Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-6, chapter-83

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः ।
कुरवः पाण्डवाश्चैव पुनर्युद्धाय निर्ययुः ॥१॥
1. saṁjaya uvāca ,
pariṇāmya niśāṁ tāṁ tu sukhasuptā janeśvarāḥ ,
kuravaḥ pāṇḍavāścaiva punaryuddhāya niryayuḥ.
1. sañjaya uvāca pariṇāmya niśām tām tu sukhasuptāḥ
janeśvarāḥ kuravaḥ pāṇḍavāḥ ca eva punaḥ yuddhāya niryayuḥ
1. sañjaya uvāca tām niśām pariṇāmya sukhasuptāḥ janeśvarāḥ
kuravaḥ ca pāṇḍavāḥ ca eva punaḥ yuddhāya niryayuḥ
1. Sañjaya said: Indeed, after that night had passed, the kings - both the Kurus and the Pandavas - having slept peacefully, once again set out for battle.
ततः शब्दो महानासीत्सेनयोरुभयोरपि ।
निर्गच्छमानयोः संख्ये सागरप्रतिमो महान् ॥२॥
2. tataḥ śabdo mahānāsītsenayorubhayorapi ,
nirgacchamānayoḥ saṁkhye sāgarapratimo mahān.
2. tataḥ śabdaḥ mahān āsīt senayoḥ ubhayoḥ api
nirgacchamānayoḥ saṅkhye sāgarapratimo mahān
2. tataḥ ubhayoḥ senayoḥ api saṅkhye nirgacchamānayoḥ
mahān sāgarapratimaḥ mahān śabdaḥ āsīt
2. Then a great sound, vast and ocean-like, arose from both armies as they marched out to battle.
ततो दुर्योधनो राजा चित्रसेनो विविंशतिः ।
भीष्मश्च रथिनां श्रेष्ठो भारद्वाजश्च वै द्विजः ॥३॥
3. tato duryodhano rājā citraseno viviṁśatiḥ ,
bhīṣmaśca rathināṁ śreṣṭho bhāradvājaśca vai dvijaḥ.
3. tataḥ duryodhanaḥ rājā citrasenaḥ viviṃśatiḥ bhīṣmaḥ
ca rathinām śreṣṭhaḥ bhāradvājaḥ ca vai dvijaḥ
3. tataḥ rājā duryodhanaḥ citrasenaḥ viviṃśatiḥ ca
rathinām śreṣṭhaḥ bhīṣmaḥ ca vai dvijaḥ bhāradvājaḥ
3. Then King Duryodhana, Citrasena, Vivimśati, and Bhīṣma, the foremost among charioteers, and indeed, Bhāradvāja (Droṇa), the twice-born (brāhmaṇa), (were present).
एकीभूताः सुसंयत्ताः कौरवाणां महाचमूः ।
व्यूहाय विदधू राजन्पाण्डवान्प्रति दंशिताः ॥४॥
4. ekībhūtāḥ susaṁyattāḥ kauravāṇāṁ mahācamūḥ ,
vyūhāya vidadhū rājanpāṇḍavānprati daṁśitāḥ.
4. ekībhūtāḥ susaṃyattāḥ kauravāṇām mahācamūḥ
vyūhāya vidadhū rājan pāṇḍavān prati daṃśitāḥ
4. rājan,
ekībhūtāḥ susaṃyattāḥ daṃśitāḥ kauravāṇām mahācamūḥ pāṇḍavān prati vyūhāya vidadhū
4. O King, the great army of the Kauravas, united, well-prepared, and armored, formed a battle array against the Pandavas.
भीष्मः कृत्वा महाव्यूहं पिता तव विशां पते ।
सागरप्रतिमं घोरं वाहनोर्मितरङ्गिणम् ॥५॥
5. bhīṣmaḥ kṛtvā mahāvyūhaṁ pitā tava viśāṁ pate ,
sāgarapratimaṁ ghoraṁ vāhanormitaraṅgiṇam.
5. bhīṣmaḥ kṛtvā mahāvyūham pitā tava viśām pate
sāgarapratimam ghoram vāhanormitaraṅgiṇam
5. viśām pate tava pitā bhīṣmaḥ sāgarapratimam
ghoram vāhanormitaraṅgiṇam mahāvyūham kṛtvā
5. O lord of the people, your father Bhishma, having formed a formidable, great battle array, which was like the ocean with its waves of vehicles (chariots, elephants, etc.).
अग्रतः सर्वसैन्यानां भीष्मः शांतनवो ययौ ।
मालवैर्दाक्षिणात्यैश्च आवन्त्यैश्च समन्वितः ॥६॥
6. agrataḥ sarvasainyānāṁ bhīṣmaḥ śāṁtanavo yayau ,
mālavairdākṣiṇātyaiśca āvantyaiśca samanvitaḥ.
6. agrataḥ sarvasainyānām bhīṣmaḥ śāntanavaḥ yayau
mālavaiḥ dākṣiṇātyaiḥ ca āvantyaiḥ ca samanvitaḥ
6. śāntanavaḥ bhīṣmaḥ sarvasainyānām agrataḥ mālavaiḥ
dākṣiṇātyaiḥ ca āvantyaiḥ ca samanvitaḥ yayau
6. Bhishma, the son of Shantanu, advanced at the head of all the armies, accompanied by the Malavas, the Southerners, and the Avantis.
ततोऽनन्तरमेवासीद्भारद्वाजः प्रतापवान् ।
पुलिन्दैः पारदैश्चैव तथा क्षुद्रकमालवैः ॥७॥
7. tato'nantaramevāsīdbhāradvājaḥ pratāpavān ,
pulindaiḥ pāradaiścaiva tathā kṣudrakamālavaiḥ.
7. tataḥ anantaram eva āsīt bhāradvājaḥ pratāpavān
pulindaiḥ pāradaiḥ ca eva tathā kṣudrakamālavaiḥ
7. tataḥ anantaram eva pratāpavān bhāradvājaḥ pulindaiḥ
pāradaiḥ ca eva tathā kṣudrakamālavaiḥ āsīt
7. Immediately after that, the powerful Drona, son of Bharadvaja, was present, accompanied by the Pulindas, the Paradas, and the Kshudraka-Malavas.
द्रोणादनन्तरं यत्तो भगदत्तः प्रतापवान् ।
मागधैश्च कलिङ्गैश्च पिशाचैश्च विशां पते ॥८॥
8. droṇādanantaraṁ yatto bhagadattaḥ pratāpavān ,
māgadhaiśca kaliṅgaiśca piśācaiśca viśāṁ pate.
8. droṇāt anantaram yattaḥ bhagadattaḥ pratāpavān
māgadhaiḥ ca kaliṅgaiḥ ca piśācaiḥ ca viśām pate
8. viśām pate droṇāt anantaram yattaḥ pratāpavān
bhagadattaḥ māgadhaiḥ ca kaliṅgaiḥ ca piśācaiḥ ca
8. O lord of the people, after Drona, the mighty Bhagadatta, ever-prepared, was [accompanied] by the Magadhas, the Kalingas, and the Pishachas.
प्राग्ज्योतिषादनु नृपः कौसल्योऽथ बृहद्बलः ।
मेकलैस्त्रैपुरैश्चैव चिच्छिलैश्च समन्वितः ॥९॥
9. prāgjyotiṣādanu nṛpaḥ kausalyo'tha bṛhadbalaḥ ,
mekalaistraipuraiścaiva cicchilaiśca samanvitaḥ.
9. prāgjyotiṣāt anu nṛpaḥ kauśalyaḥ atha bṛhadbalaḥ
mekalaiḥ traipuraiḥ ca eva cicchilaiḥ ca samanvitaḥ
9. atha prāgjyotiṣāt anu kauśalyaḥ nṛpaḥ bṛhadbalaḥ ca
eva mekalaiḥ traipuraiḥ cicchilaiḥ ca samanvitaḥ
9. Following Prāgjyotiṣa, King Bṛhadbala of Kosala then advanced, accompanied by the Mekalas, Traipuras, and Cicchilas.
बृहद्बलात्ततः शूरस्त्रिगर्तः प्रस्थलाधिपः ।
काम्बोजैर्बहुभिः सार्धं यवनैश्च सहस्रशः ॥१०॥
10. bṛhadbalāttataḥ śūrastrigartaḥ prasthalādhipaḥ ,
kāmbojairbahubhiḥ sārdhaṁ yavanaiśca sahasraśaḥ.
10. bṛhadbalāt tataḥ śūraḥ trigartaḥ prasthalādhipaḥ
kāmbojāiḥ bahubhiḥ sārdham yavanaiḥ ca sahasraśaḥ
10. tataḥ bṛhadbalāt śūraḥ prasthalādhipaḥ trigartaḥ
bahubhiḥ kāmbojāiḥ ca sahasraśaḥ yavanaiḥ sārdham
10. Following Bṛhadbala, then came the brave Trigarta, the lord of Prasthala, accompanied by many Kambojas and thousands of Yavanas.
द्रौणिस्तु रभसः शूरस्त्रिगर्तादनु भारत ।
प्रययौ सिंहनादेन नादयानो धरातलम् ॥११॥
11. drauṇistu rabhasaḥ śūrastrigartādanu bhārata ,
prayayau siṁhanādena nādayāno dharātalam.
11. drauṇiḥ tu rabhasaḥ śūraḥ trigartāt anu bhārata
prayayau siṁhanādena nādayānaḥ dharātalam
11. bhārata tu trigartāt anu rabhasaḥ śūraḥ drauṇiḥ
siṁhanādena dharātalam nādayānaḥ prayayau
11. But then, O Bhārata, after Trigarta, Droṇi, the impetuous and brave warrior, set forth, making the surface of the earth resound with a lion's roar.
तथा सर्वेण सैन्येन राजा दुर्योधनस्तदा ।
द्रौणेरनन्तरं प्रायात्सोदर्यैः परिवारितः ॥१२॥
12. tathā sarveṇa sainyena rājā duryodhanastadā ,
drauṇeranantaraṁ prāyātsodaryaiḥ parivāritaḥ.
12. tathā sarveṇa sainyena rājā duryodhanaḥ tadā
drauṇeḥ anantaram prāyāt sodaryaiḥ parivāritaḥ
12. tathā tadā rājā duryodhanaḥ drauṇeḥ anantaram
sarveṇa sainyena sodaryaiḥ parivāritaḥ prāyāt
12. Following Droṇi, King Duryodhana then proceeded with his entire army, surrounded by his uterine brothers.
दुर्योधनादनु कृपस्ततः शारद्वतो ययौ ।
एवमेष महाव्यूहः प्रययौ सागरोपमः ॥१३॥
13. duryodhanādanu kṛpastataḥ śāradvato yayau ,
evameṣa mahāvyūhaḥ prayayau sāgaropamaḥ.
13. duryodhanāt anu kṛpaḥ tataḥ śāradvataḥ yayau
evam eṣaḥ mahāvyūhaḥ prayayau sāgaropamaḥ
13. duryodhanāt anu śāradvataḥ kṛpaḥ tataḥ yayau
evam eṣaḥ sāgaropamaḥ mahāvyūhaḥ prayayau
13. After Duryodhana, Kripa, the son of Sharadvat, then proceeded. Thus, this great, ocean-like formation advanced.
रेजुस्तत्र पताकाश्च श्वेतच्छत्राणि चाभिभो ।
अङ्गदान्यथ चित्राणि महार्हाणि धनूंषि च ॥१४॥
14. rejustatra patākāśca śvetacchatrāṇi cābhibho ,
aṅgadānyatha citrāṇi mahārhāṇi dhanūṁṣi ca.
14. rejuḥ tatra patākāḥ ca śvetacchatrāṇi ca abhibho
aṅgadāni atha citrāṇi mahārhāṇi dhanūṃṣi ca
14. abhibho tatra patākāḥ ca śvetacchatrāṇi ca atha
citrāṇi mahārhāṇi aṅgadāni dhanūṃṣi ca rejuḥ
14. O lord, there shone banners, and white umbrellas, and moreover, colorful armlets and precious bows.
तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः ।
युधिष्ठिरोऽब्रवीत्तूर्णं पार्षतं पृतनापतिम् ॥१५॥
15. taṁ tu dṛṣṭvā mahāvyūhaṁ tāvakānāṁ mahārathaḥ ,
yudhiṣṭhiro'bravīttūrṇaṁ pārṣataṁ pṛtanāpatim.
15. tam tu dṛṣṭvā mahāvyūham tāvakānām mahārathaḥ
yudhiṣṭhiraḥ abravīt tūrṇam pārṣatam pṛtanāpatim
15. tu mahārathaḥ yudhiṣṭhiraḥ tāvakānām tam mahāvyūham
dṛṣṭvā tūrṇam pārṣatam pṛtanāpatim abravīt
15. But Yudhishthira, the great charioteer, having seen that great formation of your side, quickly spoke to Dhrishtadyumna (Pārṣata), the commander of the army.
पश्य व्यूहं महेष्वास निर्मितं सागरोपमम् ।
प्रतिव्यूहं त्वमपि हि कुरु पार्षत माचिरम् ॥१६॥
16. paśya vyūhaṁ maheṣvāsa nirmitaṁ sāgaropamam ,
prativyūhaṁ tvamapi hi kuru pārṣata māciram.
16. paśya vyūham maheṣvāsa nirmitam sāgaropamam
prativyūham tvam api hi kuru pārṣata mā ciram
16. maheṣvāsa sāgaropamam nirmitam vyūham paśya
pārṣata tvam api hi prativyūham mā ciram kuru
16. O great archer, behold this ocean-like formation that has been arrayed! O Dhrishtadyumna (Pārṣata), you too must indeed form a counter-formation; do not delay!
ततः स पार्षतः शूरो व्यूहं चक्रे सुदारुणम् ।
शृङ्गाटकं महाराज परव्यूहविनाशनम् ॥१७॥
17. tataḥ sa pārṣataḥ śūro vyūhaṁ cakre sudāruṇam ,
śṛṅgāṭakaṁ mahārāja paravyūhavināśanam.
17. tataḥ sa pārṣataḥ śūraḥ vyūham cakre sudāruṇam
śṛṅgāṭakam mahārāja paravyūhavināśanam
17. mahārāja tataḥ sa śūraḥ pārṣataḥ sudāruṇam
paravyūhavināśanam śṛṅgāṭakam vyūham cakre
17. Then that valiant Dhṛṣṭadyumna, the son of Pṛṣatā, O great king, formed a very formidable triangular (śṛṅgāṭaka) battle array, capable of destroying enemy formations.
शृङ्गेभ्यो भीमसेनश्च सात्यकिश्च महारथः ।
रथैरनेकसाहस्रैस्तथा हयपदातिभिः ॥१८॥
18. śṛṅgebhyo bhīmasenaśca sātyakiśca mahārathaḥ ,
rathairanekasāhasraistathā hayapadātibhiḥ.
18. śṛṅgebhyaḥ bhīmasenaḥ ca sātyakiḥ ca mahārathaḥ
rathaiḥ anekasāhasraiḥ tathā hayapadātibhiḥ
18. śṛṅgebhyaḥ bhīmasenaḥ ca sātyakiḥ ca mahārathaḥ
tathā anekasāhasraiḥ rathaiḥ hayapadātibhiḥ
18. At the horns of the formation were Bhīmasena and Sātyaki, both great charioteers, accompanied by thousands of chariots, and numerous horses and foot soldiers.
नाभ्यामभून्नरश्रेष्ठः श्वेताश्वो वानरध्वजः ।
मध्ये युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ ॥१९॥
19. nābhyāmabhūnnaraśreṣṭhaḥ śvetāśvo vānaradhvajaḥ ,
madhye yudhiṣṭhiro rājā mādrīputrau ca pāṇḍavau.
19. nābhyām abhūt naraśreṣṭhaḥ śvetāśvaḥ vānaradhvajaḥ
madhye yudhiṣṭhiraḥ rājā mādrīputrau ca pāṇḍavau
19. nābhyām naraśreṣṭhaḥ śvetāśvaḥ vānaradhvajaḥ abhūt
madhye rājā yudhiṣṭhiraḥ ca mādrīputrau pāṇḍavau
19. At the center (nābhi) of the formation was Arjuna, the best of men, with white horses and the monkey banner. In the middle section (madhya) were King Yudhishthira and the two Pandavas, the sons of Madri (Nakula and Sahadeva).
अथेतरे महेष्वासाः सहसैन्या नराधिपाः ।
व्यूहं तं पूरयामासुर्व्यूहशास्त्रविशारदाः ॥२०॥
20. athetare maheṣvāsāḥ sahasainyā narādhipāḥ ,
vyūhaṁ taṁ pūrayāmāsurvyūhaśāstraviśāradāḥ.
20. atha itare maheṣvāsāḥ sahasainyāḥ narādhipāḥ
vyūham tam pūrayāmāsuḥ vyūhaśāstraviśāradāḥ
20. atha itare maheṣvāsāḥ sahasainyāḥ narādhipāḥ
vyūhaśāstraviśāradāḥ tam vyūham pūrayāmāsuḥ
20. Then the other great archers and rulers, accompanied by their forces and skilled in the science of battle formations, filled that array.
अभिमन्युस्ततः पश्चाद्विराटश्च महारथः ।
द्रौपदेयाश्च संहृष्टा राक्षसश्च घटोत्कचः ॥२१॥
21. abhimanyustataḥ paścādvirāṭaśca mahārathaḥ ,
draupadeyāśca saṁhṛṣṭā rākṣasaśca ghaṭotkacaḥ.
21. Abhimanyuḥ tataḥ paścāt Virāṭaḥ ca mahārathaḥ
Draupadeyāḥ ca saṃhṛṣṭāḥ rākṣasaḥ ca Ghaṭotkacaḥ
21. tataḥ paścāt Abhimanyuḥ ca mahārathaḥ Virāṭaḥ ca
saṃhṛṣṭāḥ Draupadeyāḥ ca rākṣasaḥ Ghaṭotkacaḥ
21. Following them were Abhimanyu, and the great charioteer Virata, along with the delighted sons of Draupadi and the demon Ghatotkacha.
एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः ।
अतिष्ठन्समरे शूरा योद्धुकामा जयैषिणः ॥२२॥
22. evametaṁ mahāvyūhaṁ vyūhya bhārata pāṇḍavāḥ ,
atiṣṭhansamare śūrā yoddhukāmā jayaiṣiṇaḥ.
22. evam etam mahāvyūham vyūhya Bhārata Pāṇḍavāḥ
atiṣṭhan samare śūrāḥ yoddhukāmāḥ jayaiṣiṇaḥ
22. Bhārata,
Pāṇḍavāḥ evam etam mahāvyūham vyūhya,
śūrāḥ yoddhukāmāḥ jayaiṣiṇaḥ,
samare atiṣṭhan.
22. O descendant of Bharata, having thus arrayed this mighty formation, the brave Pandavas, eager to fight and desirous of victory, took their positions in battle.
भेरीशब्दाश्च तुमुला विमिश्राः शङ्खनिस्वनैः ।
क्ष्वेडितास्फोटितोत्क्रुष्टैः सुभीमाः सर्वतोदिशम् ॥२३॥
23. bherīśabdāśca tumulā vimiśrāḥ śaṅkhanisvanaiḥ ,
kṣveḍitāsphoṭitotkruṣṭaiḥ subhīmāḥ sarvatodiśam.
23. bherīśabdāḥ ca tumulāḥ vimiśrāḥ śaṅkhanisvanaiḥ
kṣveḍitāsphoṭitotkruṣṭaiḥ subhīmāḥ sarvatodiśam
23. bherīśabdāḥ ca śaṅkhanisvanaiḥ vimiśrāḥ,
tumulāḥ,
kṣveḍitāsphoṭitotkruṣṭaiḥ subhīmāḥ sarvatodiśam
23. The tumultuous sounds of drums, mingled with the blasts of conchs, and the very dreadful roars, arm-slaps, and shouts, resonated in all directions.
ततः शूराः समासाद्य समरे ते परस्परम् ।
नेत्रैरनिमिषै राजन्नवैक्षन्त प्रकोपिताः ॥२४॥
24. tataḥ śūrāḥ samāsādya samare te parasparam ,
netrairanimiṣai rājannavaikṣanta prakopitāḥ.
24. tataḥ śūrāḥ samāsādya samare te parasparam
netraiḥ animiṣaiḥ rājan avaikṣanta prakopitāḥ
24. Rājan,
tataḥ te prakopitāḥ śūrāḥ samare parasparam samāsādya,
animiṣaiḥ netraiḥ avaikṣanta.
24. O King, then those brave warriors, having encountered each other in battle, gazed at one another with unblinking eyes, greatly enraged.
मनोभिस्ते मनुष्येन्द्र पूर्वं योधाः परस्परम् ।
युद्धाय समवर्तन्त समाहूयेतरेतरम् ॥२५॥
25. manobhiste manuṣyendra pūrvaṁ yodhāḥ parasparam ,
yuddhāya samavartanta samāhūyetaretaram.
25. manaḥbhiḥ te manuṣya-indra pūrvam yodhāḥ parasparam
yuddhāya samavartanta samāhūya itaretaram
25. manuṣya-indra te yodhāḥ pūrvam manaḥbhiḥ parasparam
itaretaram samāhūya yuddhāya samavartanta
25. O King among men (manuṣyendra), previously your warriors, driven by their own resolve, prepared for battle, having challenged each other.
ततः प्रववृते युद्धं घोररूपं भयावहम् ।
तावकानां परेषां च निघ्नतामितरेतरम् ॥२६॥
26. tataḥ pravavṛte yuddhaṁ ghorarūpaṁ bhayāvaham ,
tāvakānāṁ pareṣāṁ ca nighnatāmitaretaram.
26. tataḥ pravavṛte yuddham ghora-rūpam bhaya-āvaham
tāvakānām pareṣām ca nighnatām itaretaram
26. tataḥ ghora-rūpam bhaya-āvaham yuddham pravavṛte
tāvakānām ca pareṣām itaretaram nighnatām
26. Then a battle (yuddha) began, fearsome in its nature and terrifying, as your warriors and those of the enemies slaughtered each other.
नाराचा निशिताः संख्ये संपतन्ति स्म भारत ।
व्यात्तानना भयकरा उरगा इव संघशः ॥२७॥
27. nārācā niśitāḥ saṁkhye saṁpatanti sma bhārata ,
vyāttānanā bhayakarā uragā iva saṁghaśaḥ.
27. nārācāḥ niśitāḥ saṅkhye sampatanti sma bhārata
vyātta-ānanāḥ bhaya-karāḥ uragāḥ iva saṅghaśaḥ
27. bhārata saṅkhye niśitāḥ nārācāḥ vyātta-ānanāḥ
bhaya-karāḥ saṅghaśaḥ uragāḥ iva sampatanti sma
27. Sharpened arrows (nārāca), O Bhārata, fell in battle (saṅkhya), terrifying and with gaping mouths, like masses of snakes.
निष्पेतुर्विमलाः शक्त्यस्तैलधौताः सुतेजनाः ।
अम्बुदेभ्यो यथा राजन्भ्राजमानाः शतह्रदाः ॥२८॥
28. niṣpeturvimalāḥ śaktyastailadhautāḥ sutejanāḥ ,
ambudebhyo yathā rājanbhrājamānāḥ śatahradāḥ.
28. niṣpetuḥ vimalāḥ śaktyaḥ taila-dhautāḥ su-tejanāḥ
ambudebhyaḥ yathā rājan bhrājamānāḥ śata-hradāḥ
28. rājan vimalāḥ taila-dhautāḥ su-tejanāḥ śaktyaḥ
niṣpetuḥ yathā ambudebhyaḥ bhrājamānāḥ śata-hradāḥ
28. Clean and brilliant spears (śakti), polished with oil and well-sharpened, flew forth, O King (rājan), just as gleaming lightning flashes appear from the clouds.
गदाश्च विमलैः पट्टैः पिनद्धाः स्वर्णभूषिताः ।
पतन्त्यस्तत्र दृश्यन्ते गिरिशृङ्गोपमाः शुभाः ।
निस्त्रिंशाश्च व्यराजन्त विमलाम्बरसंनिभाः ॥२९॥
29. gadāśca vimalaiḥ paṭṭaiḥ pinaddhāḥ svarṇabhūṣitāḥ ,
patantyastatra dṛśyante giriśṛṅgopamāḥ śubhāḥ ,
nistriṁśāśca vyarājanta vimalāmbarasaṁnibhāḥ.
29. gadāḥ ca vimalaiḥ paṭṭaiḥ pinaddhāḥ
svarṇabhūṣitāḥ patantyaḥ tatra
dṛśyante giriśṛṅgopamāḥ śubhāḥ nistriṃśāḥ
ca vyarājanta vimalāmbarasaṃnibhāḥ
29. tatra vimalaiḥ paṭṭaiḥ pinaddhāḥ
svarṇabhūṣitāḥ giriśṛṅgopamāḥ śubhāḥ
patantyaḥ gadāḥ ca dṛśyante nistriṃśāḥ
ca vimalāmbarasaṃnibhāḥ vyarājanta
29. Golden-adorned maces, bound with pristine bands, resembling auspicious mountain peaks, were seen falling there. And the swords shone like a clear sky.
आर्षभाणि च चर्माणि शतचन्द्राणि भारत ।
अशोभन्त रणे राजन्पतमानानि सर्वशः ॥३०॥
30. ārṣabhāṇi ca carmāṇi śatacandrāṇi bhārata ,
aśobhanta raṇe rājanpatamānāni sarvaśaḥ.
30. ārṣabhāṇi ca carmāṇi śatacandrāṇi bhārata
aśobhanta raṇe rājan patamānāni sarvaśaḥ
30. rājan bhārata śatacandrāṇi ārṣabhāṇi carmāṇi
ca raṇe sarvaśaḥ patamānāni aśobhanta
30. O King, descendant of Bharata (Bhārata), the bullhide shields, marked with a hundred moons (śatacandrāṇi), shone on all sides as they fell in the battle.
तेऽन्योन्यं समरे सेने युध्यमाने नराधिप ।
अशोभेतां यथा दैत्यदेवसेने समुद्यते ।
अभ्यद्रवन्त समरे तेऽन्योन्यं वै समन्ततः ॥३१॥
31. te'nyonyaṁ samare sene yudhyamāne narādhipa ,
aśobhetāṁ yathā daityadevasene samudyate ,
abhyadravanta samare te'nyonyaṁ vai samantataḥ.
31. te anyonyam samare sene yudhyamāne
narādhipa aśobhetām yathā
daityadevasene samudyate abhyadravanta
samare te anyonyam vai samantataḥ
31. narādhipa samare anyonyam yudhyamāne
te sene yathā samudyate
daityadevasene aśobhetām te samare
anyonyam vai samantataḥ abhyadravanta
31. O King, those two armies, fighting each other in battle, appeared splendid, just like the well-arrayed armies of the Asuras and Devas. Indeed, they rushed at each other from all sides in the conflict.
रथास्तु रथिभिस्तूर्णं प्रेषिताः परमाहवे ।
युगैर्युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः ॥३२॥
32. rathāstu rathibhistūrṇaṁ preṣitāḥ paramāhave ,
yugairyugāni saṁśliṣya yuyudhuḥ pārthivarṣabhāḥ.
32. rathāḥ tu rathibhiḥ tūrṇam preṣitāḥ paramāhave
yugaiḥ yugāni saṃśliṣya yuyudhuḥ pārthivarṣabhāḥ
32. tu paramāhave rathibhiḥ tūrṇam preṣitāḥ
pārthivarṣabhāḥ yugaiḥ yugāni saṃśliṣya rathāḥ yuyudhuḥ
32. But in that great battle, the finest kings (pārthivarṣabhāḥ), having swiftly sent forth their chariots, fought with their yokes locked against other yokes.
दन्तिनां युध्यमानानां संघर्षात्पावकोऽभवत् ।
दन्तेषु भरतश्रेष्ठ सधूमः सर्वतोदिशम् ॥३३॥
33. dantināṁ yudhyamānānāṁ saṁgharṣātpāvako'bhavat ,
danteṣu bharataśreṣṭha sadhūmaḥ sarvatodiśam.
33. dantinām yudhyamānānām saṅgharṣāt pāvakaḥ abhavat
danteṣu bharataśreṣṭha sadhūmaḥ sarvatodiśam
33. bharataśreṣṭha yudhyamānānām dantinām saṅgharṣāt
danteṣu sadhūmaḥ pāvakaḥ abhavat sarvatodiśam
33. O best among the Bharatas, from the collision of fighting elephants, a smoky fire arose on their tusks, spreading in all directions.
प्रासैरभिहताः केचिद्गजयोधाः समन्ततः ।
पतमानाः स्म दृश्यन्ते गिरिशृङ्गान्नगा इव ॥३४॥
34. prāsairabhihatāḥ kecidgajayodhāḥ samantataḥ ,
patamānāḥ sma dṛśyante giriśṛṅgānnagā iva.
34. prāsaiḥ abhihatāḥ kecit gajayodhāḥ samantataḥ
| patamānāḥ sma dṛśyante giriśṛṅgāt nagāḥ iva
34. samantataḥ prāsaiḥ abhihatāḥ kecit gajayodhāḥ
patamānāḥ giriśṛṅgāt nagāḥ iva dṛśyante sma
34. Some elephant warriors, struck by javelins (prāsa) from all sides, were seen falling like mountains from mountain peaks.
पादाताश्चाप्यदृश्यन्त निघ्नन्तो हि परस्परम् ।
चित्ररूपधराः शूरा नखरप्रासयोधिनः ॥३५॥
35. pādātāścāpyadṛśyanta nighnanto hi parasparam ,
citrarūpadharāḥ śūrā nakharaprāsayodhinaḥ.
35. pādātāḥ ca api adṛśyanta nighnantaḥ hi parasparam
| citrarūpadharāḥ śūrāḥ nakharaprasayodhinaḥ
35. pādātāḥ ca api adṛśyanta hi parasparam nighnantaḥ
citrarūpadharāḥ śūrāḥ nakharaprasayodhinaḥ
35. And infantrymen were also seen, indeed killing each other. These brave warriors, adorned in diverse forms, fought with their nails and javelins (prāsa).
अन्योन्यं ते समासाद्य कुरुपाण्डवसैनिकाः ।
शस्त्रैर्नानाविधैर्घोरै रणे निन्युर्यमक्षयम् ॥३६॥
36. anyonyaṁ te samāsādya kurupāṇḍavasainikāḥ ,
śastrairnānāvidhairghorai raṇe ninyuryamakṣayam.
36. anyonyam te samāsādya kurupāṇḍavasainikāḥ |
śastraiḥ nānāvidhaiḥ ghoraiḥ raṇe ninyuḥ yamakṣayam
36. te kurupāṇḍavasainikāḥ anyonyam samāsādya
nānāvidhaiḥ ghoraiḥ śastraiḥ raṇe yamakṣayam ninyuḥ
36. Having met each other, those Kuru and Pandava soldiers, with various dreadful weapons, led one another to the abode of Yama (yamakṣaya) in battle.
ततः शांतनवो भीष्मो रथघोषेण नादयन् ।
अभ्यागमद्रणे पाण्डून्धनुःशब्देन मोहयन् ॥३७॥
37. tataḥ śāṁtanavo bhīṣmo rathaghoṣeṇa nādayan ,
abhyāgamadraṇe pāṇḍūndhanuḥśabdena mohayan.
37. tataḥ śāntanavaḥ bhīṣmaḥ rathaghoṣeṇa nādayan
abhyāgamat raṇe pāṇḍūn dhanuḥśabdena mohayan
37. tataḥ śāntanavaḥ bhīṣmaḥ rathaghoṣeṇa nādayan
dhanuḥśabdena mohayan raṇe pāṇḍūn abhyāgamat
37. Then Bhīṣma, the son of Śāntanu, advanced in battle towards the Pāṇḍavas, making the ground resound with the roar of his chariot and bewildering them with the sound of his bow.
पाण्डवानां रथाश्चापि नदन्तो भैरवस्वनम् ।
अभ्यद्रवन्त संयत्ता धृष्टद्युम्नपुरोगमाः ॥३८॥
38. pāṇḍavānāṁ rathāścāpi nadanto bhairavasvanam ,
abhyadravanta saṁyattā dhṛṣṭadyumnapurogamāḥ.
38. pāṇḍavānām rathāḥ ca api nadantaḥ bhairavasvanam
abhyadravanta saṃyattāḥ dhṛṣṭadyumnapurōgamāḥ
38. pāṇḍavānām rathāḥ ca api dhṛṣṭadyumnapurōgamāḥ
saṃyattāḥ bhairavasvanam nadantaḥ abhyadravanta
38. And the chariots of the Pāṇḍavas, making a terrible roar, also rushed forward, well-prepared, with Dhṛṣṭadyumna leading them.
ततः प्रववृते युद्धं तव तेषां च भारत ।
नराश्वरथनागानां व्यतिषक्तं परस्परम् ॥३९॥
39. tataḥ pravavṛte yuddhaṁ tava teṣāṁ ca bhārata ,
narāśvarathanāgānāṁ vyatiṣaktaṁ parasparam.
39. tataḥ pravavṛte yuddham tava teṣām ca bhārata
narāśvarathanāgānām vyatiṣaktam parasparam
39. tataḥ bhārata tava teṣām ca narāśvarathanāgānām
parasparam vyatiṣaktam yuddham pravavṛte
39. Then, O Bhārata (Dhṛtarāṣṭra), a battle commenced between your (forces) and theirs (the Pāṇḍavas), with men, horses, chariots, and elephants intermingling.