Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-5, chapter-86

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
दुर्योधन उवाच ।
यदाह विदुरः कृष्णे सर्वं तत्सत्यमुच्यते ।
अनुरक्तो ह्यसंहार्यः पार्थान्प्रति जनार्दनः ॥१॥
1. duryodhana uvāca ,
yadāha viduraḥ kṛṣṇe sarvaṁ tatsatyamucyate ,
anurakto hyasaṁhāryaḥ pārthānprati janārdanaḥ.
1. duryodhanaḥ uvāca yat āha viduraḥ kṛṣṇe sarvam tat satyam
ucyate anuraktaḥ hi asaṃhāryaḥ pārthān prati janārdanaḥ
1. Duryodhana said, "What Vidura has said concerning Krishna—all of that is spoken truly. For Janārdana (Krishna) is indeed deeply attached to the Pāṇḍavas and cannot be alienated from them."
यत्तु सत्कारसंयुक्तं देयं वसु जनार्दने ।
अनेकरूपं राजेन्द्र न तद्देयं कदाचन ॥२॥
2. yattu satkārasaṁyuktaṁ deyaṁ vasu janārdane ,
anekarūpaṁ rājendra na taddeyaṁ kadācana.
2. yat tu satkārasaṃyuktam deyam vasu janārdane
anekarūpam rājendra na tat deyam kadācana
2. But, O king of kings, whatever respectful offering or wealth of various kinds is to be given to Janārdana (Krishna), that should never be given.
देशः कालस्तथायुक्तो न हि नार्हति केशवः ।
मंस्यत्यधोक्षजो राजन्भयादर्चति मामिति ॥३॥
3. deśaḥ kālastathāyukto na hi nārhati keśavaḥ ,
maṁsyatyadhokṣajo rājanbhayādarcati māmiti.
3. deśaḥ kālaḥ tathā yuktaḥ na hi na arhati keśavaḥ
maṃsyati adhokṣajaḥ rājan bhayāt arcati mām iti
3. Even though the place and time are thus suitable, Keśava certainly deserves reverence. However, O King, Adhokṣaja (Krishna) will think, 'He is worshipping me out of fear.'
अवमानश्च यत्र स्यात्क्षत्रियस्य विशां पते ।
न तत्कुर्याद्बुधः कार्यमिति मे निश्चिता मतिः ॥४॥
4. avamānaśca yatra syātkṣatriyasya viśāṁ pate ,
na tatkuryādbudhaḥ kāryamiti me niścitā matiḥ.
4. avamānaḥ ca yatra syāt kṣatriyasya viśām pate na
tat kuryāt budhaḥ kāryam iti me niścitā matiḥ
4. O lord of men, where there would be disrespect for a kṣatriya, a wise person should not perform that action (even) thinking, 'This is my duty (dharma).' This is my firm conviction.
स हि पूज्यतमो देवः कृष्णः कमललोचनः ।
त्रयाणामपि लोकानां विदितं मम सर्वथा ॥५॥
5. sa hi pūjyatamo devaḥ kṛṣṇaḥ kamalalocanaḥ ,
trayāṇāmapi lokānāṁ viditaṁ mama sarvathā.
5. saḥ hi pūjyatamaḥ devaḥ kṛṣṇaḥ kamalalocanaḥ
trayāṇām api lokānām viditam mama sarvathā
5. Indeed, that lotus-eyed God, Krishna, is the most worshipable. This is entirely known to me, as it is to all three worlds.
न तु तस्मिन्प्रदेयं स्यात्तथा कार्यगतिः प्रभो ।
विग्रहः समुपारब्धो न हि शाम्यत्यविग्रहात् ॥६॥
6. na tu tasminpradeyaṁ syāttathā kāryagatiḥ prabho ,
vigrahaḥ samupārabdho na hi śāmyatyavigrahāt.
6. na tu tasmin pradeyam syāt tathā kāryagatiḥ prabho
vigrahaḥ samupārabdhaḥ na hi śāmyati avigrahāt
6. But, O lord, no such offering should be made to him (Krishna) in this situation, for such is the nature of affairs. Indeed, a conflict, once begun, will certainly not subside through peaceful means.
वैशंपायन उवाच ।
तस्य तद्वचनं श्रुत्वा भीष्मः कुरुपितामहः ।
वैचित्रवीर्यं राजानमिदं वचनमब्रवीत् ॥७॥
7. vaiśaṁpāyana uvāca ,
tasya tadvacanaṁ śrutvā bhīṣmaḥ kurupitāmahaḥ ,
vaicitravīryaṁ rājānamidaṁ vacanamabravīt.
7. vaiśaṃpāyana uvāca tasya tat vacanam śrutvā bhīṣmaḥ
kurupitāmahaḥ vaicitravīryam rājānam idam vacanam abravīt
7. Vaiśampāyana said: Having heard those words, Bhīṣma, the great-grandfather of the Kurus, spoke these words to King Dhṛtarāṣṭra, the son of Vicitravīrya.
सत्कृतोऽसत्कृतो वापि न क्रुध्येत जनार्दनः ।
नालमन्यमवज्ञातुमवज्ञातोऽपि केशवः ॥८॥
8. satkṛto'satkṛto vāpi na krudhyeta janārdanaḥ ,
nālamanyamavajñātumavajñāto'pi keśavaḥ.
8. satkṛtaḥ asatkṛtaḥ vā api na krudhyeta janārdanaḥ
na alam anyam avajñātum avajñātaḥ api keśavaḥ
8. Janārdana (Kṛṣṇa) does not become angry, whether he is honored or dishonored. Even when disrespected, Keśava (Kṛṣṇa) is not inclined to disrespect others.
यत्तु कार्यं महाबाहो मनसा कार्यतां गतम् ।
सर्वोपायैर्न तच्छक्यं केनचित्कर्तुमन्यथा ॥९॥
9. yattu kāryaṁ mahābāho manasā kāryatāṁ gatam ,
sarvopāyairna tacchakyaṁ kenacitkartumanyathā.
9. yat tu kāryam mahābāho manasā kāryatām gatam
sarvopāyaiḥ na tat śakyam kenacit kartum anyathā
9. But whatever task, O mighty-armed (one), has been settled upon in the mind, that cannot by any means be accomplished otherwise by anyone.
स यद्ब्रूयान्महाबाहुस्तत्कार्यमविशङ्कया ।
वासुदेवेन तीर्थेन क्षिप्रं संशाम्य पाण्डवैः ॥१०॥
10. sa yadbrūyānmahābāhustatkāryamaviśaṅkayā ,
vāsudevena tīrthena kṣipraṁ saṁśāmya pāṇḍavaiḥ.
10. sa yat brūyāt mahābāhuḥ tat kāryam aviśaṅkayā
vāsudevena tīrthena kṣipram saṃśāmya pāṇḍavaiḥ
10. Whatever that mighty-armed (Kṛṣṇa) says, that task should be done without doubt. Quickly reconcile with the Pāṇḍavas, taking Vāsudeva (Kṛṣṇa) as the sacred guide (tīrtha).
धर्म्यमर्थ्यं स धर्मात्मा ध्रुवं वक्ता जनार्दनः ।
तस्मिन्वाच्याः प्रिया वाचो भवता बान्धवैः सह ॥११॥
11. dharmyamarthyaṁ sa dharmātmā dhruvaṁ vaktā janārdanaḥ ,
tasminvācyāḥ priyā vāco bhavatā bāndhavaiḥ saha.
11. dharmyam arthyam sa dharmātmā dhruvam vaktā janārdanaḥ
| tasmin vācyāḥ priyāḥ vācaḥ bhavatā bāndhavaiḥ saha
11. That Janārdana, whose intrinsic nature (dharma) is righteousness, will certainly speak what is righteous and beneficial. Therefore, you should speak kind words to him, along with your relatives.
दुर्योधन उवाच ।
न पर्यायोऽस्ति यद्राजञ्श्रियं निष्केवलामहम् ।
तैः सहेमामुपाश्नीयां जीवञ्जीवैः पितामह ॥१२॥
12. duryodhana uvāca ,
na paryāyo'sti yadrājañśriyaṁ niṣkevalāmaham ,
taiḥ sahemāmupāśnīyāṁ jīvañjīvaiḥ pitāmaha.
12. duryodhanaḥ uvāca | na paryāyaḥ asti yat rājan śriyam niṣkevalām
aham | taiḥ saha imām upāśnīyām jīvan jīvaiḥ pitāmaha
12. Duryodhana said, "O King, there is no way (paryāya) that I, while living, can enjoy this exclusive prosperity (śriyam) with them. O Grandfather!"
इदं तु सुमहत्कार्यं शृणु मे यत्समर्थितम् ।
परायणं पाण्डवानां नियंस्यामि जनार्दनम् ॥१३॥
13. idaṁ tu sumahatkāryaṁ śṛṇu me yatsamarthitam ,
parāyaṇaṁ pāṇḍavānāṁ niyaṁsyāmi janārdanam.
13. idam tu su mahat kāryam śṛṇu me yat samarthitam
| parāyaṇam pāṇḍavānām niyaṃsyāmi janārdanam
13. Now listen to this very important plan (kāryam) that I have conceived: I will restrain Janārdana, who is the sole support of the Pāṇḍavas.
तस्मिन्बद्धे भविष्यन्ति वृष्णयः पृथिवी तथा ।
पाण्डवाश्च विधेया मे स च प्रातरिहेष्यति ॥१४॥
14. tasminbaddhe bhaviṣyanti vṛṣṇayaḥ pṛthivī tathā ,
pāṇḍavāśca vidheyā me sa ca prātariheṣyati.
14. tasmin baddhe bhaviṣyanti vṛṣṇayaḥ pṛthivī tathā
| pāṇḍavāḥ ca vidheyāḥ me saḥ ca prātaḥ iha eṣyati
14. Once he is bound, the Vṛṣṇis and the earth will become subservient. The Pāṇḍavas too will become obedient to me. And he will come here tomorrow morning.
अत्रोपायं यथा सम्यङ्न बुध्येत जनार्दनः ।
न चापायो भवेत्कश्चित्तद्भवान्प्रब्रवीतु मे ॥१५॥
15. atropāyaṁ yathā samyaṅna budhyeta janārdanaḥ ,
na cāpāyo bhavetkaścittadbhavānprabravītu me.
15. atra upāyam yathā samyak na budhyeta janārdanaḥ na
ca apāyaḥ bhavet kaścit tat bhavān prabravītu me
15. Therefore, Your Honor, please tell me a strategy by which Janardana (Krishna) will not fully comprehend the means, and no harm will befall anyone.
वैशंपायन उवाच ।
तस्य तद्वचनं श्रुत्वा घोरं कृष्णाभिसंहितम् ।
धृतराष्ट्रः सहामात्यो व्यथितो विमनाभवत् ॥१६॥
16. vaiśaṁpāyana uvāca ,
tasya tadvacanaṁ śrutvā ghoraṁ kṛṣṇābhisaṁhitam ,
dhṛtarāṣṭraḥ sahāmātyo vyathito vimanābhavat.
16. vaiśaṃpāyanaḥ uvāca tasya tat vacanam śrutvā ghoram
kṛṣṇābhisanhitam dhṛtarāṣṭraḥ saha amātyaḥ vyathitaḥ vimanā abhavat
16. Vaishampayana said: Having heard his dreadful speech concerning Krishna, King Dhritarashtra, along with his ministers, became agitated and disheartened.
ततो दुर्योधनमिदं धृतराष्ट्रोऽब्रवीद्वचः ।
मैवं वोचः प्रजापाल नैष धर्मः सनातनः ॥१७॥
17. tato duryodhanamidaṁ dhṛtarāṣṭro'bravīdvacaḥ ,
maivaṁ vocaḥ prajāpāla naiṣa dharmaḥ sanātanaḥ.
17. tataḥ duryodhanam idam dhṛtarāṣṭraḥ abravīt vacaḥ
mā evam vocaḥ prajāpāla na eṣaḥ dharmaḥ sanātanaḥ
17. Then Dhritarashtra said this to Duryodhana: 'O protector of the people (prajāpāla), do not speak in this manner; this is not the eternal (sanātana) natural law (dharma).'
दूतश्च हि हृषीकेशः संबन्धी च प्रियश्च नः ।
अपापः कौरवेयेषु कथं बन्धनमर्हति ॥१८॥
18. dūtaśca hi hṛṣīkeśaḥ saṁbandhī ca priyaśca naḥ ,
apāpaḥ kauraveyeṣu kathaṁ bandhanamarhati.
18. dūtaḥ ca hi hṛṣīkeśaḥ sambandhī ca priyaḥ ca
naḥ apāpaḥ kauraveyeṣu katham bandhanam arhati
18. For Hrishikesha (Krishna) is indeed a messenger, a relative, and dear to us. Being blameless concerning the Kauravas, how can he deserve imprisonment?
भीष्म उवाच ।
परीतो धृतराष्ट्रायं तव पुत्रः सुमन्दधीः ।
वृणोत्यनर्थं न त्वर्थं याच्यमानः सुहृद्गणैः ॥१९॥
19. bhīṣma uvāca ,
parīto dhṛtarāṣṭrāyaṁ tava putraḥ sumandadhīḥ ,
vṛṇotyanarthaṁ na tvarthaṁ yācyamānaḥ suhṛdgaṇaiḥ.
19. bhīṣma uvāca parītaḥ dhṛtarāṣṭra ayam tava putraḥ sumandadhīḥ
vṛṇoti anartham na tu artham yācyamānaḥ suhṛdgaṇaiḥ
19. Bhishma said: This son of Dhritarashtra, your extremely foolish son, chooses misfortune over advantage, even when implored by his well-wishers.
इममुत्पथि वर्तन्तं पापं पापानुबन्धिनम् ।
वाक्यानि सुहृदां हित्वा त्वमप्यस्यानुवर्तसे ॥२०॥
20. imamutpathi vartantaṁ pāpaṁ pāpānubandhinam ,
vākyāni suhṛdāṁ hitvā tvamapyasyānuvartase.
20. imam utpathi vartantam pāpam pāpānubandhinam
vākyāni suhṛdām hitvā tvam api asya anuvartase
20. Having disregarded the advice of your well-wishers, you (Dhritarashtra) also follow this one (Duryodhana), who treads a wrong path and is bound by sin (pāpa).
कृष्णमक्लिष्टकर्माणमासाद्यायं सुदुर्मतिः ।
तव पुत्रः सहामात्यः क्षणेन न भविष्यति ॥२१॥
21. kṛṣṇamakliṣṭakarmāṇamāsādyāyaṁ sudurmatiḥ ,
tava putraḥ sahāmātyaḥ kṣaṇena na bhaviṣyati.
21. kṛṣṇam akliṣṭakarmāṇam āsādya ayam sudurmatiḥ
tava putraḥ sa amātyaḥ kṣaṇena na bhaviṣyati
21. This very evil-minded son of yours, along with his ministers, will instantly cease to exist once he confronts Krishna (kṛṣṇa), whose actions (karma) are unfailing.
पापस्यास्य नृशंसस्य त्यक्तधर्मस्य दुर्मतेः ।
नोत्सहेऽनर्थसंयुक्तां वाचं श्रोतुं कथंचन ॥२२॥
22. pāpasyāsya nṛśaṁsasya tyaktadharmasya durmateḥ ,
notsahe'narthasaṁyuktāṁ vācaṁ śrotuṁ kathaṁcana.
22. pāpasya asya nṛśaṃsasya tyaktadharmasya durmateḥ
na utsahe anarthasaṃyuktām vācam śrotum kathaṃcana
22. I am utterly unable to listen to any words that bring misfortune from this sinful, cruel, evil-minded person who has abandoned righteousness (dharma).
वैशंपायन उवाच ।
इत्युक्त्वा भरतश्रेष्ठो वृद्धः परममन्युमान् ।
उत्थाय तस्मात्प्रातिष्ठद्भीष्मः सत्यपराक्रमः ॥२३॥
23. vaiśaṁpāyana uvāca ,
ityuktvā bharataśreṣṭho vṛddhaḥ paramamanyumān ,
utthāya tasmātprātiṣṭhadbhīṣmaḥ satyaparākramaḥ.
23. vaiśaṃpāyanaḥ uvāca iti uktvā bharataśreṣṭhaḥ vṛddhaḥ
paramamanyumān utthāya tasmāt prātiṣṭhat bhīṣmaḥ satyaparākramaḥ
23. Vaiśampāyana said: Having spoken thus, Bhīṣma, the foremost among the Bhāratas, who was aged, extremely enraged, and whose valor was true, rose from there and departed.