाधिपतिवाजिनः ।
प्रकर्षन्त इवाभ्राणि पिबन्त इव मारुतम् ॥३२॥
32. te jagmustūrṇamākāśaṁ dhanādhipativājinaḥ ,
prakarṣanta ivābhrāṇi pibanta iva mārutam.
32. te jagmuḥ tūrṇam ākāśam dhanādhipativājinaḥ
prakarṣantaḥ iva abhrāṇi pibantaḥ iva mārutam
32. Those horses of Kubera, the lord of wealth, swiftly ascended into the sky, as if dragging the clouds and drinking the wind.
ततस्तानि शरीराणि गतसत्त्वानि रक्षसाम् ।
अपाकृष्यन्त शैलाग्राद्धनाधिपतिशासनात् ॥३३॥
33. tatastāni śarīrāṇi gatasattvāni rakṣasām ,
apākṛṣyanta śailāgrāddhanādhipatiśāsanāt.
33. tataḥ tāni śarīrāṇi gatasattvāni rakṣasām
apākṛṣyanta śaila-agrāt dhanādhipatiśāsanāt
33. Thereafter, those lifeless bodies of the rākṣasas were dragged down from the mountain peak by the command of Kubera, the lord of wealth.
तेषां हि शापकालोऽसौ कृतोऽगस्त्येन धीमता ।
समरे निहतास्तस्मात्सर्वे मणिमता सह ॥३४॥
34. teṣāṁ hi śāpakālo'sau kṛto'gastyena dhīmatā ,
samare nihatāstasmātsarve maṇimatā saha.
34. teṣām hi śāpakālaḥ asau kṛtaḥ agastyena dhīmatā
samare nihatāḥ tasmāt sarve maṇimatā saha
34. Indeed, this period of their curse was fixed by the wise Agastya. Therefore, all of them, along with Maṇimat, were slain in battle.
पाण्डवास्तु महात्मानस्तेषु वेश्मसु तां क्षपाम् ।
सुखमूषुर्गतोद्वेगाः पूजिताः सर्वराक्षसैः ॥३५॥
35. pāṇḍavāstu mahātmānasteṣu veśmasu tāṁ kṣapām ,
sukhamūṣurgatodvegāḥ pūjitāḥ sarvarākṣasaiḥ.
35. pāṇḍavāḥ tu mahātmānaḥ teṣu veśmasu tām kṣapām
sukham ūṣuḥ gataudvegāḥ pūjitāḥ sarvarākṣasaiḥ
35. The great-souled Pāṇḍavas, free from anxiety and honored by all the Rākṣasas, happily spent that night in those dwellings.