Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-165

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
अर्जुन उवाच ।
कृतास्त्रमभिविश्वस्तमथ मां हरिवाहनः ।
संस्पृश्य मूर्ध्नि पाणिभ्यामिदं वचनमब्रवीत् ॥१॥
1. arjuna uvāca ,
kṛtāstramabhiviśvastamatha māṁ harivāhanaḥ ,
saṁspṛśya mūrdhni pāṇibhyāmidaṁ vacanamabravīt.
1. arjuna uvāca kṛtāstram abhivisvastam atha mām harivāhanaḥ
saṃspṛśya mūrdhni pāṇibhyām idam vacanam abravīt
1. Arjuna said: Then, Indra, whose vehicle is horses, having touched me – who was now adept in weaponry and filled with confidence – on the head with both hands, spoke the following words.
न त्वमद्य युधा जेतुं शक्यः सुरगणैरपि ।
किं पुनर्मानुषे लोके मानुषैरकृतात्मभिः ।
अप्रमेयोऽप्रधृष्यश्च युद्धेष्वप्रतिमस्तथा ॥२॥
2. na tvamadya yudhā jetuṁ śakyaḥ suragaṇairapi ,
kiṁ punarmānuṣe loke mānuṣairakṛtātmabhiḥ ,
aprameyo'pradhṛṣyaśca yuddheṣvapratimastathā.
2. na tvam adya yudhā jetum śakyaḥ
suragaṇaiḥ api kim punaḥ mānuṣe loke
mānuṣaiḥ akṛtātmabhiḥ aprameyaḥ
apradhṛṣyaḥ ca yuddheṣu apratimaḥ tathā
2. Today, you cannot be defeated in battle, not even by the hosts of gods. How much less, then, in the human world by humans who have not trained their selves (ātman). You are immeasurable, invincible, and, in battles, unequalled.
अथाब्रवीत्पुनर्देवः संप्रहृष्टतनूरुहः ।
अस्त्रयुद्धे समो वीर न ते कश्चिद्भविष्यति ॥३॥
3. athābravītpunardevaḥ saṁprahṛṣṭatanūruhaḥ ,
astrayuddhe samo vīra na te kaścidbhaviṣyati.
3. atha abravīt punaḥ devaḥ saṃprahṛṣṭatanūruhaḥ
astrayuddhe samaḥ vīra na te kaścit bhaviṣyati
3. Then the god, whose body hair stood erect with great delight, spoke again: 'O hero, no one will be your equal in the battle of missiles.'
अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः ।
ब्रह्मण्यश्चास्त्रविच्चासि शूरश्चासि कुरूद्वह ॥४॥
4. apramattaḥ sadā dakṣaḥ satyavādī jitendriyaḥ ,
brahmaṇyaścāstraviccāsi śūraścāsi kurūdvaha.
4. apramattaḥ sadā dakṣaḥ satyavādī jitendriyaḥ
brahmaṇyaḥ ca astravit ca asi śūraḥ ca asi kurūdvaha
4. O foremost among the Kurus (kurūdvaha), you are always vigilant, skilled, truthful, one who has conquered his senses (jitendriya), devoted to brahmanas, and knowledgeable in missile lore; you are also brave.
अस्त्राणि समवाप्तानि त्वया दश च पञ्च च ।
पञ्चभिर्विधिभिः पार्थ न त्वया विद्यते समः ॥५॥
5. astrāṇi samavāptāni tvayā daśa ca pañca ca ,
pañcabhirvidhibhiḥ pārtha na tvayā vidyate samaḥ.
5. astrāṇi samavāptāni tvayā daśa ca pañca ca
pañcabhiḥ vidhibhiḥ pārtha na tvayā vidyate samaḥ
5. O Pārtha, you have acquired fifteen missiles (astrāṇi) by five methods. There is none equal to you.
प्रयोगमुपसंहारमावृत्तिं च धनंजय ।
प्रायश्चित्तं च वेत्थ त्वं प्रतिघातं च सर्वशः ॥६॥
6. prayogamupasaṁhāramāvṛttiṁ ca dhanaṁjaya ,
prāyaścittaṁ ca vettha tvaṁ pratighātaṁ ca sarvaśaḥ.
6. prayogam upasaṃhāram āvṛttim ca dhanañjaya
prāyaścittam ca vettha tvam pratighātam ca sarvaśaḥ
6. O Dhanañjaya, you fully know the deployment (prayoga), withdrawal (upasaṃhāra), and repetition (āvṛtti) [of missiles], as well as the atonement (prāyaścitta) and counteraction (pratighāta) for them.
तव गुर्वर्थकालोऽयमुपपन्नः परंतप ।
प्रतिजानीष्व तं कर्तुमतो वेत्स्याम्यहं परम् ॥७॥
7. tava gurvarthakālo'yamupapannaḥ paraṁtapa ,
pratijānīṣva taṁ kartumato vetsyāmyahaṁ param.
7. tava gurvarthakālaḥ ayam upapannaḥ parantapa
pratijānīṣva tam kartum ataḥ vetsyāmi aham param
7. O tormentor of foes, the time for fulfilling your guru's purpose has now arrived. Promise to accomplish that, and from this, I shall know what is next.
ततोऽहमब्रुवं राजन्देवराजमिदं वचः ।
विषह्यं चेन्मया कर्तुं कृतमेव निबोध तत् ॥८॥
8. tato'hamabruvaṁ rājandevarājamidaṁ vacaḥ ,
viṣahyaṁ cenmayā kartuṁ kṛtameva nibodha tat.
8. tataḥ aham abruvam rājan devarājam idam vacaḥ
viṣahyam cet mayā kartum kṛtam eva nibodha tat
8. Then, O king, I spoke this word to the king of gods (Indra): "If it is accomplishable by me, then consider it as already done."
ततो मामब्रवीद्राजन्प्रहस्य बलवृत्रहा ।
नाविषह्यं तवाद्यास्ति त्रिषु लोकेषु किंचन ॥९॥
9. tato māmabravīdrājanprahasya balavṛtrahā ,
nāviṣahyaṁ tavādyāsti triṣu lokeṣu kiṁcana.
9. tataḥ mām abravīt rājan prahasya balavṛtrahā na
aviṣahyam tava adya asti triṣu lokeṣu kiṃcana
9. Then, O king, the slayer of Bala and Vṛtra (Indra) said to me, having laughed: "Today there is nothing in the three worlds that is impossible for you to accomplish."
निवातकवचा नाम दानवा मम शत्रवः ।
समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसन्त्युत ॥१०॥
10. nivātakavacā nāma dānavā mama śatravaḥ ,
samudrakukṣimāśritya durge prativasantyuta.
10. nivātakavacāḥ nāma dānavāḥ mama śatravaḥ
samudrakukṣim āśritya durge prativasanti uta
10. My enemies, the Dānavas named Nivātakavacas, reside in a fortress, having taken refuge in the depths of the ocean.
तिस्रः कोट्यः समाख्यातास्तुल्यरूपबलप्रभाः ।
तांस्तत्र जहि कौन्तेय गुर्वर्थस्ते भविष्यति ॥११॥
11. tisraḥ koṭyaḥ samākhyātāstulyarūpabalaprabhāḥ ,
tāṁstatra jahi kaunteya gurvarthaste bhaviṣyati.
11. tisraḥ koṭyaḥ samākhyātāḥ tulyarūpabalaprabhāḥ
tān tatra jahi kaunteya gurvarthaḥ te bhaviṣyati
11. O son of Kunti, three crores (ten millions) [of warriors] are reckoned to possess equal form, strength, and splendor. Slay them there; your teacher's purpose will then be fulfilled.
ततो मातलिसंयुक्तं मयूरसमरोमभिः ।
हयैरुपेतं प्रादान्मे रथं दिव्यं महाप्रभम् ॥१२॥
12. tato mātalisaṁyuktaṁ mayūrasamaromabhiḥ ,
hayairupetaṁ prādānme rathaṁ divyaṁ mahāprabham.
12. tataḥ mātali-saṃyuktam mayūra-sama-romabhiḥ
hayaiḥ upetam prādāt me ratham divyam mahāprabham
12. Then he gave me a divine, greatly effulgent chariot, equipped with horses whose hairs resembled peacock feathers, and driven by Matali.
बबन्ध चैव मे मूर्ध्नि किरीटमिदमुत्तमम् ।
स्वरूपसदृशं चैव प्रादादङ्गविभूषणम् ॥१३॥
13. babandha caiva me mūrdhni kirīṭamidamuttamam ,
svarūpasadṛśaṁ caiva prādādaṅgavibhūṣaṇam.
13. babandha ca eva me mūrdhni kirīṭam idam uttamam
svarūpasadṛśam ca eva prādāt aṅgavibhūṣaṇam
13. And he placed this excellent diadem on my head. He also gave me body ornaments that were suitable for my figure.
अभेद्यं कवचं चेदं स्पर्शरूपवदुत्तमम् ।
अजरां ज्यामिमां चापि गाण्डीवे समयोजयत् ॥१४॥
14. abhedyaṁ kavacaṁ cedaṁ sparśarūpavaduttamam ,
ajarāṁ jyāmimāṁ cāpi gāṇḍīve samayojayat.
14. abhedyam kavacam ca idam sparśarūpavat uttamam
ajarām jyām imām ca api gāṇḍīve samayojayat
14. And he provided this impenetrable, excellent armor, which possessed a pleasing touch and fine form. Furthermore, he fitted this undecaying bowstring onto the Gaṇḍīva bow.
ततः प्रायामहं तेन स्यन्दनेन विराजता ।
येनाजयद्देवपतिर्बलिं वैरोचनिं पुरा ॥१५॥
15. tataḥ prāyāmahaṁ tena syandanena virājatā ,
yenājayaddevapatirbaliṁ vairocaniṁ purā.
15. tataḥ prāyām aham tena syandanena virājatā
yena ajayat devapatiḥ balim vairocanim purā
15. Then I went forth by means of that splendid chariot, the same one by which Indra, the lord of the gods, formerly conquered Bali, the son of Virocana.
ततो देवाः सर्व एव तेन घोषेण बोधितः ।
मन्वाना देवराजं मां समाजग्मुर्विशां पते ।
दृष्ट्वा च मामपृच्छन्त किं करिष्यसि फल्गुन ॥१६॥
16. tato devāḥ sarva eva tena ghoṣeṇa bodhitaḥ ,
manvānā devarājaṁ māṁ samājagmurviśāṁ pate ,
dṛṣṭvā ca māmapṛcchanta kiṁ kariṣyasi phalguna.
16. tataḥ devāḥ sarve eva tena ghoṣeṇa
bodhitāḥ manvānāḥ devarājam mām
samājagmuḥ viśām pate dṛṣṭvā ca mām
apṛcchanta kim kariṣyasi phalguna
16. Then all the gods, roused by that sound, came together, thinking I was their lord (devarāja). O lord of the people (viśāṃ pate), having seen me, they asked: "What will you do, O Phalguna?"
तानब्रुवं यथाभूतमिदं कर्तास्मि संयुगे ।
निवातकवचानां तु प्रस्थितं मां वधैषिणम् ।
निबोधत महाभागाः शिवं चाशास्त मेऽनघाः ॥१७॥
17. tānabruvaṁ yathābhūtamidaṁ kartāsmi saṁyuge ,
nivātakavacānāṁ tu prasthitaṁ māṁ vadhaiṣiṇam ,
nibodhata mahābhāgāḥ śivaṁ cāśāsta me'naghāḥ.
17. tān abruvam yathābhūtam idam kartā
asmi saṃyuge nivātakavacānām tu
prasthitam mām vadheṣiṇam nibodhata
mahābhāgāḥ śivam ca āśāsta me anaghāḥ
17. I truthfully told them: "I am indeed the one who will accomplish this in battle. I have set out, intent on the destruction of the Nivātakavacas. O noble ones, O sinless ones, understand this and wish me well."
तुष्टुवुर्मां प्रसन्नास्ते यथा देवं पुरंदरम् ।
रथेनानेन मघवा जितवाञ्शम्बरं युधि ।
नमुचिं बलवृत्रौ च प्रह्लादनरकावपि ॥१८॥
18. tuṣṭuvurmāṁ prasannāste yathā devaṁ puraṁdaram ,
rathenānena maghavā jitavāñśambaraṁ yudhi ,
namuciṁ balavṛtrau ca prahlādanarakāvapi.
18. tuṣṭuvuḥ mām prasannāḥ te yathā
devam purandaram rathena anena
maghavā jitavān śambaram yudhi namucim
balavṛtrau ca prahrādanarakau api
18. Pleased, they praised me just as they praise the god Purandara (Indra). By this very chariot, Maghavan (Indra) conquered Śambara in battle, as well as Namuci, Bala and Vṛtra, and Prahrāda and Naraka.
बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च ।
रथेनानेन दैत्यानां जितवान्मघवान्युधि ॥१९॥
19. bahūni ca sahasrāṇi prayutānyarbudāni ca ,
rathenānena daityānāṁ jitavānmaghavānyudhi.
19. bahūni ca sahasrāṇi prayutāni arbudāni ca
rathena anena daityānām jitavān maghavān yudhi
19. And with this chariot, Maghavan (Indra) conquered many thousands, millions, and hundreds of millions of Daityas in battle.
त्वमप्येतेन कौन्तेय निवातकवचान्रणे ।
विजेता युधि विक्रम्य पुरेव मघवान्वशी ॥२०॥
20. tvamapyetena kaunteya nivātakavacānraṇe ,
vijetā yudhi vikramya pureva maghavānvaśī.
20. tvam api etena kaunteya nivātakavacān raṇe
vijetā yudhi vikramya purā iva maghavān vaśī
20. O son of Kunti (Arjuna), you too, by displaying valor in battle with this [chariot], will conquer the Nivātakavacas in battle, just as Maghavan (Indra), the master, did before.
अयं च शङ्खप्रवरो येन जेतासि दानवान् ।
अनेन विजिता लोकाः शक्रेणापि महात्मना ॥२१॥
21. ayaṁ ca śaṅkhapravaro yena jetāsi dānavān ,
anena vijitā lokāḥ śakreṇāpi mahātmanā.
21. ayam ca śaṅkhapravaraḥ yena jetā asi dānavān
anena vijitā lokāḥ śakreṇa api mahātmanā
21. And with this excellent conch shell, you will conquer the Dānavas. Even the great-souled Indra conquered worlds with this [conch].
प्रदीयमानं देवैस्तु देवदत्तं जलोद्भवम् ।
प्रत्यगृह्णं जयायैनं स्तूयमानस्तदामरैः ॥२२॥
22. pradīyamānaṁ devaistu devadattaṁ jalodbhavam ,
pratyagṛhṇaṁ jayāyainaṁ stūyamānastadāmaraiḥ.
22. pradīyamānam devaiḥ tu devadattam jalodbhavam
pratyagṛhṇam jayāya enam stūyamānaḥ tadā amaraiḥ
22. However, I accepted this conch named Devadatta, which is born from water and was being offered by the gods, for the sake of victory, while I was being praised by the immortals at that time.
स शङ्खी कवची बाणी प्रगृहीतशरासनः ।
दानवालयमत्युग्रं प्रयातोऽस्मि युयुत्सया ॥२३॥
23. sa śaṅkhī kavacī bāṇī pragṛhītaśarāsanaḥ ,
dānavālayamatyugraṁ prayāto'smi yuyutsayā.
23. sa śaṅkhī kavacī bāṇī pragṛhītaśarāsanaḥ
dānavālayam ati ugram prayātaḥ asmi yuyutsayā
23. I, bearing a conch, wearing armor, equipped with arrows, and holding a bow, have gone to the exceedingly fierce abode of the demons with the intention of fighting.