Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-6, chapter-48

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च ।
कथं प्रहरतां श्रेष्ठाः संप्रहारं प्रचक्रिरे ॥१॥
1. dhṛtarāṣṭra uvāca ,
evaṁ vyūḍheṣvanīkeṣu māmakeṣvitareṣu ca ,
kathaṁ praharatāṁ śreṣṭhāḥ saṁprahāraṁ pracakrire.
1. dhṛtarāṣṭraḥ uvāca evam vyūḍheṣu anīkeṣu māmakeṣu itareṣu
ca katham praharatām śreṣṭhāḥ saṃprahāram pracakrire
1. dhṛtarāṣṭraḥ uvāca evam māmakeṣu itareṣu ca anīkeṣu
vyūḍheṣu praharatām śreṣṭhāḥ saṃprahāram katham pracakrire
1. Dhritarashtra said: "When the armies, both mine and the others', were thus arrayed, how did the foremost among the warriors engage in battle?"
संजय उवाच ।
समं व्यूढेष्वनीकेषु संनद्धा रुचिरध्वजाः ।
अपारमिव संदृश्य सागरप्रतिमं बलम् ॥२॥
2. saṁjaya uvāca ,
samaṁ vyūḍheṣvanīkeṣu saṁnaddhā ruciradhvajāḥ ,
apāramiva saṁdṛśya sāgarapratimaṁ balam.
2. saṃjayaḥ uvāca samam vyūḍheṣu anīkeṣu sannaddhāḥ
ruciradhvajāḥ apāram iva saṃdṛśya sāgarapratimam balam
2. saṃjayaḥ uvāca apāram sāgarapratimam balam iva saṃdṛśya
samam vyūḍheṣu anīkeṣu sannaddhāḥ ruciradhvajāḥ (āsann)
2. Sanjaya said: "Having seen the immeasurable force, vast as the ocean, the warriors, fully armed and with splendid banners, stood equally arrayed in their armies."
तेषां मध्ये स्थितो राजा पुत्रो दुर्योधनस्तव ।
अब्रवीत्तावकान्सर्वान्युध्यध्वमिति दंशिताः ॥३॥
3. teṣāṁ madhye sthito rājā putro duryodhanastava ,
abravīttāvakānsarvānyudhyadhvamiti daṁśitāḥ.
3. teṣām madhye sthitaḥ rājā putraḥ duryodhanaḥ tava
abravīt tāvakān sarvān yudhyadhvam iti daṃśitāḥ
3. tava putraḥ rājā duryodhanaḥ teṣām madhye sthitaḥ
daṃśitāḥ sarvān tāvakān iti yudhyadhvam abravīt
3. Amidst them stood your son, King Duryodhana, who addressed all your armored men, saying: 'Fight!'
ते मनः क्रूरमास्थाय समभित्यक्तजीविताः ।
पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः ॥४॥
4. te manaḥ krūramāsthāya samabhityaktajīvitāḥ ,
pāṇḍavānabhyavartanta sarva evocchritadhvajāḥ.
4. te manaḥ krūram āsthāya samabhityaktajīvitāḥ
pāṇḍavān abhyavartanta sarve eva ucchritadhvajāḥ
4. te krūram manaḥ āsthāya samabhityaktajīvitāḥ
sarve eva ucchritadhvajāḥ pāṇḍavān abhyavartanta
4. Having adopted a fierce resolve and utterly abandoned their lives, they all advanced towards the Pandavas with their banners raised.
ततो युद्धं समभवत्तुमुलं लोमहर्षणम् ।
तावकानां परेषां च व्यतिषक्तरथद्विपम् ॥५॥
5. tato yuddhaṁ samabhavattumulaṁ lomaharṣaṇam ,
tāvakānāṁ pareṣāṁ ca vyatiṣaktarathadvipam.
5. tataḥ yuddham samabhavat tumulam lomaharṣaṇam
tāvakānām pareṣām ca vyatiṣaktarathadvipam
5. tataḥ tāvakānām ca pareṣām ca tumulam lomaharṣaṇam
vyatiṣaktarathadvipam yuddham samabhavat
5. Then, a tumultuous and hair-raising battle ensued between your forces and the enemy, in which chariots and elephants became inextricably intertwined.
मुक्तास्तु रथिभिर्बाणा रुक्मपुङ्खाः सुतेजनाः ।
संनिपेतुरकुण्ठाग्रा नागेषु च हयेषु च ॥६॥
6. muktāstu rathibhirbāṇā rukmapuṅkhāḥ sutejanāḥ ,
saṁnipeturakuṇṭhāgrā nāgeṣu ca hayeṣu ca.
6. muktāḥ tu rathibhiḥ bāṇāḥ rukmapuṅkhāḥ sutejanāḥ
sannipetuḥ akuṇṭhāgrāḥ nāgeṣu ca hayeṣu ca
6. rathibhiḥ muktāḥ tu rukmapuṅkhāḥ sutejanāḥ
akuṇṭhāgrāḥ bāṇāḥ nāgeṣu ca hayeṣu ca sannipetuḥ
6. Indeed, the well-sharpened arrows, fitted with golden feathers and released by the charioteers, struck with unblunted points both the elephants and the horses.
तथा प्रवृत्ते संग्रामे धनुरुद्यम्य दंशितः ।
अभिपत्य महाबाहुर्भीष्मो भीमपराक्रमः ॥७॥
7. tathā pravṛtte saṁgrāme dhanurudyamya daṁśitaḥ ,
abhipatya mahābāhurbhīṣmo bhīmaparākramaḥ.
7. tathā pravṛtte saṅgrāme dhanuḥ udyamya daṃśitaḥ
abhipatya mahābāhuḥ bhīṣmaḥ bhīmaparākramaḥ
7. tathā saṅgrāme pravṛtte (sati),
daṃśitaḥ mahābāhuḥ bhīṣmaḥ bhīmaparākramaḥ (san),
dhanuḥ udyamya abhipatya (agāt)
7. As the battle thus began, the mighty-armed Bhishma, who possessed formidable valor, donned his armor, raised his bow, and charged forward.
सौभद्रे भीमसेने च शैनेये च महारथे ।
केकये च विराटे च धृष्टद्युम्ने च पार्षते ॥८॥
8. saubhadre bhīmasene ca śaineye ca mahārathe ,
kekaye ca virāṭe ca dhṛṣṭadyumne ca pārṣate.
8. saubhadre bhīmasene ca śaineye ca mahārathe
kekaye ca virāṭe ca dhṛṣṭadyumne ca pārṣate
8. saubhadre ca bhīmasene ca śaineye ca mahārathe
ca kekaye ca virāṭe ca dhṛṣṭadyumne ca pārṣate
8. Upon Abhimanyu, the son of Subhadra; upon Bhimasena; upon Satyaki, the great charioteer and son of Shini; upon the Kekaya king; upon Virāta; and upon Dhṛṣṭadyumna, the son of Pṛṣata.
एतेषु नरवीरेषु चेदिमत्स्येषु चाभितः ।
ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः ॥९॥
9. eteṣu naravīreṣu cedimatsyeṣu cābhitaḥ ,
vavarṣa śaravarṣāṇi vṛddhaḥ kurupitāmahaḥ.
9. eteṣu naravīreṣu cedi-matsyeṣu ca abhitaḥ
vavarṣa śaravarṣāṇi vṛddhaḥ kuru-pitāmahaḥ
9. vṛddhaḥ kuru-pitāmahaḥ eteṣu naravīreṣu
cedi-matsyeṣu ca abhitaḥ śaravarṣāṇi vavarṣa
9. The aged grandfather of the Kurus (Bhīṣma) rained showers of arrows all around, upon these human heroes, specifically those from the Cedi and Matsya kingdoms.
प्राकम्पत महाव्यूहस्तस्मिन्वीरसमागमे ।
सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् ॥१०॥
10. prākampata mahāvyūhastasminvīrasamāgame ,
sarveṣāmeva sainyānāmāsīdvyatikaro mahān.
10. prākampata mahā-vyūhaḥ tasmin vīra-samāgame
sarveṣām eva sainyānām āsīt vyatikaraḥ mahān
10. tasmin vīra-samāgame mahā-vyūhaḥ prākampata,
sarveṣām eva sainyānām mahān vyatikaraḥ āsīt
10. In that assembly of heroes, the great battle formation trembled. There was a massive tumultuous intermingling among all the armies.
सादितध्वजनागाश्च हतप्रवरवाजिनः ।
विप्रयातरथानीकाः समपद्यन्त पाण्डवाः ॥११॥
11. sāditadhvajanāgāśca hatapravaravājinaḥ ,
viprayātarathānīkāḥ samapadyanta pāṇḍavāḥ.
11. sādita-dhvaja-nāgāḥ ca hata-pravara-vājinaḥ
viprayāta-rathānīkāḥ samapadyanta pāṇḍavāḥ
11. ca pāṇḍavāḥ sādita-dhvaja-nāgāḥ hata-pravara-vājinaḥ
viprayāta-rathānīkāḥ samapadyanta
11. And the Pāṇḍavas found themselves with their standards and elephants crushed, their best horses slain, and their chariot divisions scattered.
अर्जुनस्तु नरव्याघ्रो दृष्ट्वा भीष्मं महारथम् ।
वार्ष्णेयमब्रवीत्क्रुद्धो याहि यत्र पितामहः ॥१२॥
12. arjunastu naravyāghro dṛṣṭvā bhīṣmaṁ mahāratham ,
vārṣṇeyamabravītkruddho yāhi yatra pitāmahaḥ.
12. arjunaḥ tu naravyāghraḥ dṛṣṭvā bhīṣmam mahāratham
vārṣṇeyam abravīt kruddhaḥ yāhi yatra pitāmahaḥ
12. tu arjunaḥ naravyāghraḥ kruddhaḥ mahāratham bhīṣmam dṛṣṭvā vārṣṇeyam abravīt,
"yatra pitāmahaḥ (asti) yāhi!"
12. But Arjuna, that tiger among men, enraged after seeing Bhīṣma, the great chariot warrior, spoke to Kṛṣṇa (Vārṣṇeya), saying, "Go to where the grandfather is!"
एष भीष्मः सुसंक्रुद्धो वार्ष्णेय मम वाहिनीम् ।
नाशयिष्यति सुव्यक्तं दुर्योधनहिते रतः ॥१३॥
13. eṣa bhīṣmaḥ susaṁkruddho vārṣṇeya mama vāhinīm ,
nāśayiṣyati suvyaktaṁ duryodhanahite rataḥ.
13. eṣa bhīṣmaḥ susaṃkruddhaḥ vārṣṇeya mama vāhinīm
nāśayiṣyati suvyaktam duryodhanahite rataḥ
13. vārṣṇeya duryodhanahite rataḥ eṣaḥ susaṃkruddhaḥ
bhīṣmaḥ mama vāhinīm suvyaktam nāśayiṣyati
13. O descendant of Vṛṣṇi, this Bhīṣma, thoroughly enraged and intent on Duryodhana's welfare, will clearly destroy my army.
एष द्रोणः कृपः शल्यो विकर्णश्च जनार्दन ।
धार्तराष्ट्राश्च सहिता दुर्योधनपुरोगमाः ॥१४॥
14. eṣa droṇaḥ kṛpaḥ śalyo vikarṇaśca janārdana ,
dhārtarāṣṭrāśca sahitā duryodhanapurogamāḥ.
14. eṣa droṇaḥ kṛpaḥ śalyaḥ vikarṇaḥ ca janārdana
dhārtarāṣṭrāḥ ca sahitāḥ duryodhanapurogamāḥ
14. janārdana eṣaḥ droṇaḥ kṛpaḥ śalyaḥ ca vikarṇaḥ
ca duryodhanapurogamāḥ sahitāḥ dhārtarāṣṭrāḥ
14. O Janārdana, this Droṇa, Kṛpa, Śalya, and Vikarṇa, along with the sons of Dhṛtarāṣṭra (Dhārtarāṣṭras), led by Duryodhana...
पाञ्चालान्निहनिष्यन्ति रक्षिता दृढधन्वना ।
सोऽहं भीष्मं गमिष्यामि सैन्यहेतोर्जनार्दन ॥१५॥
15. pāñcālānnihaniṣyanti rakṣitā dṛḍhadhanvanā ,
so'haṁ bhīṣmaṁ gamiṣyāmi sainyahetorjanārdana.
15. pāñcālān nihaniṣyanti rakṣitāḥ dṛḍhadhanvanā
saḥ aham bhīṣmam gamiṣyāmi sainyahetoḥ janārdana
15. dṛḍhadhanvanā rakṣitāḥ pāñcālān nihaniṣyanti
janārdana saḥ aham sainyahetoḥ bhīṣmam gamiṣyāmi
15. Protected by the strong-bowman, they will destroy the Pāñcālas. Therefore, O Janārdana, I will go to Bhīṣma for the sake of the army.
तमब्रवीद्वासुदेवो यत्तो भव धनंजय ।
एष त्वा प्रापये वीर पितामहरथं प्रति ॥१६॥
16. tamabravīdvāsudevo yatto bhava dhanaṁjaya ,
eṣa tvā prāpaye vīra pitāmaharathaṁ prati.
16. tam abravīt vāsudevaḥ yattaḥ bhava dhanaṃjaya
eṣa tvā prāpaye vīra pitāmaharatham prati
16. vāsudevaḥ tam abravīt dhanaṃjaya yattaḥ bhava
vīra eṣaḥ tvā pitāmaharatham prati prāpaye
16. Vāsudeva said to him, 'Be ready, O Dhanañjaya. I shall indeed lead you, O hero, towards your grandfather's chariot.'
एवमुक्त्वा ततः शौरी रथं तं लोकविश्रुतम् ।
प्रापयामास भीष्माय रथं प्रति जनेश्वर ॥१७॥
17. evamuktvā tataḥ śaurī rathaṁ taṁ lokaviśrutam ,
prāpayāmāsa bhīṣmāya rathaṁ prati janeśvara.
17. evam uktvā tataḥ śaurī ratham tam lokaviśrutam
prāpayāmāsa bhīṣmāya ratham prati janeśvara
17. janeśvara evam uktvā tataḥ śaurī tam lokaviśrutam
ratham bhīṣmāya ratham prati prāpayāmāsa
17. O lord of men (janeśvara), having spoken thus, Krishna (śaurī) then drove that universally renowned chariot towards Bhishma.
चञ्चद्बहुपताकेन बलाकावर्णवाजिना ।
समुच्छ्रितमहाभीमनदद्वानरकेतुना ।
महता मेघनादेन रथेनादित्यवर्चसा ॥१८॥
18. cañcadbahupatākena balākāvarṇavājinā ,
samucchritamahābhīmanadadvānaraketunā ,
mahatā meghanādena rathenādityavarcasā.
18. cañcadbahupatākena balākāvarṇavājinā samucchritamahābhīmanadadvānarakeunā
mahatā meghanādena rathena ādityavarcasā
18. cañcadbahupatākena balākāvarṇavājinā samucchritamahābhīmanadadvānarakeunā
mahatā meghanādena ādityavarcasā rathena
18. By a chariot (ratha) that had many fluttering banners, drawn by horses the color of cranes, with its banner (ketu) hoisted high, displaying a mighty, terrifying, roaring monkey, and which, with a great, cloud-like roar, shone with the splendor of the sun.
विनिघ्नन्कौरवानीकं शूरसेनांश्च पाण्डवः ।
आयाच्छरान्नुदञ्शीघ्रं सुहृच्छोषविनाशनः ॥१९॥
19. vinighnankauravānīkaṁ śūrasenāṁśca pāṇḍavaḥ ,
āyāccharānnudañśīghraṁ suhṛcchoṣavināśanaḥ.
19. vinihgnan kauravānīkam śūrasenān ca pāṇḍavaḥ
āyāt śarān nudan śīghram suhṛcchoṣavināśanaḥ
19. pāṇḍavaḥ suhṛcchoṣavināśanaḥ kauravānīkam
śūrasenān ca vinihgnan śarān nudan śīghram āyāt
19. The Pāṇḍava (pāṇḍava), Arjuna, advanced swiftly, striking down the Kuru army and their brave forces, repelling arrows, and thus became the destroyer of the grief of his friends.
तमापतन्तं वेगेन प्रभिन्नमिव वारणम् ।
त्रासयानं रणे शूरान्पातयन्तं च सायकैः ॥२०॥
20. tamāpatantaṁ vegena prabhinnamiva vāraṇam ,
trāsayānaṁ raṇe śūrānpātayantaṁ ca sāyakaiḥ.
20. tam āpatantam vegena prabhinnam iva vāraṇam
trāsayānam raṇe śūrān pātayantam ca sāyakaiḥ
20. tam vegena āpatantam prabhinnam vāraṇam iva
raṇe śūrān trāsayānam ca sāyakaiḥ pātayantam
20. As he approached with great speed, like a rutting elephant, terrifying the heroes in battle and felling them with his arrows.
सैन्धवप्रमुखैर्गुप्तः प्राच्यसौवीरकेकयैः ।
सहसा प्रत्युदीयाय भीष्मः शांतनवोऽर्जुनम् ॥२१॥
21. saindhavapramukhairguptaḥ prācyasauvīrakekayaiḥ ,
sahasā pratyudīyāya bhīṣmaḥ śāṁtanavo'rjunam.
21. saindhavapramukhaiḥ guptaḥ prācyasauvīrakekayaiḥ
sahasā pratyudīyāya bhīṣmaḥ śāntanavaḥ arjunam
21. śāntanavaḥ bhīṣmaḥ saindhavapramukhaiḥ
prācyasauvīrakekayaiḥ guptaḥ sahasā arjunam pratyudīyāya
21. Bhishma, the son of Shantanu, protected by the prominent Saindhavas, Pracyas, Sauviras, and Kekayas, suddenly confronted Arjuna.
को हि गाण्डीवधन्वानमन्यः कुरुपितामहात् ।
द्रोणवैकर्तनाभ्यां वा रथः संयातुमर्हति ॥२२॥
22. ko hi gāṇḍīvadhanvānamanyaḥ kurupitāmahāt ,
droṇavaikartanābhyāṁ vā rathaḥ saṁyātumarhati.
22. kaḥ hi gāṇḍīvadhanvānam anyaḥ kurupitāmahāt
droṇavaikartanābhyām vā rathaḥ saṃyātum arhati
22. हि कः अन्यः कुरुपितामहात् वा द्रोणवैकर्तनाभ्याम्
रथः गाण्डीवधन्वानम् संयातुम् अर्हति
22. Indeed, who else, besides the grandfather of the Kurus (Bhishma) or Drona and Karna (Vaikartana), is worthy of confronting with their chariot the wielder of the Gāṇḍīva bow (Arjuna)?
ततो भीष्मो महाराज कौरवाणां पितामहः ।
अर्जुनं सप्तसप्तत्या नाराचानां समावृणोत् ॥२३॥
23. tato bhīṣmo mahārāja kauravāṇāṁ pitāmahaḥ ,
arjunaṁ saptasaptatyā nārācānāṁ samāvṛṇot.
23. tataḥ bhīṣmaḥ mahārāja kauravāṇām pitāmahaḥ
arjunam saptasaptatyā nārācānām samāvṛṇot
23. महाराज ततः कौरवाणाम् पितामहः भीष्मः
सप्तसप्तत्या नाराचानाम् अर्जुनम् समावृणोत्
23. Then, O great king, Bhishma, the grandfather of the Kurus, covered Arjuna with seventy-seven arrows.
द्रोणश्च पञ्चविंशत्या कृपः पञ्चाशता शरैः ।
दुर्योधनश्चतुःषष्ट्या शल्यश्च नवभिः शरैः ॥२४॥
24. droṇaśca pañcaviṁśatyā kṛpaḥ pañcāśatā śaraiḥ ,
duryodhanaścatuḥṣaṣṭyā śalyaśca navabhiḥ śaraiḥ.
24. droṇaḥ ca pañcaviṃśatyā kṛpaḥ pañcāśatā śaraiḥ
duryodhanaḥ catuḥṣaṣṭyā śalyaḥ ca navabhiḥ śaraiḥ
24. द्रोणः च पञ्चविंशत्या शरैः कृपः च पञ्चाशता शरैः
दुर्योधनः च चतुःषष्ट्या शरैः शल्यः च नवभिः शरैः
24. And Drona (covered him) with twenty-five arrows, Kripa with fifty arrows, Duryodhana with sixty-four, and Shalya with nine arrows.
सैन्धवो नवभिश्चापि शकुनिश्चापि पञ्चभिः ।
विकर्णो दशभिर्भल्लै राजन्विव्याध पाण्डवम् ॥२५॥
25. saindhavo navabhiścāpi śakuniścāpi pañcabhiḥ ,
vikarṇo daśabhirbhallai rājanvivyādha pāṇḍavam.
25. saindhavaḥ navabhiḥ ca api śakuniḥ ca api pañcabhiḥ
vikarṇaḥ daśabhiḥ bhallaiḥ rājan vivyādha pāṇḍavam
25. rājan saindhavaḥ navabhiḥ ca api śakuniḥ pañcabhiḥ
ca api vikarṇaḥ daśabhiḥ bhallaiḥ pāṇḍavam vivyādha
25. O King, Saindhava, Shakuni, and Vikarna pierced the Pandava: Saindhava with nine arrows, Shakuni with five, and Vikarna with ten broad-headed arrows.
स तैर्विद्धो महेष्वासः समन्तान्निशितैः शरैः ।
न विव्यथे महाबाहुर्भिद्यमान इवाचलः ॥२६॥
26. sa tairviddho maheṣvāsaḥ samantānniśitaiḥ śaraiḥ ,
na vivyathe mahābāhurbhidyamāna ivācalaḥ.
26. saḥ taiḥ viddhaḥ maheṣvāsaḥ samantāt niśitaiḥ
śaraiḥ na vivyathe mahābāhuḥ bhidyāmānaḥ iva acalaḥ
26. saḥ maheṣvāsaḥ mahābāhuḥ taiḥ niśitaiḥ śaraiḥ samantāt
viddhaḥ (api) bhidyāmānaḥ acalaḥ iva na vivyathe
26. Though pierced on all sides by those sharp arrows, that great archer, the mighty-armed one, was not troubled, just like a mountain that is being shattered.
स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः ।
द्रोणं षष्ट्या नरव्याघ्रो विकर्णं च त्रिभिः शरैः ॥२७॥
27. sa bhīṣmaṁ pañcaviṁśatyā kṛpaṁ ca navabhiḥ śaraiḥ ,
droṇaṁ ṣaṣṭyā naravyāghro vikarṇaṁ ca tribhiḥ śaraiḥ.
27. saḥ bhīṣmam pañcaviṃśatyā kṛpam ca navabhiḥ śaraiḥ
droṇam ṣaṣṭyā naravyāghraḥ vikarṇam ca tribhiḥ śaraiḥ
27. saḥ naravyāghraḥ bhīṣmam pañcaviṃśatyā
(śaraiḥ) ca kṛpam navabhiḥ śaraiḥ (ca) droṇam
ṣaṣṭyā (śaraiḥ) ca vikarṇam tribhiḥ śaraiḥ
(pratyavidhyat - implied from next verse)
27. That best among men (Arjuna) pierced Bhishma with twenty-five arrows, Kripa with nine arrows, Drona with sixty, and Vikarna with three arrows.
आर्तायनिं त्रिभिर्बाणै राजानं चापि पञ्चभिः ।
प्रत्यविध्यदमेयात्मा किरीटी भरतर्षभ ॥२८॥
28. ārtāyaniṁ tribhirbāṇai rājānaṁ cāpi pañcabhiḥ ,
pratyavidhyadameyātmā kirīṭī bharatarṣabha.
28. ārtāyanim tribhiḥ bāṇaiḥ rājānam ca api pañcabhiḥ
pratyavidhyat ameyātmā kirīṭī bharatarṣabhaḥ
28. ameyātmā kirīṭī bharatarṣabhaḥ (saḥ) ārtāyanim tribhiḥ
bāṇaiḥ ca api rājānam pañcabhiḥ (bāṇaiḥ) pratyavidhyat
28. That immeasurable-souled (ātman) one, the crowned one (Arjuna), the best of Bharatas, in turn pierced Artayani (Kritavarma) with three arrows and the King (Duryodhana) with five.
तं सात्यकिर्विराटश्च धृष्टद्युम्नश्च पार्षतः ।
द्रौपदेयाभिमन्युश्च परिवव्रुर्धनंजयम् ॥२९॥
29. taṁ sātyakirvirāṭaśca dhṛṣṭadyumnaśca pārṣataḥ ,
draupadeyābhimanyuśca parivavrurdhanaṁjayam.
29. tam sātyakiḥ virāṭaḥ ca dhṛṣṭadyumnaḥ ca pārṣataḥ
draupadeyāḥ abhimanyuḥ ca parivavruḥ dhanañjayam
29. sātyakiḥ virāṭaḥ ca dhṛṣṭadyumnaḥ ca pārṣataḥ
draupadeyāḥ abhimanyuḥ ca tam dhanañjayam parivavruḥ
29. Satyaki, Virata, Dhṛṣṭadyumna (the son of Pṛṣata), the sons of Draupadi, and Abhimanyu surrounded Arjuna (Dhanaṃjaya).
ततो द्रोणं महेष्वासं गाङ्गेयस्य प्रिये रतम् ।
अभ्यवर्षत पाञ्चाल्यः संयुक्तः सह सोमकैः ॥३०॥
30. tato droṇaṁ maheṣvāsaṁ gāṅgeyasya priye ratam ,
abhyavarṣata pāñcālyaḥ saṁyuktaḥ saha somakaiḥ.
30. tataḥ droṇam maheṣvāsam gāṅgeyasya priye ratam
abhyavarṣata pāñcālyaḥ saṃyuktaḥ saha somakaiḥ
30. tataḥ saṃyuktaḥ somakaiḥ saha pāñcālyaḥ gāṅgeyasya
priye ratam maheṣvāsam droṇam abhyavarṣata
30. Then Dhṛṣṭadyumna (Pāñcālya), accompanied by the Somakas, rained [arrows] upon Droṇa, the great archer, who was engaged in Bhīṣma's (Gāṅgeya's) favor.
भीष्मस्तु रथिनां श्रेष्ठस्तूर्णं विव्याध पाण्डवम् ।
अशीत्या निशितैर्बाणैस्ततोऽक्रोशन्त तावकाः ॥३१॥
31. bhīṣmastu rathināṁ śreṣṭhastūrṇaṁ vivyādha pāṇḍavam ,
aśītyā niśitairbāṇaistato'krośanta tāvakāḥ.
31. bhīṣmaḥ tu rathinām śreṣṭaḥ tūrṇam vivyādha pāṇḍavam
aśītyā niśitaiḥ bāṇaiḥ tataḥ akrośanta tāvakāḥ
31. bhīṣmaḥ tu rathinām śreṣṭaḥ tūrṇam aśītyā niśitaiḥ
bāṇaiḥ pāṇḍavam vivyādha tataḥ tāvakāḥ akrośanta
31. But Bhishma, the foremost among charioteers, swiftly pierced the Pāṇḍava (Arjuna) with eighty sharp arrows. Then your men (the Kauravas) cheered.
तेषां तु निनदं श्रुत्वा प्रहृष्टानां प्रहृष्टवत् ।
प्रविवेश ततो मध्यं रथसिंहः प्रतापवान् ॥३२॥
32. teṣāṁ tu ninadaṁ śrutvā prahṛṣṭānāṁ prahṛṣṭavat ,
praviveśa tato madhyaṁ rathasiṁhaḥ pratāpavān.
32. teṣām tu ninadam śrutvā prahṛṣṭānām prahṛṣṭavat
praviveśa tataḥ madhyam rathasiṃhaḥ pratāpavān
32. tu teṣām prahṛṣṭānām ninadam śrutvā prahṛṣṭavat
pratāpavān rathasiṃhaḥ tataḥ madhyam praviveśa
32. But having heard the triumphant roar of those greatly pleased (Kauravas), the mighty lion-like warrior (Arjuna) then entered their midst as if greatly pleased himself.
तेषां तु रथसिंहानां मध्यं प्राप्य धनंजयः ।
चिक्रीड धनुषा राजँल्लक्ष्यं कृत्वा महारथान् ॥३३॥
33. teṣāṁ tu rathasiṁhānāṁ madhyaṁ prāpya dhanaṁjayaḥ ,
cikrīḍa dhanuṣā rājaँllakṣyaṁ kṛtvā mahārathān.
33. teṣām tu rathasiṃhānām madhyam prāpya dhanañjayaḥ
cikrīḍa dhanuṣā rājan lakṣyam kṛtvā mahārathān
33. rājan teṣām rathasiṃhānām madhyam prāpya
dhanañjayaḥ mahārathān lakṣyam kṛtvā dhanuṣā cikrīḍa
33. O king, having penetrated the ranks of those valiant charioteers (rathasiṃha), Dhanañjaya skillfully fought with his bow, making the great charioteers his targets.
ततो दुर्योधनो राजा भीष्ममाह जनेश्वरः ।
पीड्यमानं स्वकं सैन्यं दृष्ट्वा पार्थेन संयुगे ॥३४॥
34. tato duryodhano rājā bhīṣmamāha janeśvaraḥ ,
pīḍyamānaṁ svakaṁ sainyaṁ dṛṣṭvā pārthena saṁyuge.
34. tataḥ duryodhanaḥ rājā bhīṣmam āha janeśvaraḥ
pīḍyamānam svakam sainyam dṛṣṭvā pārthena saṃyuge
34. tataḥ janeśvaraḥ rājā duryodhanaḥ pārthena saṃyuge
pīḍyamānam svakam sainyam dṛṣṭvā bhīṣmam āha
34. Then King Duryodhana, the lord of men, having seen his own army being harassed by Pārtha (Arjuna) in battle, addressed Bhīṣma.
एष पाण्डुसुतस्तात कृष्णेन सहितो बली ।
यततां सर्वसैन्यानां मूलं नः परिकृन्तति ।
त्वयि जीवति गाङ्गेये द्रोणे च रथिनां वरे ॥३५॥
35. eṣa pāṇḍusutastāta kṛṣṇena sahito balī ,
yatatāṁ sarvasainyānāṁ mūlaṁ naḥ parikṛntati ,
tvayi jīvati gāṅgeye droṇe ca rathināṁ vare.
35. eṣaḥ pāṇḍusutaḥ tāta kṛṣṇena
sahitaḥ balī yatatām sarvasainyānām
mūlam naḥ parikṛntati tvayi jīvati
gāṅgeye droṇe ca rathinām vare
35. tāta tvayi gāṅgeye jīvati ca droṇe
rathinām vare eṣaḥ kṛṣṇena
sahitaḥ balī pāṇḍusutaḥ naḥ yatatām
sarvasainyānām mūlam parikṛntati
35. O dear one, even while you, the son of Gaṅgā (Gāṅgeya), and Droṇa, the best of charioteers, are alive, this powerful son of Pāṇḍu, accompanied by Kṛṣṇa, is cutting off the very root of all our struggling armies.
त्वत्कृते ह्येष कर्णोऽपि न्यस्तशस्त्रो महारथः ।
न युध्यति रणे पार्थं हितकामः सदा मम ॥३६॥
36. tvatkṛte hyeṣa karṇo'pi nyastaśastro mahārathaḥ ,
na yudhyati raṇe pārthaṁ hitakāmaḥ sadā mama.
36. tvatkṛte hi eṣaḥ karṇaḥ api nyastaśastraḥ mahārathaḥ
na yudhyati raṇe pārtham hitakāmaḥ sadā mama
36. hi tvatkṛte eṣaḥ api mahārathaḥ karṇaḥ sadā mama
hitakāmaḥ nyastaśastraḥ pārtham raṇe na yudhyati
36. Indeed, for your sake, even this great charioteer Karṇa, who is always my well-wisher, has laid down his weapons and does not fight Pārtha (Arjuna) in battle.
स तथा कुरु गाङ्गेय यथा हन्येत फल्गुनः ।
एवमुक्तस्ततो राजन्पिता देवव्रतस्तव ।
धिक्क्षत्रधर्ममित्युक्त्वा ययौ पार्थरथं प्रति ॥३७॥
37. sa tathā kuru gāṅgeya yathā hanyeta phalgunaḥ ,
evamuktastato rājanpitā devavratastava ,
dhikkṣatradharmamityuktvā yayau pārtharathaṁ prati.
37. sa tathā kuru gāṅgeya yathā hanyeta
phalgunaḥ | evam uktaḥ tataḥ rājan
pitā devavrataḥ tava | dhik kṣatradharmam
iti uktvā yayau pārtharatham prati
37. gāṅgeya,
sa tathā kuru yathā phalgunaḥ hanyeta rājan,
evam uktaḥ,
tataḥ tava pitā devavrataḥ 'dhik kṣatradharmam' iti uktvā pārtharatham prati yayau
37. O son of Gaṅgā, act in such a way that Arjuna is killed. O king, your father Devavrata, having been told this, then exclaimed, 'Shame on the warrior's code (kṣatra dharma)!' and went towards Arjuna's chariot.
उभौ श्वेतहयौ राजन्संसक्तौ दृश्य पार्थिवाः ।
सिंहनादान्भृशं चक्रुः शङ्खशब्दांश्च भारत ॥३८॥
38. ubhau śvetahayau rājansaṁsaktau dṛśya pārthivāḥ ,
siṁhanādānbhṛśaṁ cakruḥ śaṅkhaśabdāṁśca bhārata.
38. ubhau śvetahayau rājan saṃsaktāu dṛśya pārthivāḥ
| siṃhanādān bhṛśam cakruḥ śaṅkhaśabdān ca bhārata
38. rājan bhārata,
pārthivāḥ ubhau śvetahayau saṃsaktāu dṛśya bhṛśam siṃhanādān ca śaṅkhaśabdān cakruḥ
38. O king, O descendant of Bharata, when the kings (pārthivāḥ) saw both of them engaged in battle with their white horses, they loudly emitted lion's roars and sounded their conch shells.
द्रौणिर्दुर्योधनश्चैव विकर्णश्च तवात्मजः ।
परिवार्य रणे भीष्मं स्थिता युद्धाय मारिष ॥३९॥
39. drauṇirduryodhanaścaiva vikarṇaśca tavātmajaḥ ,
parivārya raṇe bhīṣmaṁ sthitā yuddhāya māriṣa.
39. drauṇiḥ duryodhanaḥ ca eva vikarṇaḥ ca tava ātmajaḥ
| parivārya raṇe bhīṣmam sthitāḥ yuddhāya māriṣa
39. māriṣa,
drauṇiḥ duryodhanaḥ ca eva tava ātmajaḥ vikarṇaḥ ca raṇe bhīṣmam parivārya yuddhāya sthitāḥ
39. O respected one, Droṇa's son (Drauṇi), Duryodhana, and your son Vikarṇa, having surrounded Bhīṣma in battle, stood ready for the fight.
तथैव पाण्डवाः सर्वे परिवार्य धनंजयम् ।
स्थिता युद्धाय महते ततो युद्धमवर्तत ॥४०॥
40. tathaiva pāṇḍavāḥ sarve parivārya dhanaṁjayam ,
sthitā yuddhāya mahate tato yuddhamavartata.
40. tathā eva pāṇḍavāḥ sarve parivārya dhanañjayam
| sthitāḥ yuddhāya mahate tataḥ yuddham avartata
40. tathā eva sarve pāṇḍavāḥ dhanañjayam parivārya
mahate yuddhāya sthitāḥ tataḥ yuddham avartata
40. Likewise, all the Pāṇḍavas, having surrounded Arjuna (Dhanañjaya), stood ready for the great battle. Then, the battle commenced.
गाङ्गेयस्तु रणे पार्थमानर्छन्नवभिः शरैः ।
तमर्जुनः प्रत्यविध्यद्दशभिर्मर्मवेधिभिः ॥४१॥
41. gāṅgeyastu raṇe pārthamānarchannavabhiḥ śaraiḥ ,
tamarjunaḥ pratyavidhyaddaśabhirmarmavedhibhiḥ.
41. gāṅgeyaḥ tu raṇe pārtham ānarchan navabhiḥ śaraiḥ
tam arjunaḥ pratyavidhyat daśabhiḥ marmavedhibhiḥ
41. gāṅgeyaḥ tu raṇe pārtham navabhiḥ śaraiḥ ānarchan
tam arjunaḥ marmavedhibhiḥ daśabhiḥ pratyavidhyat
41. Bhīṣma, son of Gaṅgā (Gāṅgeya), assailed Arjuna (Pārtha) in battle with nine arrows. Arjuna, in turn, struck him back with ten arrows that pierced his vital points.
ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः ।
अर्जुनः समरश्लाघी भीष्मस्यावारयद्दिशः ॥४२॥
42. tataḥ śarasahasreṇa suprayuktena pāṇḍavaḥ ,
arjunaḥ samaraślāghī bhīṣmasyāvārayaddiśaḥ.
42. tataḥ śarasahasreṇa suprayuktena pāṇḍavaḥ
arjunaḥ samaraślāghī bhīṣmasya avārayat diśaḥ
42. tataḥ pāṇḍavaḥ arjunaḥ samaraślāghī suprayuktena
śarasahasreṇa bhīṣmasya diśaḥ avārayat
42. Then, with a thousand well-aimed arrows, Arjuna (Pāṇḍava), who was glorified in battle, obstructed Bhīṣma's view in all directions.
शरजालं ततस्तत्तु शरजालेन कौरव ।
वारयामास पार्थस्य भीष्मः शांतनवस्तथा ॥४३॥
43. śarajālaṁ tatastattu śarajālena kaurava ,
vārayāmāsa pārthasya bhīṣmaḥ śāṁtanavastathā.
43. śarajālam tataḥ tat tu śarajālena kaurava
vārayāmāsa pārthasya bhīṣmaḥ śāntanavaḥ tathā
43. kaurava,
tataḥ bhīṣmaḥ śāntanavaḥ tu śarajālena pārthasya tat śarajālam tathā vārayāmāsa
43. O Kaurava, Bhīṣma, the son of Śāntanu (Śāntanava), then repelled that shower of arrows from Arjuna (Pārtha) with his own shower of arrows.
उभौ परमसंहृष्टावुभौ युद्धाभिनन्दिनौ ।
निर्विशेषमयुध्येतां कृतप्रतिकृतैषिणौ ॥४४॥
44. ubhau paramasaṁhṛṣṭāvubhau yuddhābhinandinau ,
nirviśeṣamayudhyetāṁ kṛtapratikṛtaiṣiṇau.
44. ubhau paramasaṃhṛṣṭau ubhau yuddhābhinandinau
nirviśeṣam ayudhyetām kṛtapratikṛtaiṣiṇau
44. ubhau paramasaṃhṛṣṭau ubhau yuddhābhinandinau
kṛtapratikṛtaiṣiṇau nirviśeṣam ayudhyetām
44. Both were extremely delighted and both rejoiced in the battle. They fought without any distinction, each seeking to retaliate against the other's actions.
भीष्मचापविमुक्तानि शरजालानि संघशः ।
शीर्यमाणान्यदृश्यन्त भिन्नान्यर्जुनसायकैः ॥४५॥
45. bhīṣmacāpavimuktāni śarajālāni saṁghaśaḥ ,
śīryamāṇānyadṛśyanta bhinnānyarjunasāyakaiḥ.
45. bhīṣmacāpavimuktāni śarajālāni saṃghaśaḥ
śīryamāṇāni adṛśyanta bhinnāni arjunasāyakaiḥ
45. bhīṣmacāpavimuktāni saṃghaśaḥ śarajālāni
arjunasāyakaiḥ bhinnāni śīryamāṇāni adṛśyanta
45. The torrents of arrows, released in multitudes from Bhishma's bow, were seen shattering and breaking apart, struck by Arjuna's arrows.
तथैवार्जुनमुक्तानि शरजालानि भागशः ।
गाङ्गेयशरनुन्नानि न्यपतन्त महीतले ॥४६॥
46. tathaivārjunamuktāni śarajālāni bhāgaśaḥ ,
gāṅgeyaśaranunnāni nyapatanta mahītale.
46. tathā eva arjunamuktāni śarajālāni bhāgaśaḥ
gāṅgeyaśarununnāni nyapatanta mahītale
46. tathā eva arjunamuktāni bhāgaśaḥ śarajālāni
gāṅgeyaśarununnāni mahītale nyapatanta
46. Similarly, the volleys of arrows released by Arjuna were seen falling onto the ground in parts, having been repelled by the arrows of Bhishma (Gāṅgeya).
अर्जुनः पञ्चविंशत्या भीष्ममार्च्छच्छितैः शरैः ।
भीष्मोऽपि समरे पार्थं विव्याध त्रिंशता शरैः ॥४७॥
47. arjunaḥ pañcaviṁśatyā bhīṣmamārcchacchitaiḥ śaraiḥ ,
bhīṣmo'pi samare pārthaṁ vivyādha triṁśatā śaraiḥ.
47. arjunaḥ pañcaviṃśatyā bhīṣmam ārcchat śitaiḥ śaraiḥ
bhīṣmaḥ api samare pārtham vivyādha triṃśatā śaraiḥ
47. arjunaḥ pañcaviṃśatyā śitaiḥ śaraiḥ bhīṣmam ārcchat
bhīṣmaḥ api samare triṃśatā śaraiḥ pārtham vivyādha
47. Arjuna struck Bhishma with twenty-five sharpened arrows. Bhishma, in turn, also pierced Arjuna (Pārtha) with thirty arrows in battle.
अन्योन्यस्य हयान्विद्ध्वा ध्वजौ च सुमहाबलौ ।
रथेषां रथचक्रे च चिक्रीडतुररिंदमौ ॥४८॥
48. anyonyasya hayānviddhvā dhvajau ca sumahābalau ,
ratheṣāṁ rathacakre ca cikrīḍaturariṁdamau.
48. anyonyasya hayān viddhvā dhvajau ca sumahābalau
ratheṣām rathacakre ca cikrīḍatuḥ arindamau
48. sumahābalau arindamau anyonyasya hayān dhvajau
ca ratheṣām rathacakre ca viddhvā cikrīḍatuḥ
48. Having pierced each other's horses, banners, chariot poles, and chariot wheels, those two exceedingly powerful vanquishers of foes (Arjuna and Bhishma) engaged in a duel.
ततः क्रुद्धो महाराज भीष्मः प्रहरतां वरः ।
वासुदेवं त्रिभिर्बाणैराजघान स्तनान्तरे ॥४९॥
49. tataḥ kruddho mahārāja bhīṣmaḥ praharatāṁ varaḥ ,
vāsudevaṁ tribhirbāṇairājaghāna stanāntare.
49. tataḥ kruddhaḥ mahārāja bhīṣmaḥ praharatām varaḥ
vāsudevaṃ tribhiḥ bāṇaiḥ ājaghāna stanāntare
49. mahārāja tataḥ kruddhaḥ praharatām varaḥ bhīṣmaḥ
tribhiḥ bāṇaiḥ vāsudevaṃ stanāntare ājaghāna
49. Then, O great king, the enraged Bhishma, who was the foremost of warriors, struck Vasudeva (Krishna) in the chest with three arrows.
भीष्मचापच्युतैर्बाणैर्निर्विद्धो मधुसूदनः ।
विरराज रणे राजन्सपुष्प इव किंशुकः ॥५०॥
50. bhīṣmacāpacyutairbāṇairnirviddho madhusūdanaḥ ,
virarāja raṇe rājansapuṣpa iva kiṁśukaḥ.
50. bhīṣmacāpacyutaiḥ bāṇaiḥ nirviddhaḥ madhusūdanaḥ
virarāja raṇe rājan sapuṣpaḥ iva kiṃśukaḥ
50. rājan bhīṣmacāpacyutaiḥ bāṇaiḥ nirviddhaḥ
madhusūdanaḥ raṇe sapuṣpaḥ kiṃśukaḥ iva virarāja
50. O king, Madhusudana (Krishna), pierced by the arrows shot from Bhishma's bow, shone in the battle like a Kimshuka tree in full bloom.
ततोऽर्जुनो भृशं क्रुद्धो निर्विद्धं प्रेक्ष्य माधवम् ।
गाङ्गेयसारथिं संख्ये निर्बिभेद त्रिभिः शरैः ॥५१॥
51. tato'rjuno bhṛśaṁ kruddho nirviddhaṁ prekṣya mādhavam ,
gāṅgeyasārathiṁ saṁkhye nirbibheda tribhiḥ śaraiḥ.
51. tataḥ arjunaḥ bhṛśaṃ kruddhaḥ nirviddhaṃ prekṣya mādhavam
gāṅgeyasārathiṃ saṃkhye nirbibheda tribhiḥ śaraiḥ
51. tataḥ nirviddhaṃ mādhavam prekṣya arjunaḥ bhṛśaṃ kruddhaḥ
saṃkhye gāṅgeyasārathiṃ tribhiḥ śaraiḥ nirbibheda
51. Then Arjuna, greatly enraged after seeing Madhava (Krishna) wounded, pierced the son of Ganga (Bhishma), the charioteer/leader, with three arrows in battle.
यतमानौ तु तौ वीरावन्योन्यस्य वधं प्रति ।
नाशक्नुतां तदान्योन्यमभिसंधातुमाहवे ॥५२॥
52. yatamānau tu tau vīrāvanyonyasya vadhaṁ prati ,
nāśaknutāṁ tadānyonyamabhisaṁdhātumāhave.
52. yatamanau tu tau vīrau anyonyasya vadhaṃ prati
na aśaknutām tadā anyonyam abhisaṃdhātuṃ āhave
52. tu tau vīrau anyonyasya vadhaṃ prati yatamanau
tadā āhave anyonyam abhisaṃdhātuṃ na aśaknutām
52. But those two heroes, each striving for the other's destruction, were then unable to overpower each other in battle.
मण्डलानि विचित्राणि गतप्रत्यागतानि च ।
अदर्शयेतां बहुधा सूतसामर्थ्यलाघवात् ॥५३॥
53. maṇḍalāni vicitrāṇi gatapratyāgatāni ca ,
adarśayetāṁ bahudhā sūtasāmarthyalāghavāt.
53. maṇḍalāni vicitrāṇi gata-pratyāgatāni ca
adarśayetām bahudhā sūta-sāmarthya-lāghavāt
53. sūta-sāmarthya-lāghavāt vicitrāṇi
gata-pratyāgatāni ca maṇḍalāni bahudhā adarśayetām
53. They (the two chariots/warriors) displayed various intricate circular maneuvers, going back and forth, in many ways, due to the skill and agility of their charioteers.
अन्तरं च प्रहारेषु तर्कयन्तौ महारथौ ।
राजन्नन्तरमार्गस्थौ स्थितावास्तां मुहुर्मुहुः ॥५४॥
54. antaraṁ ca prahāreṣu tarkayantau mahārathau ,
rājannantaramārgasthau sthitāvāstāṁ muhurmuhuḥ.
54. antaram ca prahāreṣu tarkayantau mahārathau
rājan antara-mārgasthau sthitau āstām muhur-muhuḥ
54. rājan mahārathau ca prahāreṣu antaram tarkayantau
antara-mārgasthau muhur-muhuḥ sthitau āstām
54. And the two great warriors (maharathau), O King, constantly watching for openings (antaram) in their attacks (prahāreṣu), positioned themselves in the intervening space (antara-mārgasthau) and stood firm repeatedly.
उभौ सिंहरवोन्मिश्रं शङ्खशब्दं प्रचक्रतुः ।
तथैव चापनिर्घोषं चक्रतुस्तौ महारथौ ॥५५॥
55. ubhau siṁharavonmiśraṁ śaṅkhaśabdaṁ pracakratuḥ ,
tathaiva cāpanirghoṣaṁ cakratustau mahārathau.
55. ubhau siṃharavonmiśram śaṅkha-śabdam pracakratuḥ
tathā eva cāpa-nirghoṣam cakratuḥ tau mahārathau
55. ubhau siṃharavonmiśram śaṅkha-śabdam pracakratuḥ
tathā eva tau mahārathau cāpa-nirghoṣam cakratuḥ
55. Both sounded their conches, their calls mingled with lion-like roars. Similarly, those two great warriors (maharathau) produced the resonant twang of their bows.
तयोः शङ्खप्रणादेन रथनेमिस्वनेन च ।
दारिता सहसा भूमिश्चकम्प च ननाद च ॥५६॥
56. tayoḥ śaṅkhapraṇādena rathanemisvanena ca ,
dāritā sahasā bhūmiścakampa ca nanāda ca.
56. tayoḥ śaṅkha-praṇādena ratha-nemi-svanena ca
dāritā sahasā bhūmiḥ cakampa ca nanāda ca
56. tayoḥ śaṅkha-praṇādena ratha-nemi-svanena ca
bhūmiḥ sahasā dāritā ca cakampa ca nanāda ca
56. By the blast of their conches and the sound of their chariot wheels, the earth was suddenly rent asunder, it trembled, and it roared.
न तयोरन्तरं कश्चिद्ददृशे भरतर्षभ ।
बलिनौ समरे शूरावन्योन्यसदृशावुभौ ॥५७॥
57. na tayorantaraṁ kaściddadṛśe bharatarṣabha ,
balinau samare śūrāvanyonyasadṛśāvubhau.
57. na tayoḥ antaram kaścit dadṛśe bharatarṣabha
balinau samare śūrau anyonyasadṛśau ubhau
57. bharatarṣabha tayoḥ balinau śūrau ubhau samare
anyonyasadṛśau kaścit antaram na dadṛśe
57. O best among the Bharatas! No one saw any difference between those two. Both were mighty and heroic in battle, similar to each other.
चिह्नमात्रेण भीष्मं तु प्रजज्ञुस्तत्र कौरवाः ।
तथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरे ॥५८॥
58. cihnamātreṇa bhīṣmaṁ tu prajajñustatra kauravāḥ ,
tathā pāṇḍusutāḥ pārthaṁ cihnamātreṇa jajñire.
58. cihnamātreṇa bhīṣmam tu prajajñuḥ tatra kauravāḥ
tathā pāṇḍusutāḥ pārtham cihnamātreṇa jajñire
58. tatra kauravāḥ tu bhīṣmam cihnamātreṇa prajajñuḥ
tathā pāṇḍusutāḥ pārtham cihnamātreṇa jajñire
58. There, the Kauravas recognized Bhishma only by his emblem, and similarly, the sons of Pāṇḍu recognized Pārtha only by his emblem.
तयोर्नृवरयो राजन्दृश्य तादृक्पराक्रमम् ।
विस्मयं सर्वभूतानि जग्मुर्भारत संयुगे ॥५९॥
59. tayornṛvarayo rājandṛśya tādṛkparākramam ,
vismayaṁ sarvabhūtāni jagmurbhārata saṁyuge.
59. tayoḥ nṛvarayoḥ rājan dṛśya tādṛkparākramam
vismayam sarvabhūtāni jagmuḥ bhārata saṃyuge
59. rājan bhārata saṃyuge tayoḥ nṛvarayoḥ
tādṛkparākramam dṛśya sarvabhūtāni vismayam jagmuḥ
59. O King! O Bhārata! Seeing such prowess of those two best among men in battle, all beings were struck with wonder.
न तयोर्विवरं कश्चिद्रणे पश्यति भारत ।
धर्मे स्थितस्य हि यथा न कश्चिद्वृजिनं क्वचित् ॥६०॥
60. na tayorvivaraṁ kaścidraṇe paśyati bhārata ,
dharme sthitasya hi yathā na kaścidvṛjinaṁ kvacit.
60. na tayoḥ vivaram kaścit raṇe paśyati bhārata
dharme sthitasya hi yathā na kaścit vṛjinam kvacit
60. bhārata raṇe tayoḥ kaścit vivaram na paśyati hi yathā
dharme sthitasya kaścit kvacit vṛjinam na paśyati
60. O Bhārata! No one sees any flaw in those two in battle, just as no one, indeed, sees any sin anywhere in one who is established in (natural) law (dharma).
उभौ हि शरजालेन तावदृश्यौ बभूवतुः ।
प्रकाशौ च पुनस्तूर्णं बभूवतुरुभौ रणे ॥६१॥
61. ubhau hi śarajālena tāvadṛśyau babhūvatuḥ ,
prakāśau ca punastūrṇaṁ babhūvaturubhau raṇe.
61. ubhau hi śarajālena tau adṛśyau babhūvatuḥ
prakāśau ca punar tūrṇam babhūvatuḥ ubhau raṇe
61. hi ubhau tau śarajālena adṛśyau babhūvatuḥ ca
punar ubhau tūrṇam raṇe prakāśau babhūvatuḥ
61. Indeed, both of them became invisible, shrouded by a hail of arrows. And then, both quickly reappeared in the battle.
तत्र देवाः सगन्धर्वाश्चारणाश्च सहर्षिभिः ।
अन्योन्यं प्रत्यभाषन्त तयोर्दृष्ट्वा पराक्रमम् ॥६२॥
62. tatra devāḥ sagandharvāścāraṇāśca saharṣibhiḥ ,
anyonyaṁ pratyabhāṣanta tayordṛṣṭvā parākramam.
62. tatra devāḥ sagandharvāḥ cāraṇāḥ ca saharṣibhiḥ
anyonyam pratyabhāṣanta tayoḥ dṛṣṭvā parākramam
62. tatra sagandharvāḥ cāraṇāḥ ca saharṣibhiḥ devāḥ
tayoḥ parākramam dṛṣṭvā anyonyam pratyabhāṣanta
62. There, the gods, along with the gandharvas and charanas, accompanied by the sages, spoke to each other after witnessing the prowess of those two warriors.
न शक्यौ युधि संरब्धौ जेतुमेतौ महारथौ ।
सदेवासुरगन्धर्वैर्लोकैरपि कथंचन ॥६३॥
63. na śakyau yudhi saṁrabdhau jetumetau mahārathau ,
sadevāsuragandharvairlokairapi kathaṁcana.
63. na śakyau yudhi saṃrabdhau jetum etau mahārathau
sadevasuragandharvaiḥ lokaiḥ api kathaṃcana
63. yudhi saṃrabdhau etau mahārathau sadevasuragandharvaiḥ
lokaiḥ api kathaṃcana jetum na śakyau
63. These two great charioteers, enraged in battle, cannot be defeated by any means, not even by the beings of all worlds, including gods, asuras, and gandharvas.
आश्चर्यभूतं लोकेषु युद्धमेतन्महाद्भुतम् ।
नैतादृशानि युद्धानि भविष्यन्ति कथंचन ॥६४॥
64. āścaryabhūtaṁ lokeṣu yuddhametanmahādbhutam ,
naitādṛśāni yuddhāni bhaviṣyanti kathaṁcana.
64. āścaryabhūtam lokeṣu yuddham etad mahādbhutam
na etādṛśāni yuddhāni bhaviṣyanti kathaṃcana
64. etad yuddham lokeṣu āścaryabhūtam mahādbhutam
na etādṛśāni yuddhāni kathaṃcana bhaviṣyanti
64. This battle is astonishing and greatly wondrous to all in the worlds. Never again will such battles occur by any means.
नापि शक्यो रणे जेतुं भीष्मः पार्थेन धीमता ।
सधनुश्च रथस्थश्च प्रवपन्सायकान्रणे ॥६५॥
65. nāpi śakyo raṇe jetuṁ bhīṣmaḥ pārthena dhīmatā ,
sadhanuśca rathasthaśca pravapansāyakānraṇe.
65. na api śakyaḥ raṇe jetum bhīṣmaḥ pār­thena dhī­matā
sa-dhanuḥ ca ratha-sthaḥ ca pra-vapan sāyakān raṇe
65. na api bhīṣmaḥ sa-dhanuḥ ca ratha-sthaḥ ca raṇe
sāyakān pra-vapan dhī­matā pār­thena raṇe jetum śakyaḥ
65. Bhishma, who is wielding his bow, stationed on his chariot, and continuously showering arrows in battle, cannot be defeated by the intelligent Arjuna.
तथैव पाण्डवं युद्धे देवैरपि दुरासदम् ।
न विजेतुं रणे भीष्म उत्सहेत धनुर्धरम् ॥६६॥
66. tathaiva pāṇḍavaṁ yuddhe devairapi durāsadam ,
na vijetuṁ raṇe bhīṣma utsaheta dhanurdharam.
66. tathā eva pāṇḍavam yuddhe devaiḥ api durāsadam
na vijetum raṇe bhīṣmaḥ utsaheta dhanurdharam
66. tathā eva bhīṣmaḥ dhanurdharam pāṇḍavam yuddhe
devaiḥ api durāsadam raṇe vijetum na utsaheta
66. Similarly, Bhishma himself would not dare to conquer the Pandava (Arjuna), the archer, in battle, for Arjuna is difficult to approach or overcome even by the gods.
इति स्म वाचः श्रूयन्ते प्रोच्चरन्त्यस्ततस्ततः ।
गाङ्गेयार्जुनयोः संख्ये स्तवयुक्ता विशां पते ॥६७॥
67. iti sma vācaḥ śrūyante proccarantyastatastataḥ ,
gāṅgeyārjunayoḥ saṁkhye stavayuktā viśāṁ pate.
67. iti sma vācaḥ śrūyante proccarantyaḥ tataḥ tataḥ
gāṅgeyārjunayoḥ saṃkhye stavayuktāḥ viśām pate
67. iti sma vācaḥ stavayuktāḥ gāṅgeyārjunayoḥ saṃkhye
tataḥ tataḥ proccarantyaḥ śrūyante viśām pate
67. O Lord of men (viśām pate), such words of praise regarding Bhishma (Gāṅgeya) and Arjuna in battle were heard echoing from various places.
त्वदीयास्तु ततो योधाः पाण्डवेयाश्च भारत ।
अन्योन्यं समरे जघ्नुस्तयोस्तत्र पराक्रमे ॥६८॥
68. tvadīyāstu tato yodhāḥ pāṇḍaveyāśca bhārata ,
anyonyaṁ samare jaghnustayostatra parākrame.
68. tvadīyāḥ tu tataḥ yodhāḥ pāṇḍaveyāḥ ca bhārata
anyonyam samare jaghnuḥ tayoḥ tatra parākrame
68. tataḥ tu bhārata tayoḥ tatra parākrame tvadīyāḥ
yodhāḥ ca pāṇḍaveyāḥ ca samare anyonyam jaghnuḥ
68. But then, O Bharata, when those two (Bhishma and Arjuna) displayed their valor, your warriors and the Pandavas' warriors slaughtered each other in that battle.
शितधारैस्तथा खड्गैर्विमलैश्च परश्वधैः ।
शरैरन्यैश्च बहुभिः शस्त्रैर्नानाविधैर्युधि ।
उभयोः सेनयोर्वीरा न्यकृन्तन्त परस्परम् ॥६९॥
69. śitadhāraistathā khaḍgairvimalaiśca paraśvadhaiḥ ,
śarairanyaiśca bahubhiḥ śastrairnānāvidhairyudhi ,
ubhayoḥ senayorvīrā nyakṛntanta parasparam.
69. śitadhāraiḥ tathā khaḍgaiḥ vimalaiḥ ca
paraśvadhaiḥ śaraiḥ anyaiḥ ca bahubhiḥ
śastraiḥ nānāvidhaiḥ yudhi ubhayoḥ
senayoḥ vīrāḥ nyakṛntanta parasparam
69. yudhi ubhayoḥ senayoḥ vīrāḥ śitadhāraiḥ
khaḍgaiḥ tathā vimalaiḥ paraśvadhaiḥ
śaraiḥ ca anyaiḥ bahubhiḥ nānāvidhaiḥ
śastraiḥ ca parasparam nyakṛntanta
69. In battle, the heroes of both armies slaughtered each other with sharp-edged swords, shining battle-axes, arrows, and many other weapons of various kinds.
वर्तमाने तथा घोरे तस्मिन्युद्धे सुदारुणे ।
द्रोणपाञ्चाल्ययो राजन्महानासीत्समागमः ॥७०॥
70. vartamāne tathā ghore tasminyuddhe sudāruṇe ,
droṇapāñcālyayo rājanmahānāsītsamāgamaḥ.
70. vartamāne tathā ghore tasmin yuddhe sudāruṇe
droṇapāñcālyayoḥ rājan mahān āsīt samāgamaḥ
70. rājan tasmin tathā ghore sudāruṇe vartamāne
yuddhe droṇapāñcālyayoḥ mahān samāgamaḥ āsīt
70. O King, as that terrible and very fierce battle raged, there occurred a great encounter between Drona and Drupada.